Original

स्वरेण तस्याम् अमृतस्रुतेव प्रजल्पितायाम् अभिजातवाचि ।अप्य् अन्यपुष्टा प्रतिकूलशब्दा श्रोतुर् वितन्त्रीर् इव ताड्यमाना ॥

Segmented

स्वरेण तस्याम् अमृत-स्रुत् इव प्रजल्पितायाम् अभिजात-वाचि अप्य् अन्यपुष्टा प्रतिकूल-शब्दा श्रोतुः वितन्त्रीः इव ताड्यमाना

Analysis

Word Lemma Parse
स्वरेण स्वर pos=n,g=m,c=3,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
अमृत अमृत pos=n,comp=y
स्रुत् स्रुत् pos=a,g=m,c=3,n=s
इव इव pos=i
प्रजल्पितायाम् प्रजल्प् pos=va,g=f,c=7,n=s,f=part
अभिजात अभिजन् pos=va,comp=y,f=part
वाचि वाच् pos=n,g=f,c=7,n=s
अप्य् अपि pos=i
अन्यपुष्टा अन्यपुष्ट pos=n,g=f,c=1,n=s
प्रतिकूल प्रतिकूल pos=a,comp=y
शब्दा शब्द pos=n,g=f,c=1,n=s
श्रोतुः श्रोतृ pos=a,g=m,c=6,n=s
वितन्त्रीः वितन्त्री pos=n,g=f,c=1,n=s
इव इव pos=i
ताड्यमाना ताडय् pos=va,g=f,c=1,n=s,f=part