Original

यश् चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर् बिभर्ति ।बलाहकच्छेदविभक्तरागाम् अकालसंध्याम् इव धातुमत्ताम् ॥

Segmented

यः च अप्सरः-विभ्रम-मण्डनानाम् सम्पादयित्रीम् शिखरैः बिभर्ति बलाहक-छेद-विभक्त-रागाम् अकाल-संध्याम् इव धातुमत्-ताम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
अप्सरः अप्सरस् pos=n,comp=y
विभ्रम विभ्रम pos=n,comp=y
मण्डनानाम् मण्डन pos=n,g=n,c=6,n=p
सम्पादयित्रीम् सम्पादयितृ pos=a,g=f,c=2,n=s
शिखरैः शिखर pos=n,g=n,c=3,n=p
बिभर्ति भृ pos=v,p=3,n=s,l=lat
बलाहक बलाहक pos=n,comp=y
छेद छेद pos=n,comp=y
विभक्त विभज् pos=va,comp=y,f=part
रागाम् राग pos=n,g=f,c=2,n=s
अकाल अकाल pos=n,comp=y
संध्याम् संध्या pos=n,g=f,c=2,n=s
इव इव pos=i
धातुमत् धातुमत् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s