Original

नमस् त्रिमूर्तये तुभ्यं प्राक् सृष्टेः केवलात्मने ।गुणत्रयविभागाय पश्चाद् भेदम् उपेयुषे ॥

Segmented

नमस् त्रिमूर्तये तुभ्यम् प्राक् सृष्टेः केवल-आत्मने गुणत्रय-विभागाय पश्चाद् भेदम् उपेयुषे

Analysis

Word Lemma Parse
नमस् नमस् pos=n,g=n,c=1,n=s
त्रिमूर्तये त्रिमूर्ति pos=n,g=m,c=4,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
प्राक् प्राक् pos=i
सृष्टेः सृष्टि pos=n,g=f,c=5,n=s
केवल केवल pos=a,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
गुणत्रय गुणत्रय pos=n,comp=y
विभागाय विभाग pos=n,g=m,c=4,n=s
पश्चाद् पश्चात् pos=i
भेदम् भेद pos=n,g=m,c=2,n=s
उपेयुषे उपे pos=va,g=m,c=4,n=s,f=part