Original

महीभृतः पुत्रवतो ऽपि दृष्टिस् तस्मिन्न् अपत्ये न जगाम तृप्तिम् ।अनन्तपुष्पस्य मधोर् हि चूते द्विरेफमाला सविशेषसङ्गा ॥

Segmented

महीभृतः पुत्रवतो ऽपि दृष्टिस् तस्मिन्न् अपत्ये न जगाम तृप्तिम् अनन्त-पुष्पस्य मधोः हि चूते द्विरेफ-माला स विशेष-सङ्गा

Analysis

Word Lemma Parse
महीभृतः महीभृत् pos=n,g=m,c=6,n=s
पुत्रवतो पुत्रवत् pos=a,g=m,c=6,n=s
ऽपि अपि pos=i
दृष्टिस् दृष्टि pos=n,g=f,c=1,n=s
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
अपत्ये अपत्य pos=n,g=n,c=7,n=s
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
तृप्तिम् तृप्ति pos=n,g=f,c=2,n=s
अनन्त अनन्त pos=a,comp=y
पुष्पस्य पुष्प pos=n,g=m,c=6,n=s
मधोः मधु pos=n,g=m,c=6,n=s
हि हि pos=i
चूते चूत pos=n,g=m,c=7,n=s
द्विरेफ द्विरेफ pos=n,comp=y
माला माला pos=n,g=f,c=1,n=s
pos=i
विशेष विशेष pos=n,comp=y
सङ्गा सङ्ग pos=n,g=f,c=1,n=s