Original

पुराणस्य कवेस् तस्य चतुर्मुखसमीरिता ।प्रवृत्तिर् आसीच् छब्दानां चरितार्था चतुष्टयी ॥

Segmented

पुराणस्य कवेस् तस्य चतुर्मुख-समीरिता प्रवृत्तिः आसीच् छब्दानाम् चरितार्था चतुष्टयी

Analysis

Word Lemma Parse
पुराणस्य पुराण pos=a,g=m,c=6,n=s
कवेस् कवि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
चतुर्मुख चतुर्मुख pos=n,comp=y
समीरिता समीरय् pos=va,g=f,c=1,n=s,f=part
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
आसीच् अस् pos=v,p=3,n=s,l=lan
छब्दानाम् शब्द pos=n,g=m,c=6,n=p
चरितार्था चरितार्थ pos=a,g=f,c=1,n=s
चतुष्टयी चतुष्टय pos=n,g=f,c=1,n=s