Original

इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः ।प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः ॥

Segmented

इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः प्रसाद-अभिमुखः वेधाः प्रत्युवाच दिवौकसः

Analysis

Word Lemma Parse
इति इति pos=i
तेभ्यः तद् pos=n,g=m,c=5,n=p
स्तुतीः स्तुति pos=n,g=f,c=2,n=p
श्रुत्वा श्रु pos=vi
यथार्था यथार्थ pos=a,g=f,c=2,n=p
हृदयंगमाः हृदयंगम pos=a,g=f,c=2,n=p
प्रसाद प्रसाद pos=n,comp=y
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
वेधाः वेधस् pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
दिवौकसः दिवौकस् pos=n,g=m,c=2,n=p