stotras
of
sri vedanta desika
published by:
sri vedanta desika sampradaya sabha
"sri desika bhavanam" 543 adenwalla road,
matunga-bombay 400 019.
First
edition June 1952
Second edition October 1964
Third revised edition June 1973
Jacket designed by
Shri Manu Manglani of 'NIRMAL ADS'
photos of Sri Hayagriva (2), Venugopala, Sita Rama, Ranganatha, Bashyakara, Perundevi, & Desika.
Courtesy: Sri D. Aravamudan, Madras. (€* स्तोत्राणि
विश्वामित्र गोत्र भूषणै : अनन्त कल्याण गुणाकरै : श्रीरङ्गराज दिव्याज्ञा लब्ध वेदान्ताचार्य पदै : कवितार्किक सिंह इति प्रख्यात गुण समाख्यै : सर्व तन्त्र स्वतन्त्रै : श्रीमद्वेङ्कट नाथायें : श्रीमन्निगमान्त महा देशिकै : सकल लोकोज्जीवनाय अनुगृहीतानि
श्री वेदान्त देशिक सम्प्रदाय सभा,
" श्री देशिक भवनम्
"
एडनवाला रोड,
माटुंगा, मुम्बई- भारत [ India ]. Dedication
This 3rd revised edition of "Stotras"
is dedicated to the revered memory of
Sri. P. R. Krishnaswamy
who was the very life and soul of the
Sabha from its inception and
who was snatched away suddenly
from our midst on
July 2nd, 1972
परस्पर हितैषिणां परिसरेषु मां वर्तय ( - अभीतिस्तव : २८ . )
आपाद चूडमनपायिनि दर्शने ऽस्मिन्
आशासनीयमपरं न विपक्षहेतो: ।
आपात शान्ति मधुरान् पुनरस्मदीयान्
अन्योन्य वैरजननी विजहात्वसूया ॥
-Sri Vedanta Desika FOREWORD
श्रीमान् वेङ्कटनाथार्यः कवितार्किक केसरी । Færarariadi à afauai azı zfa 1।
The Stotras of the great Acharya, Vedanta Desika (1268 to 1369 A. D.), containing as they do the quintessence of the Visishtadwaita philosophy and the Vaishnavite religion, have afforded instruction and delectation to generations of men and women of our land. The rhythm and flow of words, the richness and flavour of the diction, and the happy blend of sound and sense are some of the outstanding features of the poetry of that Lion among Poets, Kavi Kesari, Vedanta Desika. His Stotras evince in addition a remarkable skill in presenting abstruse philosophical truths in a simple and sweet way, and also in gently leading the reader into the realms of mysticism. If the poetry of the Stotras captures and arrests the mind of the reader, their meaning and significance hold the soul spellbound and take him near to God. What the Vaishnavite saints (Alwars) did in Tamil, Vedanta Desika has here done in Sanskrit, divinise man and humanise God to such an extent that the one (man) finds his fulfilment in the other (God).
Sri Vedanta Desika Sampradaya Sabha, Bombay have not come out much too soon with this second edition of the Stotras, the first edition of which was published by them in 1952. The 2000 copies of that edition were sold out within a short period because of the very many excellent features of the edition. It is gratifying to note that not only have all the nice and attractive features of the former edition been kept up in this edition, unmindful of the increased cost, but several welcome improvements have also been made. The desire to read and master the several stotras of Sri Vedanta Desika is being evinced in an ever-increasing measure not only by those acquainted with the Sanskrit language and Nagari script but also by very many who know only the Tamil language and script. For the sake and benefit of the latter group of persons, the Stotras have been transliterated into Tamil and published alongside the slokas in Sanskrit. This Edition in fact is being issued in two sets one set in pure Sanskrit script, and the other in Sanskrit and Tamil script. The latter form of the book affords a further aid by giving the gist of each stotra in a short introductory note in tamil which is printed at the beginning of that stotra. The very many pleasing photostat copies of several Gods and Goddesses greatly add to the value of the book.
May Sri Vedanta Desika confer his blessings on the members of the Sri Vedanta Desika Sampradaya Sabha of Bombay, who have by thus popularising and propagating the Sri Vaishnava Siddhanta and Sampradaya as enshrined in his Stotras, conferred a great benefit on humanity.
जीवनं जगतां जीयात् किमप्यपगतस्पृहम् ।
स्वतन्त्रं सर्वतन्त्रषु वेङ्कटेशाह्वयं महः ॥
Kanchee, Kanya Sravanam 15-10-1964.
.
D. RAMASWAMY AYYANGAR
(Advocate, Madras-7). EXCERPTS FROM PREFACES
TO THE FIRST AND SECOND EDITIONS
First Edition :
By the Grace of the Divine Couple and the Acharyas, with pleasure do we place before the public this new edition of the Stotras of Sri Vedanta Desika. A good edition of these Stotras has long been out of print and we feel that the present publication will prove opportune and useful.
Sri Vedanta Desika needs no introduction from us to the readers. He has been rightly acclaimed to be the incarnation of Lord Sri Venkatesa by various coincidences, and graced this land of ours for a period of 102 years about 700 years ago. The Stotras herein published form but a small part of his vast and erudite works and each one of them will amply testify to the great Acharya's literary genius, unfathomable devotion and unalloyed selflessness.
The Stotras have been arranged in the chronological order of their composition as given in the Vaibhava Prakasika of Sri Doddayacharya.
We wish to offer our most humble and grateful thanks to Desika Darsana Vijayadhavaja Sri Ubha Ve. Puthankottaham Srinivasacharya Swami, who, in spite of his indifferent health, has guided us in preparing the orginal text. Our thanks are due also in no less a measure to Ubha Ve. Sri Chinnamu R. Srinivasa Patracharya Swami of Kumbakonam for helping us with correction of proofs and advising us of valuable readings.
No words can adequately express our gratitude to Sri Ubha Ve. A. Srinivasa Raghavacharya Swami of Pudukkotai, who has very kindly undertaken as a loving service to the Great Acharya to see the book through the press at every stage of its publication.
✗
✗
✗ Second Edition :
We are thankful to the Lord and to our Acharya for having been enabled by Their Grace to bring out this second edition of the Stotras at least now. The great demand for copies from several quarters rendered it essential that a second edition should be brought out.
The fact that this edition has been got printed at Kanchi, the birth place of the Acharya, gives us great satisfaction. Sri Ubha. Ve. Brahmadesam Thooppil Narasimhacharya Swamy of Kanchi has rendered invaluable help to us in seeing through the printing, both of the Sanskrit and Tamil parts. His very informing and instructive note in the Tamil prefacing each of the Stotras in the Sanskrit-cum Tamil edition is sure to be of great help to the reader. We take this opportunity to convey to him our grateful thanks for all the help he has rendered.
The first edition was in Sanskrit script only. At the request and suggestion of several friends, we have issued this edition in two sets, one in pure Sanskrit, and the other in Sanskrit with Tamil transliteration added, so that even those who do not know the Sanskrit script may be able to read the Stotras and incidentally also get acquainted with Sanskrit. The number of persons acquainted with the Nagari Script has increased enormously because of the study of Hindi becoming more and more popular.
प्रीयतां वेङ्कटेश ।
(d) An Introduction
THIRD REVISED EDITION
By the benign grace of Lord Venkatanatha, we now place before the discerning and devoted public a thoroughly revised third edition of the Stotras of Sri Vedanta Desika, previously published by us twice in the past. This collection of poems occupy a unique place among Sri Desika's innumerable works, as they beautifully combine prayer with poetry and literary excellence with philosophical sublimity. The devotional out pourings of the Alwars and the lyric beauty of their songs in Tamil are wonderfully woven in these Stotras which are capable of imparting knowledge () and influencing Bhakti (f) in the minds of young and old alike and also have the distinct advantage of easily being committed to memory and which can be recited daily by men and women of all ages.
The first edition was printed in 1952 and the second one published in 1964 - one in Sanskrit text only and the other in Sanskrit with Tamil transliteration for the first time - proved very popular and was sold out in a comparatively short time. Ever since there has been a mounting demand for this edition and therefore we are now boldly bringing out this third revised edition.
We have retained in this edition all the good features of the earlier editions. As far as possible, compound words have been split and each 'pada' shown separately, expressly for the convenience of those readers who may not have a good knowledge of Sanskrit. We admit that this is against the accepted canons and beg the scholars to pardon us for this departure. The order of the Stotras has been retained in spite of differences of opinion among some scholars as to when and where a particular Stotra was composed, as much can be said and argued on both sides.
The get up of the book has been improved - thinner and clearer types being used in printing. Both Achyuta Satakam and Nyasa Vimsati have been printed with Tamil transliteration along side and Sri Desika's commentary in sanskrit on the latter printed separately. Contents have been arranged in the alphabetical order of the names of the Stotras for easy reference. Sri Desika's Divya Desa Mangalasasana slokas have also been added in Appendix I. A short biographical sketch on the life and works of Sri Vedanta Desika has been added also, supplemented with a complete list of his works and a note on the various metres used in these Stotras to arouse the interest of all readers and to enable them to delve deep further in the study of his other works.
Eight new photoplates have been added for the first time in this edition (a) Sri Desika, (b) Lord Sri Hayagreeva 2, (c) Sri Rama, (d) Sri Venugopala, (e) Sri Perundevi Thayar, (f) Sri Ramanuja, (g) Sri Ranganatha, and a tri-colour block of Sri Andal and Thiruvidanthai Sri Varaha with Bhudevi. For all these we are very much indebted to Sri D. Aravamudan of Thiruvahindrapuram who had spared no pains and expense in helping us in this respect. What else can we do except to thank him profusely for this valuable help? We have also added a new photoplate of Sri Deepa Prakasa. We have retained the other photo plates, viz: Devanayaka, Seetha Rama, Rajagopala, Dehaleesa, Varadaraja, Srinivasa and Thoopul Desika. We do hope that all these definitely go to enhance the beauty of this publication and will be welcomed by one and all.
The Sabha is very much grateful to the large-hearted philanthropist, Shriman Seth Gobindlalji Bangur, who was generous in donating the paper required for printing the book and to all those noble-hearted individuals and others who helped us financially to meet the cost of publishing this work to some extent. Our grateful thanks are also due to the Government of India Ministry of Education, who have agreed to bear a part of the cost of printing and publishing the Sanskrit text edition only.
f Our thanks are due in no small measure to Sri P. R. Sundara Raja Iyengar, who attended the Press daily, planned, supervised and directed the publication at all stages including the correction of proofs. He has also taken pains to compile the complete list of Sri Desika's works and also a note on the Prosody metres used in the Stotras. A brief note on the various research works that have appeared so far on the life and works of Sri Desika has also been added to kindle further the enthusiasm of readers. The greatness of Sri Vedanta Desika must (thus) spread far and wide not only the whole of North India, but also the world over wherever a Department of Sanskrit exists. It is a pity that even now Sanskrit scholars in India and abroad have not done enough justice to the greatness of this Kavi Kesari in their books on the history of Sanskrit literature and no attempt has been made to prescribe his works for study as texts in Universities for Degree course also. Our aim is to strive in this direction. If we succeed in our attempt even in a small measure, it will encourage us to bring out some of his other works also in a popular and attractive edition.
SRI VEDANTHA DESIKA SAMPRADAYA SABHA. (Regd.) Bombay 400-019.
May 1973. I-Advent and Early Years
SRI VEDANTA DESIKA
a short biographical note.
Sri Venkatanatha (Venkatesa) was born in 1268 A.D. on the day specially sacred to the Lord of the Venkata Hills-Bhadrapada Sravana in the village of Thooppul (Sacred grass), a suburb of Kancheepuram in Tamil Nadu. It was the year Vibhava in the 60-year cycle-heralding as it were the advent of the unique Preceptor (Vedanthacharya-Desika) that this child was to become for all time. The gotra of Viswamitra (the Seer of the Gayatri Mantra) gained new lustre by being associated with this propagator of the ancient and yet new philosophy-Sri Ramanuja-Desika Darsana. His parents were Anantasoori (Anantacharya) and Totaramba, ardent Vaishnavite Brahmins. Even as a child, Venkatanatha was blessed by the great Varadacharya (Nadathur Ammal); he became the regular student of his maternal uncle, Atreya Ramanuja (Kidambi Appullar). By the time he was about twenty years of age, he had mastered all arts-the Vedas (with their Angas and Commentaries), the Sastras, the Agamas, Sanskrit literature in general, including Prakrit, and the Divya Prabandhas of the Alwars. He was specially proficient in Kavya, Logic and Philosophy, as evidenced by the title of Kavitarkika Simha (Kesari), conferred upon him later. His irrefutable logic expressed in a voice ringing like a clarion (bell) from the hill-top, earned for him the title Ghantavatara-also.
Later in life perhaps, he also gained a general mastery of Tamil grammar and poetics (Dramida). He would seem to have been proficient in secular arts and crafts as well (masonry, icon-making, etc.). He was thus a great polymath-Sarva Tantra Swatantra. (Vide Sri Vedanta Desika Mangalasasanam appearing at the end of this book).
II-Middle Years.
Apart from tradition, the authentic details of Sri Desika's life are very meagre. After the completion of his studies he married and after a few years settled down in Tiru Ahindrapuram, a suburb of Cuddalore, to lead the life of an ideal Brahmin house-holder, most simple and austere, sustaining himself on minimum voluntary alms. Here, as in other places where he chanced to stay, he spent his days in performing religious duties, worshipping the local temple deities, studying scripture, imparting instruction, particularly in the philosophy of Sri Ramanuja and writing treatises in support thereof. In fact, such an exemplary life has now come to be known as Desika Vritti. After living for about 15 years in Tiru Ahindrapuram, he lived for some time at Kancheepuram, the abode of his specially Beloved Lord Varada Raja and then set out on a pilgrimage to the shrines in the northern parts of our land, including Tirumalai (Venkatam). He was then called to Srirangam to defend the tenets of Sri Ramanuja against militant Vedantic opponents. He did this so successfully that he was accepted as Vedanthacharya. Then he spent many years at that place, writing several treatises in order to safeguard the supreme Darsana against all possible onslaughts for ever. When Sri Desika was about 48 years old, an only son - Sri Varadacharya (known later as Nainaracharya also) was born to him. When the son was about 4 years of age, Sri Desika decided to leave Srirangam, where many persons had become envious of his greatness and developed ill-will. After a visit to Melkote (Thirunarayanapuram), he settled at Satyamangalam (Mysore State border) Coimbatore Dist.
III Final Years.
Sri Desika seems to have stayed in Mysore State or near by for three decades and more (as Sri Ramanuja did earlier). In his absence, Srirangam was invaded by Muslim Chieftains, resulting in the closure of the temple and the migration of the Deity to other places. Sri Sudarsana Bhatta, who had written a unique commentary on Ramanuja's Sri Bhashya-Sruta Prakasika-based on the exposition of his Preceptor, Nadathur Ammal (Varadacharya), entrusted the work as well as his two sons, to Sri Desika, who chanced to visit Srirangam early, before Sri Bhatta and other Vaishnavite teachers were murdered. (1327A.D.) By preserving and propagating this great work, Sri Desika rendered a signal service to Sri Vaishnavism. After a measure of peace had been re-established at Srirangam and the Deity returned to the temple, about 1358 A. D., Sri Desika also returned to Srirangam and lived there for a few more years. He passed away in 1369 A. D. on the birth-day of his beloved Tirumangai Alwar (Kartika Krittika). Sri Desika had thus lived for more than a century, in fruitful service to the Lord and his Devotees, remaining a simple house-holder to the last, and the embodiment of wisdom, detachment, devotion, humility and all other noble qualities. IV-Works.
Sri Desika is the author of over a hundred works. His Sanskrit compositions include the long Kavya, Yadavabhyudayam, and the short one, Hamsa Sandesa (analogous to Kalidasa's Raghuvamsam and Megha Sandesa); also the 1000 stanzas in praise of the Padukas of Sri Ranganatha-Paduka Sahasram, and the philosophic drama-Samkalpa Suryodayam. There is also a general work on morals-Subhashita Neevi. His several Stotras on the Deities at Tiru Ahindrapuram, Srirangam, Kancheepuram, Tirumalai, Tirukoilur etc. and on Sri Ramanuja, are included in this volume. One of these Achyuta Satakam-is in Prakrit. These Stotras are remarkable for their simple yet grand style and poetic excellence, apart from their esoteric and philosophical significance.
Among his philosophical works are Sata Dooshani, Tatwa Mukta Kalapa and Nyaya Siddhanjana (refuting other philosophical systems and establishing Visishtadvaita).
His Commentaries include Tatva-Tika (on Sri Bhashyam) and Tatparya Chandrika (on Gita Bhashyam), as well as the Bhashya on Isavasyopanishad.
There are also the numerous Rahasya Granthas, written in Mani Pravalam (a combination of Sanskrit and Tamil). The greatest work is Rahasya Traya Saram.
There are also the Tamil Compositions, now collected as Desika Prabandham, which, apart from the philosophic connotation, form
j a distinct contribution to Tamil literature, particularly Mummani Kovai and Navamani Malai. Being a true representative of Ubhaya Vedantha, he made available to the non-Tamil knowing scholars, the teachings of Nammalwar, through Sanskrit Summaries - Dramidopanishad Tatparya Ratnavali and Dramidopanishad Saram. He was indeed the greatest votary of the Tamil Prabandhas. Not only did Sri Desika preserve and fortify the tenets of Sri Ramanuja, whom he revered beyond measure, but also he clarified and established beyond cavil, the glorious doctrine of Surrender-Saranagati-Prapattithe sure refuge of all, "unto the last".
V-Conclusion.
No wonder that Sri Desika is venerated by the followers of his Darsana (as well as others) as the incarnation of Sri Ramanuja and Lord Venkatanatha as well! They may well pray daily for his memory to be kept green for centuries and centuries! Sri Ramayana Parayana Slokas may be adapted aptly as follows to indicate the glory and nature of Sri Desika:
1. Koojantam Yathi Rajethi madhuram madhuraksharam ।
Aruhya Kavita Sakham vande Venkata Kokilam. [। 2. Kavitarkika Simhasya Karunaarama charina: 1
Srinvan Sourikatha nadam ko na yati parangatim ॥
3. Ya: piban satatam Devi * Charitamrita Sagaram ।
Atrpta tam Gurum vande Desikam Vimalasayam. ॥ *Karunaarama = Garden of compassion. Devi = Daya - Paduka.)
R. Rangachari M. A.
formerly Dy Finance Secy. Govt. of Madras
& Admn. Officer N. L. C., Neyveli.
Madras, 17-10-1972. SRI VEDANTA DESIKA'S WORKS
1. काव्यम् Poetical Works (5)
Yadavabyudayam Hamsa Sandesam
Paduka Sahasram Subashita Nivi
Samasya Sahasri (lost)
2. नाटकम् Drama ( l )
Sankalpa Suryodayam
3. स्तोत्राणि Devotional Poems
(28)
Philosophical Works (13)
4. वेदान्त ग्रन्था :
Mimamsa Paduka
Sesvara Mimamsa
Nyaya Siddanjanam
Nyaya Parisuddhi Tatva Mukta Kalapam Adikarana Saravali
Sata Dushani
Niksheparaksha
Pancaratra raksha
Saccaritra raksha
Vaditraya Kandanam
Dramidopanishat Tatparya
Ratnavali
Dramidopanishat saram
5. व्याख्यान ग्रन्था :
Commentaries (10)
Tatva Tika
Chatusloki Bashya
Stotraratna Bashya
Isavasyopanishad Bashya Tatparya Chandrika (on Gita) Gitarta Sangraha Raksha Rahasya Raksha (Gadyatraya Bashya)
Sarvarta Siddi
Adhikarana Darpanam (lost) Nigama Parimalam (lost)
6. रहस्यानि Small Treatises on different subjects in मणिप्रवाळ style (28)
a) Amrita Ranjani
Rahasyas. - (17)
(one of this "Sara Deepam" is lost) b)Amritasvadini Rahasyas (11) out of this, two RahasyasTatvasi khamani' & Madura Kavi Hridayam are lost
7. Separate Treatises in मणिप्रवाळ style (4)
Paramata Bhangam
Hastigiri Mahatmyam
Paramapada Sopanam
Rahasya Traya Saram
8. अनुष्ठान On Practice (3)
Bagawat Aradana Vidi Yagnopavita Pratishta Haridina Tilakam
9. Poems in Tamil-(24)
a) Compiled from the Rahasya Book:
Amritaranjani, Amritasvadini, Adhikara Sangraham, Paramapada Sopanam, Hastigiri Mahatmyam and Paramata Bhangam
b) Separate Compositions of Tamil Poetry (18)
=
Five out of this, Pandupa, Kazhalpa, Ammanaipa, Oosal pa, Yesalpa-are lost.
10. Miscellany - (5)
Bhoogola Nirnayam Silpartha Saram (lost) Tirumudi Adaivu (lost) Stheyavirodham (lost)
Chakara Samarthanam (lost?)
11. In addition, the following works are also attributed to him. Vaisvadeva Karika, Guru paramparasaram, Datipanchakam, Yamakaratnakaram Dasadeepaka Nighantu, Vedartha Sangraha Vyakhyanam. BOOKS, MONOGRAPHS AND THESIS ON
SRI VEDANTA DESIKA AND HIS WORKS
It is very gratifying to note that in addition to a large number of articles in magazines/journals/souvenirs on Sri Vedanta Desika and his works, many new research works have seen the light of the day. Works of Sri M. K. Tatacharya and Dr. K. C. Varadacharya are referred to in this connection. Dr. Satyavrata Singh, M. A., Ph. D., Sahityacharya, of Lucknow University, has written a comprehensive thesis on "A study of his life, works and philosophy" for his Doctorate, which is worthy of mention here. "Desika Darsana" by Dr. Anantha Rangachar of Mysore and a "Study of Desika" by Dr. Seshadri Achar of Annamalai University are notable contributions in this line. Dr. S. M. Srinivasachar's scholarly work on "Sata Dooshani" under the title "Advaita vs. Visisht advaita" and prof. S. S. Rangachar's work on "Tatparya Chandrika" are good additions to this galaxy. In the recent past, Sri N. S. Satakopan, M. A. of the Vaishnav College, Madras. also has written a thesis on "The literary Works of Sri Vedantha Desikaa critical study" for his M. Litt. Degree of the Annamalai University.
These, however, are not enough since a lot more has to be done yet to bring out all his works to the lime light. Sri D. Ramaswamy Iyengar, Advocate, Madras, a reputed scholar of Sri Desika's works, has pertinently pointed out in the concluding portion of his recent article on "Vedanta Desika" (Saptagiri Vol. 3 Jan. 73. T. T. D. Tirupati) "In the past Vedanta Desika was regarded as a Vaishnavite Acharya only and for that reason even his high class poetry has not been given sufficient publicity or received sufficient attention from lovers of literature and art the world over. Devotees of Desika must shed the feeling that to expound the greatness of Desika as a master of music or as a dramatist or as an exponent of Bharata Sastra, will in no way detract from his greatness as an Acharya or calculate to belittle his status as a spiritual preceptor. On the coming generation of Desika Bhaktas lies the heavy duty of popularising Desika, his works and tenets in Northern India and also beyond the seas. Failure to propagate Desika and his numerous works has resulted in so far making him little known beyond South India. The sooner this omission is supplied the better for the world." Sri Vedanta Desika Sampradaya Sabha, Bombay, will have the achievement of this aim in view in their future publications.
May Lord Sri Venkatanatha and the great Acharya bestow their blessings to strive towards this end.
P. R. Sundara Rajan. P
A GREAT POET
SRI DESIKA'S VIEW.
स कविः कथ्यते स्रष्टा रमते यत्र भारती ।
रसभाव गुणीभूतैरलङ्कारैर्गुणोदयै ॥
:
यादवाभ्युदयम्
१-५.
अपङ्किलधियः शुद्धा : साधुमानसवृत्तय: । वमन्ति श्रुति जीवातुं ध्वनिं नवरसास्पदम् ॥ विशुद्धवर्णललिता गुणालङ्कारशालिनी ।
सरसा भारती यस्य सत्ये कः प्रतिष्ठित: ॥
सुभाषितनीवी
महाकविपद्धति: [१, ३] अकारादि विषय सूची
अ
अच्युतशतकम्
33
अभीतिस्तवः
213
अष्टभुजाष्टकम्
89
क
कामासिकाष्टकम्
93
23
ग
गरुडदण्डकम् गरुडपञ्चाशत्
211
9
गोदास्तुतिः
159
गोपालविंशतिः
65
द
दया शतकम्
117
दशावतारस्तोत्रम्
165
देवनायकपञ्चाशत्
21
देहलीशस्तुतिः
71
न
न्यासतिलकम्
185
न्यासदशकम्
209
न्यासविंशतिः
193
न्यास विंशति व्याख्या
201
प
परमार्थस्तुतिः
109
भ
भगवद्ध्यानसोपानम्
141
भूस्तुतिः
151
ன் अकारादि विषय सूची
य
यतिराजसप्ततिः
169
र
रघुवीरगद्यम्
55
व
वरदराजपञ्चाशत्
वेगासेतुस्तोत्रम्
वेदान्त देशिकमङ्गलाशासनम् 219
77
91
वैराग्यपञ्चकम्
139
श
शरणागति दीपिका
95
श्रीस्तुतिः
145
ष
पोडशायुधस्तोत्रम्
113
स
सुदर्शनाष्टकम्
111
ह
हयग्रीवस्तोत्रम्
1
Appendiccs
दिव्यदेशमंगलाशासन श्लोकाः
[ निगमान्तदेशिक विरचिताः ]
अकारादि श्लोकसूची
223
225
अकारादि रघुवीरगद्य वाक्यसूची 235
मन्त्रप्रतिपादक श्लोकसूची
Prosody
237
238 । श्रीहयग्रीवस्तोत्रम्
2 गरुडपञ्चाशत्
विषयसूची
1
9
3 देवनायक पञ्चाशत्
21
4 अच्युत शतकम्
33
5 रघुवीर गद्यम् (महावीरवैभवम् ) 55
6 गोपाल विंशतिः
65
7 देहलीश स्तुतिः
71
8
77
वरदराज पश्चाशत्
9 अष्टभुजाष्टकम्
89
10 वेगासेतु स्तोत्रम्
91
11 कामासिकाष्टकम्
93
12 शरणागति दीपिका
95
13 परमार्थ स्तुतिः
109
14 सुदर्शनाष्टकम्
111
15 षोडशायुध स्तोत्रम्
113
16
117
दया शतकम्
17 वैराग्य पञ्चकम्
139
18 भगवद्धयान सोपानम्
141
19 श्रीस्तुतिः
145
20 भूस्तुतिः
151 विषयसूची
21 गोदा स्तुतिः
159
22 दशावतार स्तोत्रम्
165
23 यतिराज सप्ततिः
169
24 न्यास तिलकम्
185
25 न्यास विंशतिः
193
25 (a ) न्यास विंशति व्याख्या
201
26 न्यास दशकम्
209
27 गरुड दण्डकम्
211
28 अभीतिस्तवः
213
29 श्रीमद्वेदान्तदेशिक मङ्गलाशासनम् 219
Appendiccs
दिव्यदेशमंगलाशासन श्लोकाः 223 [ निगमान्तदेशिक विरचिताः ]
अकारादि श्लोकसूची
225
अकारादि रघुवीरगद्य वाक्यसूची 235
मन्त्रप्रतिपादक श्लोकसूची
237
Prosody
238 PREFATORY NOTES TO 'STOTRAS'
(The Slokas are referred to by their serial number)
1. Hayagreeva Stotra (1 to 33)
This is the earliest of the stotras of Vedanta Desika sung as soon as he became the recipient of the Grace of Lord Hayagreeva, the God of learning. It consists of 32 slokas (reminiscent of the 32 Brahma Vidyas) plus one sloka added as phalasruti, probably at a later time as it refers to the author's title Kavitar kika Kesari. Sloka 7 tells us how gods, goddesses and sages reputed to be repositories of knowledge shine only because of having obtained a bit of Hayagreeva's power. Slokas 14 and 15 tell us that a contemplation of this lord will give us mastery over speech. Sloka 27 is seen to be invariably uttered as a prayer by scholars and pandits before they start discourses, and sloka 28 by combatants in polemic debates. Sloka 32 is the dhyana sloka.
2. Garuda Panchasat (34 to 85)
This stotra couched in the grand sragdhara metre (21 syllables to a quarter) is in praise of Garuda, the vehicle of Vishnu and also the ensign on His banner. Garuda is celebrated as Vedaatma or embodiment of the Vedas. Garuda it was that gave upadesa of Hayagreeva mantra to Desika atop the Hill in Tiruvahindrapuram and hence out of gratitude Desika must have sung this hymn. Sloka 85 says that Garuda had also laid a command on him in this bahalf. The stotra consists of 5 sections as indicated in the stotra itself. For sheer rhythm and flow of words this stotra has no equal. Several sabda-chitras add to its greatness. Sloka 38 reckons from 1 to infinity. Above all this stotra is a talismanic recipe for all poisons, diseases etc. The very first sloka enshrines the Garuda mantra.
3. Devanayaka Panchasat (86 to 138)
This is the first stotra sung by Vedanta Desika in praise of an Archamurti (Icon in a Temple) Lord Devanatha of Tiru
A vahindrapuram, by whose blessings and under whose fostering care Venkatanatha emerged as an Acharya of the first magnitude, appears to have commanded Desika to sing about Him "on the pattern of the ancient Vedas", His having fulfilled that command by singing in Sanskrit, Prakrit and Tamil is mentioned at the end of Navamanimalai, one of his Tamil poems. Devanayaka Panchasat is the first among them.
The great love and fascination of Desika towards Devanatha can be seen reflected in almost every sloka here. Slokas 99 to 129 indulge in a close description and intimate enjoyment of the Lord's Form (Body) from head to foot. At times the poet becomes erotic and love-lorn (slokas 102 and 112). That perhaps explains why this stotra is named Devanayaka Panchasat instead of Devanatha Panchasat. Desika as Naayika (lady love) can seek fulfilment only in a Nayaka (lover). Moreover the Alwar who has sung about this Lord has called Him Deivanayakan. Its sanskrit form is Devanayaka. The Alwar has also referred to this Perumal as Adiyavarkku meyyan-one who is true to His devotees. Desika refers to the Lord by this name also often. The first and last words of the stotra put together spell out the same name (Pranatasatyavaadi ) - प्रणत सत्यवादी
4. Achyuta satakam (139 to 239)
This is a stotra in Praakritam (a vernacular dialect derived from Sanskrit). Ladies in ancient Sanskrit plays were invariably made to talk only in this language. As Desika regarded himself as a naayika (lady love) in regard to the Lord of Tiruvahindrapuram, he must have sung this stotra in what he himself calls "chintaikavar-praakritam" (Praakritam that attracts the mind). The poet himself has named the stotra as Achyuta Satakam. The names Devanatha, and Dasa-sathya also occur very frequently in addition to the name Achyuta. Being a satakam (100 slokas) several topics of philosophy and religion are dealt with in detail. After the
B prefatory portion, the stotra can be seen to deal with the Lord's swarupa up to Sloka 163. As in Devanayaka Panchasat here also the several parts (angas) of the Lord's Tirumeni (Body) are enjoyed in the order from head to foot (172 to 181). Slokas 182 to 203 deal elaborately with several aspects of the greatness of the Lord's Devotees. Slokas 210 onwards are about the poet himself, his present afflicted state, his hopes, fears and prayers, and appeals for help and succour. The stotra winds up with a request to the Lord to receive him as a bridegroom receives his bride at a wedding. (238) 5. Raghuveera Gadyam (240 to 337)
Though the author has named this work as Mahaa-veeravaibhavam and begins it with the address 'Mahaavira!', it is popularly known only as Raghuveera Gadyam. A gadyam is a prose composition which though not metrical, is yet framed with special regard for rhythm and harmony - a sort of poetic prose. Leaving out the single sloka at the beginning and the two slokas at the end, this work consists of 94 (241 to 334) addresses to Lord Sri Ramabhadra and one prostration to Him - prostration again and again (335) The entire epic of Valmiki has been epitomised in these 94 sentences (they are called choornikas). The outstanding traits of Sri Rama are all touched upon. In fact, every address makes mention of at least one characteristic trait of that Repository of all auspicious qualities. Even as the story of the Ramayana is being unfolded the glory of Rama-gunas is pointedly referred to. Very fine sentiments such as Rama's absolute independence (Swaatantriyam) being made subservient to the saranagati (surrender) of Sugreeva (283)-an apparent paradox - must be specially enjoyed. Choornikas 269 to 274 all deal with the destruction of the Rakshasas. But what refreshingly different metaphors ! Viradha was slain like 'deer by a tiger'. The Rakshasas that worried the Rishis were hunted down like birds and beasts. The heads of Trisiras were annihilated as darkness by the sun. The huge reservoir of water that was Dooshana was made dry to the great delectation of the hosts of Rishis. Khara, the chief of the
C horde became like a tree uprooted by a terrific hurricane. The huge forest of weeds in the shape of 14,000 Rakshasas was destroyed by that majestic Elephant (Rama) trampling on it. And later, Kumbhakarna's destruction is referred to as the rending in twain of a huge mountain by a thunderbolt in the shape of Rama's astra (arrow) (300). Choornika 299 is made up of ten words all beginning with the letter 'V'
Upto 260 Balakanda-261 to 265 Ayodhyakanda-266 and 267 refer to the Vayasa (crow) episode that occurred while in Chitrakuta but is narrated by Valmiki in the Sundarakanda. 268 to 281 Aranyakanda; 282 to 286 Kishkinda Kanda 287 alone Sundara
kanda. 288 to 319 Yuddhakanda. The rest is Uttarakanda.
Like Garuda-Panchasat this stotra also must be read or recited aloud to obtain the full benefit of its rich cadence and rhythm.
6. Gopala Vimsati (338 to 358)
This is a stotra containing twenty fine and unforgettable pen-pictures of that Darling of Humanity, Gopala, not the mature Krishna but the Child of Gokulam with countless pranks to his credit, and the pre-adolescent boy dallying with damsels. The Navaneeta-natyam (dance with butter is hand) portrayed in sloka 341, the navaneeta-chaurya (theft) the mother's ire and the child's fear (342), his lovely face turned aside out of fear yet with a ravishing smile lurking on his lovely lips (344), the playing on the flute accompanied by lovely glances shining like lotuses floating on a river of mercy (348) the Venugopala Vision of a split green emerald with flute on the lips and peacock-feather on the head (349) - these and several other sweet and alluring portraits are sure to gladden our hearts and souls for ever. Side by side, his transcendence as a Parama Purusha (340) which still eludes the quest of the Vedas (345), his being an unfailing upaya or means near at hand for attaining moksha (346) his being the
D protector of all the worlds (353) and the life of his devotees (356) - these are also finely sung about. Different Vrittams (metres) are employed to suit the respective topic. The 20th sloka (357) lets out the secret of this Avatara (incarnation) as enshrined in the Charama-sloka of the Bhagavad Geeta, viz., that the Lord expects man to surrender (Saranam Vraja) to Him before ever He wipes out his sins and takes him unto Himself. Gopala begs of the Gopis for an anjali (folding of palms together in worship). That Anjali is the mudra (mark) indicative of surrender.
7. Dehaleesa Stuti. (359 to 386)
From Gopala to Gopanagareesa. From Vibhava (Incarnation) to Archa (Image) - These two mark the transition from Gopalavimsati to Dehaleesa Stuti. From Dehaleesa Stuti to Paramartha Stuti (slokas 359 to 535) the stotras are all in praise of a Lord in a Divya Desa (celebrated by the Alwars). Tirukkovalur (Tirukoilur) in the South Arcot District of Tamil Nadu and Trivikrama, the Presiding Deity therein, are sung about in this stotra, Dehaleesa stuti. Kovalur becomes Gopapuri or Gopanagar in Sanskrit. The Moola Virat gives darsan as Trivikramathe Avatar in which He measured the earth and all space by two feet and asked Mahabali for the third. Slokas 366 to 374 deal with Vamanavatara - cum-Trivikramavatara. Sloka 368 among them deserves special mention. How the Lord grew and grew is pictured to us by reference to the starry firmament, which was at first a canopy over His head; next moment it was a haaram (r) garland on His chest: than a belt round His waist; and ultimately an anklet round His foot.
A close study of this stotra will show that Desika was attracted to this Lord not so much by His exploits as Vamana and Trivikrama as by the episode of His having entered into a narrow Dehali (corridor leading from the front door to the interior) in which already three saints stood huddled together in pitch
[1]
E darkness. Those saints were to become the first three Alwars. Crushing them and getting in turn crushed by them in that Dehali, where He stayed put, as one Alwar later exclaimed, the Lord earned from Vedanta Desika some new names which even Sage Bhishma had not included in the Sahasranama, such as Dehaleesa,
Bhaktopamarda – saha भक्तोपमर्द सह ( 371, 379, 382). Slokas
364, 365, 374 and 385 contain references to the Alwars and the Divya Prabandham sung by them which is referred to as "fresh drawn sugar sweetening the honey of the lotus Feet of the Lord". 8. Varadaraja Panchasat (387 to 437)
This is a stotra of 51 slokas (inclusive of the phalasruti) sung in praise of Lord Varadaraja of Kancheepuram. As in Dehaleesa stuti, after the first sloka, which is invocatory, every sloka is addressed to the Lord till the penultimate sloka. The essential doctrines of Visishtadwaita Siddhanta are very crisply condensed into 7 slokas (395 to 401) which enjoy Lord Varadaraja with reference to the several characteristics of Parabrahma, the Absolute of the Vedanta, such as Jagadvyaapaara, Sarva-sareeritvam, Sarvasabda-vaachyatvam, sarvaphala pradatvam etc. The five forms of the Lord, as postulated by the Agamas and enjoyed by the Alwars, are dealt with seriatum (1) Para roopa (402 to 404)
(405), (3) Antaryami
(406 and
(2) Vyuha व्यूह 407), (4) Vibhava fч Incarnation (only some) 408 to 412 and (5) Archa (413 to 415). Sloka 416 contains the Prapatti that Desika performs at the Feet of this Lord who appears to have been His personal God. Slokas up to 427 deal with the mentality of a prapanna in the postprapatti period. Slokas 427 and 428 refer to anishta nivritti (wiping out undesirable fruits) and ishta-praapti (securing the desired goal), moksha. Thus far it is the pursuit of the path prescribed by Vedanta. Slokas 429 to 435 are modelled on the enjoyment of the Alwars who craved for fulfilment of their God-love in this very life. In sloka 429 Desika refers to four conditions which if they are fulfilled will
F render man a mukta here itself. In sloka 435 Desika swears that if he is able to enjoy unceasingly the Beauty of Lord Varadaraja which is beyond thought, अस्पृष्ट चिन्तापदमाभिरूप्यं he will
have no desire for life in
Vaikunta. That is the extent
to which Desika's soul was ravished by Lord Varadaraja's beauty and the glory of His festivals.
9. Ashtabhujaashtakam (438 to 447)
This stotra and the four stotras that follow are in praise of the Deities adorning five shrines in or about Kancheepuram. All of them except Saranagati Deepika are very short ones. Two of them, this and No. 11, are ashtakams (eight slokas).
The name Ashtabhujam is the samskrit for Attapuyakaram by which name Peyalwar and Tirumangai Alwar have referred to the Lord of this shrine. The word means one with 8 hands. In sloka 447 Vedanta Desika attributes the doubling of the Lord's hands (from four to eight) to the Lord's hurry and eagerness to afford protection to those who have sought refuge in Him. May that Lord be pleased to receive this stuti of eight slokas composed by me is the idea contained in the same sloka.
The first sloka prays for help preferred promptly as in the case of Gajendra. I am in the same plight - nay, in a worse one because Gajendra was assailed by one crocodile, while I am assailed by several. The reference to the Gajendra episode here is based on Peyalwar's verse 99 of his Prabandham.
This stotra it is stated will be of help to those who have performed Prapatti and become prapannas, as also to those who desire to become prapannas. (446) The "tvara" त्वरा of the Lord to protect those in distress i. e. the avidity and the hurry finds mention in the first and last slokas (438 and 447)
10. Vegasetu Stotram (448 to 457)
The name Vegaa-setu meaning a dam across the river
G Vegaa (Vegavati) for the Perumal (Lord) indicates the part He played in protecting the Aswamedhayaga performed by Brahma to visualise the Lord, by protecting that yaga from being washed away by the irate Saraswati who desired to wreck that yaga by taking the form of a river in spate. This is to be found in the Sthalapurana.
The Lord, however, attained greater fame and name by packing up His Adisesha couch and following Tirumazhisai Alwar at his behest and later re-spreading that Adisesha couch and lying on it once again (now pillowing His head on the left hand instead of on the right). For this fine gesture inconsistent with the state of Archa, this Lord is popularly known as Yathoktakari or, as Desika has put it, Bhagavat-bhakti-mataam yathoktakari (452) one who acts as dictated to by His Devotees.
Slokas 449 to 451 and 454 refer to the Lord's puranic greatness as Vegasetu. Slokas 452 and 454 refer to both aspects. 453 and 455 deal with His subservience to His devotees.
11.
Kaamaasikashtakam. (458 to 466)
This stotra is in praise of the Lord whom Tirumangai Alwar has referred to as Velukkai-aalari, the Narasimha of Velukkai. Peyalwar had already given that name to the kshetra. Velukkai is the colloquial form of Velirukkai (in Tamil). Vedanta Desika literally translates it as Kamaasika (Kama is the god of love-Cupid, his sitting posture). The description of Lord Narasimha in slokas 459, 460, 463 and 464 and of His posture in slokas 461 and 462 is highly enjoyable.
12. Saranagati Deepika. (467 to 525)
This is a very important stotra in several respects. As its very name indicates it is a treatise on Saranagati (surrender), to establish the soundness and efficacy of which as an unfailing and
H immediate upaya (means) for the attainment of moksha, Vedanta Desika is said to have come into this world. This Sampradayam (traditional faith) in which Saranagati is held in high esteem is referred to in the very first sloka as the "highly venerated Sampradayam that emerged from the Mahaanasa (kitchen) of Yatiraja (Acharya Ramanuja) We are also told that this Sampradayam is being presented here in the form of a hymn in praise of Lord Deepaprakasa (Vilakkoli in Tamil), The name of the Kshetra is Himavanam (Tan-kaa in Tamil) meaning a grove. This is Vedanta Desika's birthplace, the actual spot being known as Toopul near here. No wonder this stotram is a fine garland of praise in respect of the Lord of his birth place in addition to being a compendium on the theory and practice of Saranagati.
cool
Lakshmi is referred to in the first five slokas, the idea being that She is part of Divinity or the Supreme Being. In fact, sloka 469 tells us that the Lord is the Deepa (lamp) but Lakshmi is its lustre. Lakshmi has to be resorted to first in Saranagati (Valmiki Ramayanam Ayodhya Kandam and Ramanuja's Saranagati Gadyam)
That Saranagati has its roots in the Upanishads is made known to us by sloka 475 which is almost a reproduction of the mantra of Svetasvatara Upanishad (VI-18) ending with the words 'Mumukshur-vai-saranam-aham-prapadye'. Slokas 476 to 506 deal with the doctrine of Prapatthi, how it differs from Bhakti yoga, its angas or essential prerequisites, how to observe or perform prapatthi, what must be the conduct of a Prapanna in the postprapatthi period, and so on. This part of the stotra can well be said to be a recapitulation in verse of several chapters of Srimad Rahasyatraya sara-Vedanta Desika's magnum opus on Saranagati-Sastra in manipravala prose, interspersed with sanskrit slokas and Tamil verses.
From sloka 507 to the end it is fervid devotion finding expression in eloquent verse and elegant argumentation, and moving appeals for help. This part must be studied and restudied by every Prapanna.
Sloka 523 holds out a reward to the Lord Himself. If He protects us, He will be the recipient of Lakshmi-Devi's loving and approving Kataakshas (glances).
13.
Paramarthastuti :- (526 to 535)
Lord Vijayaraghava Perumal of Tirupputkuzhi (50th mile from Madras on the Madras-Bangalore Trunk Road) is celebrated in this stotra of 10 slokas. This Perumal has been referred to by Tirumangai Alwar as Poreru (Valorous in war)-Following that, Desika addresses the Lord as Rana-pungava and Aahava-pungava. The name of the Kshetra is Tirupputkuzhi (Sacred-bird-pit). Jatayu Pushkarani (tank) is next east of the temple and there is a small shrine for Jatayu on its eastern bank Slokas 526 and 532 refer to Jatayu, the Pul or bird referred to
This stotram has been sung for the daily contemplation of Prapannas as stated in sloka 535. The paramartha or Supreme meaning can be said to have been stated in slokas 531 and 534.
14. Sudarsanaashtakam :- (536 to 544)
This stotra of eight slokas (plus one Phalasruti) is in praise of Sudarsana-the weapon known as Chakrayudha held by the Lord in His right hand. Sudarsana is Hetiraja or king of weapons. His power to protect those who seek his help, His beauty of form, His greatness and glory on which all the Devas rely-are all sung about in a very attractive metre (Vrittam) called dhritichchandas. The last quarter in each sloka is the same, - like a refrain. Even if our mind-chariot runs over uneven terrain, we will be protected by this great wheel (Chakra) if we read and recite this stotra in his praise. (544)
J 15. Shodasaayudha stotra :- (545 to 563)
This stotra further elaborates the greatness and glory of Sudarsana by singing about the weapons which Sudarsana wields. The first of them is Sudarsan itself (546) and the sixteenth is trisoolam (561). Sloka 562 invokes the protective grace of Sudarsana. who is referred to as Shodasaayudha-one who has 16 weapons. One peculiarity of this stotra is that all the slokas, 545 to 561, invoke protection of Sri Sudarsana on the listener May He protect you or confer auspiciousness on you and so on.
M
It is believed that this stotram (possibly Sudarsanashtakam too) was sung by Desika at Kancheepuram when he was told that at Tirupputkuzhi (about 5 miles from Kancheepuram) a fever was raging in epidemic form. His prayers made in this stotra were answered and the place was freed from the epidemic and people re-settled there as before. This tradition explains why these two stotras, Sudarsanashtakam and Shodasayuda stotram, find a place next to Paramartha Stuti, which as we saw was a hymn in praise of the Perumal of that place.
16. Dayaa Satakam (564 to 671)
This Stotra is unique in several respects. In the History of Religious Literature, Vedanta Desika is the first poet-devotee to sing a whole hymn in praise of the Lord's Daya. (Mercy, Grace, Sympathy and Compassion are some of the meanings which that term connotes). In fact, Daya has been personified as Daya Devi and made a Consort of the Lord. The other Consorts, Lakshmi, Bhoodevi and Neeladevi are all dear to the Lord because they are reflections of Daya Devi. (599). Among all the auspicious attributes (Kalyana-gunas) of the Lord, Daya is the Empress (593, 664). But for Daya's presence, all the other gunas will virtually be doshas (faults) in the Lord so far as we are concerned (578), as they will all help Him only to punish us for our sins. The Lord Himself
K dons Daya as a protecting armour against our sins which assail Him. (591). The two chief aspects of the Lord's supreme glory, jagat-vyaapaara and releasing souls from samsara, for which He is praised by the Vedas, are really Daya Devi's achievements (631). Daya is defined as the Lord's wish (ichcha) to protect those in distress (634).
Slokas 1 to 100 are seen to consist of ten distinct topics from the way each set of 10 slokas is couched in a different metre (vrittam). On closer scrutiny, the ten decads (units of 10 slokas) are seen to deal with the ten topics of the ten hundreds of Nammalwar's Tiruvaimozhi as demonstrated by Desika in his Dramidopanishad-saram and Ratnavali "Sevaa-yogya" etc. Those very words are used in several places in the Stotra. Thus Daya Satakam is the essence of Bhagavad-vishayam, as Tiruvaimozhi is called. The word Daya or one of its synonyms such as Kripa, Anukampa or Karuna, occurs in every one of the 108 slokas except two (571 and 609).
Lord Srinivasa of the Seven Hills (Tirumalai-Tirupati)-the God of millions of men and women of Bharat who call Him Venkatesa, Govinda, Balaji and so on- is the Lord to whom this Stotram is dedicated in the sense that it is His Daya that is eulogised here. For Himself, however, He has only one sloka in His praise (572) and that too in terms of His Daya as an Ocean of Mercy. Lord Srinivasa having Himself come down as Vedanta Desika, it is in the fitness of things that He does not sing about Himself.
Daya is placed above the Lord in several slokas 574, 576, 626 and 627. The Lord Himself is all admiration for the way Daya functions (633, 670, 692). It is at the command of Daya Devi that the Lord takes the several incarnations (598). The part that Daya Devi played in the several incarnations is dealt with in detail in the ninth decad of the Stotra (645 to 653). Daya is but an alter ego of Sree or Lakshmi (569 and 635).
L Daya Satakam is said to be the outcome of the Lord's own Sankalpa or Will. In a happy mood the Lord gave it out through Desika, like an expert musician playing on the Veena for his own delectation (667).
17. Vairaagya-panchakam. (672 to 677)
This cannot be reckoned as a Stotram in the same sense in which the other works in this book are. But of course like every work of this great Poet of God, it has a divine flavour. Total absense of desire for worldly wealth, and all-absorbing desire for the Lord, that is the Vairaagya, freedom from attachment, that is held out as the ideal here. Sage Vidyaranya sent an invitation to Desika to come to Vijayanagaram and take up an assignment under the King. It is in answer to it that these verses were written and sent. Desika's contempt for Kingship (672), his contentment (673), self-respect (674) and feeling of richness engendered by the possession of undying wealth in the shape of the Lord (675 and 677) are amply evident from these slokas. Sloka 676 repeats the sound 'dhana' eleven times. Sloka 677 says in so many words "I have no self-acquired property nor any obstructed heritage. I have however unobstructed heritage (Apratibandhadaaya) in the form of Lord Varadaraja atop the Elephant-hill, Hastigiri in Kanchi, which was acquired by my (pitaamaha) paternal grandfather (Brahma).
18. Bhagavad Dhyaana Sopaanam. (678 to 689)
This is a Stotra patterned upon a Prabandham (Alwar's work in Tamil). It is in praise of Lord Ranganatha of Srirangam. Tiruppaanalwar was vouchsafed a vision of that great God, and he has sung about what he then saw, in ten verses. Vedanta Desika enjoys the same Tirumeni (Sacred Body) of the same Sleeping Beauty in the same manner, i. e., from the Feet to the Head; but the enjoyment here is mental dhyaanam or contemplation. Sopaanam means steps-the several stages from the Feet to
M the Head-slokas 679 to 686. Sloka 687 recapitulates those eight Angas (parts of the body) and incidentally gives a new meaning to Ashtaangayogam. Sloka 688 refers to the Utsava Murti-the Smiling Beauty standing in front of the Moola-Viraat reclining on the Adisesha (Serpent Couch). The last one of course is the Phala-sruti.
In all the twelve slokas of the Stotra, there is reference to the mind, chinta, maneeshaa and so on. Is not Dhyaanam a mental process? That the dhyaanam (contemplation) has been fruitful is indicated by slokas 678 and 688. What was Rangam in sloka (678) is said to reside in Desika's heart (688).
19. Sree-Stuti (690 to 714)
seen in
Lakshmi
This is Vedanta Desika's Kanaka-dhaara-stavam. or Sri is reputedly the Goddess of Wealth. Sloka 705 refers to how She can shower wealth on Her votaries.
That apart, the importance of this Stotra lies in the emphasis it lays on the concept of Divya-Dampati (Divine Couple). Narayana and Sri together as a Dvandvam (couple) are the ultimate Tattva, the most potent Upaaya or means, and the Goal, or Purushartha, to be attained. Thus Divya-Dampatee is the Tattva; Saranya-dampatee is the Hita; and Seshi-dampatee is the Purushartha. Sloka 698 posits this truth that not Narayana by Himself, nor Lakshmi by Herself, is to be sought after, but the Two of them together (Yuvaam Dampatee nah Daivatam). As many as seven slokas out of the 25 refer to the Two of them together (Slokas 694, 695, 696, 698, 705, 708 and 712. Where earlier Acharyas who sung the praise of Lakshmi were inclined to put Lakshmi above the Lord or the Lord above Lakshmi, Desika studiedly maintains absolute equality among them.
Sloka 702, the central sloka in the Stotra, celebrates the coronation of Lakshmi in the presence of the Lord. Only there
N after the Devas and their chiefs together with their wives regained the rulership (which they had lost by curse) (703), by being the recipients of Lakshmi's Kataakshas (glances). All riches and wealth will vie with one another to go and stay where Lakshmee-Kataaksha goes and settles (704).
The reference to the Lord at the beginning and at the end (690 and 713) as Madhuvijayi, a term by which Desika indicates Lord Srinivasa in the Hamsa-Sandesa, and the name Sarasijanilayaa for Lakshmi are pointers to Padmavati Thayar of Tiruchanur (Tirupati) being praised in, and by this Stotra. The opening words 'Maanaateeta' meaning "exceeding bounds" will befit only Padmavati Thayar, who alone goes out in procession outside the temple precincts. This stotra, it is said here (714), has emerged out of Guru Bhakti. Without that the supremacy of Sri Tattva cannot be visualised.
20. Bhoo-Stuti (715 to 747)
After Sri-stuti comes Bhoo-stuti, a hymn in praise of Mother Earth, who is also a Consort of the Lord, and has a Vedic sooktam (Bhoo-sookta) in her praise, even as Sri has Sri-sooktam. This stotra consists of 33 slokas the last of which (747) incorporates the words of the Sruti. "Asya-eesaanaa jagato Vishnu-patnee", though in a different order. (Vide also 697 of Sree-stuti). Bhoomi-devi is pictured to us as the Consort of Varaha, very fondly embraced by Him while rescuing Her from the bottom of the sea. Sloka 732 celebrates the coronation (Abhisheka) of Bhoo-devi perched on the shoulder of Lord Varaha, from where She is said to rule over the world. In places, this Stotra describes the Lord's love for Bhoo-devi as greater than that for Sri Devi. If He gave Sri a place on His chest, He sports with Bhoo-devi by placing Her on His head (724). This stotra abounds in Slesha and Utpreksha. All the names by which Earth is referred to are mentioned (720). Great emphasis is of course laid on the quality of Kshama or forbearance, which Bhoo-devi is the embodiment of. The penultimate sloka (746) is a fine pen-picture of Bhoo-devi reclining on the left arm of the Lord Who holds Her soft feet in the palm of His right hand. May that Bhoo-devi always confer auspiciousness on me is the prayer contained therein.
21.
Goda-Stuti (748 to 776)
Goda or Aandal, the foster-daughter of Vishnuchitta (Perdialwar) of Srivilliputtur in Ramanathapuram District of Tamil Nad, has a place among the twelve Alwars who have sung the 4000 Divya-prabandham and is also a Consort of the Lord. She is described as an avatar (incarnation) of Bhoomi-devi and is often addressed as such in this Stotra. Yet she has had this separate Stotra sung in her praise because unlike Bhoomi-devi, who was the Consort of Varaha (a Vibhava-avatara), Goda is the Consort of Lord Ranganatha, Who is an Archavatara. Goda is famous for the garland of praise (Paa-maalai) and also for her garland of flowers (Poo-maalai) which she offered to the Lord after first wearing the same herself. Sloka 752 says that the Lord relents towards us, sinners, only at the behest of Goda-devi who has bound Him down by her garlands of flowers and pleasant praises sweet like the sound of the Veena.
Slokas 753 to 756 deal with Goda's works, (paa-maalai). 755 points out how the other Alwars, who were all males, converted their Bhakti into Sringara (Eroticism) and copied her ways of giving expression to the same. From 760 onwards Goda's Svayamvara is sung about. The garland worn by her first and then offered to the Lord figures in slokas 757 and 761 to 768. Incidentally, all the paraphernalia of a wedding such as music (763), umbrella (761), tea-party (763), exchange of garlands (768), Maangalyam (769) and even pleasant banter (760) are brought to our minds. Sloka 769 is a fine pen-picture in colour depicting the Lord in the company of Sri and Goda as possessing the attractive multi-colour of the peacock's neck and as conferring auspiciousness on their devotees.
P Devout Srivaishnavas enjoy Goda-stuti a sloka daily along with Tiruppavai a paasuram daily during the sacred month of Margali (Dhanus) December-January every year.
22. Dasavatara Stotram (777 to 789)
The "Birthless Being" (Paramatma) is born in this world again and again. Only, those births are all 'Divyam' (Divine) as said in the Bhagavad Gita. The Lord is born out of His own sweet will and pleasure (not by compelling Karma as in our case). Avatars are sport or Leela to Him; to us they are His acts of Grace or Daya to redeem us. The Avatars are many, but ten out of them have been marked out as Dasavatara, and enjoyed specially by the Alwars and Acharyas. This Stotram is about those ten Avataras, and hence the name Dasavatara.
The opening Sloka (777) refers to all the world being a stage-not in the Shakespearean sense of a stage in which mortal man is the actor as several parts, but in a quite different sense, viz. that the Lord dons several parts and acts thereon in the company of His Consort, Lakshmi, who dons the appropriate female part on each occasion. The first word is 'Devah' and refers to the Sporting Lord, and the last word is Naayika, referring to the Consort donning 'anugunaan bhaavaan' appropriate lady-part. The prayer is made that the Two of them may confer all auspiciousness on us.
The next ten slokas deal with the ten avatars in order Each is a pen-picture of one situation in the particular avatara. The sea suddenly becomes full of lotuses, when the Lord as Matsya (Fish) casts His eyes everywhere in its waters while searching for the Vedas. As Koorma, (Tortoise) the Lord bears the Mandara mountain on His back and at the same time enjoys a dolotsavam (swinging festival) along with Lakshmi, as Their Paryanka (couch) is moved this side and that by the surging and retreating waves of the ocean. And so on.
Q Sloka 788 gives a list of the foregoing ten Avataras with a crisp one-word adjective for each Avatara which correctly indicates the chief point of that Avatara. The last sloka (phala-sruti) refers to this stotram as 'Jaganmangalam' (welfare of all the worlds) a rare herb obtainable from the ocean and capable of bestowing learning, devotion, health and fame on those who evince a desire to recite it.
I have heard it said that great Acharyas have prescribed a paaraayanam of this Stotram as a panacea for ills attributable to evil-aspecting of stars and planets.
23. Yatiraja Saptati (790 to 863)
Several true devotees of the Lord with a high degree of Acharya-Bhakti, have given expression to the sentiment that in the several works that go to make up the 4000 Divya-prabandham there is none to equal Ramanuja Nootrandadi sung in praise of Ramanuja, the great Srivaishnava Acharya. In the same manner one can assert that out of the Stotras of Vedanta Desika, Yatiraja Saptati, the Stotra in praise of the same great Acharya, stands unrivalled. This is not saying anything derogatory to the other Stotras, nahi nindaa-nyaya. Yati-raja Saptati breathes Desika's Bhakti, often an infatuation, towards Ramanuja whom he takes a pleasure in referring to as Yatiraja-King among Sanyasins. According to Desika, sexual thoughts may beset Brahma, Siva and even Narayana, but never a votary of Yateesvara (834). Lord Varadaraja, the black cloud perched on the Elephant Hill (Kari-saila) is able to shower more than the desired benefits on His devotees only because of His having drunk deep from the Ocean of Nectar that is Yatiraja's Daya (851). Yatiraja is an incarnation of the Lord's Five Weapons (801), and/or of Vishvaksena, the Commander-in-Chief of the Lord's Army in Vaikunta (821), and/or of the Lord Himself (852). Curiously neither Amudanar in his Ramanuja Nootrandadi, nor Desika in Yatiraja Saptati refers to Ramanuja being Seshavatara (incarnation of Adisesha) as popularly believed by all.
R One may read and re-read Yatiraja Saptati any number of times: he will not be able to make up his mind whether Desika's fascination is for Yatiraja, the Person, or for his works, or for the Siddhanta evolved and postulated in those works. That Vedanta Desika was first drawn towards Yatiraja because of his works is seen from the first sloka in his praise in this work (799). Desika's eulogy of the works in sloka 822 can be taken as typical of his great esteem and admiration. The reason is that only Ramanuja's works truly reflect (as in a mirror), Lakshmi-kaanta (Consort of Sri) as He really is, whereas in other systems He is seen distorted, if He is seen at all. Sloka 805 also postulates that the Tattva known as Hari can be seen whole and entire (akshatam) only in Yatiraja's Siddhanta. A study of Ramanuja's works under a proper Acharya will preserve our purity and prevent us from straying in to faulty systems of thought (815).
All the greatness and glory that Desika achieved in his life are attributed to his association with the system promulgated by Yatiraja (862) and to the blessings showered on him by great Acharyas immersed in Yatiraja's yasas (renown) (860).
24. Nyaasa Tilakam (864 to 895)
This and the following two Stotras deal with Nyaasa or Saranagati and are supplementary and complementary to Saranagati Deepika ante. Nyaasa Tilakam, the name given by the author to it shows-the importance that he himself attached to this work. (Tilakam-prominent jewel or other article beautifying a person.) It consists of 32 slokas couched in various metres from Anushtup with eight syllables in a quarter to Sragdhara [twenty-one to a quarter].
The Deity in whose praise this Stotra has been sung is Lord Ranganatha of Srirangam at whose Feet Acharya Ramanuja performed Prapatti in Saranagati Gadyam. Slokas 866 and 867 refer to Sree-prapatti which comes first. Sloka 885 makes pointed
S reference to the special assurances given by Lord Ranganatha to Ramanuja about the certainty of protection to Saranagatas. For these and other reasons this Stotra has been taken to be an elucidation of that Gadya in addition to its being an embellishment thereof in Padya [Poetry].
Several doubts that are likely to assail us about the efficacy and potency of Prapatti are mentioned, and at once dispelled by cogent and irrefutable data. Sloka 882 deals with the obstacles to Mahavisvasa and how to remove them. In 877 a very intricate problem is very successfully tackled, viz hopes of a glorious life in future held out to one wallowing in misery here. Slokas 883 and 884 stress the value of the blessing of an Acharya as the only panacea for wavering minds, and how an Acharya can procure to us benefits beyond us.
Towards the end, this Stotra contains more than the usual measure of personal touches and introspective exclaims. The poet addresses his fickle and vacillating mind in sloka 887 and in sloka 889 informs his speech, body and mind that Venkatesa Kavi is now a Prapanna at the lovely feet of Lord Ranganatha and asks them not to play their old pranks with him any longer. The Stotra winds up with a prayer to be made the recipient of the highly coveted title of "Servant of the Lord and His Sri."
The importance of Nyaasa Tilakam can also be gathered from another fact. This is the only Stotra for which Swamy Desika's son and disciple, Kumara Varadacharya, has furnished a commentary in Sanskrit.
25. Nyaasa Vimsati (896 to 917)
This Stotra of 22 Slokas all in Sragdhara metre, stresses several aspects of Nyaasa or Prapatti not covered by Saranagati Deepika and Nyaasa Tilaka. To start with, the qualifications an Acharya should possess are set out in 896, such a one should be worshipped as if he were God Himself; [897] then the traits the
T Sishya must possess are mentioned in 898. The unflinching and unshakable faith in the efficacy of Prapatti which is a vital part in the pursuit of that path is stressed in 902. Slokas 910 and 911 refute some wrong meanings attributed to certain words in the Charamasloka. Siddhopaya and Saadhyopaya are clearly defined in 912. The Stotra concludes with expressing a feeling of a sense of security and fearlessness after a proper performance of Prapatti.
Lord Varadaraja of Kancheepuram is the Deity to whom this Stotra and the next are dedicated.
25. a) Nyaasa Vimsati - Vyaakhyaa.
"At the desire of good and godly men' Swamy Desika has himself written a commentary on Nyaasa Vimsati by way of 'dingmaatra', indicating the way or method. That commentary which is in Sanskrit Prose is given separately at pages 201 to 208. Tattva-Muktaakalaapa is the only other work of Desika in Sanskrit for which he himself has furnished a commentary. That is for Tattva, this is for Upaaya.
26. Nyaasa Dasakam (918 to 927)
The anushtaana or observance of Prapatti may be sakrit-once only. But a reading or recitation of this Stotram will help a Prapanna to remind himself of what has been done and what he has got to do for the rest of his life. Every devout Vaishnava recites this Stotra at the beginning of Tiruvaaradhana (daily worship) of the Lord. The Stotra deals with the Atma-nikshepa (Saranagati), with its Angas, and prays for flawless service to the Lord in the post-prapatti period. It is a complete code in itselfa very short and sweet one. Sloka 919 refers to all the Angasone word for each. Prapatti is performed by us only by His Grace and only for His benefit, not ours; this is pointed out in slokas 920 and 927. The Stotra winds up with referring to the sense of relief obtained after casting off all burden. The last sloka (917)
U of Nyaasa Vimsati is invariably recited along with Nyaasa-Dasakam at its conclusion.
27.
Garuda Dandakam (928 to 934)
A form of versification in which more syllables than 26 to a quarter (paada) are found is known as Dandakam in Sanskrit Prosody. This Garuda Dandakam has 108 syllables in each quarter (Vide sloka 933). The four sections numbered here as 929 to 932 are really four quarters of one sloka.
This work is in praise of Garuda (like Garuda Panchasat). Sloka 932 enshrines Garuda-mantra. It is said that a Snake-charmer challenged Desika to defy a deadly serpent which he sent towards that Acharya, and on singing this Dandakam, Garuda appeared and carried away that snake.
The last sloka, however, says that this Dandakam about Garuda was sung by the all-knowing Venkatesa for the delectation of Garuda-dhvaja, Lord Vishnu.
28. Abheeti Sthava (935 to 963)
This Stotram has a historical background. The great centre of Srivaishnavism-Srirangam had fallen into the hands of the Muslim invaders led by Malik Kaffer in the 14th Century A. D. Before that the shrine of Lord Ranganatha had been closed after secretly sealing the sanctum Sanctorum; and the Utsava-moorti removed to places of safety by the pious people of the place. Several great Acharyas lost their lives, and several others, Vedanta Desika among them, ran away from the place in fear and panic. Desika stayed at Satyamangalam near Kollegal now in Mysore State. It is from there he sang this Stotra in praise of Lord Ranganatha, praying to Him to banish their fear and return to His abode. Sloka 954 voices the prayer to banish fear in Srirangam and restore it to its former glory, and sloka 956 prays to the Lord to wield His
V weapons and remove their fear caused by the Muslims and the Yavanas (other foreigners). The Stotra refers to the Lord's five weapons (Panchayudhas), which He always holds in His hands for our protection, in four places 945, 955, 956 and 957. Fear and/or freedom from fear figure in nearly half the total number of slokas of this Stotram. Sloka 953 refers by name to eight staunch devotees of the Lord who obtained complete freedom from fear by taking refuge at the Lord's feet and prays for a similar benefit and blessing for all of us. A paaraayanam of this Stotram has been prescribed by elders for securing freedom from fear of any sort.
29 Desika Mangalam :
Pages 219 to 222 in the book contain benediction and eulogium regarding Vedanta Desika, the author of the foregoing 28 Stotras. The thirteen slokas found in pages 219 and 220 are known as Vedanta Desika-Mangalam (or Mangalaasaasanam), meaning wishes for a superior's welfare uttered by an inferior. Kumara Varadacharya-son and disciple of Desika-is the author of this Mangalam. This work shows to us not only the devotional fervour of the disciple towards the Acharya, but the contemporary recognition that the Acharya had earned in his lifetime, the titles conferred on him and the esteem in which he was held. Sloka 4 tells us how Desika was looked upon as a divine incarnation by his contemporaries.
Pages 221 and 222 contain six selected slokas from SaptatiRatna-Maalika, a hymn in praise of Desika by a disciple's disciple, Pravtiadi Bhayankaram Annan, by name.
The second sloka on page 222 is by a poet called Dindima Kavi. Himself a great poet, he paid this tribute to the Lion among poets-Kavi-Kesari Desika.
W Appendix 1.
The book concludes with five slokas printed at pages 223 and 224. The four slokas in page 223 pray for the safety and well-being of the four important Kshetras, Srirangam, Tiruvengadam, Kancheepuram and Tirunarayanapuram respectively, by the grace of the respective Deities presiding therein. These are Muktaka slokas (detached verses) sung by Vedanta Desika on different occasions and find a place in his Minor Rahasyas.
The fifth sloka (top of page 224) voices a fervent prayer to his own God, Varada (Varadaraja of Kancheepuram) to preserve His Puja at the various Kshetras free from hostile impacts, and safe, sure and secure for all time.
Vaktaa, Srotaa, Vachana-vishayah, preeyataam Venkatesah.
☑
D. Ramaswamy Ayyangar,
Advocate-Madras (August-1973.)
॥ श्रीः ॥ ॥ श्रीहयग्रीवस्तोत्रम् ॥ श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ -X*X- ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ १ स्वतस्सिद्धं शुद्धस्फटिकमणि भूभृत्प्रतिभटं सुधासध्रीचीभिर्द्युतिभि[1]रवदातत्रिभुवनम् । अनन्तैस्त्रय्यन्तैरनुविहित हेषाहलहलं हताशेषावद्यं हयवदनमीडीमहि महः ॥ २
समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरि वितति र्बोधजलधेः कथा[2]दर्पक्षुभ्य[3]त्कथककुल कोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदन हेषा हलहलः ॥ ३ प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा । वक्त्री वेदान् भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः ॥ ४ 'अपताप' इति पाठान्तरम् । 'हृप्यत्कौतस्कुत कलह' 'कलिकथक' - पा. विशुद्ध विज्ञान घन स्वरूपं विज्ञान विश्राणन बद्धदीक्षम् । दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ ५ अपौरुषेयैरपि वाक्प्रपञ्चै: अद्यापि ते भूतिमदृष्टपाराम् । स्तुवन्नहं मुग्ध इति त्वयैव कारुण्यतो नाथ ! कटाक्षणीयः ॥ ६
दाक्षिण्यरम्या गिरिशस्य मूर्तिः देवी सरोजासन धर्मपत्नी । व्यासादयोऽपि व्यपदेश्य वाचः स्फुरन्ति सर्वे तव शक्तिलेशैः ॥ ७ मन्दोऽभविष्यन्नियतं विरिञ्चो वाचां निधे ! वञ्चितभागधेयः । दैत्यापनीतान् दययैव भूयोऽपि अध्यापयिष्यो निगमान् न चेत् त्वम् ॥ ८
वितर्कडोलां व्यवधूय [1]सत्त्वे बृहस्पतिं वर्तयसे यतस्त्वम् । तेनैव देव ! त्रिदशेश्वराणाम् अस्पृष्ट डोलायित माधिराज्यम् ॥ ९
'तत्त्वे' 10
11
12
अग्नौ समिद्धार्चिषि सप्ततन्तोः आतस्थिवान् मन्त्रमयं शरीरम् । अखण्डसारैर्हविषां 'प्रदानैः
आप्यायनं व्योमसदां विधत्से ॥
यन्मूलमीदृक् प्रतिभाति तत्त्वं
या मूलमाम्नाय महाद्रुमाणाम् ।
तत्त्वेन जानन्ति विशुद्ध सत्त्वाः
- त्वामक्षरा मक्षरमातृकां ते ॥
अव्याकृताद् व्याकृतवानसि त्वं नामानि रूपाणि च यानि पूर्वम् । शंसन्ति तेषां चरमां प्रतिष्ठां
वागीश्वर ! त्वां त्वदुपज्ञवाचः ॥
13
मुग्धेन्दु निष्यन्द विलोभनीयां
मूर्ति तवानन्द सुधा प्रसूतिम् । विपश्चितश्चेतसि भावयन्ते वेलामुदारामिव दुग्धसिन्धोः
श्रीहयग्रीवस्तोत्रम्
१०
११
१२
१३
14
मनोगतं पश्यति यः सदा त्वां
मनीषिणां मानस राजहंसम् ।
स्वयं 'पुरोभाव विवादभाजः
किंकुर्वते तस्य गिरो यथार्हम् ॥
१४
'प्रधानः '
2 ' तामक्षरामक्षरमातृकां ते; तामक्षरामक्षरमातृकां त्वाम्
3 'परमा'
4
''पुरोवाद'
3 श्रीहयग्रीवस्तोत्रम्
15
16
17
18
अपि क्षणार्धं कलयन्ति ये त्वाम् आप्लावयन्तं विशदैर्मयूखैः । वाचां प्रवाहैरनिवारितैस्ते
मन्दाकिनीं मन्दयितुं क्षमन्ते ॥
स्वामिन्! 'भवद्ध्यान सुधाभिषेकात्
वहन्ति धन्याः पुलकानुबन्धम् ।
अलक्षिते क्वापि निरूढमूलम्
अङ्गेष्विवानन्दथुम् अङ्कुरन्तम् ॥
स्वामिन्! प्रतीचा हृदयेन धन्याः
त्वयान चन्द्रोदय वर्धमानम् ।
अमान्तमानन्द पयोधिमन्तः
पयोभिरक्ष्णां परिवाहयन्ति ॥
'स्वैरानुभावास्त्वदधीन भावा:
'समृद्धवीर्यास्त्वदनुग्रहेण ।
१५
१६
१७
विपश्चितो नाथ! तरन्ति मायां
वैहारिकीं मोहन पिञ्छकां ते ॥
१८
19
प्रनिर्मितां तपसां विपाकाः
प्रत्यग्रनिःश्रेयस संपदो मे ।
4
समेधिषीरंस्तव पादपद्मे
संकल्प चिन्तामणयः प्रणामाः ॥
1 'भवद्योग' 2 'स्वरानुभावत्वदधीन भावा:';
3 'संरुद्धवीर्यां'
'स्वरानुभावत्वदनन्यभावा: '
4
'विपाकात्'
१९ 20
20
विलुप्त मूर्धन्य लिपि क्रमाणां सुरेन्द्र चूडापद लालितानाम् । त्वदंघ्रि राजीव रजःकणानां
श्रीहयग्रीवस्तोम्
भूयान् प्रसादो मयि नाथ ! भूयात् ॥
२०
121
21
परिस्फुरन्नूपुर चित्रभानु
प्रकाश निर्धूत तमोनुषङ्गाम् ।
पदद्वयीं ते परिचिन्महे ऽन्तः
प्रबोध राजीव विभात सन्ध्याम् ॥
२१
22
त्वत्किङ्करालंकरणोचितानां
त्वयैव कल्पान्तर पालितानाम् ।
मञ्जुप्रणादं मणिनूपुरं ते
मञ्जुषिकां वेदगिरां प्रतीमः ॥
२२
23
23
संचिन्तयामि प्रतिभा दशास्थान्
संधुक्षयन्तं समय प्रदीपान् ।
विज्ञान कल्पद्रुम पल्लवाभं
व्याख्यान मुद्रा मधुरं करं ते ॥
२३
24
चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ ! करं त्वदीयम् । ज्ञानामृतोदञ्चन' लम्पटानां
लीलाघटी यन्त्रमिवाश्रितानाम् ॥
२४
। 'लालसानां'
5
प्रबोध सिन्धोररुणैः प्रकाशैः
प्रवाल सङ्घातमिवोद्वहन्तम् ।
विभावये देव! सपुस्तकं ते
वामं करं दक्षिणमाश्रितानाम् ॥ २५
तमांसि भित्त्वा [1]विशदैर्मयूखैः
संप्रीणयन्तं विदुषश्चकोरान् ।
निशामये त्वां नवपुण्डरीके
शरद्वने चन्द्रमिवस्फुरन्तम् ॥ १६
दिशन्तु मे देव ! सदा त्वदीया :
दयातरङ्गानुचराः कटाक्षाः ।
श्रोत्रेषु पुंसाममृतं क्षरन्तीं
सरस्वतीं संश्रित कामधेनुम् ॥ १७
विशेषवित्पारिषदेषु नाथ !
