Original

पर्याकुलत्वान् मरुतां वेगभङ्गो ऽनुमीयते ।अम्भसाम् ओघसंरोधः प्रतीपगमनाद् इव ॥

Segmented

पर्याकुल-त्वात् मरुताम् वेग-भङ्गः ऽनुमीयते अम्भसाम् ओघ-संरोधः प्रतीप-गमनात् इव

Analysis

Word Lemma Parse
पर्याकुल पर्याकुल pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
मरुताम् मरुत् pos=n,g=m,c=6,n=p
वेग वेग pos=n,comp=y
भङ्गः भङ्ग pos=n,g=m,c=1,n=s
ऽनुमीयते अनुमा pos=v,p=3,n=s,l=lat
अम्भसाम् अम्भस् pos=n,g=n,c=6,n=p
ओघ ओघ pos=n,comp=y
संरोधः संरोध pos=n,g=m,c=1,n=s
प्रतीप प्रतीप pos=a,comp=y
गमनात् गमन pos=n,g=n,c=5,n=s
इव इव pos=i