Original

तदीयास् तोयदेष्व् अद्य पुष्करावर्तकादिषु ।अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः ॥

Segmented

तदीयास् तोयदेष्व् अद्य पुष्करावर्तक-आदिषु अभ्यस्यन्ति तट-आघातम् निर्जित-ऐरावताः गजाः

Analysis

Word Lemma Parse
तदीयास् तदीय pos=a,g=m,c=1,n=p
तोयदेष्व् तोयद pos=n,g=m,c=7,n=p
अद्य अद्य pos=i
पुष्करावर्तक पुष्करावर्तक pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
अभ्यस्यन्ति अभ्यस् pos=v,p=3,n=p,l=lat
तट तट pos=n,comp=y
आघातम् आघात pos=n,g=m,c=2,n=s
निर्जित निर्जि pos=va,comp=y,f=part
ऐरावताः ऐरावत pos=n,g=m,c=1,n=p
गजाः गज pos=n,g=m,c=1,n=p