Original

उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः ।आक्रीडपर्वतास् तेन कल्पिताः स्वेषु वेश्मसु ॥

Segmented

उत्पाट्य मेरु-शृङ्गाणि क्षुण्णानि हरिताम् खुरैः आक्रीड-पर्वताः तेन कल्पिताः स्वेषु वेश्मसु

Analysis

Word Lemma Parse
उत्पाट्य उत्पाटय् pos=vi
मेरु मेरु pos=n,comp=y
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
क्षुण्णानि क्षुद् pos=va,g=n,c=2,n=p,f=part
हरिताम् हरित् pos=a,g=m,c=6,n=p
खुरैः खुर pos=n,g=m,c=3,n=p
आक्रीड आक्रीड pos=n,comp=y
पर्वताः पर्वत pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
कल्पिताः कल्पय् pos=va,g=m,c=1,n=p,f=part
स्वेषु स्व pos=a,g=n,c=7,n=p
वेश्मसु वेश्मन् pos=n,g=n,c=7,n=p