Original

मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला ।आरोहणार्थं नवयौवनेन कामस्य सोपानम् इव प्रयुक्तम् ॥

Segmented

मध्येन सा वेदि-विलग्-मध्या वलि-त्रयम् चारु बभार बाला आरोहण-अर्थम् नव-यौवनेन कामस्य सोपानम् इव प्रयुक्तम्

Analysis

Word Lemma Parse
मध्येन मध्य pos=n,g=n,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
वेदि वेदि pos=n,comp=y
विलग् विलग् pos=va,comp=y,f=part
मध्या मध्य pos=n,g=f,c=1,n=s
वलि वलि pos=n,comp=y
त्रयम् त्रय pos=n,g=n,c=2,n=s
चारु चारु pos=a,g=n,c=2,n=s
बभार भृ pos=v,p=3,n=s,l=lit
बाला बाला pos=n,g=f,c=1,n=s
आरोहण आरोहण pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=1,n=s
नव नव pos=a,comp=y
यौवनेन यौवन pos=n,g=n,c=3,n=s
कामस्य काम pos=n,g=m,c=6,n=s
सोपानम् सोपान pos=n,g=n,c=1,n=s
इव इव pos=i
प्रयुक्तम् प्रयुज् pos=va,g=n,c=1,n=s,f=part