Original

तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तम् इवात्मभासः ।स्थिरोपदेशाम् उपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ॥

Segmented

ताम् हंस-मालाः शरदि इव गङ्गाम् महौषधिम् नक्तम् इव आत्म-भासः स्थिर-उपदेशाम् उपदेश-काले प्रपेदिरे प्राक्तन-जन्म-विद्याः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
हंस हंस pos=n,comp=y
मालाः माला pos=n,g=f,c=1,n=p
शरदि शरद् pos=n,g=f,c=7,n=s
इव इव pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
महौषधिम् महौषधी pos=n,g=f,c=2,n=s
नक्तम् नक्त pos=n,g=n,c=2,n=s
इव इव pos=i
आत्म आत्मन् pos=n,comp=y
भासः भास् pos=n,g=f,c=1,n=p
स्थिर स्थिर pos=a,comp=y
उपदेशाम् उपदेश pos=n,g=f,c=2,n=s
उपदेश उपदेश pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit
प्राक्तन प्राक्तन pos=a,comp=y
जन्म जन्मन् pos=n,comp=y
विद्याः विद्या pos=n,g=f,c=1,n=p