Original

किं चायम् अरिदुर्वारः पाणौ पाशः प्रचेतसः ।मन्त्रेण हतवीर्यस्य फणिनो दैन्यम् आश्रितः ॥

Segmented

किम् च अयम् अरि-दुर्वारः पाणौ पाशः प्रचेतसः मन्त्रेण हत-वीर्यस्य फणिनो दैन्यम् आश्रितः

Analysis

Word Lemma Parse
किम् किम् pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
अरि अरि pos=n,comp=y
दुर्वारः दुर्वार pos=a,g=m,c=1,n=s
पाणौ पाणि pos=n,g=m,c=7,n=s
पाशः पाश pos=n,g=m,c=1,n=s
प्रचेतसः प्रचेतस् pos=n,g=m,c=6,n=s
मन्त्रेण मन्त्र pos=n,g=m,c=3,n=s
हत हन् pos=va,comp=y,f=part
वीर्यस्य वीर्य pos=n,g=m,c=6,n=s
फणिनो फणिन् pos=n,g=m,c=6,n=s
दैन्यम् दैन्य pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part