Original

इत्थम् आराध्यमानो ऽपि क्लिश्नाति भुवनत्रयम् ।शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः ॥

Segmented

इत्थम् आराध्यमानो ऽपि क्लिश्नाति भुवनत्रयम् शाम्येत् प्रत्यपकारेण न उपकारेन दुर्जनः

Analysis

Word Lemma Parse
इत्थम् इत्थम् pos=i
आराध्यमानो आराधय् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
क्लिश्नाति क्लिश् pos=v,p=3,n=s,l=lat
भुवनत्रयम् भुवनत्रय pos=n,g=n,c=2,n=s
शाम्येत् शम् pos=v,p=3,n=s,l=vidhilin
प्रत्यपकारेण प्रत्यपकार pos=n,g=m,c=3,n=s
pos=i
उपकारेन उपकार pos=n,g=m,c=3,n=s
दुर्जनः दुर्जन pos=n,g=m,c=1,n=s