Original

ज्वलन्मणिशिखाश् चैनं वासुकिप्रमुखा निशि ।स्थिरप्रदीपताम् एत्य भुजंगाः पर्युपासते ॥

Segmented

ज्वलत्-मणि-शिखाः च एनम् वासुकि-प्रमुखाः निशि स्थिर-प्रदीप-ताम् एत्य भुजंगाः पर्युपासते

Analysis

Word Lemma Parse
ज्वलत् ज्वल् pos=va,comp=y,f=part
मणि मणि pos=n,comp=y
शिखाः शिखा pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वासुकि वासुकि pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
निशि निश् pos=n,g=f,c=7,n=s
स्थिर स्थिर pos=a,comp=y
प्रदीप प्रदीप pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
एत्य pos=vi
भुजंगाः भुजंग pos=n,g=m,c=1,n=p
पर्युपासते पर्युपास् pos=v,p=3,n=p,l=lat