Original

तेषाम् आविर् अभूद् ब्रह्मा परिम्लानमुखश्रियाम् ।सरसां सुप्तपद्मानां प्रातर् दीधितिमान् इव ॥

Segmented

तेषाम् आविरभूद् ब्रह्मा परिम्लान-मुख-श्री सरसाम् सुप्त-पद्मानाम् प्रातः दीधितिमान् इव

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आविरभूद् आविर्भू pos=v,p=3,n=s,l=lun
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
परिम्लान परिम्ला pos=va,comp=y,f=part
मुख मुख pos=n,comp=y
श्री श्री pos=n,g=m,c=6,n=p
सरसाम् सरस् pos=n,g=n,c=6,n=p
सुप्त स्वप् pos=va,comp=y,f=part
पद्मानाम् पद्म pos=n,g=n,c=6,n=p
प्रातः प्रातर् pos=i
दीधितिमान् दीधितिमन्त् pos=n,g=m,c=1,n=s
इव इव pos=i