विदग्ध गोष्टीसमराङ्गणेषु ।
जिगीषतो मे कवितार्किकेन्द्रान्
जिह्वाग्र सिंहासनमभ्युपेयाः ॥ २८
त्वां चिन्तयंस्त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्दमयेन धाम्ना ।
स्वामिन्! समाजेषु समेधिषीय
स्वच्छन्द वादाहव बद्धशूरः ॥ २९
'विशदैः प्रकाशै':शैः'
30
940
31
32
33
नानाविधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः ।
ध्रुवं तवानाथपरिग्रहायाः
नवं नवं [1]पात्रमहं दयायाः ॥ ३०
अकम्पनीयान्यपनीति भेदैः
अलंकृषीरन् हृदयं मदीयम् ।
शङ्का कलङ्का पगमोज्ज्वलानि
तत्त्वानि सम्यञ्चि तव प्रसादात् ॥ ३१
व्याख्या मुद्रां करसरसिजैः पुस्तकं शङ्खचक्रे
बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः ।
अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन् मां
आविर्भूयादनघ महिमा मानसे वागधीशः ॥
[2]वागर्थ सिद्धिहेतोः
पठत हयग्रीवसंस्तुतिं भक्त्या ।
कवितार्किककेसरिणा
वेङ्कटनाथेन विरचितामेताम्
कवितार्किक सहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
'पात्रमिदं'
'वागर्थसिद्धिहेतु'
श्रीः ॥
॥ गरुडपञ्चाशत् ॥
श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
१. परव्यूहवर्णकः
अङ्गेष्वानन्द मुख्य श्रुतिशिखर मिलद्दण्डकं गण्डपूर्वं प्रागेवाभ्यस्य षट्सु प्रतिदिशमनघं न्यस्य शुद्धास्त्र बन्धाः ।
2 पक्षि व्यत्यस्तपक्षि द्वितय मुख पुट प्रस्फुटोदार तारं
मन्त्रं गारुत्मतं तं हुतवह दयिता शेखरं शीलयामः ॥
वेदः स्वार्थाधिरूढो 'बहिरबहिरभिव्यक्तिमभ्येति यस्यां
सिद्धिः सांकर्षणी सा परिणमति यया सापवर्ग त्रिवर्गा ।
प्राणस्य प्राणमन्यं प्रणिहित मनसो यत्र निर्धारयन्ति
१
प्राची सा ब्रह्मविद्या परिचितगहना पातु गारुत्मती नः ॥ २
नेत्रं गायत्रमूचे त्रिवृदिति च शिरो नामधेयं यजूंषि
छन्दांस्यङ्गानि धिष्ण्यात्मभिरजनि शफैर्विग्रहो वामदेव्यम् ।
यस्य स्तोमात्मनोऽसौ बृहदितर गरुत्तादृशाम्नाय ' पुच्छः
स्वाच्छन्द्यं नः प्रसूतां श्रुतिशत शिखराभिष्टुतात्मा गरुत्मान् ॥ ३
यो यं धत्ते स्वनिष्ठं वहनमपि वरः स्पर्शितो येन यस्मै यस्माद् यस्याहवश्रीर्विदधति भजनं यत्र यत्रेति सन्तः ।
प्रायो देवः स इत्थं हरिगरुड भिदाकल्पितारोह वाह
स्वाभाव्यः स्वात्मभव्यः प्रदिशतु शकुनिर्ब्रह्म सब्रह्मतां नः ॥ ४
1
न्यस्त 'पक्षिव्यत्यस्तपक्ष
बहिरबहिरपि 'आम्नातपुच्छ : गरुडपञ्चाशत्
38 एको विष्णोर्द्वितीयस्त्रि चतुर विदितं पञ्चवर्णी रहस्यं
षाङ्गुण्य
स्मेर सप्त स्वर गतिरणिमाद्यष्ट संपन्नवात्मा ।
देवो दर्वीकरारिर्दश शत नयनारातिसाहस्र' लक्षैः
विक्रीडत्पक्ष कोटिर्विघटयतु भयं वीत संख्योदयो नः ॥
39 सत्याद्यैः सात्वतादि प्रथित महिमभिः पञ्चभिर्व्यूह भेदैः पञ्चाभिख्यो निरुन्धन् भवगरल भवं प्राणिनां पञ्च भावम् । प्राणापानादि भेदात् प्रतितनु मरुतो दैवतं पञ्च वृत्तेः
पञ्चात्मा पञ्चधाऽसौ पुरुष उपनिषद्घोषितस्तोषयेन्नः ॥
40 श्लिष्यद्भोगीन्द्र भोगे श्रुति निकर निधौ मूर्तिभेदे स्वकीये वर्णव्यक्तीर्विचित्त्राः परिकलयति यो वक्त्र बाहूरु पादैः
प्राणः सर्वस्य जन्तोः प्रकटित परम ब्रह्मभावः स इत्थं
६
क्लेशं छिन्दन् खगेशः सपदि विपदि नः सन्निधिः सन्निधत्ताम् ॥ ७
41 अग्रे तिष्ठन् उदग्रो मणिमुकुर इवानन्य दृष्टेर्मुरारेः
पायान्माया भुजङ्गी विषम विष भयाद् गाढमस्मान् गरुत्मान् ।
क्षुभ्यत्क्षीराब्धि पाथस्सहभव गरल स्पर्शशङ्की स शङ्के
छायां धत्ते यदीयां हृदि हरि हृदयारोह धन्यो मणीन्द्र : ॥
२. अमृताहरणवर्णकः
42 आहर्तारं सुधाया दुरधिगम महाचक्र दुर्गस्थितायाः जेतारं वज्रपाणेः सह विबुध गणैराहवे बाहुवेगात् । विष्णौ संप्रीयमाणे वरविनिमयतो विश्व विख्यात कीर्ति
देवं या सूत साऽसौ दिशतु भगवती शर्म दाक्षायणी नः ॥ ९
10
'लक्षे
2 सन्निधि 3
शक्रदुर्ग गरुडपश्वाशत्
43 विलासाद् वीतिहोत्रं प्रथममधिगतैरन्तिके मन्दधाना
44
भूयस्तेनैव सार्धं भय भर तरलैर्वन्दितो देवबृन्दैः । कल्पान्त क्षोभ दक्षं कथमपि कृपया संक्षिपन् धाम चण्डं भित्त्वाऽण्डं निर्जिहानो भवभयमिह नः खण्डयत्वण्डजेन्द्रः ॥ १०
क्षुण्ण क्षोणीधराणि क्षुभित चतुरकूपार तिम्यद्गरुन्ति
त्रुट्यत्तारासराणि स्थपुटित विबुध स्थानकानि क्षिपेयुः ।
पाताल ब्रह्म सौधावधि विहित मुधाऽऽवर्तनान्यस्मदार्ति
ब्रह्माण्डस्यान्तराले बृहति खगपतेरर्भक क्रीडितानि ॥
45 संविच्छत्रं दिशन्त्या सह विजय चमूराशिषः प्रेषयन्त्या संबध्नन्त्या तनुत्रं सुचरितमशनं पक्कणं निर्दिशन्त्या । एनोऽस्मद्वैनतेयो नुदतु विनतया क्लृप्त रक्षाविशेषः
कद्रू संकेत दास्य क्षपण पण सुधा लक्ष भैक्षं जिघृक्षुः ॥
46 विक्षेपैः पक्षतीनां अनिभृत गतिभिर्वादित व्योमतूर्यो वाचालाम्भोधि वीचीवलय विरचितालोक शब्दानुबन्धः । दिक्कन्या कीर्यमाण क्षरदुडु निकर व्याज लाजाभिषेको
47
नाकोन्माथाय गच्छन् नरकमपि स मे नागहन्ता निहन्तु ॥
ऋक्षाक्ष क्षेप दक्षो मिहिर हिमकरोत्ताल तालाभिघाती वेलावा: केलि लोलो विविध घनघटा कन्दुकाघात शीलः ।
पायान्नः पातकेभ्यः पतग कुलपतेः पक्षविक्षेप जातो
वातः पाताल हेलापटह पटुरवारम्भ संरम्भ धीरः ॥
११
१२
१३
१४
11 गरुडपश्चाशत्
48 किं निर्घातः किमर्कः परिपतति दिवः किं 'समिद्धोऽयमौर्वः
किंस्वित् कार्तस्वराद्रिर्ननु विदितमिदं व्योमवर्त्मा गरुत्मान् ।
आसीदत्याजिहीर्षत्यभिपतति हरत्यत्ति हा तात हाऽम्बे
त्यालापोद्युक्त भिल्लाकुल जठर पुटः पातु नः पत्रिनाथः ॥
49 आसृक्व्याप्तैरसृग्भिर्दुरुपरम तृषा शातनी शातदंष्ट्राकोटी लोटत्करोटी विकट कटकटाराव घोरावतारा । भिन्द्यात् सार्धं पुलिन्द्या सपदि परिहृत ब्रह्मका जिह्मगारेः
50
51
52
उद्वेल्लद्भिल पल्ली निगरण करणा पारणा कारणां नः ॥
स्वच्छन्द स्वर्गिबृन्द प्रथमतम महोत्पात निघत घोरः स्वान्तध्वान्तं निरुन्ध्याद् धुत धरणि पयोराशिराशीविषारेः । प्रत्युद्यद्भिल्लपल्ली भट रुधिर सरिल्लोल कल्लोल माला
हाला निर्वेश हेला हलहल बहुलो हर्ष कोलाहलो नः ॥
सान्द्र क्रोधानुबन्धात् सरसि नखमुखे पादपे गण्डशैले
तुण्डाग्रे कण्ठरन्ध्रे तदनु च जठरे निर्विशेषं युयुत्सू । अव्यादस्मान् अभव्यादविदित नखर श्रेणि दंष्ट्रानिवेशौ
जीवग्राहं गृहीत्वा कमठ करटिनौ भक्षयन् पक्षिमल्लः ॥
अल्पः कल्पान्त लीला नटमकुट सुधा सूति खण्डो बहूनां
निःसारस्त्वद्भुजाद्रेरनुभवतु मुधा मन्थनं त्वेष सिन्धुः । राका चन्द्रस्तु राहोः स्वमिति कथयतः प्रेक्ष्य कद्रकुमारान्
सान्तर्हासं खगेन्द्रः सपदि हृतसुधस्त्रायतां आयतान्नः ॥
१५
१६
१७
१८
१९
12
समुत्यो आसुव्याप्तंरसूग्भिरुपशम कारणं- कारणा 'दंष्ट्राभिघातौ गरुडपञ्चाशत्
53 आरादभ्युत्थितैरावतम् अमित जवोदञ्चदुच्चैःश्रवस्कं
जातक्षोभं विमन् दिशि दिशि दिविषद्वाहिनीशं क्षणेन । भ्राम्यन् सव्यापसव्यं सुमहति मिषति स्वर्गिसार्थे सुधार्थ
'प्रेङ्खन्नेत्रः श्रियं नः प्रकटयतु चिरं पक्षवान् मन्थरौलः ॥ २०
54 अस्थानेषु ग्रहाणामनियत विहितानन्त वक्रातिचाराः
विश्वोपाधि व्यवस्था विगम विलुलित प्रागवागादिभेदाः ।
द्विः सुत्राम भक्त ग्रह कलह विधावण्डजेन्द्रस्य चण्डाः
पक्षोत्क्षेपा विपक्ष क्षपण सरभसाः शर्म मे निर्मिमीरन् ॥
55 तत्तत्प्रत्यर्थि सारावधि विहित मृषा रोष गन्धो रुषान्धैः एकः क्रीडन्ननेकैः सुरपति सुभटैरक्षतो रक्षतान्नः । अन्योन्याबद्ध लक्षापहरण विहितामन्द मात्सर्यतुङ्गैः
अङ्गैरेव स्वकीयैरहमहमिकया मानितो वैनतेयः ॥
56 अस्तव्योमान्तमन्तर्हित निखिल हरिन्मण्डलं चण्डभानोः
लुण्टाकैर्यैरकाण्डे जगदखिलमिदं शर्वरी वर्वरीति ।
प्रेङ्खोलत्स्वर्गगोलः स्खलदुडुनिकर स्कन्ध बन्धान् निरुन्धन्
रहोभिस्तैर्मदम्हो हरतु तरलित ब्रह्मसद्मा गरुत्मान् ॥
57 यः स्वाङ्गे संगरान्तर्गरुदनिल लव स्तम्भिते जम्भशतौ
कुण्ठास्त्रे सन्नकण्ठं प्रणयति पवये पक्षलेशं दिदेश ।
सोऽस्माकं संविधत्तां सुरपति पृतना द्वन्द्व युद्धैक मल्लो
माङ्गल्यं वालखिल्य द्विजवर तपसां कोऽपि मूर्ती विवर्तः ॥
२१
२२
२३
२४
'प्रेश्रियं
13 गरुडपञ्चाशत्
58 रुद्रान् विद्राव्य सेन्द्रान् हुतवह सहितं गन्धवाहं गृहीत्वा कालं निष्कल्य धूत्वा निर्ऋति धनपती पाशिनं क्लेशयित्वा । सर्पाणां छाद्मिकानां अमृत मय पण प्रापण प्राप्त दर्पो
59
निर्बाधं क्वापि सर्पन् अपहरतु हरेरौपवाह्यो मदंहः ॥
३. नागदमनवर्णकः
भुग्न भ्रूभ्रुकुटीभृद् भ्रमदमित गरुत्क्षोभित क्ष्मान्तरिक्षः
चक्राक्षो वक्रतुण्डः खरतर नखरः क्रूर दंष्ट्राकरालः ।
पायादस्मान् अपायाद् भयभर विगलद्दन्दशूकेन्द्र शुकः
शौरेः संक्रन्दनादि प्रतिभट पृतना क्रन्दनः स्यन्दनेन्द्रः ॥
60 अर्यम्णा 2 धुर्ययोक्त्र ग्रहण भय भृता सान्त्वितोऽनूरुबन्धात्
कोदण्डज्यां जिघृक्षेदिति चकित धिया शङ्कितः शंकरेण ।
तल्पे कल्पेत मा ते मतिरिति हरिणाऽप्यादरेणानुनीतः
पक्षीन्द्रस्त्रायतां नः फणधर महिषी पत्रभङ्गापहारी ॥
61 छायातार्थ्यानहीनां फणमणि मुकुर श्रेणि विस्पष्ट बिम्बान्
ताणापेक्षा धृत स्वप्रतिकृति मनसा वीक्ष्य जातानुकम्पः ।
तेषां दृष्ट्वाऽथ चेष्टाः प्रति गरुड गणा शङ्कया तुङ्गरोषः
सर्पन् दर्पोद्धतो नः शमयतु दुरितं सर्प सन्तान हन्ता ॥
62 उच्छ्वासाकृष्ट तारागण घटित मृषा मौक्तिकाकल्प शिल्पः पक्ष व्याधूत पाथो निधि कुहर गुहा गर्भ दत्तावकाशः । दृष्टिं दंष्ट्रा दूतीं पृथुषु फण भृतां प्रेषयन्नुत्तमाङ्गेषु
'अङ्गैरङ्गानि रुन्धन्नवतु पिपतिषुः पत्रिणामग्रणीर्नः ॥
14 'प्राप्तिदक्ष: 2धुर्ययोकाग्रसन प्रेक्ष्य 'दत्तावगाह: 'अङ्गरङ्ग निरुन्धन्
२५
२६
२७
२८
२९ गरुडपञ्चाशत्
63
आ वेधः सौध शृङ्गादनुपरत गतेराभुजङ्गेन्द्रलोकात्
श्रेणी बन्धं वितन्वन् क्षण परिणमितालात पात' प्रकारः । पायान्नः पुण्य पाप प्रचय मय पुनर्गर्भ कुम्भी निपातात्
पातालस्यान्तराले 'बृहति खगपतेर्निर्विघातो निपातः ॥
64 प्रत्यग्राकीर्ण तत्तत्फण मणि' निकरं शङ्कुला कोटि वक्रं
तुण्डायं संक्ष्णुवानः कुलगिरि कठिने कर्परे कूर्मभर्तुः ।
पाताल क्षेत्र पक्क द्विरसन पृतना शालि विच्छेद शाली
शैलीं नः सप्त शैली लघिमद रभसः सौतु साध्वीं सुपर्णः ॥
65 पर्यस्यत्पन्नगीनां युगपदसमयानर्भकान् गर्भकोशाद्
ब्रह्म स्तम्ब प्रकम्प व्यतिषजद खिलोदन्वदुन्निद्र घोषम् । चक्षुश्चक्षुः श्रुतीनां सपदि बधिरयत् पातु पत्रीश्वरस्य
क्षिप्र क्षिप्त क्षमाभृत्क्षण घटित नभः स्फोटमास्फोटितं नः ॥
66 तोय स्कन्धो न सिन्धोः 'समघटत मिथः पक्ष विक्षेप भिन्नः
पातालं 'न प्रविष्टं पृथुनि च विवरे रश्मिभिस्तिग्मरश्मेः ।
तावद्ग्रस्ताहि वक्त्र क्षरित विषमषी पङ्क कस्तूरिकाङ्कः
प्रत्यायातः स्वयूथ्यैः स्थित इति विदितः पातु पत्नीश्वरो नः ॥
67 बद्धस्पर्वैरिव स्वैर्बहुभिरभिमुखैरेककण्ठं स्तुवाने
तत्तद्विश्वोपकार प्रणयि सुरगण प्रार्थित प्राणरक्षे ।
पायान्नः प्रत्यहं ते कमपि विषधरं प्रेषयामीति भीते
संघित्सौ सर्पराजे सकरुणमरुणानन्तरं धाम दिव्यम् ॥
'प्रकारम् 2 पतगकुलपते: अनिकरे 'व्यतिषजति स प्रविष्टः
३०
३१
३२
३३
३४
15 गरुडपञ्चाशत्
68 क्वाप्यस्मा शर्कराढ्यं क्वचन घनतरासृक्छटा शीधुदिग्धं निर्मोकैः क्वापि कीर्णं विषयमपरतो मण्डितं रत्नखण्डैः । अध्यारूढैः स्ववारेष्वहमहमिकया वध्य वेषं दधानैः
काले खेलन् भुजङ्गैः कलयतु कुशलं काद्रवेयान्तको नः ॥
४. परिष्कारवर्णकः
69 वामे वैकुण्ठ शय्या फणिपति कटको वासुकि ब्रह्मसूत्रो रक्षेन्नस्तक्षकेण ग्रथित कटितटश्चारु कार्कोट हारः । पद्मं कर्णेऽपसव्ये प्रथिमवति महा पद्ममन्यत्र विभ्रत्
चूडायां शङ्खपालं गुलिकमपि भुजे दक्षिणे पक्षिमल्लः ॥
70 वत्यभ स्वस्तिकाग्र स्फुरदरुण शिखा दीप रत्नप्रदीपैः
बध्नद्भिस्तापमन्तर्बहुल विषमषी गन्ध तैलाभिपूर्णै:
नित्यं 'नीराजनार्थैः निज फण फलकै घूर्णमानानि तूर्णं
भोगैरापूरयेयुर्भुजग कुलरिपोर्भूषणानीषणां नः ॥
71 अङ्ग प्रत्यङ्ग लीनामृतरस विसर स्पर्श लोभादिवान्तस् त्रासाद्धासानुबन्धादिव सहज मिथोवैर शङ्कोत्तरङ्गात् । रुद्रागाढेोपगूढोच्छ्वसन निबिडित स्थान योगादिवास्मद्
भद्राय स्युर्भजन्तो भगवति गरुडे गाढतां गूढपादः ॥
72 कोटीरे रत्नकोटि प्रतिफलिततया नैकधा भिन्नमूर्तिः
वल्मीकस्थान् स्वयूथ्यानभित इव निजैर्वेष्टनैः क्ऌप्तरक्षः ।
क्षेमं नः सौतु हेमाचल विधृत शरन्मेघ लेखानुकारी
रोचिश्चूडाल चूडामणिरुरग रिपोरेष चूडाभुजङ्गः ॥
' नीराजनाथं
३५
३६
३७
३८
३९
16 गरुडपश्चाशत्
73 द्राघीयः कर्णपाश घुति परिभवन व्रीलयेव स्वभोगं
संक्षिप्याश्नन् समीरं दरविनतमुखो निःश्वसन् मन्दमन्दम् । आसीदद्गण्डभित्ति प्रतिफलन मिषांत् क्वापि गूढं विविक्षुः
क्षिप्रं दोषान् क्षिपेन्नः खगपति कुहना कुण्डलः कुण्डलीन्द्रः ॥ ४०
74 वालाग्रग्रन्थि बन्धग्रथित पृथुशिरो रत्न सन्दर्शनीयो
मुक्ता' शुभोदराभो हरिमणिशकल श्रेणि दृश्येतरांशः । विष्वग्दम्भोलि धारा व्रण किण विषमोत्तम्भन स्तब्ध वृत्तिः
व्यालाहारस्य हृद्यो हरतु स मदघं हार दवकरेन्द्रः ॥
75 वैकक्ष्य स्रग्विशेष च्छुरण परिणमच्छत्र बन्धानुबन्धो
वक्षःपीठाधिरूढो भुज्यतमधिनु र्ब्रह्मसूत्रायमाणः ।
अश्रान्त स्वैर निद्रा विरचित विविधोच्छ्वास निःश्वास वेग-
क्षामोच्छूनाकृतिर्नः क्षपयतु दुरितं कोऽपि कद्रू कुमारः ॥
76 श्लिष्यद्रुद्रासुकीर्ति स्तन तट घुसृणालेप संक्रान्तसारस्फारामोदाभिलाषोन्नमित पृथुफणा चक्रवालाभिरामः । प्रायः प्रेयःपटीरद्रुम विटप धिया श्लिष्ट पक्षीन्द्र बाहुः
व्याहन्या दस्मदीयं वृजिनभरमसौ वृन्दशो दन्दशूकः ॥
77 ग्रस्तानन्तर्निविष्टान् फणिन इव शुचा गाढमाश्लिष्य' दुःख्यन्
क्षुण्णानेकः स्वबन्धून् क्षुधमिव कुपितः पीडयन् वेष्टनेन ।
व्यालस्तार्क्ष्योदरस्थो विपुलगलगुहावाहि फूत्कारखात्या
पौनःपुन्येन हन्यात् पुत्र वास्तव्यतां नः ॥
४१
४२
४३
४४
3
'शुक्त्यन्तराभो
2 दु:खात्
17 गरुडपञ्चाशत्
83 रुन्ध्यात् संवर्त संध्या घनपटल कनत्पक्ष विक्षेप हेलावातूलास्फाल तूलाञ्चल निचय तुलाधेय दैतेय लोकः । आस्माकैः कर्म पाकैरभिगत महितानीकमप्रत्यनीकैः
दीव्यन् दिव्यापदानैर्दनुज विजयिनो वैजयन्ती शकुन्तः ॥
84 यत्पक्षस्था त्रिवेदी त्रिगुण जलनिधिर्लङ्घयते यद्गुणज्ञैः
वर्गस्त्रैवर्गिकाणां गतिमिह लभते नाथवद् यत्सनाथः ।
त्रैकाल्योपस्थितात् स त्रियुग निधिरघादायतात् त्रायतां नः
त्रातानेकस्त्रिधाम्नस्त्रिदश रिपु चमू मोहनो वाहनेन्द्रः ॥
'
85 सैकां पञ्चाशतं यामतनुत विनता नन्दनं नन्दयिष्यन्
कृत्वा मौलौ तदाज्ञां कवि कथक घटाकेसरी वेङ्कटेशः । तामेतां शीलयन्तः शमित विषधरव्याधि दैवाधिपीडाः
काङ्क्षा पौरस्त्य लाभाः कृतमितर फलैस्तार्क्ष्यकल्पा भवन्ति ॥
५०
५१
५२
कविताfeofसहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
19 86
87
88
89 श्रीः
देवनायकपञ्चाशत्
+1
श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
प्रणत सुर किरीट प्रान्त मन्दारमाला -
विगलितमकरन्द स्निग्ध पादारविन्दः ।
पशुपति विधि पूज्यः पद्मपत्रायताक्षः
फणिपति' पुरनाथः पातु मां देवनाथः ॥
देवाधिनाथ कमला पृतनेशपूर्वी
दीप्तान्तरां वकुलभूषण नाथ मुख्यैः ।
रामानुज प्रभृतिभिः परिभूषिताग्रां
गोप्त्रीं जगन्ति गुरुपंक्तिमहं प्रपद्ये ॥
दिव्ये दया जलनिधौ दिविषन्नियन्तुः तीर्थं निदर्शितवत त्रिजगन्निषेव्यम् ।
प्राचः कवीन् निगम संमित सूनृतोक्तीन्
प्राचेतस प्रभृतिकान् 2 प्रणमाम्यभीक्ष्णम् ॥
मातस्त्वमम्बुरुह वासिनि किंचिदेतत्
विज्ञाप्यते मयि कुरुष्व तथा प्रसादम् ।
आकर्णयिष्यति यथा विबुधेश्वरस्ते
प्रेयानसौ पृथुक जल्पितवन्मदुक्तिम् ॥
१
३
४
1
पुरवासी
2 प्रणमामि नित्यम् देवनायक पञ्चाशत्
80
90
91
92
93
94
निर्विश्यमान विभवं निगमोत्तमाङ्गैः
स्तोतुं क्षमं मम च देवपते भवन्तम् ।
गावः पिबन्तु 'गणशः कलशाम्बुराशिं
किं तेन तर्णक गणास्तृण माददानाः ॥
अज्ञात सीमकमनन्त गरुत्मदाद्यैः
तं त्वां समाधि नियतैरपि सामि दृष्टम् ।
तुष्टृषतो मम मनोरथ सिद्धिदायी 3
दासेषु सत्य इति धारय नामधेयम् ॥
विश्राणयन् मम विशेष विदामनिन्द्याम् अन्तर्वतीं गिरमहीन्द्र पुराधिराज । स्तव्यः स्तवप्रिय इतीव तपोधनोक्तं
स्तोतेति च त्वदभिधान मवन्ध्यय त्वम् ॥
संरक्षणीय ममराधिपते त्वयैव
दूरं प्रयातमपि दुस्त्यज गाढबन्धम् । आकृष्टवानसि भवाननुकम्पमानः
सूत्रानुबद्ध शकुनि क्रमतः स्वयं माम् ॥
व्यामोहिता विविध भोग मरीचिकाभिः विश्रान्तिमद्य लभते विबुधैकनाथ ।
५
६
Am
1
तृषिता:
22
गम्भीर 4 पूर्ण मधुरं मम धीर्भवन्तं
ग्रीष्मे तटाकमिव शीतमनुप्रविष्टा ॥
९
4
2 चिर कणमालिहानाः, कणमाददानाः 3 दायि पुण्यमधुरम् पूर्णसुभगम् 95
देवनायक पञ्चाशत्
दिव्ये पदे जलनिधौ निगमोत्तमाङ्गे
स्वान्ते सतां सवितृ मण्डल मध्यभागे ।
ब्रह्माले च बहुमानपदे मुनीनां
व्यक्तिं तव त्रिदशनाथ वदन्ति नित्याम् ॥
तीर्थैर्वृतं वृजिन दुर्गति नाशनाः
शेष क्षमा विहगराज विरिञ्च जुष्टैः ।
नाथ त्वया नतजनस्य भवौषधेन
प्रख्यातमौषधगिरिं प्रणमन्ति देवाः ॥
स्वाधीन विश्वविभवं भगवन् विशेषात् त्वां देवनायकमुशन्ति परावरज्ञाः । प्रायः प्रदर्शयितुमेतदिति प्रतीमः
96
96
47
97
96
98
१०
११
त्वद्भक्ति भूषित धियामिह देवभावम् ॥
१२
तत्त्वानि यानि चिदचित्प्रविभागवन्ति
99
99
त्रय्यन्त वृद्ध गणितानि सितासितानि ।
दीव्यन्ति तान्यहि पुरन्दरधामनाथ !
