Original

कपोलकण्डूः करिभिर् विनेतुं विघट्टितानां सरलद्रुमाणाम् ।यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ॥

Segmented

कपोल-कण्डू करिभिः विनेतुम् विघट्टितानाम् सरल-द्रुमाणाम् यत्र स्रुत-क्षीर-तया प्रसूतः सानूनि गन्धः सुरभीकरोति

Analysis

Word Lemma Parse
कपोल कपोल pos=n,comp=y
कण्डू कण्डू pos=n,g=f,c=2,n=p
करिभिः करिन् pos=n,g=m,c=3,n=p
विनेतुम् विनी pos=vi
विघट्टितानाम् विघट्टय् pos=va,g=m,c=6,n=p,f=part
सरल सरल pos=n,comp=y
द्रुमाणाम् द्रुम pos=n,g=m,c=6,n=p
यत्र यत्र pos=i
स्रुत स्रु pos=va,comp=y,f=part
क्षीर क्षीर pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
प्रसूतः प्रसू pos=va,g=m,c=1,n=s,f=part
सानूनि सानु pos=n,g=n,c=2,n=p
गन्धः गन्ध pos=n,g=m,c=1,n=s
सुरभीकरोति सुरभीकृ pos=v,p=3,n=s,l=lat