Original

उद्घातः प्रणवो यासां न्यायैस् त्रिभिर् उदीरणम् ।कर्म यज्ञः फलं स्वर्गस् तासां त्वं प्रभवो गिराम् ॥

Segmented

उद्घातः प्रणवो यासाम् न्यायैस् त्रिभिः उदीरणम् कर्म यज्ञः फलम् स्वर्गस् तासाम् त्वम् प्रभवो गिराम्

Analysis

Word Lemma Parse
उद्घातः उद्घात pos=n,g=m,c=1,n=s
प्रणवो प्रणव pos=n,g=m,c=1,n=s
यासाम् यद् pos=n,g=f,c=6,n=p
न्यायैस् न्याय pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
उदीरणम् उदीरण pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
स्वर्गस् स्वर्ग pos=n,g=m,c=1,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रभवो प्रभव pos=n,g=m,c=1,n=s
गिराम् गिर् pos=n,g=f,c=6,n=p