Original

पर्यायसेवाम् उत्सृज्य पुष्पसंभारतत्पराः ।उद्यानपालसामान्यम् ऋतवस् तम् उपासते ॥

Segmented

पर्याय-सेवाम् उत्सृज्य पुष्प-संभार-तत्पराः उद्यान-पाल-सामान्यम् ऋतवस् तम् उपासते

Analysis

Word Lemma Parse
पर्याय पर्याय pos=n,comp=y
सेवाम् सेवा pos=n,g=f,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
पुष्प पुष्प pos=n,comp=y
संभार सम्भार pos=n,comp=y
तत्पराः तत्पर pos=a,g=m,c=1,n=p
उद्यान उद्यान pos=n,comp=y
पाल पाल pos=n,comp=y
सामान्यम् सामान्य pos=a,g=m,c=2,n=s
ऋतवस् ऋतु pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
उपासते उपास् pos=v,p=3,n=p,l=lat