Original

भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः ।यद् वायुर् अन्विष्टमृगैः किरातैर् आसेव्यते भिन्नशिखण्डिबर्हः ॥

Segmented

भागीरथी-निर्झर-सीकरानाम् वोढा मुहुः कम्प्-देवदारुः यद् वायुः अन्विः-मृगैः किरातैः आसेव्यते भिन्न-शिखण्डिन्-बर्हः

Analysis

Word Lemma Parse
भागीरथी भागीरथी pos=n,comp=y
निर्झर निर्झर pos=n,comp=y
सीकरानाम् सीकर pos=n,g=m,c=6,n=p
वोढा वोढृ pos=a,g=m,c=1,n=s
मुहुः मुहुर् pos=i
कम्प् कम्प् pos=va,comp=y,f=part
देवदारुः देवदारु pos=n,g=m,c=1,n=s
यद् यत् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
अन्विः अन्विष् pos=va,comp=y,f=part
मृगैः मृग pos=n,g=m,c=3,n=p
किरातैः किरात pos=n,g=m,c=3,n=p
आसेव्यते आसेव् pos=v,p=3,n=s,l=lat
भिन्न भिद् pos=va,comp=y,f=part
शिखण्डिन् शिखण्डिन् pos=n,comp=y
बर्हः बर्ह pos=n,g=m,c=1,n=s