Original

सा भूधराणाम् अधिपेन तस्यां समाधिमत्याम् उदपादि भव्या ।सम्यक्प्रयोगाद् अपरिक्षतायां नीताव् इवोत्साहगुणेन संपत् ॥

Segmented

सा भूधराणाम् अधिपेन तस्याम् समाधिमत्याम् उदपादि भव्या सम्यक् प्रयोगात् अपरिक्षतायाम् नीताव् इव उत्साह-गुणेन संपत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
भूधराणाम् भूधर pos=n,g=m,c=6,n=p
अधिपेन अधिप pos=n,g=m,c=3,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
समाधिमत्याम् समाधिमत् pos=a,g=f,c=7,n=s
उदपादि उत्पद् pos=v,p=3,n=s,l=lun
भव्या भव्या pos=n,g=f,c=1,n=s
सम्यक् सम्यक् pos=i
प्रयोगात् प्रयोग pos=n,g=m,c=5,n=s
अपरिक्षतायाम् अपरिक्षत pos=a,g=f,c=7,n=s
नीताव् नीति pos=n,g=f,c=7,n=s
इव इव pos=i
उत्साह उत्साह pos=n,comp=y
गुणेन गुण pos=n,g=m,c=3,n=s
संपत् सम्पद् pos=n,g=f,c=1,n=s