दिव्यास्त्र भूषणतया तव विग्रहेऽस्मिन् ॥
१३
भूषायुधै रधिगतं निजकान्ति हेतोः
भुक्तं प्रियाभि रनिमेष विलोचनाभिः ।
प्रत्यङ्ग पूर्ण सुषमा सुभगं वपुस्ते
दृष्ट्वा दृशौ विबुधनाथ न तृप्यतो मे ॥
१४
23 देवनायक पश्चाशत्
100
वेदेषु निर्जरपते निखिलेष्वधीतं
101
102
व्यासादिभिर्बहुमतं तव सूक्तमग्रयम् । अङ्गान्यमूनि भवतः सुभगान्यधीते
विश्वं विभो जनितवन्ति विरिञ्चपूर्वम् ॥
देवेश्वरत्वमिह दर्शयितुं क्षमस्ते
नाथ त्वयाऽपि शिरसा विधृतः किरीटः ।
एकीकृत मणि बिम्ब 'सहस्र दीप्तिः
निर्मूलयन् मनसि मे निबिडं तमिस्नम् ॥
मुग्धस्मितामृत शुभेन मुखेन्दुना ते
१५
१६
संगम्य संसरण संज्वर शान्तये नः ।
सम्पद्यते विबुधनाथ समाधियोग्या
शर्वर्यसौ कुटिल कुन्तल कान्ति रूपा ॥
१७
103
बिम्बाधरं विकचपङ्कजलोचनं ते
लम्बालकं ललितकुण्डल दर्शनीयम् ।
कान्तं मुखं कनक कैतक कर्णपूरं
104
स्वान्तं विभूषयति देवपते मदीयम् ॥
लब्धा तिथौ क्वचिदियं रजनीकरेण लक्ष्मीः स्थिरा सुरपते भवतो ललाटे । यत्स्वेद बिन्दु कणिकोद्गत बुद्बुदान्तः
त्र्यक्षः पुरा स पुरुषोऽजनि शूलपाणिः ॥
1
सहस्रतुल्यः 2 ललितकुन्तल
3
त्र्यक्षः पुराणपुरुष:
24
24
१८
१९ 105
लावण्य वर्षिणि ललाटतटे घनाभे बिभ्रत् तटिगुण विशेषमिवोर्ध्वपुण्ड्रम् । विश्वस्य निर्जरपते तवृष्ट
मन्ये विभावयसि माङ्गलिक प्रदीपम् ॥
देवनायक पञ्चाशत्
२०
106
आहुः श्रुतिं विबुधनायक तावकीनाम् आशागण प्रसव हेतुम् अधीतवेदाः ।
आकर्णिते तदियमार्तवे प्रजानाम्
आशाः प्रसाधयितुम् आदिशति स्वयं त्वाम् ॥
२१
107
कन्दर्पलाञ्छन तनुस्त्रिदशैकनाथ
कान्ति प्रवाहरुचिरे तव कर्णपाशे ।
पुष्यत्यसौ प्रतिमुख स्थिति दर्शनीया
भूषामयी मकरिका विविधान् विहारान् ॥
२२
108
109
नेतुं सोजवसतिर्निधिराज्यं
नित्यं निशामयति देवपते भ्रुवौ ते ।
एवं न चेदखिलजन्तु विमोहनार्हा
किं मातृका भवति काम शरासनस्य ॥
आलक्ष्य सत्त्वम् अतिवेल दयोत्तरङ्गम्
अभ्यर्थिनामभिमत प्रतिपादनार्हम् ।
स्निग्धायतं प्रथिम शालि सुपर्वनाथ
दुग्धाम्बुधेरनुकरोति विलोचनं ते ॥
२३
२४
25 देवनायक पश्चाशत्
110
111
विश्वाभिरक्षण विहार कृतक्षणैस्ते
वैमानिकाधिप विडम्बित मुग्धभैः ।
आमोद वाहिभि रनामय वाक्यगर्भैः
आर्द्रीभवाम्यमृत वर्षनिभैरपाङ्गैः ॥
नित्योदितै र्निंगम निःश्वसितैस्तवैषा नासा नभश्चरपते नयनाब्धि सेतुः । आम्रेडित प्रियतमा मुखपद्म गन्धैः
२५
आश्वासिनी भवति सम्प्रतिमुतो मे ॥
२६
112
आरुण्य पल्लवित यौवन पारिजातम्
आभीर योषिदनुभूतम् अमर्त्यनाथ ।
वंशेन शङ्खपतिना च निषेवितं ते
बिम्बाधरं स्पृशति रागवती मतिर्मे ॥
२७
113
पद्मालया वलय दत्त सुजात रखे
त्वत्कान्ति मेचकित शङ्खनिभे मतिर्मे ।
विस्मेर भाव रुचिरा वनमालिकेव
कण्ठे गुणीभवति देवपते त्वदीये ॥
२८
114
26
26
आजानुलम्बिभिरलङ्कृत हेतिजालैः
ज्याघात राजि रुचिरै र्जितपारिजातैः
चित्राङ्गदैस्त्रिदशपुङ्गव जातसङ्गा
त्वद्वाहुभिर्मम दृढं परिरभ्यते धीः ॥
२९ 115
116
117
नीलाचलोदित निशाकर भास्कराभे शान्ताहिते सुरपते तव शङ्खचक्रे । पाणेरमुष्य भजतामभयप्रदस्य
प्रत्यायनं जगति भावयतः स्वभूम्ना ॥
अक्षोभणीय करुणाम्बुधि विद्रुमाभं भक्तानुरञ्जनम् अमर्त्यपते त्वदीयम् ।
नित्यापराध चकिते हृदये मदीये
दत्ताभयं स्फुरति दक्षिण पाणिपद्मम् ॥
दुर्दान्तदैत्य विशिख क्षत पत्रभङ्गं
वीरस्य ते विबुधनायक बाहुमध्यम् ।
देवनायक पश्चाशत्
३०
३१
श्रीवत्स कौस्तुभ रमा वनमालिका
चिन्ताऽनुभूय लभते चरितार्थतां नः ॥
३२
118
वर्णक्रमेण विबुधेश विचित्रिताङ्गी
स्मेरप्रसून सुभगा वनमालिकेयम् ।
हृद्या सुगन्धिरजहत्कमला मणीन्द्रा
नित्या तव स्फुरति मूर्तिवि द्वितीया ॥
३३
119
आर्द्रं तमोमथनम् आश्रिततारकं ते
शुद्धं मनः सुमनसाममृतं दुहानम् ।
तत् तादृशं विबुधनाथ 'समृद्धकामं
सर्गेष्विदं भवति चन्द्रमसां प्रसूतिः ॥
३४
'समिद्धकामं
27 देवनायक पश्चाशत्
120
121
विश्वं निगीर्य विबुधेश्वर जातका
मध्यं वलित्रय विभाव्य जगद्विभागम् । आमोदि नाभिनलिनस्थ विरिश्च भृङ्गम्
आकल्पयत्युदरबन्ध इवाशयो मे ॥
नाकौकसां प्रथमतामधिकुर्वते ते
नाभीसरोज रजसां परिणाम भेदाः ।
आराधयद्भिरिह तैर्भवतः समीची
३५
वीरोचिता विबुधनायक इत्यभिख्या ॥
३६
122
पीताम्बरेण परिवारवती सुजाता
दास्ये निवेशयति देवपते दृशौ मे ।
1
विन्यस्त सव्यकरसङ्गम जायमान
रोमाञ्च रम्य किरणा रशना त्वदीया ॥
३७
123
स्त्रीरत्न कारणम् उपात्ततृतीय वर्णं
124
28
दैत्येन्द्र वीरशयनं दयितोपधानम् ।
देवेश 2 यौवनगजेन्द्र कराभिरामम्
ऊरीकरोति भवदूरुयुगं मनो मे ॥
लावण्यपूरललितोर्ध्व परिभ्रमाभं
लक्ष्मीविहार मणिदर्पण' बद्धसख्यम् ।
गोपाङ्गणेषु कृतचङ्क्रमणं तवैतत्
जानुद्वयं सुरपते न जहाति चित्तम् ॥
1
2 यौवनकरीन्द्र वामकर
3 लब्धसख्यम्
३८
३९ देवनायक पश्चाशत्
125
126
पाषाण निर्मित तपोधन धर्मदारं
दूत्ये दुकूलहरणे व्रजसुन्दरीणां दैत्यानुधावन विधावपि लब्धसाह्यम् । कन्दर्पकाहल निषङ्गकलाचिकाभं
जङ्घायुगं जयति देवपते त्वदीयम् ॥
भस्मन्युपाहित नरेन्द्रकुमारभावम् ।
४०
संवाहितं त्रिदशनाथ रमामहीभ्यां
सामान्य दैवतमुशन्ति पदं त्वदीयम् ॥
४१
127
आवर्जिताभिरनुषज्य निजांशुजालैः
देवेश दिव्यपदपद्म दलायिताभिः ।
अन्याभिलाष परिलोलमिदं मदीयम्
अङ्गीकृतं हृदयमङ्गुलिभिः स्वयं ते ॥
४२
128
पङ्कान्यसौ मम निहन्ति महस्तरङ्गैः
गङ्गाधिकां विदधती गरुडस्रवन्तीम् ।
नाकौकसां मणिकिरीट गणैरुपास्या
नाथ त्वदीय पदयोर्नख रत्न पंक्तिः ॥
४३
129
वज्र ध्वजाङ्कुश सुधा कलशातपत्रकल्पद्रुमाम्बुरुह तोरण शङ्खचकैः ।
मत्स्यादिभिश्च विबुधेश्वर मण्डितं ते
मान्यं पदं भवतु मौलिविभूषणं नः ॥
४४
29 देवनायक पञ्चाशत्
130
131
चित्रं त्वदीय पदपद्म पराग योगाद् योगं विनाऽपि युगपद्विलयं प्रयान्ति । विष्वञ्च निर्जरपते शिरसि प्रजानां
वेधः स्वहस्त लिखितानि दुरक्षराणि ॥
ये जन्मकोटिभि रुपार्जित शुद्धधर्माः
1
तेषां भवच्चरण भक्तिरतीव भोग्या । । त्वज्जीवितैस्त्रिदशनायक दुर्लभैस्तैः
आत्मानमप्यकथयः स्वयमात्मवन्तम् ॥
४५
४६
132
निष्किंचनत्व धनिना विबुधेश येन
न्यस्तः स्वरक्षण भरस्तव पादपद्मे ।
नानाविध प्रथित योगविशेष धन्याः
नार्हन्ति तस्य शतकोटि तमांश कक्ष्याम् ॥
४७
133
आत्मापहार रसिकेन मयैव दत्तम्
अन्यैरधार्यमधुना विबुधैकनाथ ।
134
30
स्वीकृत्य धारयितुमर्हसि मां 2 त्वदीयं
चोरोपनीत निज नूपुरवत् स्वपादे ॥
अज्ञान वारिधिमपाय धुरन्धरं माम्
आज्ञा विभञ्जनं अकिञ्चन सार्वभौमम् ।
विन्दन् भवान् विबुधनाथ समस्तवेदी
किं नाम पालमपरं मनुते कृपायाः ॥
1 अतीव योग्या; अनन्यभोग्या 2 स्वकीयम्
४८
४९ 135
प्रह्लाद गोकुल गजेन्द्र परिक्षिदाद्याः वातास्त्वया ननु विपत्तिषु तादृशीषु । सर्वं तदेकमपरं मम रक्षणं ते
सन्तोल्यतां त्रिदशनायक किं गरीयः ॥
वायवर्विषय रागतया विवृत्तैः
व्याघूर्णमान मनसं विबुधाधिराज ।
निर्वेशय स्वपदपद्म मधु प्रवाहम् ॥
नित्योपतप्त इति मां निजकर्म धर्मैः
जय विबुधपते त्वं दर्शिताभीष्टदानः
सह सरसिजवासा मेदिनीभ्यां वशाभ्याम् ।
नलवनमिव मृन् पापराशिं नतानां
गरुडसरिदनूपे गन्धहस्तीव दीव्यन् ॥
निरवधिगुणजातं नित्य निर्दोषमाद्यं
नरकमथन दक्षं नाकिनामेकनाथम् ।
विनतविषय सत्यं वेङ्कटेशः कविस्त्वां
देवनायक पश्वाशत्
५०
५१
५२
स्तुति पदमधिगच्छन् शोभते सत्यवादी ॥
५३
*
कविताfeafसहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
31 139
श्रीः
अच्चुअसअअम्
अच्युत शतकम्
* श्रीमान् वेङ्कटनाथार्य : कविताकिककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
णमह तिअसाण णाहं सच्चं दासाण अच्चुअं ठिरजोइम् ।
गलुल णइ तड तमाळं अहिन्द णअरो सहाअ लेक्क गइन्दम् ॥
140 किंकरसच्च थुई तुह सअंभु गेोहिणि विलास' वाहित्तिमई ।
फणिआ बाळेण मए पञ्जर सुअ जप्पिअं व कुणउ पसाअम् ॥
141
मइलं वि भासिअं मह किंकरसच्च तुह कित्ति जोण्हा पसरे ।
लग्गं लहउ विसुद्धिं रच्छा सलिलं व तिवहआ सोत्त गअम् ॥
१
३
नमत त्रिदशानां नाथं सत्यं दासानामच्युतं ' स्थिरज्योतिः ।
गरुड नदी तट तमालम् अहीन्द्रनगरौषधाचलैक गजेन्द्रम् ॥
१
किङ्करसत्य स्तुतिस्तव स्वयंभू गेहिनी विलास व्याहृतिमयी ।
5
फणिता बालेन मया पञ्जर शुक जल्पितमिव करोतु प्रसादम् ॥
मलिनमपि भाषितं मम किङ्करसत्य तव कीर्तिज्योत्स्ना प्रसरे ।
लग्नं लभतां विशुद्धिं रथ्या सलिलमिव त्रिपथगा स्रोतो गतम् ॥
* सिरिवेङ्कडणाहज्जो कइतक्किअ सीहसव्वतन्तसतन्तो ।
अन्तारिअवज्जो मह सण्णिज्झेउ सइ सअं हिअअम्मि ॥
श्रीवेङ्कटनाथार्य: कवितार्किकसिंह सर्वतन्त्र स्वतन्त्रः ।
वेदान्ताचार्थवर्यो मम संनिधत्तां सदा स्वयं हृदये ॥
1 स्थिरज्योतिषम् 2 वाहितमई 3 व्याहृतमयी
२ अच्चुअस अअम्
142 तत्थरि एण ठविआ सोहउ तिअसाण णाह तुज्झ समाए ।
वन्दित्तण महिआणं मज्झम्मि सुईण बालिसा मज्झ थुई ॥
143 अम्हगुरूणं अच्चुअ जीहा सीहासणम्मि लद्ध पइट्ठो ।
पडिवाइअ परमट्ठो वारेसि अपण्डिअत्तणं अम्हाणम् ॥
144 हिअसु देसि आणं जण्हइ लहरीसु पुण्णचन्दो व्व फुडो ।
कलुसजलेसु व हंसो कसाअ कबुरेस ठासि अच्चुअ ण खणम् ॥
145 आश्रम मेत्त पमाणो आगोविअणं पआस णिअ माहप्पो ।
सद्दहिअ हिअअ सुलहो दूरं मुअसि णअसच डोलाअन्ते ॥
146
2 सइ खविअ सअळ हेअं सरणागअसच्च सच्च णाणाणन्दम् ।
उळ्ळविअ तिविहन्तं उवणिसआणं सआइ गायन्ति तुमम् ॥
त्रस्तरि नयेन स्थापिता शोभतां त्रिदशानां नाथ तव समाजे ।
वन्दित्व महितानां मध्ये श्रुतीनां बालिशा मम स्तुतिः ॥
अस्मद्गुरूणामच्युत जिद्दवासिंहासने लब्धप्रतिष्ठः ।
प्रतिपादित परमार्थो वारयस्यपण्डितत्वमस्माकम् ॥
हृदयेषु देशिकानां जाह्नवी लहरीषु पूर्णचन्द्र इव स्फुट: ।
कलुष जलेष्विव हंसः कषाय कर्बुरेषु तिष्ठस्यच्युत न क्षणम् ॥
आगममात्रप्रमाणः आगोपीजनं प्रकाश निज माहात्म्यः ।
1 श्रद्धित हृदय सुलभो दूरं मुञ्चसि नतसत्य ! दोलायमानान् ॥
3 सदा क्षपितसकलहेयं शरणागतसत्य सत्यज्ञानानन्दम् ।
उल्लङ्घित त्रिविधान्तम् उपनिषदां शतानि गायन्ति त्वाम् ॥
2
1 श्रद्धाहितः श्रद्दधहृदय - संखविअ संक्षपित
४
६
८
४
34 अच्युतशतकम्
147 कुणसि ण कीरसि केण वि ठावेसि ण संठविज्जसि अणण्ण ठिओ ।
हरसि णिहिलं ण हीरसि अहिन्द अरिन्द अणह जोइ फुरन्तो ॥
148 अणु पमिअस्स वि अच्चुअ सत्ती तुह सअल धारणाइ' वहुत्ता ।
तेण पडिवत्थु पुण्णो सुव्वास अपडिहअ णिअ ठिई सव्वगओ ॥
149
सअळाण धरण णिअमण सामित्तण णिअम संठिओ सव्व तणू ।
सुव्वसि अच्चुअ सव्वो ' सइ दंसिअ कज्ज कारणत्तण कबुरो ॥
3
150 पुरिस पहाण सरीरो भुवणाणं होसि अच्चुअ उवाआणम् ।
णिअ संकप्प सणाहो वहसि णिमित्तत्तणं वि अब्भुअ सत्ती ॥
151
विसम गुणङ्कर पअरे जलं व सामण्ण कारणं तुह केळी ।
णिअ कम्म सत्ति णिअआ अच्चुअ बम्हाइ ठावरन्त विसेसा ॥
करोषि न क्रियते केनापि स्थापयसि न संस्थाप्यसे ऽनन्यस्थितः ।
हरसि निखिलं न ह्रियसे अहीन्द्रनगरेन्द्रानघ ज्योतिस्स्फुरन् ॥
अणु प्रमितस्याप्यच्युत शक्तिस्तव सकल धारणादि प्रभूता ।
तेन प्रति वस्तुपूर्णः श्रूयसेऽप्रतिहत निजस्थितिः सर्वगतः ॥
सकलानां धरण नियमन स्वामित्व नियम संस्थितः सर्वतनुः ।
श्रूयसेऽच्युत सर्वः 4 सदा दर्शित कार्य कारणत्व कर्बुरः ॥
पुरुष प्रधान शरीरो भुवनानां भवस्यच्युतोपादानम् ।
निजतंकल्प सनाथो वहसि निमित्तत्वमप्यद्भुत शक्तिः ॥
विषम गुणाङ्कुर प्रकरे जलमिव सामान्य कारणं तव केळिः ।
निजकर्मशक्तिनियता अच्युत ब्रह्मादि स्थावरान्त विशेषाः ॥
1
2 पडत्ता; पहूदा 'प्रयुक्ता; 3 सअदसिअ 'स्वयं दशित
९
१०
११
१२
१३
९
१०
११
१२
१३
35 अच्युतशतकम्
152 पुरिसा तुज्झ विहूई अच्चुअ लच्छीअ इत्थिआ सण्णाओ ।
णत्थि परं तुज्झाणं सा वि सिरी होइ तुज्झ किं उण इअरम् ॥
153 ण हु तुह सरिसब्भहिआ णाह तुमं एव्व सव्व लोअ सरण्णो ।
आव णाण सारं इअ मुणिउं तिअसणाह इअर विइन्ता ॥
154 भाइ फणिन्द उराहिव पडिवालेन्तेसु पाअड वहुत्त फला' ।
अवि दुहिण प्पमुहेहिं आणत्ती तुह अलङ्घणिज्ज पहावा ॥
155 णिअम विहीण उपउत्ती सव्वाण वि दाससच्च उद्दिसिअ तुमम् ।
सद्ध णिमन्तिअ बम्हण समाहि सिद्ध ळहन्ति तिअसा भुत्तिम् ॥
156
आरज्झ तिअस विलए अच्चुअ णिच्चं ण ठासि जइ णाम तुमम् ।
कम्माण कप्पिआणं काही कप्पन्तरेसु को णिव्वेसम् ॥
१४
१५
१६
१७
१८
36
पुरुषास्तव विभूतिः अच्युत लक्ष्म्याः स्त्रीसंज्ञाः ।
नास्ति परं युवयोः सापि श्रीर्भवति तव किं पुनरितरत् ॥
१४
न खलु तव सदृशाभ्यधिकाः नाथ त्वमेव सर्वलोक शरण्यः ।
एतावत् ज्ञानसारम् इति ज्ञातुं त्रिदशनाथेतर विचिन्ता ॥
१५
भाति फणीन्द्रपुराधिप प्रतिपालयत्सु प्रकट 2 प्रभूत फला ।
अपि द्रुहिण प्रमुखैः आज्ञप्तिस्तवालङ्घनीयप्रभावा ॥
4 नियम विधीनां प्रवृत्तिः सर्वेषामपि दाससत्योद्दिश्य त्वाम् ।
श्राद्ध निमन्त्रित ब्राह्मण समाधि सिद्धां लभन्ते त्रिदशा भुक्तिम् ॥
आराध्य त्रिदश विलयेऽच्युत नित्यं न तिष्ठसि यदि नाम त्वम् ।
कर्मणां कल्पितानां करिष्यति कल्पान्तरेषु को निर्देशम् ॥
1
पाअडपहुत्तफला 2 प्रभुत्व 3 पवट्टी 4 निगम
१६
१७
१८ अच्युतशतकम्
157 कप्पेसि कंखिआई कप्पदुमो व्व सिरि कञ्चण लआ सहिओ ।
158
णअसच्च सइ फलाई णिअ छाहि णिहिण्ण णिच्च ताव तिहुवणो ॥ १९ सअळाअमाण णिट्ठा सअळसुराणं वि अन्तरो अप्पाणो ।
159
सअळ फलाण पसूई सअळ जणाणं समो खु णअसच्च तुमम् ॥
२०
इअ सव्वाण समाणो सच्च ठिओ दाससच्च सइ परिपुण्णो ।
1
कह वहसि पक्ख वाअं पण्डव पमुहेसु पेसणं वि सहन्तो ॥
२१
3
160 विसमम्मि कम्म मग्गे विपरिखलन्ताण 2 विब्भलिअ करणाणम् ।
णाह णिहिळाण अण्णो णत्थि तुमाहि णअसच्च हत्थाळम्बो ॥
161 णाणस्स को अविसओ अच्चुअ कलुणाअ तुज्झ को दूरठिओ ।
सत्तीअ को अइभरो ता खु उवाओ तुमं चिअ सअं सिद्धो ॥
२२
२३
कल्पयसि काङ्क्षितानि कल्पद्रुम इव श्रीकाञ्चन लता सहितः ।
नतसत्य सदा फलानि निजच्छाया निर्भिन्न नित्य ताप त्रिभुवनः ॥
१९
सकलागमानां निष्ठा सकल सुराणामप्यन्तर आत्मा ।
सकल फलानां प्रसूतिः सकल जनानां समः खलु नतसत्य त्वम् ॥
२०
इति सर्वेषां समानः सत्य स्थितो दाससत्य सदा परिपूर्णः ।
कथं वहसि पक्षपातं पाण्डव प्रमुखेषु प्रेषणमपि सहमानः ॥
२१
विषमे कर्ममार्गे विपरिस्खलतां विह्वलित करणानाम् ।
नाथ निखिलानामन्यो नास्ति त्वन्नतसत्य हस्तालम्बः ॥
२२
ज्ञानस्य कोऽविषयो अच्युत करुणायास्तव को दूरस्थितः ।
4 शक्तेः कोऽतिभरः तस्मात् खलुपायस्त्वमेव स्वयं सिद्धः ॥
1 किह
2
3
4
'वीहलिअकरणाणं 'तुमाउ शक्त्या:
२३
37 अच्युतशतकम्
162 संकप्प कण्णहारो किंकरसच्च भवसाअरे अइगहिरे ।
अणहो तुमं खु पोओ अप्पाण किवा समीरणेण पउत्तो ' ॥
. 163 अच्चुअ ण देन्ति मोक्खं ईसर भावेण भाविआ इअर सुरा ।
रत्तिं परिखट्टेउं लक्खं आळेक्ख दिणअराण वि ण खमम् ॥
164
'अमअ रस साअरस्स व अहिन्दउर णाह णिम्मल महग्घाइम् ।
तीरन्ति ण विगणेउं अणण्ण सुळहाइ तुज्झ गुण रअणाइम् ॥
165 भूसिअ सुइ सीमन्तो भुअइन्द 7 उरेस सव्वगुण सीमन्तो ।
खविअ तिसा मळ मोहो मुणीण हिअरसु फुरसि सामळ मोहा ॥
166
सुह लक्खण सिरिखच्छो सोहसि णिम्मुत्त विरह खण सिरिवच्छो । रण' देवण सविहगओ उद्घण गलुलाइ तीर वण सविह ग
सङ्कल्प कर्णधारः किङ्करसत्य भव सागरेऽतिगभीरे ।
॥
२४
२५
२६
२७
२८
अनघस्त्वं खलु पोतः आत्मनां कृपा समीरणेन 2 प्रयुक्तः ॥
२४
अच्युत न ददति मोक्षम् ईश्वरभावेन भाविता इतर सुराः ।
रात्रिं परिवर्तयितुं लक्षमालेख्य दिनकराणामपि न क्षमम् ॥
अमृत रस सागरस्येव अहीन्द्रपुरनाथ निर्मलमहार्घाणि ।
"तीर्यन्ते न विगणयितुम् अनन्य सुलभानि तव गुण रत्नानि ॥
भूषितश्रुति सीमन्तो भुजगेन्द्रपुरेश सर्वगुण सीमान्तः ।
क्षपित तृषा मलमोहो मुनीनां हृदयेषु स्फुरसि श्यामळ मयूखः ॥
शुभ लक्षण श्रीवत्सः शोभसे निर्मुक्त विरह क्षण श्रीवत्सः ।
रणदेवन सविहग : 10 उद्भट गरुडनदी तीर वन 11 सविध गतः ॥
२५
२६
२७
२८
2
1 पवट्टो प्रवृत्तः ३ दन्ति
दिवसकराणामपि
7 पुरेस 8 देवन ' सविधगतः
10
उच्चल
5 अमिअ 11 सविधगजः
6 शक्नुवन्ति
38 167
'अकुमार जोव्वण ठिअं अहिन्दउरणाह अहिमअं अणुरुवम् ।
णिच्चं सहाव सिद्धं सुव्वइ सूरि महिअं 2 सुहं तुह रुवम् ॥
168 तिउणं तस्स विआरा अच्चुअ पुरिसोत्ति आश्रम गणिजन्ता ।
अत्था तुह खु समत्था परम्मि रूपम्मि भूसणत्थ सरूवा ॥
4
अच्युतशतकम्
169 णिन्ति तुमाओ अच्चुअ णिक्खविअ विवक्ख णिट्ठर परक्कमणा ।
संठविअ परम धम्मा साहु परित्ताण सप्फला ओआरा ॥
170 हरि मणि सरिच्छ णिअ रुइ हरिआअन्त भुअइन्द बुर पेरन्तो ।
काले दासजणाणं कण्ह घणो होसि दिण्ण' कालुण्ण रसो ॥
171
२९
३०
३१
३२
गलुल इ कच्छरणे लक्खिज्जसि लच्छि महि कणेरु मणहरो । दीसन्त बहुळ दाणो दिसा गइन्दो व्व 7 खुडिअ दणुइन्द दुमो ॥ ३३
अकुमार यौवन स्थितम् अहीन्द्रपुरनाथाभिमत मनुरूपम् ।
3
नित्यं स्वभाव सिद्धं श्रूयते सूरिमहितं सुखं तव रूपम् ॥
त्रिगुणं तस्य विकाराः अच्युत पुरुष इत्यागम गण्यमानाः ।
अर्थास्तव खलु समस्ताः परस्मिन् रूपे भूषणास्त्र स्वरूपाः ॥
5 निर्यान्ति त्वत्तोऽच्युत निक्षपित विपक्ष निष्ठुर पराक्रमणाः ।
संस्थापित परम धर्माः साधु परित्राण सत्फला अवताराः ॥
हर मणि सदृक्ष निज रुचि हरितायमान भुजगेन्द्रपुर पर्यन्तः ।
काले दासजनानां कृष्ण घनो भवसि दत्त कारुण्य रसः ॥
गरुड नदी कच्छारण्ये लक्ष्यसे लक्ष्मी मही करेणु मनोहरः ।
दृश्यमान बहुळदानो दिशा गजेन्द्र इव खण्डित दनुजेन्द्र द्रुमः ॥
8
२९
३०
३१
३२
३३
अउमार 2 हिअ
3
शुभ, हितं
4 अठ्ठा 5 गच्छन्ति 6
7
कारुण्ण ' तुडिअ ' त्रुटित
8
39 अच्चुअस अअम्
172 मुहचन्द' मोळि दिणअर मज्झ ठिओ तुज्झ चिउर भारन्धारो ।
अघडिअ घडणा सत्तिं सच्च ठावेइ दाससच्च समग्गम् ॥
173 परिहसिअ पुण्णचन्दं पउम सरिच्छ प्पसण्ण लोअण जुअळम् । संकप्पिअ दुरिआइ वि सम्हरिअं हरइ दाससच्च तुह मुहम् 11
174 माहप्पं तुह महिअं मङ्गळिअं तुळसि कोत्थुह प्पमुहाणम् ।
अच्चुअ ठिर वणमाळ ३ वच्छं दंसेइ लच्छि लक्खण सुहअम् ॥
3
175 णिव्विसइ 'णिच्चतावो देवअणो देवणाअअ विहि प्पमुहो । सीअळ 'सन्त वहुत्तं छाहिं तुह विउळ बाहु कप्प दुमाणम्
176 संकप्प चन्द खोहिअ तिउणोअहि विउळ बुब्बुअ प्पअरेहिम् ।
बम्हण्डेहि वि भरिअं किङ्करसच्च तुह कीस णु किसं उअरम् ॥
मुखचन्द्र मौलि दिनकर मध्यस्थितस्तव चिकुरभारान्धकारः ।
अघटित घटना शक्तिं सत्यं स्थापयति दाससत्य समग्राम् ॥
परिहसित पूर्णचन्द्रं पद्म सदृक्ष प्रसन्न लोचन युगळम् ।
संकल्पित दुरितान्यपि संस्मृतं हरति दाससत्य तव मुखम् ॥
माहात्म्यं तव महितं माङ्गलिकं तुळसी कौस्तुभ प्रमुखानाम् ।
अच्युत स्थिर वनमालं वत्सं दर्शयति लक्ष्मीलक्षण सुभगम् ॥
निर्विंशति 7 नित्यतापो देवजनो देवनायक विधि प्रमुखः ।
शीतल'शान्त प्रभूतां छायां तव विपुल बाहु कल्प द्रुमाणाम् ॥
संकल्प चन्द्र'क्षोभितत्रिगुणोदधि विपुलबुदबुद प्रकरैः ।
ब्रह्माण्डैरपि भरितं किंकरसत्य तव कस्मान्नु कृशमुदरम् ॥
1 मउळि 2 चिहुर 3 वक्खो दावे 4 वक्षो दापयति गच्छत्तापो, निर्यत्तापो सांद्र
8
S
9
क्षुब्ध
णिन्ततावो
३४
३५
३६
३७
३८
३४
३५
३६
३७
३८
6 संद
40
40 177 णाहि रुहं तुह णळिणं ' भुअईसर णअर णाह सोहइ सुहअम् ।
मज्झ ठिअ बम्ह भमरं वच्छासण लच्छि पाअ ' वीढ सरिच्छम् ॥
178 दिढ पीडिअ महु कढव सोणिअ पडल परिपाडलम्बर घडिआ ।
राअइ अच्चुअ मुहला रइणाह गइन्द 'सिंखळा तुह रसणा ॥
179
दासाण सच दीसह दाणव वीराण दीह णिद्दा सअणम् ।
तुह उअरठ्ठिअ तिहुवण पासाअक्खम्भ सच्छअं ऊरुजुअम् ॥
अच्युतशतकम्
180 जाणु मणि दप्पणेण अ जङ्घा मरगअ कळाइआए अ धणिआ ।
अच्चुअ ण मुअइ कन्ती लच्छी व सरोअ लञ्छणे तुह चळणे ॥
181
३९
४०
४१
४२
सुइ सीमन्त पसूणं सोहइ णअसच तुज्झ सव्व सरणम् । कमण खण जणिअ सुर णइ पसमिअ तेल्लोक्क पाअअं पअ पउमम् ॥ ४३
4
3 नाभिरुहं तव नळिनं भुजगेश्वर नगर नाथ शोभते सुभगम् ।
मध्यस्थित ब्रह्म भ्रमरं वत्सासन लक्ष्मीपाद पीठ सदृक्षम् ॥
दृढ पीडित मधुकैटभ शोणित पटल परिपाटलाम्बर घटिता ।
" राजत्यच्युत मुखरा रतिनाथ गजेन्द्र शृङ्खला तव रशना ॥
३९
४०
दासानां सत्य दृश्यते दानव वीराणां दीर्घनिद्रा शयनम् ।
तवोदर स्थित त्रिभुवन प्रासाद स्तम्भ सच्छायमूरुयुगम् ॥
४१
जानु मणि दर्पणेन च जङ्घा मरकत कलाचिकया च धन्या ।
अच्युत न मुञ्चति कान्तिः लक्ष्मीरिव सरोज लाञ्छनौ तव चरणौ ॥
श्रुति सीमन्त प्रसूनं शोभते नतसत्य तव सर्वशरण्यम् ।
क्रमण क्षण जनित सुरनदी प्रशमित त्रैलोक्य पातकं पदपद्मम् ॥
४२
४३
1
भुअएसरण 2 पीड 3 नाभी 4 सुखदम् सिङ्कला
5
6 राजते
41 अच्युतशतकम्
1
182 इअ तिहुवणेक्कमूळं ' आसादेन्ति अणहा 2 अमअसाउरसम् ।
ओसहि महिहर पासे उइअं तुं ओसहिं व दास रुआ गम् ॥
183 सिद्धञ्जणं व सामं तुज्झ तणुं णिअ विलोअणेसु खिवन्ता ।
अच्चुअ लच्छि णिवासं णिच्च णिऊढं णिहिं व पेच्छन्ति तुमम् ॥
184 विहडिअ णिबिडन्धारो घडन्त जोई तिलोअ एक्क गह वई ।
दिठ्ठि गओ जाण तुमं णमन्तसच ण हु ताण मोह तिआमा ॥
5
3
185 विस सम्मि ' विरता विआर जणणेहि वि ण हु विकीरन्ता ।
जीवन्त मुक्क सरिसा अच्चुअ दीसन्ति पावणा तुह भत्ता ॥
186
गन्धव्व णअर सिमिणअ सारिच्छाणं सिरीण वण सरिआणम् ।
ण सुमरइ तुम्ह गहिओ सरणागअ सच्च सइमओ 7 जीअगओ ॥
इति त्रिभुवनैकमूलम् आस्वादयन्त्यनघा अमृतस्वादु रसम् ।
औषधिमहीधरपार्श्व उदितं त्वामोषधिमिव दास रुजाम् ॥
सिद्घाञ्जनमिव श्यामां तव तनुं निजविलोचनेषु क्षिपन्तः ।
अच्युत लक्ष्मीनिवासं नित्यनिगूढं निधिमिव पश्यन्ति त्वाम् ॥
विघटित निबिडान्धकारो घटमान ज्योतिस्त्रिलोकैक ग्रहपतिः ।
दृष्टिगतो येषां त्वं 'नमत्सत्य न खलु तेषां मोहत्रियामा ॥
विषयरसे "विरक्ताः विकारजननैरपि न खलु विक्रियमाणाः ।
जीवन्मुक्त सदृशा अच्युत दृश्यन्ते पावनास्तव भक्ताः ॥
गन्धर्व नगर स्वप्न सदृक्षाणां श्रियां वन सरिताम् ।
न स्मरति त्वद्गृहीतः शरणागत सत्य सदामदो जीव गजः ॥
४४
४५
४६
४७
४८
४४
४५
४६
४७
४८
1
आसाएन्ति अमिअ णअसच्च नतसत्य 'सुवन्ता ' स्वपन्त: ' जीवगओ श्रीणां
7
42 अच्युतशतकम्
187
188
189
ण महेन्ति णाणवन्ता तरङ्ग डिण्डीर बुब्बुअ सरिच्छाइम् ॥
विहि पमुहाण पआई घण कन्दळि कन्द कअळि खम्भ समाइम् ॥ ४९
पुळइअ स पर सहावा पुरिसा घेत्तूण सामिणो तुह सीळम् ।
णाह णअसच्च सघिणा ण मुअन्ति कहं वि सव्व जण सोहम् ॥
५०
माण मएसा मच्छर डम्भासुआ भआमरिस लोह मुहा ।
दीसन्ति ण मोहसुआ दोसा दासाण सच्च तुह भत्ताणम् ॥
५१
190
जाण मई इअर मुही काळो सअळो वि ताण कलि वित्थारो ।
जे तुह अम्मि पवणा णत्थि कली णाअवइ णअर 'वइ ताणम् ॥ ५२
191 अच्चासण्ण विणासा अच्चुअ पेच्छन्ति तावए भत्तअणे ।
मोक्ख रुईण सुमग्गे मूढा दिअह अर मण्डलम्मि व छिद्दम् ॥
न महयन्ति ज्ञानवन्तः तरङ्ग डिण्डीर बुद्बुद सहक्षाणि ।
विधि प्रमुखानां पदानि घन कन्दलि कन्द कदली स्तम्भ समानि ॥
दृष्ट स्व पर स्वभावाः पुरुषा गृहीत्वा स्वामिनस्तव शीलम् ।
नाथ नतसत्य सघृणाः न मुञ्चन्ति कथमपि सर्वजन सौहार्दम् ॥
मान मदेर्ष्या मत्सर दम्भासूया भयामर्ष लोभ मुखाः ।
दृश्यन्ते न मोहसुताः दोषा दासानां सत्य तव भक्तानाम् ॥
येषां मतिरितर मुखी कालः सकलोपि तेषां कलि विस्तारः ।
ये तव पदे प्रवणाः नास्ति कलिर्नागपति नगर पते तेषाम् ॥
अत्यासन्न विनाशाः अच्युत पश्यन्ति तावके भक्तजने ।
मोक्षरुचीनां सुमार्गे मूढा दिवसकर मण्डल इव च्छिद्रम् ॥
५३
४९
५०
५१
५२
५३
1 बए
43 अच्युतशतकम्
192
1
193
णितुडिअ दुम्माण घणा णिम्मल गुण घडिअ तारआ पब्भारा ।
भासन्त भत्ति जोण्हा णअसच फुरन्ति ह णिहा तुह भत्ता ॥
ण हु जम विसअम्मि गई णअसच पअम्बुअं तुह पवण्णाणम् ।
खलिआण वि जह जोग्गं सिक्खा सुद्धन्त किंकराण व लहुई ॥
194 कम्म गइदोस' दुहिआ कअन्त भिउडी भुअङ्गि दंसण तत्था ।
अच्चन्ति तुज्झ चळणे अच्चुअ पब्भठ्ठ वम्मह रसासाआ ॥
195
आलग्गइ तुह चळणे अच्चुअ विहिणा वि अच्चणा आअरिआ ।
जा एक्कन्ति पत्ता सेसं व सअं सिरेण पडि गेण्हसि तम् ॥
५४
५५
५६
५७
196 तुह मुह जोण्हा दाविअ माणस ससि अन्त पवह संणिह बाहे । अच्चुअ ण मुअसि भत्ते कळम्ब गोळ णिह कण्टअन्त णिअङ्गे ॥ ५८
2 नित्रुटित दुर्मान घनाः निर्मल गुण घटित तारका प्राग्भारा : ।
भासमान भक्ति ज्योत्स्नाः नतसत्य स्फुरन्ति नभो निभास्तव भक्ताः ॥
न खलु यमविषये गतिर्नतसत्य पदाम्बुजं तव प्रपन्नानाम् ।
स्खलितानामपि यथायोग्यं शिक्षा शुद्धान्त किंकराणामिव लघ्वी ॥
कर्मगति दोष 4 दुःखिताः कृतान्त भ्रुकुटी भुजङ्गी दर्शन त्रस्ताः ।
'अर्चन्ति तव चरणौ अच्युत प्रभ्रष्ट मन्मथ रसास्वादाः ॥
५४
५५
५६
आलगति तव चरणौ अच्युत विधिना ऽप्यर्चनाऽऽचरिता ।
यैकान्ति प्रयुक्ता शेषामिव स्वयं शिरसा प्रतिगृह्णासि ताम् ॥
५७
तव मुख ज्योत्स्ना द्रावित मानस राशि कान्त प्रवाह संनिभ बाष्पान् ।
अच्युत न मुञ्चसि भक्तान् कदम्ब गोळ निभ कण्टकायमान निजाङ्गान् ॥
५८
1 णिखुडिअ
2 निटित, निखण्डित
3
4
महिआ मथिता: अर्चयन्ति
S
44 197 सव्वेसु विणिव्वेरा सरणागअ सच्च गहिअ सासअ धमा ।
गअसङ्गा तुह भत्ता जन्ति तुमं एव्व दुळ्ळहं इअरेहिम् ॥
198 अहिवइ' अरिन्द तुमं आसण्णं वि गअणं व सइ दुग्गेज्झम् ।
विसएसु विलग्गन्ता तूरन्ता वि ण लहन्ति डोळन्त मणा ॥
अच्युतशतकम्
५९
६०
199 भत्ता तावअ सेवा रस भरिआ सअल रक्खणोसुअ रुइणा । करणाइ घरन्ति चिरं कङ्खिअ मोख्खा वि अच्चुअ तुए ठविआ ॥ ६१
200 ठिरगुण गिरि जणिएहिं संतारेसि णअसच्च णिअ भत्तेहिम् ।
जम्म परिवाडि जलहिं जङ्गम ठिर सेउ दंसणिज्जेहि जणे ॥
201 पसमिअ भवन्तर भआ पत्तं पत्तं हिअं ति परिपेच्छन्ता ।
भावेन्ति तुझ भत्ता पिआइहिं व णअसच पश्चिम दिअहम् ॥
सर्वेष्वपि निर्वैराः शरणागतसत्य गृहीतशाश्वत धर्माः ।
गतसङ्गास्तव भक्ताः यान्ति त्वामेव दुर्लभमितरैः ॥
अहिपति नगरेन्द्र त्वाम् आसन्नमपि गगनमिव सदा 2 दुर्ग्रहम् ।
विषयेषु विलगन्तः त्वरमाणा अपि न लभन्ते डोलायमान मनसः ॥
भक्तास्तावक सेवा रस भरिताः सकलरक्षणोत्सुक रुचिना ।
करणानि धरन्ति चिरं काङ्क्षितमोक्षा अप्यच्युत त्वया स्थापिताः ॥
स्थिर गुण गिरि जनितैः सन्तारयसि नतसत्य निजभक्तैः ।
६२
६३
५९
६०
६१
जन्म परिपाटि जलधिं जङ्गम स्थिर सेतु दर्शनीयैर्जनान् ॥
प्रशमित भवान्तर भयाः प्राप्तं प्राप्तं हितमिति परिपश्यन्तः ।
भावयन्ति तव भक्ताः प्रियातिथिमिव नतसत्य पश्चिम दिवसम् ॥
६२
६३
1 अरेन्द
2 दुर्ग्राह्यं
3
4
रुच्या
परिपच्छन्ता
45 अच्चुअसअअम्
202 पअड तिमिरम्मि हुवणे पत्तपडिठ्ठाविअ परम णाण पईवा ।
णिज्जन्ति अच्चुअ तुए णिअं पअं सइ सअं पहं कअ कज्जा ॥
६४
203 दिढ तिव्वभत्ति णअणा परिपेच्छन्ता अहिन्दउरणाह तुमम् ।
पत्ता तुह साउज्जं पन्ति पूरेन्ति पण्णइन्द मुहाणम् ॥
६५
204 संगअ सुहं अच्चुअ समाहि' सोवाण कम विळम्ब विमुहिआ ।
सरणं गन्तूण तुमं मुत्ता मुउउन्द खत्तबन्धु प्पमुहा ॥
६६
205 देवाण पसु समाणो जन्तू गन्तूण देवणाह तुह पअम् ।
तेहिं चि सव्वेहिं संसरमाणेहि होड़ सइ दिण्ण बली ॥
206 मोहन्धार महणणव मुच्छिअ माआ महारअणि पच्चूहो ।
अच्चुअ तुज्झ कडक्खो विमुत्ति पत्थाण पुडम परिअर बन्धो ॥
६७
६८
46
प्रकट तिमिरे भुवने पात्र प्रतिष्ठापित परम ज्ञान प्रदीपाः ।
नीयन्तेऽच्युत त्वया निजं पदं सदा स्वयं प्रभं कृत कार्याः ॥
६४
दृढतीव्रभक्तिनयनाः परिपश्यन्तोऽहीन्द्रपुरनाथ त्वाम् ।
प्राप्तास्तव सायुज्यं पङ्क्ति पूरयन्ति पन्नगेन्द्रमुखानाम् ॥
६५
सन्नत सुलभमच्युत समाधि सोपान क्रम विलम्ब विमुखिताः ।
शरणं गत्वा त्वां मुक्ता मुचुकुन्द क्षत्रबन्धु प्रमुखाः ॥
६६
देवानां पशुसमानो जन्तुर्गत्वा देवनाथ तव पदम् ।
तैरेव सर्वैः संसरमाणैः भवति सदा दत्त बलिः ॥
मोहान्धकार महार्णव मूर्च्छित माया महारजनि प्रत्यूषः ।
अच्युत तव कटाक्षो विमुक्ति प्रस्थान प्रथम पारकर बन्धः ॥
सोआण
६७
६८ 207 मोक्ख सुह रुक्खमूळं मोह जराउर महारसाअण पवरम् ।
सअल कुसलेक्क खेत्तं किंकरसच्च तुह कित्तणं अमिअ हिम् ॥
208 णत्थि अक्किम णासो विच्छेअम्मि विण पच्चवाअ पसङ्गो ।
सप्पा वि तुह सपज्जा रक्खर अच्चुअ ' महत्तरादु भआदो ॥
209
210
211
अपसाए अपसण्णा तुज्झ पसाअम्मि दाससच पसण्णा ।
आरज्झा होन्ति परे किं तेहि पसङ्ग लम्भि पहावेहिम् ॥
अच्युतशतकम्
अतिअसा पणा किंकरसच्च मह किं णु काहिन्ति हिअम् ।
णीहार घण सएहिं हु पूरिज्जइ कहं वि चाअअ तिण्हा ॥
अणुगअसुह मिअतिण्हा अच्चुअ वीसमइ तुज्झ मामअ तिहा ।
पवहेसु पसरिआए आसिअ पवहन्त घण किवा सरिआए ॥
मोक्ष सुख वृक्ष मूलं मोह जरातुर महारसायन प्रवरम् ।
सकल कुशलैक क्षेत्रं किङ्कर सत्य तव कीर्तनममृत निभम् ॥
नास्त्यभिक्रम नाशो विच्छेदेऽपि न प्रत्यवाय प्रसङ्गः ।
स्वल्पाऽपि तव सपर्या रक्षत्यच्युत महत्तरात् भयात् ॥
अप्रसादे अप्रसन्नास्तव प्रसादे दाससत्य प्रसन्नाः ।
आराध्या भवन्ति परे किं तैः प्रसङ्गलम्भित प्रभावैः ॥
६९
७०
७१
७२
७३
६९
७०
७१
इतर त्रिदशाः प्रसन्नाः किङ्कर सत्य मम किं नु करिष्यन्ति हितम्
नीहार घन शतैः न खलु पूर्यते कथमपि चातक तृष्णा ॥
७२
अनुगत सुख मृगतृष्णा अच्युत विश्राम्यति तव मामक तृष्णा ।
प्रवाहेषु प्रसृतायाः आश्रित प्रवद्धन कृपा सरितः ॥
1
महत्तराउ
७३
47 अच्युतशतकम्
212 विअल सअलग विसमे धम्मे असच अणि धारेन्तो ।
कन्तार पन्थओ विअ खळन्त चलणो हि काअर विसीरन्तो ॥ 213 ठिर धम्म वम्म थइअं अधम्म पवणाण अग्ग खन्ध 'पवट्टम् ।
अघडन्त विपडिसारं अच्चुअ मं हससि णूण लच्छि समक्खम् ॥
214 तरिउं अच्चुअ दुरिअं इमम्मि देहम्मि एक्क दिअहे वि अम् ।
काळो अळं ण सळो कलुणाए तुज्झ पुण्ण पत्तं 4 म्हि इमो ॥
215 अच्चुअ तुज्झ गुणाणं मह दोसाणं वि णत्थि कुत्थ वि गणणा ।
तह वि जओ पुढमाणं अहिअं लीणाण होइ णहु दोब्बळ्ळम् ॥
216 रत्तिं दिअहं अच्चुअ तुडिअ पडन्ताइ आउ दुम खण्डाइम् ।
दट्ठूण वि दरिअमणं बालं एहि वि भरसु मं अपमत्तो ॥
48.
विकल सकलाङ्ग विषमान् धर्मान् नतसत्य ध्वजानभान् धारयन् ।
कान्तार पान्थक इव स्खलच्चरणोऽस्मि कातर 2 विशीर्यमाणः ॥
स्थिर धर्म वर्म स्थगितम् अधर्मप्रवणानामग्र स्कन्ध प्रवृत्तम् ।
अघटमान विप्रतीसारम् अच्युत मां हससि नूनं लक्ष्मी समक्षम् ॥
तरितुमच्युत दुरितम् अस्मिन् देह एक दिवसेऽपि कृतम् ।
कालोऽलं न सकलः करुणायास्तव ' पूर्ण पात्रमस्म्ययम् ॥
अच्युत तव गुणानां मम दोषाणामपि नास्ति कुत्रापि गणना ।
तथापि जयः प्रथमानां अधिक लीनानां भवति न खलु दौर्बल्यम् ॥
6
रात्रिं दिवसमच्युत ॰ त्रृटित पतन्त्यायुर्द्रुम खण्डानि ।
दृष्ट्वापि दृप्त मनसं बालमिदानीमपि भरस्व मामप्रमत्तः ॥
5
1 विईरन्तो 2 विदीर्यमाण: 3 पउत्तम् 4 होमो पूर्णपात्रं भवामः ' खंडित पटान्तानि [पतमानानि ] पतन्ति । त्रुटितपटायमानान्यायुः
७४
७५
७६
७७
७८
७४
७५
७६
७७
७८ 217 णीसास संकणिज्जे देहे पडळन्त सकिल बिन्दु सरिच्छे ।
अच्युतशतकम्
'मुणसि णअसच्च ±तुमं जरन्त करणे वि दीहजोव्वण तिण्हम् ॥ 218 अमुणिअ णिअ काअव्वं तुळग्ग मुणिएसु मं वि पडिऊळ गइम् । अणि सहाव विळिअं हाउं दासाण सच्च ! णहु तुह जुत्तम् ॥ 219 कोहं किं करणिज्जं परिहरणिजं वि किंति जाणसि सव्वम् ।
७९
८०
तीरसि अ तं हिअं मह तिअसेसर कुणसु णिअ हिअअ णिक्खित्तम् ॥ ८१
220 एहि उवरिं वि इमो गुण गहिओ दारुपुत्तओ व परवसो ।
तस्स वि मह तिअसेसर तीसु वि करणेसु होसु सुह सप्पो ॥
221
णिअ कम्म णिअळ जुअळं अच्चुअ काऊण मह पिअप्पअ वग्गे ।
काहे घोरकळेवर काराघर कुहर णिग्गअं काहिसि मम् ॥
८२
८३
निश्वास शङ्कनीयै देहे पटलान्त सलिल बिन्दु सदृक्षे ।
जानासि नतसत्य त्वं जरत्करणेऽपि दीर्घ यौवन तृष्णाम् ॥
७९
अज्ञात निज कर्तव्यं यदृच्छया ज्ञातेषु मामपि प्रतिकूल गतिम् ।
इति निज स्वभाव बीळितं हातुं दासानां सत्य न खलु तव युक्तम् ॥
कोऽहं किं करणीयं परिहरणीयमपि किमिति जानासि सर्वम् ।
शक्नोषि च तद्धितं मम त्रिदशेश्वर कुरुष्व निज हृदय निक्षिप्तम् ॥
इदानीमुपर्यप्ययं गुण गृहीतो दारु पुत्रक इव परवशः ।
तस्यापि मम त्रिदशेश्वर त्रिष्वपि करणेषु भव सुख सङ्कल्पः ॥
निज कर्म निगळयुगळं अच्युत कृत्वा मम प्रियाप्रिय वर्गे ।
कदा घोर कलेबर कारागृह कुहर निर्गतं करिष्यसि माम् ॥
८०
८१
८२
८३
1 जाणसि 2 तुं मं-त्व मां
3 तिळाग्ग
4 तिलान
7
49 अच्युतशतकम्
222 हद्दे तुमम्मि कइआ विस्समिअं बम्ह धमणि मग्ग णिहिन्तम् । दिणअर दिण्णग्ग करं अच्चुअ दच्छिहिसि दइअ डिम्भं विअ मम् ॥८४
223 काहे अमाणवन्ता अग्गि मुहा आइवाहिआ तुह पुरिसा ।
अइळचेहिन्ति मिमं अच्चुअ तम गहण तिउण मरु कन्तारम् ॥
224 अ विरआ सरिअं लम्भि सइ सुद्ध सत्तमअ सोम्म तणुम् ।
कअ बम्हालंकारं काहिसि णअसच्च किंकरं काहे मम् ॥
225 संसार साअराओ उक्खित्तं तिअस नाह फुरिआळोअम् ।
काहे काहिसि हिअए कोत्थुह मणि दप्पणं व लच्छि पुळइअम् ॥ 226 काहे तुह पअ पउमे होहिमि णअसच्च केळि कन्त तिहुवणे ।
अण रिउ मउड मण्डग सुर सरिआ सोत्त सूइअ महु प्पवहे ॥
८५
८६
८७
८८
50
हार्दे त्वयि कदा विश्रान्तं ब्रह्म धमनि मार्ग ' गमिष्यन्तम् ।
दिनकर दत्ता करम् अच्युत द्रक्ष्यसि दयित डिम्भमिव माम् ॥
८४
कदा अमानवान्ताः अग्निमुखा आतिवाहिकास्तव पुरुषाः ।
अतिलङ्घयिष्यन्ति माम् अच्युत तमो गहन त्रिगुण मरु कान्तारम् ॥
लङ्घित विरजा सरितं लम्भित सदा शुद्ध सत्त्वमय सौम्य तनुम् ।
कृत ब्रह्मालङ्कारं करिष्यसि नतसत्य किङ्करं कदा माम् ॥
८६
८६
संसार सागराद् उत्क्षिप्तं त्रिदशनाथ स्फुरितालोकम् ।
कदा करिष्यसि हृदये कौस्तुभमणि दर्पणमिव 2 लक्ष्मी पुलकितम् ॥
८७
कदा तव पादपद्मे भविष्यामि नतसत्य केलि क्रान्त त्रिभुवने ।
मदन रिपु मकुट मण्डन सुर सरित्स्त्रोतः सूचित मधु प्रवाहे ॥
1 निर्यातं
2
'लक्ष्मी दृष्टम्
८८
227 उवणिसआ सिर कुसुमं उत्तंसेऊण तुह पअम्बुअ जुअळम् ।
दइओ होहिमि कइआ दासो दासाण सच्च सूरि सरिच्छो ॥
228 अउणो णिउत्ति जोग्गं ओआर विहार सहअरत्तण धणिअम् ।
अप्प समभोअ मेत्तं अणुहोहिसि देवणाह काहे णु मिमम् ॥
229 इअ फुड मणोरहं मं एआरिस वअण मेत्त सारं वसअम् ।
कुसु निअ गुण गणेहिं सच्चं दासाण सच्च सइ सच्छन्दो ॥
230 बाळ पवगोव्व तरलो मारुइ जाइत्ति साअरं तरिउ मणो ।
पत्थेमि तुमं अच्चुअ कविअ प पउम खमसु मह कावेअम् ॥
231
अच्चुअ विसअक्कन्तं भवण्णवा वत्त भमि' णिथुठ्ठिञ्जन्तम् ।
जणणी थणंधअं विअ मं उद्धरिऊण सेवसु सअं पच्छम् ॥
उपनिषच्छिरः कुसुमम् उत्तंसयित्वा तव पदाम्बुज युगळम् ।
दयितो भविष्यामि कदा दासो दासानां सत्य सूरिसदृक्षः ॥
अपुनर्निवृत्ति योग्यम् अवतार विहार सहचरत्व धन्यम् ।
आत्म सम भोगमात्रम् अनुभविष्यसि देवनाथ कदा नु माम् ॥
निज गुण
इति स्फुट मनोरथं मां एतादृश वचन मात्र सारं वशगम् ।
कुरुष्व
गणैः सत्यं दासानां सत्य सदा स्वच्छन्दः ॥
बाल प्लवग इव तरळो मारुति जातिरिति सागरं तरितुमनाः ।
प्रार्थये त्वामच्युत काङ्क्षित पदपद्म क्षमस्व मम कापेयम् ॥
अच्युत विषयाक्रान्तं भवार्णवावर्त भ्रमि 2 निस्त्रुय्यमानम् ।
जननी स्तनंधयमिव मामुद्धृत्य सेवस्व स्वयं पथ्यम् ॥
अच्युतशतकम्
८९
९०
९१
९२
९३
८९
९०
९१
९२
९३
'णिबुड्डज्जन्तम्
2 निमज्जन्तम् अच्युतशतकम्
९४
232 कम्म मअ घम्म तविअं सुह मिअ तिण्हाहि काहि वि अतिण्णाहम् । कारेसु णिव्वअं मं करआ सिसिरोही अच्चुअ कडक्खेहिम् ॥ 233 तुह चिन्तण विमुहाणं दिट्ठि विसाणं व दंसणाउ मोएन्तो । अमिअ मुहाणं विअ मं अच्चुअ भत्ताण णेसु णअणासारम् । 234 विस मिळिअ महु णिहेसु अ तिण पडिमेसु अ पडिग्गहेसु पळुठिअम् । अमिअ णिहिम्मि व अच्चुअ ठावेसु तुमम्मि णिम्ममं मह हिअअम् ॥९६
235 णिचं इमम्मि किवणे णिक्खिवसु णमन्त सच्च णिहि सारिच्छे ।
पवहन्त णह पहाझर पसमिअ पणमन्त संजरे तुह चळणे ॥
236 सरणागओत्ति जणिए जणवाए वि जइ अच्चुअ ण रक्खसि मम् ।
होज्ज खु साअर घोसो साअर पुळिणम्मि तारिसं तुह वअणम् ॥
९५
९७
९८
52
कर्म मय धर्म तप्तं सुख मृग तृष्णाभिः कदाऽप्यतृष्णाकम् ।
कारय निर्वृतं मां करका शिशिरैरच्युत कटाक्षैः ॥
तव चिन्तन विमुखानां दृष्टि विषाणामिव दर्शनान्मोचयन् ।
अमृत मुखानामिव मां अच्युत भक्तानां नयस्व नयनासारम् ॥
विषमिलितमधुनिभेषु च तृण प्रतिमेषु च प्रतिग्रहेषु प्रलुठितम् ।
अमृत निधाविवाच्युत स्थापय त्वयि निर्ममं मम हृदयम् ॥
नित्यमस्मिन् कृपणे निक्षिप नमत्सत्य निधि सदृक्षौ ।
प्रवहन्नख प्रभा झर प्रशमित प्रणमत्संज्वरौ तव चरणौ ॥
शरणागत इति जनिते जनवादेऽपि यद्यच्युत न रक्षसि माम् ।
भवेत् खलु सागर घोषः सागर पुलिने तादृशं तव वचनम् ॥
दंसणा दु मुअन्तो मुञ्चन्
९४
९५
९६
९७
९८ अच्चुअस अअम्
237 णिक्खित्तो म्हि अ अगई णिवणेहि तुमम्मि णाह कारुणिएहिम् ।
238
ते
1
तुह दट्ठूण पिए भरिअं णअसच्च भरसु अप्पाण भरम् ॥
असच्च पक्कणाणि गळिअ चिलाअ भम णिअ कुमारं व णिवो ।
होज्जन्त जोव्वण वहुं वरोत्र मं लहसु मन्ति अण विष्णविअम् ॥ १००
239
इअ कइ तक्कि केसरि वेअन्ताअरिअ वेडेस विरइअम् ।
सुहअं अच्चुअ सअअं सहिअअ हिअएस सोहउ समग्गगुणम् ॥
१०१
निक्षिप्तोऽस्मि चागतिः निपुणैस्त्वयि नाथ कारुणिकैः ।
तांस्तव दृष्ट्वा प्रियान् भृतं नतसत्य भरस्वात्मनो भरम् ॥
९९
नतसत्य पक्कणानीत गलित किरात भ्रम निज कुमारमिव नृपः ।
भविष्यद्यौवन वधूं वर इव मां लभस्व मन्त्रिजन विज्ञापितम् ॥
इति कवितार्किक केसरि वेदान्ताचार्य वेङ्कटेश विरचितम् ।
सुभगमच्युतशतकं सहृदयहृदयेषु शोभतां समग्रगुणम् ॥
h
कविता कसहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
-
१००
१०१
1
निहुअं
2 निभृतम्
3 शुभद; सुखदं
53 श्रीः
रघुवीर गद्यम् श्री महावीर वैभवम्
श्रीमान् वेङ्कटनाथार्य : कविताकिककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
240 जयत्याश्रित संत्रास ध्वान्त विध्वंसनोदयः ।
प्रभावान् सीतया देव्या परम - व्योम भास्करः ॥
241
जय जय महावीर !
242 महाधीर धौरेय !
243 ' देवासुर समर समय समुदित निखिल निर्जर निर्धारित निरवधिक
244
माहात्म्य !
दशवदन दमित दैवत परिषदभ्यर्थित दाशरथि - भाव !
245 दिनकर कुल कमल दिवाकर !
246 दिविषदधिपति रण सहचरण चतुर दशरथ चरम - ऋण विमोचन !
247 कोसल - सुता कुमार-भाव कञ्चुकित कारणाकार !
248 कौमार केलि गोपायित कौशिकाध्वर !
रणाध्वर धुर्य भव्य दिव्यास्त्र बृन्द वन्दित !
249
250
प्रणत जन विमत विमथन दुर्ललित' दोर्ललित !
1 देव, महासमर 2 दोर्ललित त रघुवीरगद्यम्
262 निषाद राज सौहृद सूचित सौशील्य सागर !
263
264
265
भरद्वाज शासन'परिगृहीत विचित्र चित्रकूट गिरि कटक तट रम्यावस्थ ! अनन्य शासनीय !
प्रणत भरत मकुट े तट सुघटित पादुकाग्रयाभिषेक निर्वर्तित सर्वलोक योगक्षेम !
266 पिशित रुचि विहित दुरित वल-मथन तनय बलिभुगनुगति सरभसशयन तृण शकल परिपतन भय चकित सकल सुर मुनि - वर
बहुमत महास्त्र सामर्थ्य !
267 द्रुहिण हर वल-मथन' दुरालक्ष्य शर लक्ष्य !
268
दण्डका तपोवन जङ्गम पारिजात !
269 विराध हरिण शार्दूल !
270 विलुळित बहुफल मख कलम रजनि-चर मृग मृगयारम्भ संभृतचीरभृदनुरोध !
271
त्रिशिरः शिरस्त्रितय तिमिर निरास वासर - कर !
272 दूषण जलनिधि शोषण तोषित ऋषि - गण घोषित विजय घोषण !
273
खरतर खर तरु खण्डन चण्ड पवन
!
274 द्विसप्त रक्षः सहस्र नळ -वन विलोलन महा-कलभ !
1
परिगृहीत चित्रकूट 2 तटघटित 3 मुनिबहुमत 4 दुरारक्ष शरलक्ष
57
552 रघुवीर गद्यम्
275
असहाय शूर !
276
अनपाय साहस !
277
महित महा-मृथ दर्शन मुदित मैथिली दृढ-तरपरिरम्भण 'विभव विरोपित
विकट वीरव्रण !
278 मारीच माया मृग चर्म परिकर्मित निर्भर दर्भास्तरण !
279 विक्रम यशो लाभ विक्रीत जीवित गृध्र-राज देह दिक्षा लक्षित भक्तजन दाक्षिण्य !
280 कल्पित विबुध-भाव कबन्धाभिनन्दित !
281
282
अवन्ध्य महिम मुनिजन भजन मुषित हृदय कलुष शबरी मोक्ष साक्षिभूत ! किष्किन्धा काण्डम्
प्रभञ्जन - तनय भावुक भाषित रञ्जित हृदय !
283 तरणि- सुत शरणागति' परतन्त्रीकृत स्वातन्त्र्य 1
284
दृढ घटित कैलास कोटि विकट दुन्दुभि कङ्काल कूट दूर विक्षेप दक्ष दक्षिणेतर पादाङ्गुष्ठ दर चलन विश्वस्त सुहृदाशय !
285 अतिपृथुल बहु विटपि गिरि धरणि विवर युगपदुदय विवृत चित्र पुङ्ख वैचित्र्य !
286 विपुल भुज शैल मूल निबिड निपीडित रावण रणरणक जनक चतुरुदधि विहरण चतुर कपि कुल पति हृदय विशाल शिलातल दारण दारुण शिलीमुख !
58
विभ्रम
2 परतन्त्रित सुन्दरकाण्डम्
रघुवीरगद्यम्
287
288
289
अपार पारावार परिखा परिवृत' परपुर परिसृत दव दहन जवन पवन-भव कपिवर परिष्वङ्ग भावित सर्वस्व दान !
युद्ध काण्डम्
2 अहित सहोदर रक्षः परिग्रह विसंवादि विविध सचिव विप्रलम्भ समय संरम्भ समुज्जृम्भित सर्वेश्वर भाव !
सकृत्प्रपन्न जन संरक्षण दीक्षित !
290 वीर !
291
सत्यव्रत !
292 प्रतिशयन भूमिका भूषित पयोधि पुलिन !
293
294
1
295
296
297
प्रलय शिखि परुष विशिख शिखा शोषिताकूपार वारि पूर !
प्रबल रिपु कलह कुतुक चटुल कपि-कुल कर तल तुलित हृत गिरि-निकर साधित सेतु - पथ सीमा सीमन्तित समुद्र !
द्रुत गति तरु मृग वरूथिनी निरुद्ध लङ्कावरोध वेपथु लास्य लीलो पदेश देशिक धनुर्ज्या घोष !
गगन-चर कनक - गिरि गरिम-धर निगम - मय 'निज गरुड गरुद-निल लव गलित विष वदन शर कदन !
अकृत चर वनचर रण करण 'वैलक्ष्य कूणिताक्ष बहुविध रक्षो बलाध्यक्ष वक्षः कवाट पाटन पटिम साटोप ' कोपावलेप !
परपुरदवदहन
2 विमत
3 सचिव जन वित्रम्भण समय सम्भ्रम विजृंभित, सचिव विभण समय संरम्भ समुज्जृंभित 4 निजरथ गरुड ' वैलक्ष्यशोणिताक्षविरूपाक्षबहुविधरक्षो
' कोपावलेप कटुरटदू
59 रघुवीरगद्यम्
298 कटुरद् अठनि टङ्कृति चटुल कठोर' कार्मुक !
299 2 विशङ्कट विशिख विताउन विघटित मकुट विह्वल विश्रवस्तनय विश्रम समय विश्राणन विख्यात विक्रम !
300 कुम्भकर्ण कुल गिरि विदलन दम्भोलि भूत निःशङ्क कङ्कपत्र !
301
अभिचरण हुतवह परिचरण विघटन सरभस परिपतद् अपरिमित कपिबल जलधि लहरि कलकल-रख कुपित मघव - जिदा भहनन - कृदनुज साक्षिक राक्षस द्वन्द्व-युद्ध !
302 अप्रतिद्वन्द्व पौरुष !
303
त्र्यम्बक समधिक घोरास्त्राडम्बर !
304 सारथि हृत रथ सत्रप शात्रव सत्यापित प्रताप !
305 शितशर कृतलवन दशमुख मुख दशक निपतन' पुनरुदय दरगलित जनित दर तरल हरि-हय नयन नलिन-वन रुचि - खचित खतल निपतित सुर-तरु कुसुम वितति सुरभित रथ पथ !
306 अखिल जगदधिक भुज बल वर बल दश-लपन लपन दशक लवन जनित कदन परवश' रजनि-चर युवति विलपन वचन समविषय निगम शिखर निकर मुखर मुख मुनि-वर परिपणित !
307 अभिगत शतमख हुतवह पितृपति निऋति वरुण पवन धनदगिरिश' प्रमुख सुरपति नुति मुदित !
308 अमित मति विधि विदित कथित निज विभव जलधि पृषत लव' !
1 कार्मुक विनिर्गत विशङ्कट 2 विनिर्गत विशिख 3 पुनरुदयनिपतन
4 रजनिचरपति मुखरमुखसुरमुनि 'गिरिशमुख 7 अविदितरहित' इत्यधिकः पाट: ।
60 रघुवीर गद्यम्
309 विगत भय विबुध विबोधित वीर शयन शायित वानर पृतनौघ !
310
स्व समय विघटित सुघटित सहृदय सदधर्मचारिणीक !
311 विभीषण वशंवदी - कृत लङ्गैश्वर्य !
312 निष्पन्न कृत्य !
313
ख पुष्पित रिपु पक्ष !
314 पुष्पक रभस गति गोष्पदी कृत गगनार्णव !
315 प्रतिज्ञार्णव े तरण कृत क्षण भरत मनोरथ संहित सिंहासनाधिरूढ !
316 स्वामिन् !
317
राघव सिंह !
उत्तर काण्डम्
318
4 हाटक गिरि कटक लडह पाद पीठ निकट तट परिलुठित निखिलनृपति किरीट कोटि विविध मणि गण किरण निकर नीराजित चरण राजीव !
319 ' दिव्य भौमायोध्याधिदैवत !
320 पितृ वध कुपित परशुधर मुनि विहित नृप हनन कदन पूर्वकाल' प्रभव शत गुण प्रतिष्ठापित धार्मिक राज वंश !
321
7
'शुभ चरित रत भरत खर्वित गर्व गन्धर्व यूथ गीत विजय गाथा शत
322 शासित मधु-सुत शत्रुघ्न सेवित !
1
विबुधपरिबृढ, विबुधपति 2 सुघटितहृदय 3 कृतरक्षण भरतमनोरथ, सिंहासना 4 गिरिकटकपटिमपाटनलडह 'दिव्यभूमायोध्याधिदेवते
6
7 'कालशतगुण शुभरतभरत
!
61 रघुवीरगद्यम्
323 1 कुश लव परिगृहीत कुल गाथा विशेष !
324 2 विधि वश परिणमदमर भणिति कविवर रचित निज चरित निबन्धन निशमन निर्वृत !
1
325 सर्व जन सम्मानित !
326 3 पुनरुपस्थापित विमान वर विश्राणन प्रीणित वैश्रवण विश्रावित यशः प्रपञ्च !
327 पञ्चतापन्न मुनिकुमार सञ्जीवनामृत !
328 त्रेतायुग प्रवर्तित कार्तयुग वृत्तान्त !
329 अविकल बहु सुवर्ण हय-मख सहस्र निर्वहण निर्वर्तित निज वर्णाश्रम धर्म !
330
सर्व कर्म समाराध्य !
313 सनातन धर्म !
332 ' साकेत जनपद जनि धनिक जङ्गम तदितर जन्तु जात दिव्य गति दान दर्शित नित्य निस्सीम वैभव !
333
भव तपन तापित भक्तजन भद्राराम !
334 श्री रामभद्र !
335 नमस्ते पुनस्ते नमः ॥
3
4
'कुशल कुशलव, परिगृहीत कुशीलवार्हगाथाविशेष 2 कुशलव परिगृहीत कुशलवाहंगाथाविशेषविधिवश.. निर्वृत सर्वजनसम्मानित पुनस्समुपस्थापित सुवर्णक 'साकेत जनवरधनिक, साकेतजनपदवरजनिवरधन्यजङ्गम
62 336
337
चतुर्मुखेश्वरमुखैः पुत्र पौत्रादि शालिने ।
नमः सीता समेताय रामाय गृहमेधिने ॥
कविकथक सिंहकथितं
कठोर सुकुमार गुम्भ गम्भीरम् ।
भव भय भेषजमेतत्
पठत महावीर वैभवं सुधियः ॥
रघुवीरगद्यम्
कविता किसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
h
63 338
339
340
3
341
श्रीः
गोपाल विंशतिः
श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
-
वन्दे ' बृन्दावन चरं वल्लवी जनवल्लभम् ।
जयन्ती संभवं धाम वैजयन्ती विभूषणम् ॥
वाचं निजाङ्क रसिकां प्रसमीक्षमाणो
वक्त्रारविन्द विनिवेशित पाञ्चजन्यः ।
2 वर्ण त्रिकोण रुचिरे वर पुण्डरीके
बद्धासनो जयति वल्लव चक्रवर्ती ॥
आम्नाय गन्धि रुदित स्फुरिताधरोष्ठम् आस्राविलक्षणमनुक्षण मन्दहासम् ।
गोपाल डिम्भ वपुषं कुहना जनन्याः
प्राण स्तनन्धयमवैमि परं पुमांसम् ॥
आविर्भवत्वनिभृताभरणं पुरस्तात्
आकुञ्चितैक चरणं निभृतान्य पादम् ।
दध्ना निमन्थ मुखरेण निबद्ध तालं
नाथस्य नन्द भवने नवनीत नाट्यम् ॥
2 वर्णत्रिकेण 3 आनायगन्धरुचिरस्फुरिता.........
