Original

तत्राग्निम् आधाय समित्समिद्धं स्वम् एव मूर्त्यन्तरम् अष्टमूर्तिः ।स्वयं विधाता तपसः फलानाम् केनापि कामेन तपश् चचार ॥

Segmented

तत्र अग्निम् आधाय समिध्-समिद्धम् स्वम् एव मूर्ति-अन्तरम् अष्टमूर्तिः स्वयम् विधाता तपसः फलानाम् केन अपि कामेन तपः चचार

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
आधाय आधा pos=vi
समिध् समिध् pos=n,comp=y
समिद्धम् समिन्ध् pos=va,g=m,c=2,n=s,f=part
स्वम् स्व pos=a,g=m,c=2,n=s
एव एव pos=i
मूर्ति मूर्ति pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s
अष्टमूर्तिः अष्टमूर्ति pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
विधाता विधातृ pos=n,g=m,c=1,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
फलानाम् फल pos=n,g=n,c=6,n=p
केन pos=n,g=m,c=3,n=s
अपि अपि pos=i
कामेन काम pos=n,g=m,c=3,n=s
तपः तपस् pos=n,g=n,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit