Original

शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाव् इति मे वितर्कः ।पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन ॥

Segmented

शिरीष-पुष्प-अधिक-सौकुमार्यौ बाहू तदीयाव् इति मे वितर्कः पराजितेन अपि कृतौ हरस्य यौ कण्ठ-पाशौ मकरध्वजेन

Analysis

Word Lemma Parse
शिरीष शिरीष pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
अधिक अधिक pos=a,comp=y
सौकुमार्यौ सौकुमार्य pos=n,g=m,c=1,n=d
बाहू बाहु pos=n,g=m,c=1,n=d
तदीयाव् तदीय pos=a,g=m,c=1,n=d
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
वितर्कः वितर्क pos=n,g=m,c=1,n=s
पराजितेन पराजि pos=va,g=m,c=3,n=s,f=part
अपि अपि pos=i
कृतौ कृति pos=n,g=f,c=7,n=s
हरस्य हर pos=n,g=m,c=6,n=s
यौ यद् pos=n,g=m,c=1,n=d
कण्ठ कण्ठ pos=n,comp=y
पाशौ पाश pos=n,g=m,c=1,n=d
मकरध्वजेन मकरध्वज pos=n,g=m,c=3,n=s