1 वृन्दावन
9
१
३
४ गोपाल विशति:
342
हर्तुं कुम्भे विनिहित करः स्वादु हैयङ्गवीनं
343
344
345
दृष्ट्वा दाम ग्रहण चटुलां मातरं जात रोषाम् ।
पायादीषत्प्रचलित पदो नापगच्छन् न तिष्ठन्
मिथ्यागोपः सपदि नयने मीलयन् विश्व गोप्ता ॥
ब्रज योषिदपाङ्ग' वेधनीयं
मधुराभाग्यमनन्य भोग्यमीडे । वसुदेव वधू स्तनन्धयं तत्
किमपि ब्रह्म किशोर भाव दृश्यम् ॥
परिवर्तित कन्धरं भयेन
स्मित फुल्लाधर पल्लवं स्मरामि । विटपित्व निरासकं कयोश्चित्
विपुलोलूखल कर्षकं कुमारम् ॥
निकटेषु निशामयामि नित्यं
निंगमान्तैरधुनाऽपि मृग्यमाणम् ।
यमलार्जुन दृष्ट बाल केलिं
यमुना साक्षिक यौवनं युवानम् ॥
346
पदवीमदवीयसीं विमुक्तेः
अटवीसंपदमम्बुवाहयन्तीम् ।
अरुणाधर साभिलाष वंशां
करुणां कारण मानुषीं भजामि ॥
' वेदनीयं
६
Am
७
66 347
अनिमेष निषेवणीयमक्ष्णोः अजहद्यौवनमाविरस्तु चित्ते । कलहायित कुन्तलं कलापैः
करणोन्मादक विभ्रमं महो मे ॥
348
अनुयायि मनोज्ञ वंश नालैः
अवतु स्पर्शित वल्लवीविमोहैः । अनघ स्मित शीतलैरसौ माम्
अनुकम्पा रलिम्बु जैसङ्गैः ॥
349
अधराहित चारु वंश नालाः
350
मकुटालम्बि मयूर पिञ्छ मालाः ।
हरिनील शिला विभङ्ग नीलाः
प्रतिभाः सन्तु ममान्तिम प्रयाणे ॥
अखिलानवलोकयामि कालान्
महिलाधीन भुजान्तरस्य यूनः ।
गोपालवंशतिः
१०
११
१२
अभिलाष पदं व्रजाङ्गनानाम्
अभिलापक्रम दूरमाभिरूप्यम् ॥
१३
351
हृदि मुग्ध शिखण्ड मण्डनो
लिखितः केन ममैष शिल्पिना ।
मदनातुर वल्लवाङ्गना
वदनाम्भोज दिवाकरो युवा ॥
१४
67 गोपालवंशतिः
352
महसे महिताय मौलिना
353
विनतेनाञ्जलिमञ्जन त्विषे ।
कलयामि विमुग्ध वल्लवी
वलयाभाषित मञ्जु वेणवे ॥
जयति ललित वृत्तिं शिक्षितो वल्लवीनां
शिथिल वलय शिञ्जा शीतलै हस्त तालैः । अखिल भुवन रक्षा गोप वेषस्य विष्णोः
अधर मणिसुधायामंशवान् वंशनालः ॥
354
चित्राकल्पः श्रवसि कलयन लाङ्गली कर्णपूरं
बर्होत्तंस स्फुरित चिकुरो बन्धुजीवं दधानः । गुञ्जा बद्धामुरसि ललितां धारयन् हार यष्टिं
१५
१६
गोप स्त्रीणां जयति कितवः कोऽपि कौमार हारी ॥
१७
355
लीलायष्टिं कर किसलये दक्षिणे न्यस्य धन्याम्
अंसे देव्याः पुलकरुचिरे सन्निविष्टान्य बाहुः ।
मेघ श्यामो जयति ललितो मेखला दत्त वेणुः
गुञ्जापीड स्फुरित चिकुरो गोपकन्या भुजङ्गः ॥
356
प्रत्यालीढ स्थितिमधिगतां प्राप्त गाढाङ्कपालिं
पश्चादीषन्मिलित नयनां प्रेयसीं प्रेक्षमाणः । भस्त्रा यन्त्र प्रणिहित करो भक्त जीवातुख्या
वारि क्रीडा निबिड वसनो वल्लवी वल्लभो नः ॥
68
१८
१९ 357
गोपालवंशति
वासो हृत्वा दिनकर सुतासन्निधौ वल्लवीनां
लीलास्मेरो जयति ललितामास्थितः कुन्द शाखाम् । सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमाने
कामी कश्चित् कर कमलयोरञ्जलिं याचमानः ॥
२०
358
इत्यनन्य मनसा विनिर्मितां
वेङ्कटेश कविना स्तुतिं पठन् ।
दिव्य वेणु रसिकं समीक्षते
दैवतं किमपि यौवत प्रियम् ॥
२१
कविताककसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ 359
360
361
362
श्रीः
देहलीश स्तुतिः
श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
-X-
विक्रम्य येन विजितानि जगन्ति भूम्ना
विश्वस्य यं परम कारणमामनन्ति ।
विश्राणयन् प्रणयिनां विविधान् पुमर्थान्
गोप्ता स मे भवतु गोपपुराधिराजः ॥
देहल्यधीश्वर तवेदृशमीश्वरत्वं
' तुष्टृषतां दिशति गद्गदिकानुबन्धम् ।
2 वाचालयस्यथ च मां क्वचन क्षपायां
क्षान्तेन दान्त कवि मुख्य विमर्दनेन ॥
त्वच्चक्रवद् द्रुतमनेहसि घूर्णमाने
निम्नोन्नत क्रम निदर्शित नेमि वृत्ताः ।
आराध्य गोप नगरे कृपयोदितं त्वां
स्वाराज्यमग्रथमलभन्त सुरासुरेन्द्राः ॥
आकल्प पुष्प सुभगोन्नत बाहु शाखः
पादे सदा परिपचेलिम सत्फलस्त्वम् ।
पण्णा तट स्पृशि मृकण्डु तपोवनेऽस्मिन्
छाया निलीन भुवनोऽसि तमाल शाखी ॥
१
३
४
' तुष्टृषतो
2
वाचालयत्यथ
छायावलीनसुभगोऽसि देहलीश स्तुति:
363
364
365
366
367
72
चक्रस्य दैत्य दनुजादिषु वाम भावं शङ्खस्य चाश्रित जनेष्वपि दक्षिणत्वम् । व्यक्तं प्रदर्शयसि गोपपुराधिराज
व्यत्यस्य नूनमनयोः कर संप्रयोगम् ॥
दीपेन 2 केनचिदशीत रुचा निशीथे स्नेहोपपन्न परिशुद्ध गुणार्पितेन । दहावकाश निबिडं ददृशुर्भवन्तं
3
५
स्वाध्याय योग नयनाः शुचयः कवीन्द्राः ॥
६
कासार पूर्व कवि मुख्य विमर्दजन्मा
पण्णा तटेक्षु सुभगस्य रसो बहुस्ते ।
त्वत्पादपद्म मधुनि त्वदनन्य भोग्ये
नूनं समाश्रयति नूतन शर्करात्वम् ॥
वैरोचनेः सदसि वामन भूमिकावान्
विक्रान्ति ताण्डव रसेन विजृम्भमाणः ।
चक्रे भवान् मकर कुण्डल कर्णपाशः
श्यामैक मेघ भरितामिव सप्त लोकीम् ॥
चित्रं न तत् त्रिषु मितानि पदेषु धत्ते विश्वान्यमूनि भुवनानि विशङ्कटेषु । भक्तैः समं क्वचिदसौ भवनैकदशे
माति स्म मूर्तिरमिता तदिहाद्भुतं नः ॥
' जनेषु च 2 केन हवि दीप्तरचा निशीथे
3
'दप्रावकाश
९ 368
भक्तप्रिय त्वयि तथा परिवर्धमाने
मुक्ता वितान विततिस्तव पूर्वमासीत् ।
हारावलिः परमथो रशना कलापः
तारागणस्तदनु मौक्तिक नूपुर श्रीः ॥
1
369
भिक्षोचितं प्रकटयन् प्रथमाश्रमं त्वं
कृष्णाजिनं यवनिकां कृतवान् प्रियायाः । व्यक्ताकृतेस्तव समीक्ष्य भुजान्तरे तां
१०
त्वामेव गोप नगरीश जना विदुस्त्वाम् ॥
११
370
सत्कुर्वतां तव पदं चतुराननत्वं
पादोदकं च शिरसा वहतां शिवत्वम् ।
एकत्र विक्रमण कर्मणि तद् द्वयं ते
देहल्यधीश युगपत् प्रथितं पृथिव्याम् ॥
१२
371
भक्तोपरोधसह पाद सरोजतस्ते
मन्दाकिनी विगलिता मकरन्द धारा ।
सद्यस्त्रिवर्गम् अपवर्गमपि क्षरन्ती
पुण्या बभूव पुर शासन मौलिमाला ॥
१३
372
विक्रान्ति केतु पटिका पद वाहिनी ते न्यञ्चन्त्युपैति नत जीवित शिंशुमारम् ।
औत्तानपादि ममृतांशु मशीत भानुं
हेमाचलं पशुपतिं हिमवन्त मुर्वीम् ॥
१४
1 प्रथमाश्रमत्वं
2
विदुस्ते
10
73 देहलीश स्तुति:
373
वेधः कमण्डलु जलैर्विहितार्चनं ते
पादाम्बुजं प्रतिदिनं प्रतिपद्यमाना । स्तोत्रप्रिय त्रिपथगादि सरिद्वराणां
पण्णा बभूव भुवने बहुमान पात्रम् ।
१५
374
स्वच्छन्द विक्रम सपुत्रमिता व शुष्णत्
स्रोतत्रयं यदभवत् तव पाद पद्मात् ।
वेताल भूत सरसामपदिश्य वाचं
प्रायेण तत् प्रसव भूमिमवाप भूयः ॥
१६
375
क्रीडापरेण भवता विहितोपरोधान् आराधकाननुपरोधमुदञ्श्चयिष्यन् ।
'ताम्रेण पाद नखरेण तदाऽण्डमध्ये
घण्टापथं कमपि नूनमवर्तयस्त्वम् ॥
१७
376
2 कामाविलेऽपि करुणार्णव बिन्दुरेकः
क्षिप्तः स्वकेलि तरसा तव देहलीश ।
तत्सन्ततेरुभयथा विततिं भजन्त्याः
संसार दाव दहनं शमयत्यशेषम् ॥
4
१८
377
नीडोदरान्निपतितस्य शुकार्भकस्य
त्राणेन नाथ विहरन्निव सार्वभौमः । आदाय गोप नगराधिपते स्वयं मां
क्रीडा दया व्यतिकरेण कृतार्थय ' त्वम् ॥
१९
' तारेण
2 कामावलोपिकरुणा त्वत्सन्ततेरु 4 भजन् नः
5 स्वम्
74 378
379
380
लीला शकुन्तमिव मां स्वपदोपलब्ध्यै स्वैरं क्षिपन् दुरित पञ्जरतो गुणस्थम् । तत्तादृशं कमपिं गोप पुरी विहारिन्
सन्तोषमुल्ललय सागर संभवायाः ॥
वातूल कल्प वृजिन प्रभवै र्मदीयां वैयाकुलीं विषय सिन्धु तरङ्ग भङ्गैः ।
1 दासोपमर्द सह दुर्निरसां त्वदन्यैः
अन्वीक्ष्य गाढमनुकम्पितुमर्हसि त्वम् ॥
एनस्विनीमिति सदा मयि जायमानां
देहल्यधीश दृषदोऽपि विलापयन्तीम् । नाथे समग्र शकने त्वयि जागरूके
किं ते सहेत करुणा करुणामवस्थाम् ॥
381
आत्मोन्नतिं परनिकर्षमपीह वाञ्छन्
2 निम्नेऽपि मोहजलधौ निपतामि भूयः ।
तन्मामुदञ्चय तवोन्नतपाद निघ्नं
देहल्यधीश गुणितेन दया गुणेन ॥
382
अक्षीण कल्मष रसोऽपि तवानृशंस्यात्
लक्ष्मी समक्षमपि विज्ञपयाम्यभीतः ।
देहलीश स्तुति:
भक्तोपमर्दरसिक स्वयमल्प बुद्धेः
4
यन्मन्यसे मम हितं तदुपाददीथाः ॥
4
'भक्तोपमर्दसह 2 निम्ने विमोह 3 पाददघ्नं तदुपानयेथाः तदुपादधीथाः
२०
२१
२२
२३
२४
75 देहलीश स्तुति:
383
मन्ये दयार्द्र हृदयेन महा धनं मे
'दत्तं त्वयदमनपायमकिश्चनत्वम् ।
येन स्तनन्धयमिव स्वहितानभिज्ञं
न्यासीकरोषि निज पाद सरोरुहे माम् ॥
२५
384
दुर्वार तीव्र दुरित प्रतिवावदूकैः
औदार्यवद्भिरनघ स्मित दर्शनीयैः ।
देहल्यधीश्वर दया भरितैरपाङ्गैः
वाचं विनापि वदसीव मयि प्रसादम् ॥
२६
385
अयमनवम सूक्तैरादिभक्तैर्यथावत्
विशदित निज तत्त्वो विश्वमव्यादभव्यात् ।
रथ चरण निरूढ व्यञ्जनानां जनानां
२७
386
दुरित मथन लीला दोहली देहलीशः ॥
इयमवितथ वर्णा वर्णनीय स्वभावात्
विदित निगम सीना वेङ्कटेशेन गीता ।
भव मरु भुवि तृष्णा' लोभ पर्याकुलानां
दिशतु फलमभीष्टं देहलीश स्तुतिर्नः ॥
कवितार्किक सहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
'व्यक्तं स्वयैतदनपाय
2 लोल
76
२८ 387
388
389
390
श्रीः
वरदराज पञ्चाशत्
श्रीमान् वेङ्कटनाथार्य कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
द्विरद शिखरि सीम्ना सद्मवान् पद्म योनेः
तुरंग सवन वेद्यां श्यामलो हव्यवाहः ।
कलश जलधि कन्या वल्लरी कल्पशाखी
कलयतु कुशलं नः कोऽपि कारुण्य राशिः ॥
यस्यानुभावमधिगन्तुमशक्नुवन्तो
हथ मुर्झान्त्यभङ्गुरधियो मुनि सार्वभौमाः ।
तस्यैव ते स्तुतिषु साहसमश्नुवानः
क्षन्तव्य ' एष भवता करि शैल नाथ ॥
जानन्ननादिविहितान् अपराध वर्गान्
स्वामिन् भयात् किमपि वक्तुमहं न शक्तः ।
अव्याज वत्सल तथापि निरङ्कुशं मां
वात्सल्यमेव भवतो मुखरी करोति ॥
किं व्याहरामि वरद स्तुतये कथं वा
खद्योतवत् प्रलघु सङ्कुचित प्रकाशः ।
तन्मे समर्पय मतिं च सरस्वतीं च
त्वामञ्जसा स्तुति पदैर्यदहं धिनोमि ॥
१
२
४
1
एव वरदराज पश्चाशत्
391
मच्छक्ति मात्र गणने किमिहास्ति शक्यं
392
393
1
शक्येन वा तव करीश किमस्ति साध्यम् ।
यद्यस्ति साधय मया तदपि त्वया वा
किं वा भवेद भवति किञ्चिदनीहमाने ॥
स्तोत्रं मया विरचितं त्वदधीन वाचा त्वत्प्रीतये वरद यत् तदिदं न चित्रम् । आवर्जयन्ति हृदयं खलु शिक्षकाणां
मन्जूनि पञ्जर शकुन्त विजल्पितानि ॥
यं चक्षुषामविषयं हयमेध यज्वा
द्राघीयसा सुचरितेन ददर्श वेधाः ।
तं त्वां करीश करुणा परिणामतस्ते
भूतानि हन्त निखिलानि निशामयन्ति ॥
तत्तत्पदैरुपहितेऽपि तुरङ्ग मेघे
शक्रादयो वरद पूर्वमलब्ध भागाः ।
अध्यक्षिते मखपतौ त्वयि चक्षुषैव
हैरण्य गर्भ हविषां रसमन्वभूवन् ॥
सर्ग स्थिति प्रलय विभ्रम नाटिकायां
शैलूषवद विविध वेष परिग्रहं त्वाम् ।
संभावयन्ति हृदयेन करीश धन्याः
संसार वारिनिधि सन्तरणैक पोतम् ॥
1 त्वयैव
९
५
६
394
395
18
78 396
397
398
399
प्राप्तोदयेषु वरद त्वदनुप्रवेशात्
पद्मासनादिषु शिवादिषु कञ्चुकेषु ।
तन्मात्र दर्शन विलोभित शेमुषीकाः
तादात्म्य मूढ मतयो निपतन्त्यधीराः ॥
मध्ये विरिञ्चि शिवयोर्विहितावतारः
वरदराज पश्वाशत्
१०
ख्यातोऽसि तत्समतया ' तदिदं न चित्रम् ।
माया वशेन मकरादि शरीरिणं त्वां
११
तानेव पश्यति करीश यदेष लोकः ॥
ब्रह्मेति शङ्कर इतीन्द्र इति खराड (ति) आत्मेतिं सर्वमिति सर्व चराचरात्मन् । हस्तीश सर्व वचसामवसान सीमां
त्वां सर्वकारणमुशन्त्यनपाय वाचः ॥
आशाधिपेषु गिरिशेषु चतुर्मुखेष्व (पि)
अव्याहता विधि निषेध मयी तवाज्ञा ।
हस्तीश नित्यमनुपालन लङ्घनाभ्यां
१२
पुंसां शुभाशुभ मयानि फलानि सूते ॥
१३
400
2 त्रातापदि स्थिति पदं भरणं प्ररोहः
छाया करीश सरसानि फलानि च त्वम् ।
शाखागत त्रिदश बृन्द शकुन्तकानां
किं नाम नासि महतां निगम द्रुमाणाम् ॥
1 यदिदं
2 गाता पतिः
१४
19
79 वरदराज पश्चाशत्
401
402
403
सामान्य बुद्धि जनकाश्च सदादि शब्दाः
तत्त्वान्तर भ्रम कृतश्च शिवादि वाचः ।
नारायणे त्वयि करीश वहन्त्यनन्यम्
अन्वर्थ वृत्ति परिकल्पितमैक कण्ठ्यम् ॥
सञ्चिन्तयन्त्यखिल हेय विपक्ष भूतं शान्तोदितं शमवता हृदयेन धन्याः । नित्यं परं वरद सर्वगतं सुसूक्ष्मं
१५
निष्पन्द नन्दथु मयं भवतः स्वरूपम् ॥
१६
विश्वातिशायि सुखरूप यदात्मकस्त्वं
व्यक्तिं करीश कथयन्ति तदात्मिकां ते ।
येनाधिरोहति मतिस्त्वदुपासकानां
सा किं त्वमेव तव वेति वितर्क डोलाम् ॥
१७
404
मोहान्धकार विनिवर्तन जागरूके
दोषा दिवापि निरवग्रहमेधमाने ।
त्वत्तेजसि द्विरद शैलपते विमृष्टे
श्लाघ्येत सन्तमस पर्व सहस्र भानोः ॥
१८
405
रूढस्य चिन्मयतया हृदये करीश
80
स्तम्बानुकारि परिणाम विशेष भाजः ।
स्थानेषु जाग्रति चतुर्ष्वपि सत्त्ववन्तः
शाखा विभाग चतुरे तव चातुरात्म्ये ॥
1 सन्तमसमा
१९ वरदराज पश्चाशत्
406
407
नागाचलेश निखिलोपनिषन्मनीषा-
जूषिका मरकतं परिचिन्वतां त्वाम् ।
तन्वी हृदि स्फुरति काऽपि शिखा मुनीनां
सौदामनीव निभृता नव मेघ गर्भा ॥
औदन्वते महति सद्मनि भासमाने
1
श्लाघ्ये च दिव्य सदने तमसः परस्तात् ।
अन्तः कलेबरमिदं सुषिरं सुसूक्ष्मं
जातं करीश कथमादरणास्पदं ते ॥
ब्रह्माण्ड मण्डलमभूदुदरैकदेशे ।
२०
२१
408
बालाकृते र्वटपलाशमितस्य यस्य
तस्यैव तद् वरद हन्त कथं प्रभूतं
वाराहमास्थितवतो वपुरद्भुतं ते ॥
२२
409
410
11
भक्तस्य दानव शिशोः परिपालनाय
भद्रां नृसिंह कुहनामधिजग्मुषस्ते ।
स्तम्भैक वर्जमधुनाऽपि करीश नूनं
2 त्रैलाक्यमेतदखिलं नरसिंह गर्भम् ॥
क्रामन् जगत् कपट वामनतामुपेतः
वेधा करीश स भवान् निदधे पदानि ।
अद्यापि जन्तव इमे विमलेन यस्य
पादोदकेन विधृतेन शिवा भवन्ति ॥
1 परस्मिन् 2 त्रैलोक्यमेव निखिलम्
२३
२४
81 वरदराज पश्चाशत्
411
412
413
येनाचल प्रकृतिना रिपु संक्षयार्थी
वारां निधिं वरद पूर्वमलङ्घयस्त्वम् ।
तं वीक्ष्य सेतुमधुनापि शरीरवन्तः
सर्वे षडूर्मि बहुलं जलधिं तरन्ति ॥
इत्थं करीश दुरपह्नव दिव्य भव्य
रूपान्वितस्य विबुधादि विभूति साम्यात् । केचिद् विचित्र चरितान् भवतोऽवतारान्
सत्यान् दया परवशस्य वदन्ति सन्तः ॥
सौशील्य भावित धिया भवता कथञ्चित् सञ्छादितानपि गुणान् वरद त्वदीयान् ।
२५
२६
प्रत्यक्षयन्त्यविकलं तव सन्निकृष्टाः
पत्युस्त्विषामिव पयोद वृतान् मयूखान् ॥
२७
414
नित्यं करीश तिमिराविल दृष्टयोऽपि
सिद्धाञ्जनेन भवतैव विभूषिताक्षाः ।
पश्यन्त्युपर्युपरि सञ्चरतामदृश्यं
माया निगूढमनपाय महानिधिं त्वाम् ॥
२८
415
सद्यस्त्यजन्ति वरद त्वयि बद्ध भावाः
पैतामहादिषु पदेष्वपि भाव बन्धम् ।
कस्मै स्वदेत सुख सञ्चरणोत्सुकाय
कारागृहे कनक शृङ्खलयाऽपि बन्धः ॥
२९
'विदन्ति
82 416
417
हस्तीश दुःख विष दिग्ध फलानुबन्धि (नि)
आब्रह्म कीट मपराहत संप्रयोगे ।
दुष्कर्म सञ्चयवशाद् दुरतिक्रमे नः
प्रत्यस्त्रमञ्जलिरसौ तव निग्रहात्रे ॥
त्वद्भक्ति पोत मवलम्बितु मक्षमाणां
पारं परं वरद गन्तु मनीश्वराणाम् ।
स्वैरं लिलङ्घयिषतां भव वारि राशि
त्वामेव गन्तुमसि सेतुरभङ्गरस्त्वम् ॥
वरदराज पश्वाशत्
३०
३१
418
अश्रान्त संसरण धर्म निपीडितस्य
भ्रान्तस्य मे ' वरद भोग मरीचिकासु ।
जीवातुरस्तु 2 निरवग्रह मेघमानो
देव त्वदीय करुणामृत दृष्टि पातः ॥
३२
419
अन्तः प्रविश्य भगवन्नखिलस्य जन्तोः
आसेदुषस्तव करीश भृशं दवीयान् ।
सत्यं भवेयमधुनापि स एव भूयः
स्वाभाविकी तव दया यदि नान्तरायः ॥
420
अज्ञात निर्गम मनागम वेदिनं माम्
3 अन्धं न किञ्चि दवलम्बन मश्नुवानम् ।
एतावतीं गमयितुः पदवीं दयालोः
शेषाध्वलेश 4 नयने क इवातिभारः ॥
३३
३४
' विषयभोग
3 2 निरवग्रहजं भमाणः
'अन्यन्न किञ्चित्
4 गमने
83 वरदराज पश्चाशत्
421
422
भूयोऽपि हन्त वसतिर्यदि मे भवित्री याम्यासु दुर्विषह वृत्तिषु यातनासु । सम्यग् भविष्यति ततः शरणागतानां
संरक्षितेति बिरुदं वरद त्वदीयम् ॥
पर्याकुलं महति दुःख पयोनिधौ मां पश्यन् करीश यदि जोषमवस्थितस्त्वम् । स्फारेक्षणेऽपि मिषति त्वयि निर्निमेषं
पारे करिष्यति दया तव दुर्निवारा ॥
३५
३६
423
किं वा करीश कृपणे मयि रक्षणीये
धर्मादि बाह्य सहकारि गवेषणेन ।
नन्वस्ति विश्व परिपालन जागरूकः
३७
424
425
84
सङ्कल्प एव भवतो निपुणः सहायः ॥
निर्यन्त्रणं परिणमन्ति न यावदेते
नीरन्ध्र दुष्कृत भवा दुरित प्ररोहाः ।
तावन्न चेत् त्वमुपगच्छसि शार्ङ्गधन्वा
शक्यं त्वयापि न हि वारयितुं करीश ॥
यावन्न पश्यति निकामममर्षणो मां
भ्रू भङ्ग भीषण कराल मुखः कृतान्तः । तावत् पतन्तु मयि ते भगवन् दयालोः
उन्निद्र पद्म कलिका मधुराः कटाक्षाः ॥
३८
३९ 426
427
428
वरदराज पश्चाशत्
स त्वं स एव रभसो भवदौपवाह्यः चक्रं तदेव शितधार महं च पाल्यः । साधारणे त्वयि करीश समस्त जन्तोः
मातङ्ग मानुष मिदा न विशेष हेतुः ॥
निर्वापयिष्यति कदा करिशैल धामन्
दुर्वार कर्म परिपाक महादवाग्निम् ।
प्राचीन दुःखमपि मे सुखयन्निव त्वत्-
पादारविन्द परिचार रस प्रवाहः ॥
1
2 मुक्तः स्वयं सुकृत दुष्कृत शृङ्खलाभ्याम् अर्चिर्मुखै रधिकृतै रतिवाहिताध्वा ।
४०
४१
स्वच्छन्द किङ्करतया भवतः करीश
स्वाभाविकं प्रतिलभेय महाधिकारम् ॥
४२
429
त्वं चेत् प्रसीदसि तवास्मि समीपतश्चेत्
संसृज्यते यदि च दास जनस्त्वदीयः
430
3
त्वय्यस्ति भक्तिरनघा करिशैल नाथ ।
संसार एष भगवन्नपवर्ग एव ॥
आहूयमानमनपाय विभूति कामैः
आलोक लुप्त जगदान्ध्यम् अनुस्मरेयम् । आलोहितांशुकं अनाकुल हेतिजालं
हैरण्यगर्भ हयमेध हविर्भुजं त्वाम् ॥
४३
४४
1
'सुधाप्रवाहः "मुक्तस्त्वहं
2
3 तवास्ति
85 वरदराज पश्चाशत्
431
भूयो भूयः पुलक निचितै रङ्गकै रेधमानाः
स्थूल स्थूलान् नयन मुकुलै बिभ्रतो बाष्प बिन्दून् ।
1
धन्याः केचिद् वरद ' भवतः संसदं भूषयन्तः
स्वान्तै रन्तर्विनय निभृतैः स्वादयन्ते पदं ते ॥
४५
432
वरद तव विलोकयन्ति धन्याः
मरकत भूधर मातृकायमाणम् ।
व्यपगत परिकर्म वारवाणं
मृगमद पङ्क विशेष नीलमङ्गम् ॥
४६
433
अनिभृत परिरम्मै राहिता मिन्दिरायाः
कनक वलय मुद्रां कण्ठदेशे दधानः । फणिपति शयनीया दुत्थितस्त्वं प्रभाते
वरद सतत मन्त मनसं सन्निधेयाः ॥
४७
434
तुरग विहगराज स्यन्दनान्दोलिकादिषु
अधिक मधिक मन्या मात्म शोभां दधानम् ।
अनवधिक विभूर्ति हस्तिशैलेश्वरं त्वाम्
अनुदिन मनिमेषैर्लोचनै निर्विशेयम् ॥
४८
435
निरन्तरं निर्विधतस्त्वदीयम्
86
अस्पृष्ट चिन्तापदमाभिरूप्यम् ।
सत्यं शपे वारण शैलनाथ
वैकुण्ठ वासेऽपि न मेऽभिलाषः ॥
2 भागे
सततं
४९ 436
437
1
व्यातन्वाना तरुण तुलसी दामभिः स्वामभिख्यां मातङ्गाद्रौ ' मरकत रुचिं पुष्णती मानसे नः । भोगैश्वर्य प्रिय सहचरैः कापि लक्ष्मी कटाक्षैः
वरदराज पश्चाशत्
भूयः श्यामा भुवन जननी देवता सन्निधत्ताम् ॥
इति विहितमुदारं वेङ्कटेशेन भक्त्या
श्रुति सुभगमिदं यः स्तोत्रमङ्गीकरोति ।
करिशिखरि विटङ्क स्थायिनः कल्पवृक्षात्
भवति 2 फलमेशषं तस्य हस्तापचेयम् ॥
५०
५१
कविता किसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
1
2
भरतक
फलमनल्पं
87 श्रीः
अष्टभुजाष्टकम्
श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
438
439
गजेन्द्र रक्षा त्वरितं भवन्तं
ग्राहैरिवाहं विषयैर्विकृष्टः ।
अपार विज्ञान दयानुभावम्
आप्तं सतामष्टभुजं प्रपद्ये ॥
त्वदेक शेषोऽहमनात्म तन्त्रः
त्वत्पाद लिप्सां दिशता त्वयैव ।
असत्समोऽप्यष्टभुजास्पदेश
सत्ता मिदानी 'मुपलम्भितोऽस्मि ॥
440
स्वरूप रूपास्त्र विभूषणाद्यैः
441
परत्व चिन्तां त्वयि दुर्निवाराम् ।
भोगे मृदूपक्रमतामभीप्सन्
शीलादिभिर्वारयसीव पुंसाम् ॥
शक्तिं शरण्यान्तर शब्द भाजां
सारं च सन्तोल्य फलान्तराणाम् । त्वद्दास्य हेतोस्त्वयि निर्विशङ्कं
न्यस्तात्मनां नाथ बिभर्षि भारम् ॥
1 प्रतिलंभितोऽस्मि
१
२
12 अष्टभुजाष्टकम्
442
443
444
445
446
447
90
अभीति हेतो नुवर्तनीयं
नाथ त्वदन्यं न विभावयामि । भयं कुतः स्यात् त्वयि सानुकम्पे
रक्षा कुतः स्यात् त्वयि जात रोषे ॥
त्वदेक तन्त्रं कमलासहाय
स्वेनैव मां रक्षितु मर्हसि त्वम् ।
त्वयि प्रवृत्ते मम किं प्रयासैः
त्वय्यप्रवृत्ते मम किं प्रयासैः ॥
समाधि भङ्गेष्वपि संपतत्सु
शरण्य भूते त्वयि बद्ध कक्ष्ये ।
अपत्रपे सोढुमकिश्चनोऽहं
दूराधिरोहं पतनं च नाथ ॥
प्राप्ताभिलाषं त्वदनुग्रहान्मां
पद्मा निषेव्ये तव पाद पद्मे ।
आ देहपाता दपराध दूरम्
आत्मान्त कैर्य रसं विधेयाः ॥
प्रपन्न जन पाथेयं प्रपित्सूनां रसायनम् ।
श्रेयसे जगतामेतत् श्रीमदष्टभुजाष्टकम् ॥
शरणागत सन्त्राण त्वरा द्विगुण बाहुना ।
हरिणा वेङ्कटेशीया स्तुतिः स्वीक्रियतामियम् ॥
कवितार्किक सहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
६
१० 448
449
450
451
452
श्रीः
वेगासेतु स्तोत्रम्
श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
एकं वेगवती मध्ये हस्तिशैले च दृश्यते ।
उपाय फल भावेन स्वयं व्यक्तं परं महः ॥
ईष्टे गमयितुं पारमेष सेतुरभङ्गुरः ।
यत्र सारस्वतं स्रोतो विश्राम्यति विशृङ्खलम् ॥
जयति जगदेकसेतुः
वेगवती मध्य लक्षितो देवः ।
प्रशमयति यः प्रजानां
प्रथितान् संसार जलधि कल्लोलान् ॥
विभातु मे चेतसि विष्णु सेतुः
वेगापगा वेग विघात हेतुः ।
अम्भोजयोने र्यदुपज्ञ मासीत्
अभङ्ग रक्षा sयमेघ दीक्षा ॥
चतुरानन सप्ततन्तु गोप्ता
1 सरितं वेगवतीमसौ निरुन्धन् । परिपुष्यति मङ्गलानि पुंसां
2 भगवद्भक्तिमतां यथोक्तकारी ॥
1
समये तत्परिपन्थिनो निरुन्धन्
2
'भगवान् भक्तिमतां
C
१
२ वेगासेतु स्तोत्रम्
453
454
455
456
457
92
श्रीमान् पितामहवधू परिचर्यमाणः
शेते भुजङ्ग शयने स महा भुजङ्गः ।
प्रत्यादिशन्ति भव सञ्चरणं प्रजानां
भक्तानुगन्तुरिह यस्य गतागतानि ॥
प्रशमित हयमेध व्यापदं पद्मयोनेः
श्रितजन परतन्त्रं शेषभोगे शयानम् । शरणमुपगताः स्मः शान्त निःशेष दोषं
शतमख मणि सेतुं शाश्वतं वेगवत्याः ॥
शरणमुपगतानां सोऽयमादेश कारी
शमयति परितापं संमुखः सर्व जन्तोः ।
शतगुण परिणामः सन्निधौ यस्य नित्यं
वर वितरण भूमा वारणाद्रीश्वरस्य ॥
काञ्चीभाग्यं कमल निलया ' चेतसोऽभीष्ट सिद्धिः
कल्याणानां निधिरविकलः कोऽपि कारुण्य राशि: ।
पुण्यानां नः परिणतिरसौ भूषयन् 2 भोगिशय्यां
वेगासेतुर्जयतिं विपुलो विश्व रक्षैकहेतुः ॥
वेगासेतोरिदं स्तोत्रं वेङ्कटेशेन निर्मितम् ।
ये पठन्ति जनास्तेषां यथोक्तं कुरुते हरिः ॥
कविताfeafसहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
1 'चेतसो विष्टसिद्धि: 2 भोग शय्यां
६
१० श्रीः
कामासिकाष्टकम्
श्रीमान् वेङ्कटनाथार्य : कविताकिककेसरी ।
वेदान्ताचार्यवर्यो मे सनिधत्तां सदा हृदि ॥
458
श्रुतीनामुत्तरं भागं वेगवत्याश्च दक्षिणम् ।
कामादधिवसन् जीयात् कश्चिदद्भुत केसरी ।
१
459
460
461
462
तपनेन्द्वग्नि नयनः तापानपचिनोतु नः ।
तापनीय रहस्यानां सारः कामासिका हरिः ॥
आकण्ठमादिपुरुषं
कण्ठीरवमुपरि कुण्ठितारातिम् ।
वेगोपकण्ठ सङ्गात्
विमुक्त वैकुण्ठ बहुपतिमुपाहे ॥
३
बन्धुमखिलस्य जन्तोः
बन्धुर पर्यङ्क बन्ध रमणीयम् ।
विषम विलोचनमीडे
वेगवती पुलिन केलि नरसिंहम् ॥
स्व स्थानेषु मरुद्गणान् नियमयन् स्वाधीन सर्वेन्द्रियः पर्यङ्क स्थिर धारणा प्रकटित प्रत्यङ्मुखावस्थितिः ।
1
प्रायेण ' प्रणिपेदुषः प्रभुरसौ योगं निजं शिक्षयन्
कामानातनुता दशेष जगतां कामासिका केसरी ।
प्रणिपेतुषः, प्रणिपेदुषां
५ 1
'कामासिकाष्टकम्
463
464
465
466
विकस्वर नख स्वरु क्षत हिरण्य वक्षः स्थली
निरर्गल विनिर्गलद्रुधिर सिन्धु सन्ध्यायिताः ।
अवन्तु मदनासिका मनुज पञ्च वक्त्रस्य माम्
अहंप्रथमिका मिथः प्रकटिताहवा बाहवः ॥
सटा पटल भीषणे सरभसाट्टहासोद्भटे
स्फुरत्कुधि परिस्फुटद् भ्रुकुटिकेऽपि वक्त्रे कृते ।
कृपा कपट केसरिन् दनुज डिम्भ दत्त स्तना
सरोज सदृशा दृशा व्यतिविषज्य ते व्यज्यते ॥
1
त्वयि रक्षति रक्षकैः किमन्यैः
त्वयि चारक्षति रक्षकैः किमन्यैः ।
इति निश्चित धीः श्रयामि नित्यं
नृहरे वेगवती तटाश्रयं त्वाम् ॥
इत्थं स्तुतः सकृदिहाष्टभिरेष पद्यैः
श्रीवेङ्कटेश रचितैस्त्रिदशेन्द्र वन्द्यः । दुर्दान्त घोर दुरित द्विरदेन्द्र भेदी
कामासिका नरहरिर्वितनोतु कामान् ॥
६
८
९
+**
कविताfeofसहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
94
1 व्यतिभिषज्य 467
468
469
470
श्रीः
शरणागति दीपिका
01
श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
पद्मा पतेः स्तुति पदेन विपच्यमानं पश्यन्त्विह प्रपदन प्रवणा महान्तः । मद्वाक्य संवलितमप्यजहत्स्वभावं
मान्यं यतीश्वर महानस संप्रदायम् ॥
नित्यं श्रिया वसुधया च निषेव्यमाणं निर्व्याज निर्भर दया भरितं विभाति । वेदान्तवेद्यमिह वेगवती समीपे
दीप प्रकाश इति दैवतमद्वितीयम् ॥
दीपस्त्वमेव जगतां दयिता रुचिस्ते
दीर्घं तमः प्रतिनिवर्त्यमिदं युवाभ्याम् । स्तव्यं स्तव प्रियमतः शरणोति वश्यं
1
स्तोतुं 2 भवन्तमभिलष्यति जन्तुरेषः ॥
पद्माकरादुपगता परिषस्वजे त्वां
वेगा सरिद्विहरणा कलशाब्धि कन्या । आहुस्तदा प्रभृति दीप समाव भासम्
आजानतो मरकत प्रतिमं वपुस्ते ॥
'स्तवप्रियतमं 2 भवन्तमिह वाञ्छतिः भवन्तमभिवाञ्छति
१
२
३
Do
४ शरणागतिदीपिका
471
स्वामिन् गभीर सुभगं श्रम हारि पुंसां
माधुर्य रम्यमनघं मणि भङ्ग दृश्यम् ।
1 वेगान्तरे वितनुते प्रतिबिम्ब शोभां
लक्ष्मी सरः सरसिजाश्रयमङ्गकं ते ॥
472
आविश्य धारयसि विश्वममुष्य यन्ता
473
474
475
96
शेषी श्रियः पतिरशेष तनुर्निदानम् ।
इत्यादि लक्षण गणैः पुरुषोत्तमं त्वां
जानाति यो जगति सर्वविदेष गीतः ॥
विश्वं शुभाश्रयवदीश वपुस्त्वदीयं
सर्वा गिरस्त्वयि पतन्ति ततोऽसि सर्वः ।
सर्वे च वेद विधयस्त्वदनुग्रहार्थाः
सर्वाधिकस्त्वमिति तत्त्व विदस्तदाहुः ॥
ज्ञानं बलं नियमन क्षमताऽथ वीर्य
शक्तिश्च तेज इति ते गुण षट्कमाद्यम् ।
सर्वातिशायिनि हिमोपवनेश यस्मिन्
अन्तर्गतो जगदिव त्वयि सद्गुणौघः ॥
दीपावभास दयया विधि पूर्वमेतत्
विश्वं विधाय निगमानपि दत्तवन्तम् ।
शिष्यायिताः शरणयन्ति मुमुक्षवस्त्वाम्
आद्यं गुरुं 2 गुरुपरंपरयाऽधिगम्यम् ॥
1
वेगान्तरेऽपि तनुते 2 गुरुपरम्परयाऽभिगम्यमू
६ 476
सत्ता स्थिति प्रयतन प्रमुखै रुपात्तं
स्वार्थ सदैव भवता स्वयमेव विश्वम् ।
दीप प्रकाश तदिह त्वदवाप्तये त्वाम्
अव्याज सिद्धमनपायम् उपायमाहुः ॥
477
भोग्यं मुकुन्द गुण भेद मचेतनेषु
478
1 भोक्तृत्वमात्मनि निवेश्य निजेच्छयैव ।
2 पाञ्चालिका शुक विभूषण भोग दायी
सम्राडिवात्मसमया सह मोदसे त्वम् ॥
त्वां मातरं च पितरं सहजं निवासं सन्तः समेत्य शरणं सुहृदं गतिं च ।
