Original

कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ।अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूष्यभावः ॥

Segmented

कण्ठस्य तस्याः स्तन-बन्धुरस्य मुक्ता-कलापस्य च निस्तलस्य अन्योन्य-शोभा-जननात् बभूव साधारणो भूषण-भूषय्-भावः

Analysis

Word Lemma Parse
कण्ठस्य कण्ठ pos=n,g=m,c=6,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
स्तन स्तन pos=n,comp=y
बन्धुरस्य बन्धुर pos=a,g=m,c=6,n=s
मुक्ता मुक्ता pos=n,comp=y
कलापस्य कलाप pos=n,g=m,c=6,n=s
pos=i
निस्तलस्य निस्तल pos=a,g=m,c=6,n=s
अन्योन्य अन्योन्य pos=n,comp=y
शोभा शोभा pos=n,comp=y
जननात् जनन pos=n,g=n,c=5,n=s
बभूव भू pos=v,p=3,n=s,l=lit
साधारणो साधारण pos=a,g=m,c=1,n=s
भूषण भूषण pos=n,comp=y
भूषय् भूषय् pos=va,comp=y,f=krtya
भावः भाव pos=n,g=m,c=1,n=s