Original

किम् इदं द्युतिम् आत्मीयां न बिभ्रति यथा पुरा ।हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः ॥

Segmented

किम् इदम् द्युतिम् आत्मीयाम् न बिभ्रति यथा पुरा हिम-क्लिष्ट-प्रकाशानि ज्योतींषि इव मुखानि वः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
द्युतिम् द्युति pos=n,g=f,c=2,n=s
आत्मीयाम् आत्मीय pos=a,g=f,c=2,n=s
pos=i
बिभ्रति भृ pos=v,p=3,n=p,l=lat
यथा यथा pos=i
पुरा पुरा pos=i
हिम हिम pos=n,comp=y
क्लिष्ट क्लिश् pos=va,comp=y,f=part
प्रकाशानि प्रकाश pos=n,g=n,c=1,n=p
ज्योतींषि ज्योतिस् pos=n,g=n,c=1,n=p
इव इव pos=i
मुखानि मुख pos=n,g=n,c=1,n=p
वः त्वद् pos=n,g=,c=6,n=p