निःसीम नित्य निरवद्य सुख प्रकाश
दीप प्रकाश सविभूति गुणं विशन्ति ॥
शरणागतिदीपिका
१०
११
१२
479
जन्तोरमुष्य जनने विधि शम्भु दृष्टौ
रागादिनेव रजसा तमसा च योगः ।
द्वैपायन प्रभृतयस्त्वदवेक्षितानां
सत्त्वं विमुक्ति नियतं भवतीत्युशन्ति ॥
१३
480
कर्मस्वनादि विषमेषु समो दयालुः
स्वेनैव क्लृप्त मपदेश मवेक्षमाणः ।
3
स्वप्राप्तये तनुभृतां त्वरसे मुकुन्द
स्वाभाविकं तव सुहृत्त्वमिदं गृणन्ति ॥
' भोक्तृत्वमात्मसु
13
2 पावालिकांशुकविभीषण; पाञ्चालिकांशुकविभूषण 3 क्लृप्तमुपदेशमपेक्षमाणः
१४
97 शरणागतिदीपिका
1
481 निद्रायितान् निगम वर्त्मनि चारु दर्शी
प्रस्थान शक्ति 2 सहितान् प्रतिबोध्य जन्तून् । जीर्ण स्तनन्धय जडान्ध' मुखानिवास्मान्
4
।
नेतुं मुकुन्द यतसे दयया सह त्वम् ॥
१५
482
भक्तिः प्रपत्तिरथ वा भगवंस्तदुक्तिः
तन्निष्ठ संश्रय इतीव विकल्प्यमानम् ।
'यं कंचिदेक मुपपादयता त्वयैव
वातास्तरन्त्यवसरे भविनो भवाब्धिम् ॥
१६
483
नाना विधै रकपटै रजहत्स्वभावैः
अप्राकृतै र्निज विहार वशेन सिद्धैः ।
आत्मीय रक्षण विपक्ष' विनाशनार्थैः
संस्थापयस्यनघ जन्मभिराद्य धर्मम् ॥
१७
484
निम्नोन्नतानि निखिलानि पदानि गाढं
मज्जन्ति ते महिम सागर शीकरेषु । नीरन्ध्रमाश्रयसि नीच जनांस्तथापि
शीलेन हन्त शिशिरोपवनेश्वर त्वम् ॥
485
काशी वृकान्धक शरासन बाण गङ्गासंभूति नामकृति संवदनाद्युदन्तैः ।
१८
स्वोक्तत्यम्बरीष भय शाप मुखैश्च शम्भुं
त्वन्निन्न मीक्षितवता मिह कः शरण्यः ॥
१९
' चोरदर्शी; पारदर्शी 2 रहितान्
3
'विनाशना है:
मुखानिवान्यान् 4 सहत्वं ' यत्किचित् 7 संवननाद्युदन्तै:
98 486
कासौ विभुः क्व वयमित्युपसत्ति भीतान् जन्तून् क्षणात् ' त्वदनुवृत्तिषु योग्ययन्ती । संप्राप्त सद्गुरु तनोः समये दयालोः
आत्मावधिर्भवति 2 शिक्षित धीः क्षणं ते ॥
487
योग्यं यमैश्च नियमैश्च विधाय चित्तं
सन्तो जितासनतया स्ववशासु वर्गाः ।
प्रत्याहृतेन्द्रिय गणाः स्थिर धारणास्त्वां
ध्यात्वा समाधि युगलेन विलोकयन्ति ॥
शरणागतिदीपिका
२०
२१
488
पद्माभिराम वदनेक्षण पाणि पादं
दिव्यायुधाभरण माल्य विलेपनं त्वाम् ।
योगेन नाथ शुभमाश्रय मात्मवन्तः
सालम्बनेन परिचिन्त्य न यान्ति तृप्तिम् ॥
3
२२
489
मानातिलङ्घि सुख बोध महाम्बुराशौ
490
4
मग्नास्त्रिसीम रहिते भवतः स्वरूपे ।
ताप त्रयेण विहतिं न भजन्ति भूयः
संसार धर्म जनितेन समाधिमन्तः ॥
धी संस्कृतान् विदधतामिह कर्म भेदान् शुद्धं जिते मनसि चिन्तयतां स्वमेकम् । त्वत्कर्म सक्त मनसामपि चापरेषां
सूते फलान्यभिमतानि भवान् प्रसन्नः ॥
२३
२४
1
' त्वदनुभूतिषु
2 संस्कृतधीः सस्कृतिरीक्षणं ते
3 शान्तिम्
4
सन्त:
99
99 शरणागतिदीपिका
491
उद्वाहु भावमपहाय यथैव खर्वः 'प्रांशुं फलार्थ मभियाचति योगि चिन्त्य ।
एवं सुदुष्करमुपाय गणं विहाय
स्थाने निवेशयति तस्य ±विचक्षणस्त्वाम् ॥
492
नित्यालसाईमभयं निरपेक्षमन्यैः
493
विश्वाधिकार मखिलाभिमत प्रसूतिम् ।
शिक्षाविशेष' सुभगं व्यवसाय सिद्धाः
सत्कुर्वते त्वयि मुकुन्द षडङ्ग योगम् ॥
त्वत्प्रातिकूल्य विमुखाः स्फुरदानुकूल्याः
कृत्वा पुनः कृपणतां विगतातिशङ्काः ।
स्वामिन् भव स्वयमुपाय इतीरयन्तः
त्वय्यर्पयन्ति निज भारमपार शक्तौ ॥
२५
२६
२७
494
अर्थान्तरेषु विमुखान् अधिकार हानेः
4 श्रद्धाधिकांस्त्वदनुभूति विलम्ब भीतान् ।
२८
दीप प्रकाश लभसे सुचिरात् 'कृतीव
न्यस्तात्मनस्तव पदे निभृतान् प्रपन्नान् ॥
495
मन्त्रैरनुश्रव मुखेष्वधिगम्यमानैः '
1
100
स्वाधि क्रिया समुचितैर्यदि वाऽन्यवाक्यैः । नाथ त्वदीय चरणौ शरणं गतानां
नैवायुतायुत कलाऽप्यपरैरवाप्या ॥
3
4
5
२९
प्रांशुं फलं समभियाचति 2 विचक्षणं सुलभं ' श्रद्धाधनान् कृती त्वम् अनुगम्यमानैः 496
497
दत्ताः प्रजा जनकवत् तव देशिकेन्द्रैः पत्याभिनन्द्य भवता परिणीयमानाः । मध्ये सतां महितभोग विशेष सिद्धचै
1
' माङ्गल्य सूत्रमिव बिभ्रति किङ्करत्वम् ॥
दिव्ये पदे नियत किङ्करताधिराज्यं
2 दातुं त्वदीय दयया विहिताभिषेकाः ।
आदेहपातमनघाः परिचर्यया ते
युञ्जानचिन्त्य युवराज पदं भजन्ति ॥
शरणागतिदीपिका
३०
३१
498
त्वां पाञ्चरात्रिक नयेन पृथग्विधेन
वैखानसेन च पथा नियताधिकाराः ।
संज्ञा विशेष नियमेन समर्चयन्तः
प्रीत्या नयन्ति फलवन्ति दिनानि धन्याः ॥
३२
499
वर्णाश्रमादि नियत क्रम सूत्र बद्धा
500
भक्त्या यथाई विनिवेशित पत्र पुष्पा ।
मालेव काल विहिता हृदयङ्गमा त्वाम्
आमोदयत्यनुपराग धियां सपर्या ॥
ब्रह्मा गिरीश इतरेऽप्यमरा य एते
निर्धूय तान् निरय तुल्य फल प्रसूतीन् ।
प्राप्तुं तवैव पद पद्म युगं प्रतीताः
4
पातिव्रतीं त्वयि वहन्ति परावरज्ञाः ॥
1
मङ्गल्य सूत्रां
2 प्राप्तुं त्वयैव दयया, दातुं स्वयंव
3 वर्णाश्रमादि नियम स्थिर सूत्र बन्धा
भजन्ति
३३
३४
101 शरणागतिदीपिका
501
नाथ त्वदिष्ट विनियोग विशेष सिद्धं
502
503
504
1 शेषत्व सारमनपेक्ष्य निजं गुणज्ञाः । भक्तेषु ते वर गुणार्णव पारतन्त्र्यात्
दास्यं भर्जन्ति विपणि व्यवहार योग्यम् ॥
सद्भिस्त्वदेक शरणैर्नियतं ' सनाथाः
सर्पादिवत् त्वदपराधिषु दूर याताः ।
धीरास्तृणीकृत विरिश्च पुरन्दराद्याः
कालं क्षिपन्ति भगवन् करणैरवन्ध्यैः ॥
वागादिकं मनसि तत् पवने स जीवे भूतेष्वयं पुनरसौ त्वयि तैः समेति । साधारणोत्क्रमण कर्म समाश्रितानां
यन्त्रा मुकुन्द भवतैव यथा यमादेः ॥
सव्यान्ययो रयनयो निशि वासरे वा
सङ्कल्पितायु वधीन् सपदि प्रपन्नान् ।
हार्दः स्वयं निजपदे विनिवेशयिष्यन्
नाडीं प्रवेशयसि नाथ शताधिकां त्वम् ॥
संवत्सरो मरुदशीतकरः शशाङ्कः ।
३५
३६
३७
३८
505
अर्चिर्दिनं विशदपक्ष उदक्प्रयाणं
सौदामनी जलपतिर्वलजित् प्रजेशः
इत्यातिवारिक सखो नयसि स्वकीयान् ॥
३९
'शेषत्व सारमनुपेक्ष्य
2 नियताः
102 शरणागतिदीपिका
506
1
त्वच्छेष वृत्त्यनुगुणै र्महितै र्गुणौघैः ' आविर्भवत्ययुतसिद्ध निज स्वरूपे । त्वल्लक्षणेषु नियतेष्वपि भोग मात्रे
साम्यं भजन्ति परमं भवता विमुक्ताः ॥
507
इत्थं त्वदेक शरणै रनघैरवाप्ये
508
509
510
1
त्वत्किङ्करत्व विभवे स्पृहयाऽपराध्यन् ।
आत्मा ममेति भगवन् भवतैव 2 गीता
वाचो निरीक्ष्य भरणीय 3 इह त्वयाऽहम् ॥
पद्मा मही प्रभृतिभिः परिभुक्त भूम्नः
का हानि मय भोक्तरि ते भवित्री ।
दुष्येत् किमङ्घ्रि तटिनी तव देव सेव्या
दुर्वार तर्ष चपलेन शुनाऽवलीढा ॥
4
सत्वानि नाथ ^ विविधान्यभिसञ्जिघृक्षोः संसार नाट्य रसिकस्य तवास्तु तृप्त्यै । प्रत्यक्पराङ्मुख मतेरसमीक्ष्य कर्तुः
प्राचीन सज्जन विडम्बन भूमिका मे ॥
कर्तव्यमित्यनुकलं कलयाम्यकृत्यं
स्वामिन्नकृत्यमिति' कृत्यमपि त्यजामि ।
अन्यद् व्यतिक्रमण जातमनन्तमर्थ
स्थाने दया भवतु ते मयि सार्वभौमी ॥
सहिते गुणौघैः सहितैर्गुणौघैः
"
४०
४१
४२
४३
2 गीतान् प्राचो निरीक्ष्य; गीता: प्रायो निरीक्ष्य
इति 4 विविधान्यपि सञ्जिघृक्षोः
6
5
इव 'वहतु
४४
103 शरणागतिदीपिका
511
512
513
514
515
यं पूर्वमाश्रित जनेषु भवान् यथावत् धर्मं परं प्रणिजगौ स्वयमानृशंस्यम् । संस्मारितस्त्वमसि तस्य शरण्य भावात्
नाथ त्वदात्त समया ननु मादृशार्थम् ॥
वाणं भवेति सकृदुक्ति समुद्यतानां तैस्तैरसह्य वृजिनै रुदरंभरिस्ते ।
सत्यापिता शतमखात्मज शङ्करादौ
नाथ क्षमा न खलु जन्तुषु मद्विवर्जम् ॥
1
कर्मादिषु त्रिषु कथां कथमप्यजानन्
2 कामादि मेदुरतया कलुष प्रवृत्तिः ।
साकेत संभव चराचर' जन्तु नीत्या
वीक्ष्यः प्रभो विषय वासितयाऽप्यहं ते ॥
ब्रह्माण्ड लक्ष शतकोटि गणाननन्तान् एक क्षणे विपरिवर्त्य विलज्जमानाम् । मत्पाप राशि मथने मधुदर्प हन्त्री
शक्तिं नियुङ्क्ष्व शरणागतवत्सल त्वम् ॥
आस्तां प्रपत्तिरिह देशिक साक्षिका मे
5
सिद्धा तदुक्तिरनघा ' त्वदपेक्षितार्था । न्यस्तस्य पूर्वनिपुणैस्त्वयि नन्विदानीं
'पूर्णे मुकुन्द पुनरुक्त उपाय एषः ॥
1 कथं कथमित्यजानन्
2
104
'कामादिमांसलतया 3 जन्तुरीत्या 4 साक्षिकं 'स्वदवेक्षितार्था 'पूर्णो
४५
४६
४७
४८
४९ 516
517
518
519
520
1
यद्वा मदर्थ परिचिन्तनया तवालं
संज्ञां प्रपन्न इति साहसिको बिभर्मि । एवं स्थिते त्वदपवाद निवृत्तये मां
2 पात्रीकुरुष्व भगवन् भवतः कृपायाः ॥
त्यागे गुणेश शरणागत संज्ञिनो मे स्त्यानागसोऽपि सहसैव परिग्रहे वा । किं नाम कुत्र भवतीति कृपादिभिस्ते
3
गूढं निरूपय गुणेतर तारतम्यम् ॥
स्वामी दया जलनिधिर्मधुरः क्षमावान् शीलाधिकः श्रित वशः शुचिरत्युदारः ।
एतानि हातुमनघो न किलार्हसि त्वं
4 विख्यातिमन्ति बिरुदानि मया सहैव ॥
वेला धनन्जय रथादिषु वाचिकैः स्वैः आघोषिता मखिल'जन्तु शरण्यतां ते ।
जानन् दशानन शतादधिकागसोऽपि
पश्यामि दत्तमभयं स्वकृते त्वया मे ॥
रक्ष्यस्त्वया तव भरोऽस्म्यहमित्यपूर्वान्
वर्णानिमा नहृदयानपि वाचयित्वा ।
मद्दोष निर्जित गुणो महिषी समक्षं
" मा भूस्त्वदन्य इव मोघ परिश्रमस्त्वम् ॥
शरणागतिदीपिका
५०
५१
५२
५३
५४
2 पात्रं कुरुष्व
3 विचारय 4 विख्यात धीर बिरुदानि
5 लोक
० मा भूस्तदन्य
105 शरणागतिदीपिका
521
मुख्यं च यत्प्रपदनं स्वयमेव साध्यं दातव्यमीश कृपया तदपि त्वयैव । तन्मे भवच्चरण सङ्गवती मवस्थां
पश्यन्नुपाय फलयोरुचितं विधेयाः ॥
५५
522
अल्पास्थिरै रसुकरै रसुखावसानैः
दुःखान्वितै नुचितै रभिमान मूलैः ।
प्रत्यक्परागनुभवैः परिघूर्णितं मां
त्वय्येव नाथ चरितार्थय ' निर्विविक्षुम् ॥
५६
523
तत्त्वावबोध शमित प्रतिकूल वृत्तिं
कैङ्कर्य लब्ध करण त्रय सामरस्यम् ।
कृत्वा त्वदन्य विमुखं कृपया स्वयं मां
स्फातिं दृशोः प्रतिलभस्व जगज्जनन्याः ॥
५७
यद्वापराध' पदवीष्वभिसंविशन्ति ।
524
इत्थं स्तुति प्रभृतयो यदि संमताः स्युः
स्तोकानुकूल्य कणिका वश वर्तिनस्ते
प्रीति क्षमा प्रसरयो रहमस्मि लक्ष्यम् ॥
निर्व्यपेक्षं, निविपक्ष, निविवक्षन् 2 पदवीष्वपि संविशन्ति
106
५८ 525
स्नेहोपपन्न विषयः स्व दशा विशेषात् भूयस्तमित्र शमनीं भुवि वेङ्कटेशः । दिव्यां स्तुतिं निराममीत सतां नियोगात् दीपप्रकाश शरणागति दीपिकाख्याम् ॥ *
कवितासहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
शरणागतिदीपिका
* एतदनन्तरं " एतां दीपप्रकाश" इत्ययं श्लोक. केषुचिन्मुद्रितेषु पुस्तकेषु दृश्यते ।
स तु न श्रीमदाचार्यानुगृहीत इति सांप्रदायिकाः ।
एतां दीपप्रकाश स्तुतिमिह रुचिरामित्थमभ्यस्यमानः
सम्यक् दृष्ट्वा शरण्य प्रभृति निगदितं न्यास विद्याख्य तत्त्वम् ।
प्रत्यासीदद्विमुक्तानुभव फल समुद्भेद लब्ध्या कृतार्थः
प्राप्त पिण्डस्य भेदे परिणमति पर ब्रह्म सब्रह्मचारी ॥
५९
107 526
527
श्रीः
परमार्थस्तुतिः
श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
-४
श्रीमन्ध्र सरस्तीर पारिजात मुपास्महे ।
यत्र तुङ्गैरतुङ्गैश्च प्रणतैर्गृह्यते फलम् ॥
गुरुभिस्त्वदनन्य सर्व भावैः
गुण सिन्धौ कृत संप्लवस्त्वदीये ।
रणपुङ्गव वन्दि भावमिच्छन्
अहमस्म्येक मनुग्रहास्पदं ते ॥
528
भुवनाश्रय भूषणास्त्र वर्गं
529
530
मनसि त्वन्मयतां ममातनोतु ।
वपुराहव पुङ्गव त्वदीयं
महिषीणा मनिमेष दर्शनीयम् ॥
अभिरक्षितुमग्रतः स्थितं त्वां
प्रणवे पार्थ रथे च भावयन्तः ।
अहित प्रशमैरयत्न लभ्यैः
कथयन्त्याहव पुङ्गवं गुणज्ञाः ॥
कमला निरपाय धर्मपत्नी
करुणाद्याः स्वयमृत्विजो गुणास्ते ।
अवनं श्रयतामहीनमाद्यं
स च धर्मस्त्वदनन्य सेवनीयः ॥
१
२
३ परमार्थ स्तुति:
531
532
533
534
535
110
कृपणाः सुधियः कृपा सहायं शरणं त्वां रण पुङ्गव प्रपन्नाः । अपवर्ग नयादनन्य भावाः
वरिवस्या रसमेक माद्रियन्ते ॥
अवधीर्य चतुर्विधं पुमर्थं
भवदर्थे विनियुक्त जीवितः सन् ।
लभते भवतः फलानि जन्तुः
निखिलान्यत्र निदर्शनं जटायुः ॥
शरणागत रक्षण व्रती मां
न विहातुं रण पुङ्गवार्हसि त्वम् ।
विदितं भुवने विभीषणो वा
यदि वा रावण इत्युदीरितं ते ॥
भुजगेन्द्र गरुत्मदादि लभ्यैः त्वदनुज्ञानुभव प्रवाह भेदैः ।
स्व पदे रण पुङ्गव 1 स्वयं मां
परिचर्या विभवैः परिष्क्रियेथाः ॥
विमलाशय वेङ्कटेश जन्मा
रमणीया रणपुङ्गव प्रसादात् ।
अनसूयुभिरादरेण भाव्या
परमार्थ स्तुतिरन्वहं प्रपन्नैः ॥
2
कवितासिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
1 स्वयं मे 2 परिष्कृषीष्टा:
६
७
९
१० श्रीः
सुदर्शनाष्टकम्
श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
536
प्रतिभट श्रेणि भीषण
537
जनि भय स्थान तारण
निखिल दुष्कर्म कर्शन जय जय श्री सुदर्शन
शुभ जगद्रूप मण्डन शत-मख ब्रह्म वन्दित
वर गुण स्तोम भूषण
जगदवस्थान कारण । निगम सद्धर्म दर्शन
जय जय श्री सुदर्शन ॥
1
'सुर गण त्रास खण्डन
शतपथ ब्रह्म नन्दित । भजदहिर्बुध्न्य लक्षित
१
प्रथित विद्वत्सपक्षित
जय जय श्री सुदर्शन
जय जय श्री सुदर्शन ॥
२
538
स्फुट तटिनाल पिञ्जर
परिगत प्रत्न विग्रह प्रहरण ग्राम मण्डित
जय जय श्री सुदर्शन
539
निज पद प्रीत सगण
निगम निर्व्यूढ वैभव
हरि हय द्वेषि दारण
जय जय श्री सुदर्शन
1 सुर जन
पृथु - तर ज्वाल पञ्जर
2 परिमित प्रज्ञ दुर्ग्रह ।
परिजन त्राण पण्डित
जय जय श्री सुदर्शन ॥
निरुपधि स्फीत षड्गुण निज पर व्यूह वैभव ।
हरपुर लोष कारण
।
जय जय श्री सुदर्शन ॥
2 पटुतर प्रज्ञ
३ सुदर्शनाष्टकम्
540
541
दनुज विस्तार कर्तन
2 दनुज विद्या निकर्तन
अमर दृष्ट स्व विक्रम जय जय श्री सुदर्शन
प्रतिमुखालीढ बन्धुर
4 विकट माया बहिष्कृत
जनि तमिस्रा विकर्तन 3 भजदविद्या निवर्तन ।
समर जुष्ट भ्रमि क्रम
जय जय श्री सुदर्शन ॥
पृथु महाहेति दन्तुर
5
' विविध माला परिष्कृत ।
'पृथु महायन्त्र' तन्त्रित
दृढ दया तन्त्र यन्त्रित
जय जय श्री सुदर्शन
जय जय श्री सुदर्शन ॥
६
542
महित' संपत्सदक्षर '
विहित संपत्षडक्षर
षडर चक्र प्रतिष्ठित
सकल तत्त्व प्रतिष्ठित ।
विविध सङ्कल्प कल्पक
विबुध सङ्कल्प कल्पक
जय जय श्री सुदर्शन
जय जय श्री सुदर्शन ॥
543
10 भुवन नेतत्रयीमय
निरवधि स्वादु चिन्मय
अमित विश्व क्रियामय
सवन तेजस्त्रयीमय निखिल शक्ते जगन्मय । शमित विष्वग्भयामय
जय जय श्री सुदर्शन
जय जय श्री सुदर्शन ॥
544
द्विचतुष्कमिदं प्रभूत सारं पठतां वेङ्कटनायक प्रणीतम् ।
1
विषमेऽपि मनोरथः प्रधावन् न विहन्येत रथाङ्ग धुर्य गुप्तः ॥
2
÷*÷
कविता किसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
-
दनुजविद्या विकर्तन - जनितमिस्त्राविकर्तन 3 जगदविद्या निकर्तन 4 विकटमाला परिष्कृत 5 विविध माया बहिष्कृत ' स्थिर 7 यन्त्रित 8 संवित् ' क्षितिक्षर 10 नेत्र त्रयीमय
112
6
९ श्रीः
षोडशायुध स्तोत्रम्
श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
-88
547
548
स्व सङ्कल्प कला कल्पैरायुधैरायुधेश्वरः ।
जुष्टः षोडशभिर्दिव्यैर्जुषतां वः परः पुमान् ॥
यदायत्तं जगचक्रं कालचक्रं च शाश्वतम् ।
पातु 2 वस्तत्परं चक्रं चक्र रूपस्य चक्रिणः ॥
यत्प्रसूति शतैरासन् द्रुमाः परशु लाञ्छिताः ।
स दिव्यो हेति राजस्य परशुः परिपातु वः ॥
हेलया हेतिराजेन यस्मिन् दैत्याः समुद्धृते ।
शकुन्ता इव धावन्ति स कुन्तः पालयेत 'वः ॥
१
२
३
549
550
दैत्य दानव मुख्यानां दण्ड्यानां येन दण्डनम् ।
हेति दण्डेश दण्डोऽसौ भवतां दण्डयेद् द्विषः ॥
'अनन्यान्वय भक्तानां रुन्धन्नाशा मतङ्गजान् ।
अनङ्कुश विहारो वः पातु हेतीश्वराङ्कुशः ॥
५
६
12458
3
FT:
रुद्राः
' सावस्माकं
7
अनन्यत्वाय
15 षोडशायुधस्तोत्रम्
551
552
553
संभूय शलभायन्ते यत्र पापानि देहिनाम् ।
स पातु शत वक्त्राग्नि हेोतिर्हेतीश्वरस्य 'वः ॥
1
अविद्यां स्व प्रकाशेन विद्यारूपश्छिनत्ति यः ।
स सुदर्शन निस्त्रिंशः सौतु 2 वस्तत्त्व दर्शनम् ॥
क्रिया शक्ति गुणो विष्णोर्यो भवत्यतिशक्तिमान् ।
अकुण्ठ शक्तिः सा शक्तिरशक्तिं वारयेत ३ वः ॥
3
७
९
554
तारत्वं यस्य संस्थाने शब्दे च परिदृश्यते ।
प्रभोः प्रहरणेन्द्रस्य पाञ्चजन्यः स पातु वः ॥
१०
555
'यं सात्विकप
आमनन्त्यक्ष सायकम् ।
अव्याद् वश्चक्ररूपस्य तद्धनुः शार्ङ्गधन्वनः ॥
११
556
आयुधेन्द्रेण येनैव विश्वसर्गों 7 विविच्यते ।
557
स वः सौदर्शनः कुर्यात् पाशः पाशविमोचनम् ॥
विहारो येन देवस्य विश्वक्षेत्र कृषीवलः ।
10
१२
' व्यज्यते तेन सीरेण नासीर विजयोस्तु " वः ॥
१३
558
11
आयुधानामहं वज्रं इत्यगीयत यः स वः ।
अव्याद्धेतीश2 वज्रोऽसावदधीच्यस्थि संभवः ॥
1 2 3 4 8 10 11 """""
नः ' व्यज्यते Sa
'यत्
6
साधकम्
12 वज्रोऽयं दधीच्यस्थि समुद्भवः
१४
7 विमुच्यते, विरच्यते
114 559
560
विश्व संहृति शक्तिर्या विश्रुता बुद्धि रूपिणी ।
सा 'वः सौदर्शनी भूयात् 'गद प्रशमनी गदा ॥
'यात्यतिक्षोद शालित्वं 'मुसलो येन तेन 'वः ।
तीश मुसलेनाशु भिद्यतां मोह मौसलम् ॥
षोडशायुधस्तोत्रम्
१५
१६
56!
शूल दृष्ट मनोर्वाच्यो येन शूलयति द्विषः ।
भवतां तेन भवतात् त्रिशूलेन 'विशूलता ॥
१७
562
अस्त्र ग्रामस्य कृत्स्नस्य प्रसूतिं यं प्रचक्षते ।
सोऽव्यात् सुदर्शनो विश्वम् ' आयुधैः षोडशायुधः ॥
१८
563
श्रीमद्वेङ्कटनाथेन श्रेयसे भूयसे सताम् ।
कृतेयमायुधेन्द्रस्य षोडशायुध संस्तुतिः ॥
१९
'नः
कविताfeofसहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
2
भय
3 यांत्यति
4
* मुसल्या
5
नः ' विशूलिता
7
आयुधः
115 564
565
566
ՖՈՐՏԸ
567
SRI VENKATESWARA SWAMIVARU
All rights with
T. T. Devasthanams, Tirupati
T. T. D. Press, Tirupati
Price 7 Ps.
568
569 श्री :
दया शतकम्
श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
-88
प्रपद्ये तं गिरिं प्रायः श्रीनिवासानुकम्पया ।
इक्षु सार स्रवन्त्येव यन्मूर्त्या शर्करायितम् ॥
विगाहे तीर्थ बहुलां शीतलां गुरु सन्ततिम् ।
'श्रीनिवास दयाम्भोधि परवाह परम्पराम् ॥
कृतिनः कमलावास कारुण्यैकान्तिनो भजे ।
धत्ते यत्सूक्ति रूपेण त्रिवेदी सर्वयोग्यताम् ॥
पराशर मुखान् वन्दे भगीरथ नये स्थितान् । कमला कान्त कारुण्य गङ्गाप्लावित मद्विधान् ।
।
अशेष विघ्न शमनम् अनीकेश्वरमाश्रये ।
श्रीमतः करुणाम्भोधौ शिक्षा स्रोत इवोत्थितम् ॥
समस्त जननीं वन्दे चैतन्य स्तन्य दायिनीम् ।
श्रेयसीं श्रीनिवासस्य करुणामिव रूपिणीम् ॥
१
MY
५
'श्रीनिवासदयाम्भोधेः 2 करुणाम्भोधे:
3 प्रेयसीं दयाशतकम्
570
वन्दे वृषगिरीशस्य महिषीं विश्व धारिणीम् ।
तत्कृपा प्रतिघातानां क्षमया वारणं यया ॥
571
572
573
निशामयतु मां नीला यद्भोग पटलैर्ध्रुवम् ।
भावितं श्रीनिवासस्य भक्त दोषेष्वदर्शनम् ॥
कमप्यनवधिं वन्दे करुणा वरुणालयम् ।
वृषशैल तटस्थानां स्वयं व्यक्तिमुपागतम् ॥
अकिञ्चन निधिं सूतिम् अपवर्ग त्रिवर्गयोः ।
९
अञ्जनाद्रीश्वर दयाम् अभिष्टौमि निरञ्जनाम् ॥
१०
574
अनुचर शक्त्यादि गुणाम्
अग्रेसर बोध विरचितालोकाम् ।
स्वाधीन वृषगिरीशां
स्वयं प्रभूतां प्रमाणयामि दयाम् ॥
११
575
अपि निखिल लोक सुचरित
मुष्टिधय दुरित' मूर्च्छना जुष्टम् ।
संजीवयतु दये माम्
अञ्जन गिरिनाथ रब्जनी भवती ॥
१२
576
भगवति दये भवत्या
वृषगिरि नाथे समाप्लुते तुङ्गे ।
अप्रतिघ मज्जनानां
हस्तालम्बो मदागसां मृग्यः ॥
१३
'मूर्च्छनादुष्टं, मूर्च्छनाविष्टं
118 577
कृपण जन कल्प लतिकां
कृतापराधस्य निष्क्रियामाद्याम् ।
वृषगिरि नाथ दये त्वां
दयाशतकम्
विदन्ति संसार तारिणीं विबुधाः ॥
१४
578
वृषगिरि गृहमेधि गुणाः
बोध बलैश्वर्य वीर्य शक्ति मुखाः ।
दोषा भवेयुरेते
यदि नाम दये त्वया विनाभूताः ॥
१५
579
आसृष्टि सन्ततानाम्
अपराधानां निरोधिनीं जगतः ।
पद्मा सहाय करुणे
प्रतिसञ्चर केलिमाचरसि ॥
१६
580
अचिदविशिष्टान् प्रलये
जन्तूनवलोक्य जात निर्वेदा ।
करण कलेबर योगं
वितरसि वृषशैल नाथ करुणे त्वम् ॥
581
अनुगुण दशार्पितेन
श्रीधर करुणे समाहित स्नेहा ।
शमयसि तमः प्रजानां
शास्त्रमयेन स्थिर प्रदीपेन ॥
'तारणी
१७
१८
119 दयाशतकम्
582
रूढा वृषाचल पतेः
पादे मुख कान्ति पत्रलच्छाया ।
करुणे सुखयसि विनतान्
कटाक्ष विटपैः करापचेय फलैः ॥
१९
583
नयने वृषाचलेन्दोः
तारा मैत्रीं दधानया करुणे ।
दृष्टस्त्वयैव जनिमान्
अपवर्गमकृष्टपच्यमनुभवति ॥
२०
584
समयोपनतैस्तव प्रवाहैः
अनुकम्पे कृत संप्लवा धरिली ।
शरणागत सस्य मालिनीयं
२१
585
कलशोदधि संपदो भवत्याः
586
120
वृषशैलेश कृषीवलं धिनोति ॥
करुणे सन्मति मन्थ संस्कृतायाः ।
अमृतांशमवैमि दिव्य देहं
मृत सञ्जीवन मञ्जनाचलेन्दोः ॥
जलधेरिव शीतता दये त्वं वृषशैलाधिपतेः स्वभाव भूता ।
प्रलयारभटी नटीं तदीक्षां
प्रसभं ग्राहयसि 2 प्रसत्ति लास्यम् ॥
1 सस्यशालिनीयं 2 प्रसक्तिलास्यम्
२२
२३ 587
588
589
590
591
16
दयाशतकम्
प्रणत प्रतिकूल मूल घाती प्रतिघः कोऽपि वृषाचलेश्वरस्य । कलमे 1 यवसापचाय नीत्या
करुणे किंकरतां तवोपयाति ॥
अबहिष्कृत निग्रहान् विदन्तः
कमलाकान्तगुणान् स्वतन्त्रतादीन् ।
अविकल्पमनुग्रहं दुहानां
भवतीमेव दये भजन्ति सन्तः ॥
कमलानिलयस्त्वया दयालुः
करुणे निष्करुणा निरूपणे त्वम् ।
अत एव हि तावकाश्रितानां
दुरितानां भवति त्वदेव भीतिः ॥
अतिलङ्घित शासनेष्वभीक्ष्णं वृषशैलाधिपतिर्विजृम्भितोष्मा ।
पुनरेव दये क्षमा निदानैः
भवतीमाद्रियते भवत्यधीनैः ॥
करुणे दुरितेषु मामकेषु
प्रतिकारान्तर दुर्जयेषु खिन्नः ।
कवचायितया त्वयैव शार्ङ्ग
विजयस्थानमुपाश्रितो वृषाद्रिम् ॥
1 यवसापचायि
२४
२५
२६
२७
२८
121 597
अनुभवितुमघौघं नालमागामि कालः
प्रशमयितुमशेषं निष्क्रियाभिर्न शक्यम् । स्वयमिति हि दये त्वं स्वीकृत श्रीनिवासा
शिथिलित भव भीतिः श्रेयसे जायसे नः ॥
दयाशतकम्
३४
598
अवतरण विशेषैरात्म लीलापदेशैः
अवमतिमनुकम्पे मन्द चित्तेषु विन्दन् ।
वृषभ शिखरि नाथस्त्वन्निदेशेन नूनं
1
भजति ' शरण भाजां भाविनो जन्म भेदान् ॥
३५
599
परहितमनुकम्पे भावयन्त्यां भवत्यां
स्थिरमनुपधि हार्दं श्रीनिवासो दधानः ।
ललित रुचिषु लक्ष्मी भूमिनीलासु नूनं
प्रथयति बहुमानं त्वत्प्रतिच्छन्द बुद्धया ॥
३६
600
601
वृषगिरि सविधेषु व्याजतो वास भाजां
दुरित कलुषितानां दूयमाना दये त्वम् ।
करण विलय काले कान्दिशीक स्मृतीनां
स्मरयसि बहुलीलं माधवं सावधाना ॥
दिशि दिशि गति विद्भिर्देशिकैर्नीयमाना
2
'स्थिरतरमनुकम्पे स्त्यान लग्ना गुणैस्त्वम् ।
परिगत वृषशैलं पारमारोपयन्ती
भव जलधि गतानां पोत पात्री भवित्री ॥
1 चरण भाजां 2 स्थिरचर
३७
३८
123 दयाशतकम्
602
603
604
परिमित फल सङ्गात् प्राणिनः किंपचानाः निगम विपणि मध्ये नित्य मुक्तानुषक्तम् । प्रसदनमनुकम्पे प्राप्तवत्या भवत्या
वृषगिरि हरिनीलं व्यञ्जितं निर्विशन्ति ॥
त्वयि बहुमति हीनः श्रीनिवासानुकम्पे
जगति गतिमिहान्यां देवि समन्यते यः ।
स खलु विबुध सिन्धौ सन्निकर्षे वहन्त्यां
शमयति मृगतृष्णा वीचिकाभिः पिपासाम् ॥
आज्ञां ख्यातिं धनमनुचरानाधिराज्यादिकं वा
काले दृष्ट्वा कमल वसतेरप्यकिञ्चित्कराणि ।
पद्मा कान्तं प्रणिहितवतीं पालनेऽनन्य साध्ये
साराभिज्ञा जगति कृतिनः संश्रयन्ते दये त्वाम् ॥
जन्माकाङ्क्षन् वृषगिरि वने जग्मुषां तस्थुषां वा ।
३९
४०
४१
605
प्राजापत्य प्रभूति विभवं प्रेक्ष्य पर्याय दुःखं
आशासानाः कतिचन विभोस्त्वत्परिष्वङ्ग धन्यैः
अङ्गीकारं क्षणमपि दये हार्द तुङ्गैरपाङ्गैः ॥
४२
606
नाभी पद्म स्फुरण सुभगा नव्य नीलोत्पलाभा
क्रीडा शैलं कमपि करुणे वृण्वती वेङ्कटाख्यम् । शीता नित्यं प्रसदनवती श्रद्दधानावगाह्या
124
दिव्या काचिञ्जयति महती दीर्घिका तावकीना ॥
४३ 607
608
609
610
611
दयाशतकम्
यस्मिन् दृष्टे तदितर सुखै र्गम्यते गोष्पदत्वं
सत्यं ज्ञानं त्रिभिवाधिभिर्मुक्त मानन्द सिन्धुम् ।
त्वत्स्वीकारात् तमिह कृतिनः सूरि बृन्दानुभाव्यम्
नित्यापूर्वं निधिमिव दये निर्विशन्त्यञ्जनाद्रौ ॥
सारं लब्ध्वा कमपि महतः श्रीनिवासाम्बुराशेः
काले काले घन रसवती कालिकेवानुकम्पे ।
व्यक्तोन्मेषा मृगपति गिरौ विश्वमाप्याययन्ती
शीलोपज्ञं क्षरति भवती शीतलं सद्गुणौघम् ॥
भीमे नित्यं भव जलनिधौ मज्जतां मानवानाम् आलम्बार्थं वृषगिरि पतिस्त्वन्निदेशात्' प्रयुङ्क्ते । प्रज्ञासारं प्रकृति महता मूल भागेन जुष्टं
शाखा भेदैः सुभगमनघं शाश्वतं शास्त्र पाणिम् ॥
विद्वत्सेवा कतक निकषै वत पङ्काशयानां पद्माकान्तः प्रणयति दये दर्पणं ते स्वशास्त्रम् ।
लीला दक्षां त्वदनवसरे लालयन् विप्रलिप्सां
माया शास्त्राण्यपि 2 दमयितुं त्वत्प्रपन्न प्रतीपान् ॥
दैवात् प्राप्ते वृषगिरि तटं देहिनि त्वन्निदानात्
स्वामिन् पाहीत्यवश वचने विन्दति स्वापमन्त्यम् ।
देवः श्रीमान् दिशति करुणे दृष्टिमिच्छंस्त्वदीयाम्
उद्घातेन श्रुति परिषदा मुत्तरेणाभिमुख्यम् ॥
४४
४५
४६
४७
४८
1 नियोगात्
2 शमयितुं
125 दयाशतकम्
612
613
614
615
616
126
श्रेयः सूतिं सकृदपि दये संमतां यः सखीं ते
शीतोदारामलभत जनः श्रीनिवासस्य दृष्टिम् ।
देवादीनामयमनृणतां देहवत्त्वेऽपि विन्दन्
बन्धान्मुक्तो बलिभिरनघैः पूर्यते तत्प्रयुक्तैः ॥
दिव्यापाङ्गं दिशसि करुणे येषु सद्देशिकात्मा
क्षिप्रं प्राप्ता वृषगिरि पतिं क्षत्रबन्ध्वादयस्ते ।
विश्वाचार्या विधिं शिव मुखाः स्वाधिकारोपरुद्धाः
मन्ये माता जड इव सुते वत्सला मादृशे त्वम् ॥
अतिकृपणोऽपि जन्तुरधिगम्य दये भवतीम्
अशिथिल धर्म सेतु पदवीं रुचिरामचिरात् ।
अमित महोर्मिं जालमतिलङ्घय भवाम्बु निधिं
भवति वृषाचलेश पद पत्तन नित्य धनी ॥
अभिमुख भाव संपदभिसंभविनां भविनां
क्वचिदुपलक्षिता क्वचिदभङ्गुर गूढ गतिः ।
विमल रसावहा वृषगिरीश दये भवती
सपदि सरस्वतीव शमयत्यघमत्र तिघम् ॥
अपि करुणे जनस्य तरुणेन्दु विभूषणताम् अपि कमलासनत्वमपि धाम वृषाद्रि पतेः । तरतमता वशेन तनुते ननु ते विततिः
परहित वर्ष्मणा परि पचेलिम केलिमती ॥
४९
५०
५१
५२
५३ 617
618
619
धृत भुवना दये त्रिविध गत्यनुकूलतरा वृषगिरि नाथ पाद परिरम्भवती भवती । अविदित वैभवाऽपि सुर सिन्धुरिवातनुते
सकृदवगाहमान मपताप मपापमपि ॥
निगम समाश्रिता निखिल लोक समृद्धि करी
1
'भजदघ कूल मुद्रुज गतिः परितप्त हिता । प्रकटित हंस मत्स्य कमठाद्यवतार शता
विबुध सरिच्छ्रियं वृषगिरीश दये वहसि !!
