Original

दिवाकराद् रक्षति यो गुहासु लीनं दिवा भीतम् इवान्धकारम् ।क्षुद्रे ऽपि नूनं शरणं प्रपन्ने ममत्वम् उच्चैःशिरसां सतीव ॥

Segmented

दिवाकराद् रक्षति यो गुहासु लीनम् दिवा भीतम् इव अन्धकारम् क्षुद्रे ऽपि नूनम् शरणम् प्रपन्ने ममत्वम् उच्चैस् शिरस् सती इव

Analysis

Word Lemma Parse
दिवाकराद् दिवाकर pos=n,g=m,c=5,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
गुहासु गुहा pos=n,g=f,c=7,n=p
लीनम् ली pos=va,g=m,c=2,n=s,f=part
दिवा दिवा pos=i
भीतम् भी pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अन्धकारम् अन्धकार pos=n,g=m,c=2,n=s
क्षुद्रे क्षुद्र pos=a,g=m,c=7,n=s
ऽपि अपि pos=i
नूनम् नूनम् pos=i
शरणम् शरण pos=n,g=n,c=2,n=s
प्रपन्ने प्रपद् pos=va,g=m,c=7,n=s,f=part
ममत्वम् ममत्व pos=n,g=n,c=2,n=s
उच्चैस् उच्चैस् pos=i
शिरस् शिरस् pos=n,g=m,c=6,n=p
सती सत् pos=a,g=f,c=1,n=s
इव इव pos=i