Original

द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर् गुरुः ।व्यक्तो व्यक्तेतरश् चासि प्राकाम्यं ते विभूतिषु ॥

Segmented

द्रवः संघात-कठिनः स्थूलः सूक्ष्मो लघुः गुरुः व्यक्तो व्यक्त-इतरः च असि प्राकाम्यम् ते विभूतिषु

Analysis

Word Lemma Parse
द्रवः द्रव pos=n,g=m,c=1,n=s
संघात संघात pos=n,comp=y
कठिनः कठिन pos=a,g=m,c=1,n=s
स्थूलः स्थूल pos=a,g=m,c=1,n=s
सूक्ष्मो सूक्ष्म pos=a,g=m,c=1,n=s
लघुः लघु pos=a,g=m,c=1,n=s
गुरुः गुरु pos=a,g=m,c=1,n=s
व्यक्तो व्यक्त pos=a,g=m,c=1,n=s
व्यक्त व्यक्त pos=a,comp=y
इतरः इतर pos=n,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
प्राकाम्यम् प्राकाम्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विभूतिषु विभूति pos=n,g=f,c=7,n=p