Original

प्रशमाद् अर्चिषाम् एतद् अनुद्गीर्णसुरायुधम् ।वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते ॥

Segmented

प्रशमाद् अर्चिषाम् एतद् अनुद्गीर्ण-सुर-आयुधम् वृत्रस्य हन्तुः कुलिशम् कुण्ठय्-अश्रि इव लक्ष्यते

Analysis

Word Lemma Parse
प्रशमाद् प्रशम pos=n,g=m,c=5,n=s
अर्चिषाम् अर्चिस् pos=n,g=n,c=6,n=p
एतद् एतद् pos=n,g=n,c=1,n=s
अनुद्गीर्ण अनुद्गीर्ण pos=a,comp=y
सुर सुर pos=n,comp=y
आयुधम् आयुध pos=n,g=n,c=1,n=s
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
हन्तुः हन्तृ pos=a,g=m,c=6,n=s
कुलिशम् कुलिश pos=n,g=n,c=1,n=s
कुण्ठय् कुण्ठय् pos=va,comp=y,f=part
अश्रि अश्रि pos=n,g=n,c=1,n=s
इव इव pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat