Original

यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे ।भास्वन्ति रत्नानि महौषधीश् च पृथूपदिष्टां दुदुहुर् धरित्रीम् ॥

Segmented

यम् सर्व-शैलाः परिकल्प्य वत्सम् मेरौ स्थिते दोग्धरि दोह-दक्षे भास्वन्ति रत्नानि महा-औषधी च पृथु-उपदिष्टाम् दुदुहुः धरित्रीम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
शैलाः शैल pos=n,g=m,c=1,n=p
परिकल्प्य परिकल्पय् pos=vi
वत्सम् वत्स pos=n,g=m,c=2,n=s
मेरौ मेरु pos=n,g=m,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
दोग्धरि दोग्धृ pos=a,g=m,c=7,n=s
दोह दोह pos=n,comp=y
दक्षे दक्ष pos=a,g=m,c=7,n=s
भास्वन्ति भास्वत् pos=a,g=n,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
औषधी औषधी pos=n,g=f,c=2,n=p
pos=i
पृथु पृथु pos=n,comp=y
उपदिष्टाम् उपदिश् pos=va,g=f,c=2,n=s,f=part
दुदुहुः दुह् pos=v,p=3,n=p,l=lit
धरित्रीम् धरित्री pos=n,g=f,c=2,n=s