Original

अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी ।सती सती योगविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे ॥

Segmented

अथ अवमानेन पितुः प्रयुक्ता दक्षस्य कन्या भव-पूर्व-पत्नी सती सती योग-विसृष्ट-देहा ताम् जन्मने शैल-वधूम् प्रपेदे

Analysis

Word Lemma Parse
अथ अथ pos=i
अवमानेन अवमान pos=n,g=m,c=3,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
प्रयुक्ता प्रयुज् pos=va,g=f,c=1,n=s,f=part
दक्षस्य दक्ष pos=n,g=m,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
भव भव pos=n,comp=y
पूर्व पूर्व pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
सती अस् pos=va,g=f,c=1,n=s,f=part
सती सती pos=n,g=f,c=1,n=s
योग योग pos=n,comp=y
विसृष्ट विसृज् pos=va,comp=y,f=part
देहा देह pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
जन्मने जन्मन् pos=n,g=n,c=4,n=s
शैल शैल pos=n,comp=y
वधूम् वधू pos=n,g=f,c=2,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit