Original

सर्वाभिः सर्वदा चन्द्रस् तं कलाभिर् निषेवते ।नादत्ते केवलां लेखां हरचूडामणीकृताम् ॥

Segmented

सर्वाभिः सर्वदा चन्द्रस् तम् कलाभिः निषेवते न आदत्ते केवलाम् लेखाम् हर-चूडामणि-कृताम्

Analysis

Word Lemma Parse
सर्वाभिः सर्व pos=n,g=f,c=3,n=p
सर्वदा सर्वदा pos=i
चन्द्रस् चन्द्र pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
कलाभिः कला pos=n,g=f,c=3,n=p
निषेवते निषेव् pos=v,p=3,n=s,l=lat
pos=i
आदत्ते आदा pos=v,p=3,n=s,l=lat
केवलाम् केवल pos=a,g=f,c=2,n=s
लेखाम् लेखा pos=n,g=f,c=2,n=s
हर हर pos=n,comp=y
चूडामणि चूडामणि pos=n,comp=y
कृताम् कृ pos=va,g=f,c=2,n=s,f=part