Original

तद् इच्छामो विभो सृष्टं सेनान्यं तस्य शान्तये ।कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः ॥

Segmented

तद् इच्छामो विभो सृष्टम् सेनान्यम् तस्य कर्म-बन्ध-छिदम् धर्मम् भवस्य इव मुमुक्षवः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
इच्छामो इष् pos=v,p=1,n=p,l=lat
विभो विभु pos=a,g=m,c=8,n=s
सृष्टम् सृज् pos=va,g=m,c=2,n=s,f=part
सेनान्यम् तद् pos=n,g=m,c=6,n=s
तस्य शान्ति pos=n,g=f,c=4,n=s
कर्म कर्मन् pos=n,comp=y
बन्ध बन्ध pos=n,comp=y
छिदम् छिद् pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
भवस्य भव pos=n,g=m,c=6,n=s
इव इव pos=i
मुमुक्षवः मुमुक्षु pos=a,g=m,c=1,n=p