Original

पुरे तावन्तम् एवास्य तनोति रविर् आतपम् ।दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते ॥

Segmented

पुरे तावन्तम् एव अस्य तनोति रविः आतपम् दीर्घिका-कमल-उन्मेषः यावत्-मात्रेण साध्यते

Analysis

Word Lemma Parse
पुरे पुर pos=n,g=n,c=7,n=s
तावन्तम् तावत् pos=a,g=m,c=2,n=s
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तनोति तन् pos=v,p=3,n=s,l=lat
रविः रवि pos=n,g=m,c=1,n=s
आतपम् आतप pos=n,g=m,c=2,n=s
दीर्घिका दीर्घिका pos=n,comp=y
कमल कमल pos=n,comp=y
उन्मेषः उन्मेष pos=n,g=m,c=1,n=s
यावत् यावत् pos=a,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
साध्यते साधय् pos=v,p=3,n=s,l=lat