Original

अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्व् इवाङ्कः ॥

Segmented

अनन्त-रत्न-प्रभवस्य यस्य हिमम् न सौभाग्य-विलोपिन् जातम् एको हि दोषो गुण-संनिपाते निमज्जति इन्दोः किरणेष्व् इव अङ्कः

Analysis

Word Lemma Parse
अनन्त अनन्त pos=a,comp=y
रत्न रत्न pos=n,comp=y
प्रभवस्य प्रभव pos=n,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
हिमम् हिम pos=n,g=n,c=1,n=s
pos=i
सौभाग्य सौभाग्य pos=n,comp=y
विलोपिन् विलोपिन् pos=a,g=n,c=1,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
एको एक pos=n,g=m,c=1,n=s
हि हि pos=i
दोषो दोष pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
संनिपाते संनिपात pos=n,g=m,c=7,n=s
निमज्जति निमज्ज् pos=v,p=3,n=s,l=lat
इन्दोः इन्दु pos=n,g=m,c=6,n=s
किरणेष्व् किरण pos=n,g=m,c=7,n=p
इव इव pos=i
अङ्कः अङ्क pos=n,g=m,c=1,n=s