Original

त्वाम् आमनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।तद्दर्शिनम् उदासीनं त्वाम् एव पुरुषं विदुः ॥

Segmented

त्वाम् आमनन्ति प्रकृतिम् पुरुष-अर्थ-प्रवर्तिनीम् तद्-दर्शिनम् उदासीनम् त्वाम् एव पुरुषम् विदुः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
आमनन्ति आम्ना pos=v,p=3,n=p,l=lat
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
पुरुष पुरुष pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
प्रवर्तिनीम् प्रवर्तिन् pos=a,g=f,c=2,n=s
तद् तद् pos=n,comp=y
दर्शिनम् दर्शिन् pos=a,g=m,c=2,n=s
उदासीनम् उदासीन pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit