Original

ततो मन्दानिलोद्धूतकमलाकरशोभिना ।गुरुं नेत्रसहस्रेण चोदयाम् आस वासवः ॥

Segmented

ततो मन्द-अनिल-उद्धूत-कमल-आकर-शोभिन् गुरुम् नेत्र-सहस्रेण चोदयामास वासवः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मन्द मन्द pos=a,comp=y
अनिल अनिल pos=n,comp=y
उद्धूत उद्धू pos=va,comp=y,f=part
कमल कमल pos=n,comp=y
आकर आकर pos=n,comp=y
शोभिन् शोभिन् pos=a,g=n,c=3,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
नेत्र नेत्र pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
वासवः वासव pos=n,g=m,c=1,n=s