Original

गुरुः प्रगल्भे ऽपि वयस्य् अतो ऽस्यास् तस्थौ निवृत्तान्यवराभिलाषः ।ऋते कृशानोर् न हि मन्त्रपूतम् अर्हन्ति तेजांस्य् अपराणि हव्यम् ॥

Segmented

गुरुः प्रगल्भे ऽपि वयस्य् अतो ऽस्यास् तस्थौ निवृत्त-अन्य-वर-अभिलाषः ऋते कृशानोः न हि मन्त्र-पूतम् अर्हन्ति तेजांस्य् अपराणि हव्यम्

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
प्रगल्भे प्रगल्भ pos=a,g=n,c=7,n=s
ऽपि अपि pos=i
वयस्य् वयस् pos=n,g=n,c=7,n=s
अतो अतस् pos=i
ऽस्यास् इदम् pos=n,g=f,c=6,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
निवृत्त निवृत् pos=va,comp=y,f=part
अन्य अन्य pos=n,comp=y
वर वर pos=n,comp=y
अभिलाषः अभिलाष pos=n,g=m,c=1,n=s
ऋते ऋते pos=i
कृशानोः कृशानु pos=n,g=m,c=6,n=s
pos=i
हि हि pos=i
मन्त्र मन्त्र pos=n,comp=y
पूतम् पू pos=va,g=n,c=2,n=s,f=part
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
तेजांस्य् तेजस् pos=n,g=n,c=1,n=p
अपराणि अपर pos=n,g=n,c=1,n=p
हव्यम् हव्य pos=n,g=n,c=2,n=s