Original

वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः ।चामरैः सुरबन्दीनां बाष्पशीकरवर्षिभिः ॥

Segmented

वीज्यते स हि संसुप्तः श्वास-साधारण-अनिलैः चामरैः सुर-बन्दी बाष्प-शीकर-वर्षिन्

Analysis

Word Lemma Parse
वीज्यते वीजय् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
संसुप्तः संस्वप् pos=va,g=m,c=1,n=s,f=part
श्वास श्वास pos=n,comp=y
साधारण साधारण pos=a,comp=y
अनिलैः अनिल pos=n,g=m,c=3,n=p
चामरैः चामर pos=n,g=n,c=3,n=p
सुर सुर pos=n,comp=y
बन्दी बन्दी pos=n,g=f,c=6,n=p
बाष्प बाष्प pos=n,comp=y
शीकर शीकर pos=n,comp=y
वर्षिन् वर्षिन् pos=a,g=n,c=3,n=p