Original

भवल्लब्धवरोदीर्णस् तारकाख्यो महासुरः ।उपप्लवाय लोकानां धूमकेतुर् इवोत्थितः ॥

Segmented

भवत्-लब्ध-वर-उदीर्णः तारक-आख्यः महा-असुरः उपप्लवाय लोकानाम् धूमकेतुः इव उत्थितः

Analysis

Word Lemma Parse
भवत् भवत् pos=a,comp=y
लब्ध लभ् pos=va,comp=y,f=part
वर वर pos=n,comp=y
उदीर्णः उदीर् pos=va,g=m,c=1,n=s,f=part
तारक तारक pos=n,comp=y
आख्यः आख्या pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
उपप्लवाय उपप्लव pos=n,g=m,c=4,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
धूमकेतुः धूमकेतु pos=n,g=m,c=1,n=s
इव इव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part