Original

आमेखलं संचरतां घनानां च्छायाम् अधःसानुगतां निषेव्य ।उद्वेजिता वृष्टिभिर् आश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः ॥

Segmented

आमेखलम् संचरताम् घनानाम् छायाम् अधस् स अनुगताम् निषेव्य उद्वेजिता वृष्टिभिः आश्रयन्ते शृङ्गाणि यस्य आतपवत् सिद्धाः

Analysis

Word Lemma Parse
आमेखलम् आमेखलम् pos=i
संचरताम् संचर् pos=va,g=m,c=6,n=p,f=part
घनानाम् घन pos=n,g=m,c=6,n=p
छायाम् छाया pos=n,g=f,c=2,n=s
अधस् अधस् pos=i
pos=i
अनुगताम् अनुगम् pos=va,g=f,c=2,n=s,f=part
निषेव्य निषेव् pos=vi
उद्वेजिता उद्वेजय् pos=va,g=m,c=1,n=p,f=part
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
आश्रयन्ते आश्रि pos=v,p=3,n=p,l=lat
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
यस्य यद् pos=n,g=m,c=6,n=s
आतपवत् आतपवत् pos=a,g=n,c=2,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p