Original

अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् ।वागीशं वाग्भिर् अर्थ्याभिः प्रणिपत्योपतस्थिरे ॥

Segmented

अथ सर्वस्य धातारम् ते सर्वे सर्वतोमुखम् वागीशम् वाग्भिः अर्थ्याभिः प्रणिपत्य उपतस्थिरे

Analysis

Word Lemma Parse
अथ अथ pos=i
सर्वस्य सर्व pos=n,g=n,c=6,n=s
धातारम् धातृ pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वतोमुखम् सर्वतोमुख pos=a,g=m,c=2,n=s
वागीशम् वागीश pos=n,g=m,c=2,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
अर्थ्याभिः अर्थ्य pos=a,g=f,c=3,n=p
प्रणिपत्य प्रणिपत् pos=vi
उपतस्थिरे उपस्था pos=v,p=3,n=p,l=lit