Original

एतावता नन्व् अनुमेयशोभं काञ्चीगुणस्थानम् अनिन्दितायाः ।आरोपितं यद् गिरिशेन पश्चाद् अनन्यनारीकमनीयम् अङ्कम् ॥

Segmented

एतावता नन्व् अनुमेय-शोभम् काञ्ची-गुण-स्थानम् अनिन्दितायाः आरोपितम् यद् गिरिशेन पश्चाद् अनन्य-नारी-कम् अङ्कम्

Analysis

Word Lemma Parse
एतावता एतावत् pos=a,g=m,c=3,n=s
नन्व् ननु pos=i
अनुमेय अनुमा pos=va,comp=y,f=krtya
शोभम् शोभा pos=n,g=n,c=1,n=s
काञ्ची काञ्ची pos=n,comp=y
गुण गुण pos=n,comp=y
स्थानम् स्थान pos=n,g=n,c=1,n=s
अनिन्दितायाः अनिन्दित pos=a,g=f,c=6,n=s
आरोपितम् आरोपय् pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
गिरिशेन गिरिश pos=n,g=m,c=3,n=s
पश्चाद् पश्चात् pos=i
अनन्य अनन्य pos=a,comp=y
नारी नारी pos=n,comp=y
कम् कम् pos=va,g=n,c=1,n=s,f=krtya
अङ्कम् अङ्क pos=n,g=n,c=1,n=s