Original

अन्योन्यम् उत्पीडयद् उत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् ।मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरम् अप्य् अलभ्यम् ॥

Segmented

अन्योन्यम् उत्पीडयद् उत्पल-अक्ष्याः स्तन-द्वयम् पाण्डु तथा प्रवृद्धम् मध्ये यथा श्याम-मुखस्य तस्य मृणाल-सूत्र-अन्तरम् अप्य् अलभ्यम्

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=n,c=2,n=s
उत्पीडयद् उत्पीडय् pos=va,g=n,c=1,n=s,f=part
उत्पल उत्पल pos=n,comp=y
अक्ष्याः अक्षि pos=n,g=f,c=6,n=s
स्तन स्तन pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=1,n=s
पाण्डु पाण्डु pos=a,g=n,c=1,n=s
तथा तथा pos=i
प्रवृद्धम् प्रवृध् pos=va,g=n,c=1,n=s,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
यथा यथा pos=i
श्याम श्याम pos=a,comp=y
मुखस्य मुख pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
मृणाल मृणाल pos=n,comp=y
सूत्र सूत्र pos=n,comp=y
अन्तरम् अन्तर pos=a,g=n,c=1,n=s
अप्य् अपि pos=i
अलभ्यम् अलभ्य pos=a,g=n,c=1,n=s