Original

अभ्युन्नताङ्गुष्ठनखप्रभाभिर् निक्षेपणाद् रागम् इवोद्गिरन्तौ ।आजह्रतुस् तच्चरणौ पृथिव्यां स्थलारविन्दश्रियम् अव्यवस्थाम् ॥

Segmented

अभ्युन्नम्-अङ्गुष्ठ-नख-प्रभाभिः निक्षेपणाद् रागम् इव उद्गृ आजह्रतुस् तद्-चरणौ पृथिव्याम् स्थल-अरविन्द-श्रियम् अव्यवस्थाम्

Analysis

Word Lemma Parse
अभ्युन्नम् अभ्युन्नम् pos=va,comp=y,f=part
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
नख नख pos=n,comp=y
प्रभाभिः प्रभा pos=n,g=f,c=3,n=p
निक्षेपणाद् निक्षेपण pos=n,g=n,c=5,n=s
रागम् राग pos=n,g=m,c=2,n=s
इव इव pos=i
उद्गृ उद्गृ pos=va,g=m,c=1,n=d,f=part
आजह्रतुस् आहृ pos=v,p=3,n=d,l=lit
तद् तद् pos=n,comp=y
चरणौ चरण pos=n,g=m,c=1,n=d
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
स्थल स्थल pos=n,comp=y
अरविन्द अरविन्द pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s
अव्यवस्थाम् अव्यवस्थ pos=a,g=f,c=2,n=s