Original

स द्विनेत्रो हरेश् चक्षुः सहस्रनयनाधिकम् ।वाचस्पतिर् उवाचेदं प्राञ्जलिर् जलजासनम् ॥

Segmented

स द्वि-नेत्रः हरेः चक्षुः सहस्र-नयन-अधिकम् वाचस्पतिः उवाच इदम् प्राञ्जलिः जलजासनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
द्वि द्वि pos=n,comp=y
नेत्रः नेत्र pos=n,g=m,c=1,n=s
हरेः हरि pos=n,g=m,c=6,n=s
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
सहस्र सहस्र pos=n,comp=y
नयन नयन pos=n,comp=y
अधिकम् अधिक pos=a,g=n,c=2,n=s
वाचस्पतिः वाचस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
जलजासनम् जलजासन pos=n,g=m,c=2,n=s