Original

स कृत्तिवासास् तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु ।प्रस्थं हिमाद्रेर् मृगनाभिगन्धि किं चित् क्वणत्किंनरम् अध्युवास ॥

Segmented

स कृत्तिवासास् तपसे यत-आत्मा गङ्गा-प्रवाह-उक्ष्-देवदारु प्रस्थम् हिमाद्रेः मृगनाभि-गन्धि किंचित् क्वण्-किंनरम् अध्युवास

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कृत्तिवासास् कृत्तिवासस् pos=n,g=m,c=1,n=s
तपसे तपस् pos=n,g=n,c=4,n=s
यत यम् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
गङ्गा गङ्गा pos=n,comp=y
प्रवाह प्रवाह pos=n,comp=y
उक्ष् उक्ष् pos=va,comp=y,f=part
देवदारु देवदारु pos=n,g=n,c=2,n=s
प्रस्थम् प्रस्थ pos=n,g=n,c=2,n=s
हिमाद्रेः हिमाद्रि pos=n,g=m,c=6,n=s
मृगनाभि मृगनाभि pos=n,comp=y
गन्धि गन्धि pos=a,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
क्वण् क्वण् pos=va,comp=y,f=part
किंनरम् किंनर pos=n,g=n,c=2,n=s
अध्युवास अधिवस् pos=v,p=3,n=s,l=lit