जगतिं मितंपचा त्वदितरा तु दये ! तरला
फल नियमोज्झिता भवति संतपनाय पुनः । त्वमिह निरङ्कुश प्रशकनादि विभूतिमती
वितरसि देहिनां निरवधिं वृषशैल निधिम् ॥
दयाशतकम्
५४
५५
५६
620
सकरुण लौकिक प्रभु परिग्रह निग्रहयोः नियतिमुपाधि चक्र परिवृत्ति परम्परया ।
वृषभ महीधरेश करुणे ! फि
श्रुति मित संपदि त्वयि कथं भविता विशयः ॥
५७
621
वृषगिरि कृष्ण मेघ जनितां जनितापहरां
त्वदभिमतिं सुवृष्टिमुपजीव्य निवृत्त तृषः ।
बहुषु जलाशयेषु बहुमानमपोह्य दये !
न जहति सत्पथं जगति चातकवत् कृतिनः ॥
५८
कूलमुद्वहगतिः
127 दयाशतकम्
622
623
624
625
त्वदुदय तूलिकाभिरमुना वृषशैल जुषा
स्थिर चर शिल्पिनैव परिकल्पित चित्र धियः । यतिपति यामुन प्रभृतयः प्रथयन्ति दये
जगति हितं न नस्त्वयि भरन्यसनादधिकम् ॥
मृदुहृदये दये मृदित काम हिते महिते
धृत विबुधे बुधेषु विततात्मधुरे मधुरे ।
वृषगिरि सार्वभौम दयिते मयि ते महतीं
भवुक निधे निधेहि भवमूल हरा लहरीम् ॥
अकूपारेरेकोदक समय वैतण्डिक जवैः
अनिर्वाप्यां क्षिप्रं क्षपयितुमविद्याख्य बडबाम् ।
कृपे त्वं ' तत्तादृक्प्रथिम वृष पृथ्वीधर पति-
स्वरूप द्वैगुण्य द्विगुण निज बिन्दुः 2 प्रभवसि ॥
विवित्सा वेताली विगम परिशुद्धेऽपि हृदये
पटु प्रत्याहार प्रभृति पुटपाक प्रचकिताः । नमन्तस्त्वां नारायण शिखरि कूटस्थ करुणे
५९
६०
६१
निरुद्ध त्वद्दोहा नृपति सुत नीतिं न जहति ॥
६२
626
अनन्याधीनः सन् भवति परतन्त्रः प्रणमतां
कृपे सर्वद्रष्टा गणयति न तेषामपकृतिम् ।
पतिस्त्वत्पारार्थ्यं प्रथयति बृष क्ष्माधर पतिः
व्यवस्थां वैयात्यादिति विघटयन्ती विहरसि ॥
६३
' तत्ताप्रथित
2 प्रवहसि 3 दये सर्वद्रष्टा न गणयति
128 दयाशतकम्
627
628
अपां पत्युः शत्रूनसहन मुनेर्धर्म निगलं
कृपे काकस्यैकं हितमिति हिनस्ति स्म नयनम् । विलीन स्वातन्त्र्यो वृषगिरि पतिस्त्वद्विहृतिभिः
दिशत्येवं देवो जनित सुगतिं दण्डन गतिम् ' ॥
निषादानां नेता कपि कुल पतिः कापि शबरी
६४
कुचेलः कुब्जा सा व्रज युवतयो माल्यकृदिति ।
६५
अमीषां निम्नत्वं वृषगिरि पतेरुन्नतिमपि
प्रभूतैः स्रोतोभिः प्रसभमनुकम्पे समयसि ॥
629
त्वया दृष्टस्तुष्टिं भजति परमेष्ठी निज पदे
630
वहन् मूर्तीरष्टौ विहरति मृडानी परिवृढः । बिभर्ति स्वाराज्यं बृषशिखरि शृङ्गारि करुणे
3 शुनासीरो देवासुर समर नासीर सुभटः ॥
दये दुग्धोदन्वद्वयति युत सुधा सिन्धु नयतः त्वदाश्लेषान्नित्यं जनित मृत सञ्जीवन दशाः । स्वदन्ते दान्तेभ्यः श्रुति वदन कर्पूर गुलिकाः
4 विषुण्वन्तश्चित्तं वृषशिखरि विश्वंभर गुणाः ॥
६६
६७
631
जगज्जन्म स्थेम प्रलय रचना केलि रसिको
विमुक्तयेक द्वारं विघटित कवाटं प्रणयिनाम् ।
इति त्वय्यायत्तं द्वितयमुपधीकृत्य करुणे
विशुद्धानां वाचां वृषशिखरि नाथः स्तुति पदम् ॥
६८
1 विधिम्
2 श्रृङ्गार
3 सुनासीर
4
विसिन्वन्तः, विवृण्वन्तः
129
17 दयाशतकम्
632
633
कलि क्षोभोन्मीलत्क्षिति कलुष कूलङ्कष जवैः अनुच्छेदैरेतैखट तट वैषम्य रहितैः । प्रवाहस्ते पद्मा सहचरपरिष्कारिणि कृपे
' विकल्पन्तेऽनल्पा वृष शिखरिणो 2 निर्झरगुणाः ॥
खिलं चेतो वृत्तेः किमिदमिति विस्मेर भुवनं
कृपे सिंह क्ष्माभृत्कृत मुख चमत्कार करणम् । भरन्यास च्छन्न प्रबल वृजिन प्राभृत भृतां
प्रतिप्रस्थानं ते श्रुति नगर शृङ्गाटक जुषः ॥
६९
७०
634
त्रिविध चिदचित्सत्तास्थेम प्रवृत्ति नियामिका वृषगिरि विभोरिच्छा सा त्वं परैरपराहता ।
कृपण भरभृर्तिककुर्वाण प्रभूत गुणान्तरा
वहसि करुणे वैचक्षण्यं मदीक्षण साहसे ॥
७१
635
वृषगिरि पतेर्हृद्या विश्वावतार सहायिनी
क्षपित निखिलावद्या देवि क्षमादि निषेविता ।
भुवन जननी पुंसां भोगापवर्गविधायिनी
वितमसि पदे व्यक्तिं नित्यां बिभर्षि दये स्वयम् ॥
७२
636
स्वयमुदयिनः सिद्धाद्याविष्कृताश्च शुभालयाः
विविध विभव व्यूहावासाः परं च पदं विभोः । वृषगिरि मुखेष्वेतेष्विच्छावधि प्रतिलब्धये
विनिहिता निश्रेणिस्त्वं दये निज पर्वभिः ॥
७३
विकल्प्यन्ते 2 निर्झरगणाः
130 637
हितमिति जगद्द्दृष्ट्या क्लृप्तैरक्टप्त फलान्तरैः अमति विहितैरन्यैर्धर्मायितैश्च यदृच्छया । परिणत बहुच्छद्मा पद्मासहाय दये स्वयं
प्रदिशसि निजाभिप्रेतं नः प्रशाम्यदपत्रपा ॥
638
अतिविधि शिवैरैश्वर्यात्मानुभूति रसैर्जनान् 'अहृदयमिहोपच्छन्द्यैषामसङ्ग दशार्थिनी ।
639
तृषित जनता तीर्थस्नान क्रम क्षपितैनसां
वितरसि दये वीतातङ्का वृषाद्रि पतेः पदम् ॥
वृषगिरि सुधा सिन्धौ जन्तुर्दये निहितस्त्वया भव भय परताप च्छित्त्यै भजन्नघमर्षणम् । मुषित कलुषो मुक्तेरग्रेसरैरभिपूर्यते
स्वयमुपनतैः स्वात्मानन्द प्रभृत्यनुबन्धिभिः ॥
640
अनितर जुषामन्तर्मूलेऽप्यपाय परिप्लवे
641
कृतविदनघा विच्छिद्यैषां कृपे यम वश्यताम् ।
प्रपदन फल प्रत्यादेश प्रसङ्ग विवर्जितं
2
प्रतिविधिमुपाधत्से सार्धं वृषाद्रि हितैषिणा ॥
क्षणविलयिनां शास्त्रार्थानां फलाय निवेशिते
3
३ सुर पितृ गणे निर्देशात् प्रागपि प्रलयं गते । अधिगत वृषक्ष्माभृन्नाथामकाल वशंवदां
प्रतिभुवमिह व्याचख्युस्त्वां कृपे निरुपप्लवाम् ॥
3
'अहृदयमिहोपच्छिद्यैषां 2 प्रतिविधिमुपादत्से 'पितृसुरगणे
दयाशतकम्
७४
७५
७६
७७
७८
131 दयाशतकम्
642
643
644
645
त्वदुपसदनादद्य श्वो वा महा प्रलयेऽपि वा वितरति निजं पादाम्भोजं वृषाचल शेखरः । तदिह करुणे तत्तत्कीडा तरङ्ग परम्परा
तर तमतया जुष्टायास्ते दुरत्ययतां विदुः ॥
प्रणिहित धियां त्वत्संपृक्ते वृषाद्रि शिखामणौ
प्रसृमर सुधा धाराकारा प्रसीदति भावना । दृढमिति दये दत्तास्वादं विमुक्ति वलाहकं
1
निभृत गरुतो निध्यायन्ति स्थिराशय चातकाः ॥
कृपे 2 विगतवेलया कृत समग्र पोषैस्त्वया कलिज्वलन दुर्गते जगति काल मेघायितम् ।
वृष क्षिति धरादिषु स्थिति पदेषु सानुप्लवैः
वृषाद्रिपति विग्रहैर्व्यपगताखिलावग्रहैः ॥
प्रसूय विविधं जगत् तदभिवृद्धये त्वं दये
समीक्षण विचिन्तन प्रभृतिभिः स्वयं तादृशैः ।
विचित्र गुण चित्रितां विविध दोष वैदेशिकीं
वृषाचल पतेस्तनुं विशसि मत्स्यकूर्मादिकाम् ॥
646
युगान्त समयोचितं भजति योग निद्रारसं
वृषक्षितिभृदीश्वरे विहरण क्रमाज्जाग्रति । उदीर्ण चतुरर्णवी कदन वेदिनीं मेदिनीं
3
4
७९
८०
८१
८२
समुद्धृतवती दये
त्वदभिजुष्टया दंष्ट्रया ॥
८३
1
विभूतिवलाहकं 2 विषृतलोकया
3 वेदिनी
4 तदभिजुष्टया
132 647
सटा पटल भीषणे सरभसाट्टहासोद्भटे
स्फुरत्क्रुधि 'परिस्फुरद् भ्रुकुटिकेऽपि वक्त्रे कृते । दये वृषगिरीशितुर्दनुज डिम्भ दत्त स्तना
सरोज सदृशा दृशा समुदिताकृतिर्दृश्यसे ॥
648
प्रसक्त मधुना विधि प्रणिहितैः सपर्योदकैः
649
650
651
समस्त दुरित च्छिदा निगम गन्धिना त्वं दये ।
अशेषमविशेषतस्त्रिजगदञ्जनाद्रीशितुः
चराचरमचीकरश्चरण पङ्कजेनाङ्कितम् ॥
परश्वथ तपोधन प्रथन सत्कतूपाकृत
क्षितीश्वर पशु क्षरत्क्षतज कुङ्कुम स्थासकैः ।
वृषाचल दयालुना ननु विहर्तुमालिप्यथाः
निधाय हृदये दये निहत रक्षितानां हितम् ॥
कृपे कृत जगद्धिते कृपण जन्तु चिन्तामणे
रमा सहचर 2 क्षितौ रघु धुरीणयन्त्या त्वया ।
व्यभज्यत सरित्पतिः सकृदवेक्षणात् तत्क्षणात्
प्रकृष्ट बहु पातक प्रशम हेतुना सेतुना ॥
कृपे परवतस्त्वया वृष गिरीशितुः क्रीडितं जगद्धितमशेषतस्तदिदमित्थमर्थाप्यते ।
मद च्छल परिच्युत प्रणत दुष्कृत प्रेक्षितैः
हत प्रबल दानवैर्हलधरस्य हेला शतैः ॥
परिस्फुटद्वभ्रुकुटिकेऽपि ; परिस्फुटभ्रुकुटिकेऽपि
2 तदा
दयाशतकम्
८४
८५
८६
८७
८८
133 दयाशतकम्
652
प्रभूत विबुधद्विषद्भरण खिन्न विश्वंभरा
653
भरापनयन च्छलात् त्वमवतार्य लक्ष्मीधरम् । निराकृतवती दये निगम सौध दीप श्रिया
विपश्चिदविगीतया जगति गीतयाऽन्धं तमः ॥
वृषाद्रि हय सादिनः प्रबल दोर्मरुत्प्रेङ्खितः
त्विषा स्फुट तटिद्गुणस्त्वदवसेक संस्कारवान् । करिष्यति दये कलि प्रबल धर्मनिर्मूलनः
पुनः कृत युगाङ्कुरं भुवि कृपाण धाराधरः ॥
८९
९०
654
विश्वोपकारमिति नाम सदा दुहानाम्
अद्यापि देवि भवतीमवधीरयन्तम् ।
नाथे निवेशय 2 वृषाद्रि पतौ दये त्वं
न्यस्त स्व रक्षण भरं त्वयि मां त्वयैव ॥
९१
655
नैसर्गिकेण तरसा करुणे नियुक्ता
विस्मापयेद् वृषगिरीश्वरमप्यवार्या
निम्नेतरेऽपि मयि ते विततिर्यदि स्यात् ।
वेलातिलङ्घन दशेव महाम्बुराशेः ॥
९२
656
विज्ञात शासन गतिर्विपरीत वृत्त्या
वृत्रादिभिः परिचितां पदवीं भजामि ।
एवंविधे वृषगिरीश दये मयि त्वं
134
दीने विभोः शमय दण्ड धरत्व लीलाम् ॥
'धर्म निर्मूलनं; धर्म 2 वृषाद्रिपतेः
९३ 657
658
659
दयाशतकम्
मा साहसोति घन कञ्चुक वञ्चितान्यः पश्यत्सु तेषु विदधाम्यतिसाहसानि । पद्मासहाय करुणे न रुणत्सि किं त्वं
घोरं कुलिङ्ग शकुनेोरिव चेष्टितं मे ॥
विक्षेपमर्हसि दये विपलायितेऽपि
व्याजं विभाव्य वृषशैल पतेर्विहारम् ।
स्वाधीन सत्त्व सरणिः स्वयमत्र जन्तौ
द्राघीयसी दृढतरा गुण वागुरा त्वम् ॥
सन्तन्यमानमपराधगणं विचिन्त्य
त्रस्यामि हन्त भवतीं च विभावयामि ।
९४
९५
अह्नाय मे वृषगिरीश दये जहीमाम्
आशीविष ग्रहण केलि निभामवस्थाम् ॥
९६
660
औत्सुक्य पूर्वमुपहृत्य महापराधान्
मातः प्रसादयितुमिच्छति मे मनस्त्वाम् ।
आलि तान् निरवशेषमलब्ध तृप्तिः
ताम्यस्यहो वृषगिरीश धृता दये त्वम् ॥
९७
661
जह्यात् वृषाचल पतिः प्रतिघेऽपि न त्वां
घर्मोपतप्त इव शीतलतामुदन्वान् ।
सा मामरुन्तुद भर न्यसनानुवृत्तिः
तद्वीक्षणैः स्पृश दये तव केलि पद्मः ॥
९८
135 दयाशतकम्
662
दृष्टेऽपि दुर्बलधियं दमनेऽपि दृप्तं
स्नात्वाऽपि धूलिरसिकं भजनेऽपि भीमम् ।
बद्ध्वा गृहाण वृषशैल पतेर्दये मां
त्वद्वारणं स्वयमनुग्रह शृङ्खलाभिः ॥
९९
663
नातः परं किमपि मे त्वयि नाथनीयं
मातर्दये मयि कुरुष्व तथा प्रसादम् ।
बद्ध दरो वृषगिरि प्रणयी यथाऽसौ
मुक्तानुभूतिमिह दास्यति मे मुकुन्दः ॥
१००
664
निःसीम वैभव जुषां मिषतां गुणानां
स्तोतुर्दये वृषगिरीश गुणेश्वरीं त्वाम् ।
तैरेव नूनमवशैरभिनन्दितं मे
सत्यापितं तव बलादकुतो भयत्वम् ॥
१०१
665
अद्यापि तद् वृषगिरीश दये भवत्याम्
आरम्भ मात्रमनिदंप्रथम स्तुतीनाम् ।
संदर्शित स्व पर निर्वहणा सहेथाः
मन्दस्य साहसमिदं त्वयि वन्दिनो मे ॥
१०२
666
प्रायो दये त्वदनुभाव महाम्बुराशौ
136
प्राचेतस प्रभृतयोऽपि परं तटस्थाः । तत्रावतीर्णमतल स्पृशमाप्लुतं मां
पद्मापतेः प्रहसनोचितमाद्रियेथाः ॥
१०३ 667
668
वेदान्त देशिक पदे विनिवेश्य बालं देवो दया शतकमेतदवादयन्माम् । वैहारिकेण विधिना समये गृहीतं
वीणा विशेषमिव वेङ्कट शैल नाथः ॥
अनवधिमधिकृत्य श्रीनिवासानुकम्पाम्
दयाशतकम्
१०४
अवितथ विषयत्वात् विश्वमत्रीडयन्ती ।
विविध कुशल नीवी वेङ्कटेश प्रसूता
स्तुतिरियमनवद्या शोभते सत्त्व भाजाम् ॥
१०५
669
शतकमिदमुदारं सम्यगभ्यस्यमानान्
वृषगिरिमधिरुह्य व्यक्तमालोकयन्ती ।
अनितर शरणानामाधिराज्येऽभिषिश्चेत्
शमित विमत पक्षा शार्ङ्ग धन्वानुकम्पा ॥
१०६
670
विश्वानुग्रह मातरं व्यतिषजत्स्वर्गापवर्गां सुधा
सभीचीमिति वेङ्कटेश्वर कविर्भक्त्या दयामस्तुत ।
671
18
पद्यानामिह यद्विधेय भगवत्सङ्कल्प कल्प द्रुमात्
झंझा मारुत धूत चूत नयतः सांपातिकोऽयं क्रमः ॥ १०७
कामं सन्तु मिथः करम्बित गुणावद्यानि पद्यानि नः कस्यास्मिञ्छतके सदम्बु कतके दोष श्रुतिं क्षाम्यति ।
'निष्प्रत्यूह वृषाद्रि निर्झर झरत्कार च्छलेनोच्चलन्
दीनालम्बन दिव्य दम्पति दया कल्लोल कोलाहलः ॥ १०८
कविताfeoसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
1 निष्प्रत्यूष
2 झरस्कारच्छलेनोच्चलदीना
137 672
673
674
675
श्रीः
वैराग्य पञ्चकम्
1001
श्रीमान् वेङ्कटनाथार्य कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निषत्तां सदा हृदि ॥
-
क्षोणी कोण शतांश पालन कला दुर्वार गर्वानलक्षुभ्यत्क्षुद्र नरेन्द्र चाटु रचना धन्यान् न मन्यामहे । देवं सेवितुमेव निश्चिनुमहे योऽसौ दयालुः पुरा
धाना मुष्टि मुचे कुचेल मुनये दत्ते स्म वित्तेशताम् ॥
सिलं किमनलं भवेदनलमौदरं बाधितुं
पयः प्रसृति पूरकं किमु न धारकं सारसम् ।
अयन मल मलकं पथि पटच्चरं कच्चरं
भजन्ति विबुधा मुधा ह्यह कुक्षितः कुक्षितः ॥
ज्वलतु जलधि क्रोड क्रीडत्कृपीड भव प्रभा प्रतिभट पटु ज्वाला मालाकुलो जठरानलः ।
तृणमपि वयं सायं संफुल्ल मल्लि मतल्लिका
परिमलमुचा वाचा याचामहे न महीश्वरान् ॥
दुरीश्वर द्वार बहिर्वितर्दिका
दुरासिकायै रचितोऽयमञ्जलिः ।
यदञ्जनाभं निरपायमस्ति मे
धनञ्जय स्यन्दन भूषणं धनम् ॥ वैराग्य पञ्चकम्
676
677
शरीर पतनावधि प्रभु निषेवणापादनात्
अबिन्धन धनञ्जय प्रशमदं धनं दन्धनम् ।
धनन्जय विवर्धनं धनमुदृढ गोवर्धनं
सुसाधनमबाधनं सुमनसां समाराधनम् ॥
नास्ति पित्रार्जितं किञ्चिन्न मया किञ्चिदार्जितम् ।
अस्ति मे हस्ति शैलाग्रे वस्तु पैतामहं धनम् ॥
कविताfeofसहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ 678
श्री :
भगवद्ध्यान सोपानम्
श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ -88
अन्तर्ज्योतिः किमपि यमिनामञ्जनं योगदृष्टेः
चिन्तारत्नं सुलभमिह नः सिद्धि मोक्षानुरूपम् ।
दीनानाथ व्यसन शमनं दैवतं दैवतानां
दिव्यं चक्षुः श्रुति परिषदां दृश्यते रङ्ग मध्ये ॥
679
वेलातीत 'श्रुति परिमलं वेधसां मौलि सेव्यं प्रादुर्भूतं कनक सरितः सैकते हंस जुष्टे ।
680
681
लक्ष्मी भूम्योः कर सरसिजैर्लालितं रङ्गभर्तुः
पादाम्भोजं 2 प्रतिफलति मे भावना दीर्घिकायाम् ॥
चित्राकारां कटक रुचिभिश्चारु वृत्तानुपूर्वी
काले दूत्य द्रुततर गतिं कान्ति लीला कलाचीम् ।
जानु च्छाया द्विगुण सुभगां रङ्गभर्तुर्मदात्मा
जङ्घां दृष्ट्वा जनन पदवी जाङ्घिकत्वं जहाति ॥
कामाराम स्थिर कदलिका स्तम्भ संभावनीयं
क्षौमाश्लिष्टं किमपि कमला भूमि 3 नीलोपधानम् ।
न्यञ्चत्काची किरण रुचिरं निर्विशत्यूरु युग्मं
लावण्यौघ द्वयमिव मतिर्मामिका रङ्ग यूनः ॥
1
श्रुत
2 फलतु
3 लीलोपधानम् [ ? ] भगवद्ध्यानसोपानम्
682
संप्रीणाति प्रतिकलमसौ मानसं मे सुजाता
683
गम्भीरत्वात् क्वचन समये गूढ निक्षिप्त विश्वा ।
नालीकेन स्फुरित रजसा वेधसो निर्मिमाणा
रम्यावर्त द्युति सहचरी रङ्गनाथस्य नाभिः ॥
श्रीवत्सेन प्रथित विभवं श्री पद न्यास धन्यं
मध्यं बाह्वोर्मणिवर रुचा रन्जितं रङ्गधाम्नः ।
सान्द्र च्छायं तरुण तुलसी चित्रया वैजयन्त्या
सन्तापं मे 1 शमयति धियश्चन्द्रिकांदार हारम् ॥
684
एकं लीलोपहितमितरं बाहुमाजानु लम्बं
685
686
प्राप्ता र शयितुरखिल प्रार्थना पारिजातम् ।
हप्ता सेयं दृढ नियमिता रश्मिभिभूषणानां
चिन्ता' हस्तिन्यनुभवति मे चित्रमालान यन्त्रम् ॥
साभिप्राय स्मित विकसितं चारु बिम्बाधरोष्ठं
दुःखापाय प्रणयिनि जने दूर दत्ताभिमुख्यम् ।
कान्तं वक्त्रं कनक तिलकालकृतं रङ्ग भर्तुः
स्वान्ते गाढं मम विलगति स्वागतोदार नेत्रम् ॥
3
माल्यैरन्तः स्थिर परिमलैर्वल्लभा स्पर्श मान्यैः
कुप्यच्चोली वचन कुटिलैः कुन्तलैः श्लिष्ट मूले ।
रत्नापीड द्युति शबलिते रङ्गभर्तुः किरीटे
राजन्वत्यः स्थितिमधिगता वृत्तयश्चेतसो मे ॥
६
९
1 शमयतु
142
2
' अनुभवतु विलगतु मम
3 687
पादम्भोजं स्पृशति भजते रङ्गनाथस्य जङ्घाम् । उरुद्वन्द्वे विलगति शनैरूर्ध्वमभ्येति नाभिम् । वक्षस्यास्ते वलति भुजयोर्मामिकेयं मनीषा
भगवद्ध्यानसोपानम्
वक्त्राभिख्यां पिबति वहते वासनां मौलि बन्धे ॥
कान्तोदारैरयमिह भुजैः कङ्कण ज्या किणाः
लक्ष्मी धाम्नः पृथुल परिघैर्लक्षिताभीति हेतिः ।
अग्रे किंचिद्भुजग शयनः स्वात्मनैवात्मनः सन्
मध्ये रङ्गं मम च हृदये वर्तते सावरोधः ॥
रङ्गास्थाने रसिक महिते रञ्जिताशेष चित्ते
१०
११
विद्वत्सेवा विमल मनसा वेङ्कटेशेन क्लृप्तम् ।
अक्लेशेन प्रणिहित धियामारुरुक्षोरवस्थां
भक्तिं गाढां दिशतु भगवद्भयान सोपानमेतत् ॥
१२
कवितार्किक सहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
143 690
691
692
19
श्रीः
श्रीस्तुतिः
-XXX
श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
-X*X•=
*मानातीत प्रथित विभवां मङ्गलं मङ्गलानां वक्षः पीठीं मधु विजयिनो भूषयन्तीं स्वकान्त्या । प्रत्यक्षानुश्रविक महिम प्रार्थिनीनां प्रजानां
श्रेयो मूर्तिं श्रियमशरणस्त्वां शरण्यां प्रपद्ये ॥
आविर्भावः कलश जलधावध्वरे वापि यस्याः
स्थानं यस्याः सरसिज वनं विष्णु वक्षः स्थलं वा । भूमा यस्या भुवनमखिलं देवि दिव्यं पदं वा
स्तोक प्रज्ञैरनवधि गुणा स्तूयसे सा कथं त्वम् ॥
स्तोतव्यत्वं दिशति भवती देहिभिः स्तूयमाना
तामेव त्वामन्तिर गतिः स्तोतुमाशंसमानः । सिद्धारम्भः सकल भुवन श्लाघनीयो भवेयं
सेवापेक्षा तव चरणयोः श्रेयसे कस्य न स्यात् ॥
* ईशानां जगतोऽस्य वेङ्कटपतेः विष्णोः परां प्रेयसीं
तद्वक्षःस्थल नित्य वास रसिकां तत्क्षान्ति संवर्धनीम् । पद्मालंकृत पाणि पल्लव युगां पद्मासनस्थां श्रियं
वात्सल्यादि गुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥
केषुचित् मुद्रितपुस्तकेषु श्लोकोऽयं दृश्यते । प्राचीनतालपत्रेषु तु नास्ति । स च
नाचार्याणामिति संप्रदायविदः ।
१
२
३
१ श्रीस्तुतिः
693
694
यत्सङ्कल्पाद्भवति कमले यत्र देहिन्यमीषां
जन्म स्थेम प्रलय रचना जङ्गमाजङ्गमानाम् ।
तत् कल्याणं किमपि यमिनामेक लक्ष्य समाधौ
पूर्ण तेजः स्फुरति भवती पाद लाक्षा रसाङ्कम् ॥
निष्प्रत्यूह प्रणय घटितं देवि नित्यानपायं
विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्य लक्ष्यम् ।
शेषश्चित्तं विमल मनसां मौलयश्च श्रुतीनां
संपद्यन्ते विहरण विधौ यस्य शय्या विशेषाः ॥
४
५
695
उद्देश्यत्वं जननि भजतोरुज्झितोपाधि गन्धं
प्रत्यग्रूपे हविषि युवयोरेक शेषित्व योगात् ।
पद्मे पत्युस्तव च निगमैर्नित्यमन्विष्यमाणो
नावच्छेदं भजति महिमा नर्तयन् मानसं नः ॥
६
696
पश्यन्तीषु श्रुतिषु परितः सूरि बृन्देन सार्धं
मध्ये कृत्य त्रिगुण फलकं निर्मित स्थान भेदम् ।
697
146
विश्वाधीश प्रणयिनि सदा विभ्रम द्यूत वृत्तौ
ब्रह्मेशाद्या दधति युवयोरक्ष शार प्रचारम् ॥
अस्येशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
लक्ष्मीः पद्मा जलधि तनथा विष्णु पत्नीन्दिरेति । यन्नामानि श्रुति परिपणान्येवमावर्तयन्तो
नावर्तन्ते दुरित पवन प्रेरिते जन्म चक्रे ॥
८ 698
699
700
701
702
श्रीस्तुति:
त्वामेवाहुः कतिचिदपरे त्वत्प्रियं लोकनाथं
किं तैरन्तः कलह मलिनैः किंचिदुत्तीर्य मन्त्रैः ।
त्वत्संप्रीत्यै विहरति हरौ संमुखीनां श्रुतीनां
भावारूढौ भगवति युवां दम्पती दैवतं नः ॥
आपन्नार्ति प्रशमन विधौ बद्ध दीक्षस्य विष्णोः
आचख्युस्त्वां प्रिय सहचरीमैक मत्योपपन्नाम् ।
प्रादुर्भावैरपि सम तनुः प्राध्वमन्वीयसे त्वं
दूरोत्क्षितैरिव मधुरता दुग्धराशेस्तरङ्गैः ॥
धत्ते शोभां हरि मरकते तावकी मूर्तिराद्या
तन्वी तुङ्ग स्तन भर नता तप्त जाम्बूनदाभा ।
यस्यां गच्छन्त्युदय विलयैर्नित्यमानन्द सिन्धौ
इच्छा वेगोल्लसित लहरी विभ्रमं व्यक्तयस्ते ॥
आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः
यद्भू भङ्गात् कुसुम धनुषः किंकरो मेरु धन्वा । यस्यां नित्यं नयन शतकैरेक लक्ष्यो महेन्द्रः
पद्मे तासां परिणतिरसौ भाव लेशैस्त्वदीयैः ॥
अग्रे भर्तुः सरसिज मये भद्र पीठे निषण्णाम्
अम्भो राशेरधिगत सुधा संप्लवादुत्थितां त्वाम् । पुष्पासार स्थगित भुवनैः पुष्कलावर्तकाद्यैः
क्लृप्तारम्भाः कनक कलशैरभ्यषिश्चन् गजेन्द्राः ॥
१०
११
१२
१३
147 श्रीस्तुति:
703
704
705
आलोक्य त्वाममृत सहजे विष्णु वक्षःस्थल स्थां शापाक्रान्ताः शरणमगमन् सावरोधाः सुरेन्द्राः । लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत्कटाक्षैः
1 सर्वाकार स्थिर समुदयां संपदं निर्विशन्ति ॥
आर्त त्राण प्रतिभिरमृतासार नीलाम्बुवाहैः
अम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गैः ।
यस्यां यस्यां दिशि विहरते देवि दृष्टिस्त्वदीया
तस्यां तस्यामहमहमिकां तन्वते संपदोघाः ॥
योगारम्भ त्वरित मनसो युष्मदैकान्त्य युक्तं धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् । तेषां भूमेर्धनपति गृहादम्बरादम्बुधेर्वा
१४
१५
धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥
१६
706
श्रेयस्कामाः कमलनिलये चित्रमाम्नाय वाचां
चूडापीडं तव पद युगं चेतसा धारयन्तः ।
छत्र च्छाया सुभग शिरसश्चामर स्मेर पार्श्वः
" श्लाघाशब्द श्रवण मुदिताः स्रग्विणः सञ्चरन्ति ॥
१७
707
ऊरीकर्तुं कुशलमखिलं जेतुमादीनरातीन्
दूरीकर्तुं दुरित निवहं त्यक्तुमाद्यामविद्याम् ।
अम्ब स्तम्बावधिक जनन ग्राम सीमान्त रेखाम्
आलम्बन्ते विमल मनसो विष्णु कान्ते दयां ते ॥
1
सर्वाकारस्थिति समुदयां 2 म्लाघाघोष
148
१८ 708
709
710
श्रीस्तुतिः
जाताकाङ्क्षा जननि युवयोरेक सेवाधिकारे
मायालीढं विभवमखिलं मन्यमानास्तृणाय । प्रीत्यै विष्णोस्तव च कृतिनः प्रीतिमन्तो भजन्ते वेलाभङ्ग प्रशमन फलं वैदिकं धर्मसेतुम् !!
सेवे देवि त्रिदश महिला मौलि मालार्चितं ते सिद्धि क्षेत्रं शमित विपदां संपदां पादपद्मम् । यस्मिन्नीषन्नमित शिरसो यापयित्वा शरीरं
वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥
सानुप्रास प्रकटित दयैः सान्द्र वात्सल्य दिग्धैः
अम्ब स्निग्धैरमृत लहरी लब्ध सब्रह्मचर्यैः ।
धर्मे ताप तय विरचिते गाढ तप्तं क्षणं माम्
आकिश्चन्य ग्लपितमनघैरार्द्रयेथाः ' कटाक्षैः ॥
संपद्यन्ते भव भय तमी 2 भानवस्त्वत्प्रसादात्
भावाः सर्वे भगवति हरौ भक्तिमुद्वेलयन्तः । याचे किं त्वामहमिह यतः शीतलोदार शीला
भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् ॥
१९
२०
२१
२२
711
712
माता देवि त्वमसि भगवान् वासुदेवः पिता मे
जातः सोऽहं जननि युवयोरेकलक्ष्यं दयायाः ।
दत्तो युष्मत्परिजनतया देशिकैप्शन
किं ते भूयः प्रियमिति किल स्मेर वक्त्रा विभासि ॥
२३
1 आद्रियेथाः 2 'भास्वत: त्वामहमतिभयः; शीतलोंदारशीलां
449
149 श्रीस्तुतिः
713
कल्याणानामविकल निधिः काऽपि कारुण्य सीमा
नित्यामोदा निगम वचसां मौलि मन्दार माला ।
संपद् दिव्या मधु विजयिनः सन्निधत्तां सदा मे
सैषा देवी सकल भुवन प्रार्थना कामधेनुः ॥
714
150
उपचित गुरु भक्तेरुत्थितं वेङ्कटेशात्
कलि कलुष निवृत्त्यै कल्पमानं प्रजानाम् । सरसिज निलयायाः स्तोत्रमेतत् पठन्तः
1
सकल कुशल सीमा सार्वभौमा भवन्ति ॥
कवितासिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
1 सकलकुशलसीमा: 715
716
717
718
श्री :
भूस्तुति :
श्रीमान् वेङ्कटनाथार्य : कविताकिककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
-88
सङ्कल्प कल्प लतिकामवधिं क्षमायाः
'स्वेच्छा वराह महिषीं सुलभानु ।
विश्वस्य मातरमकिंचन कामधेनुं
विश्वंभरामशरणः शरणं प्रपद्ये ॥
2 त्वं व्याहृतिः प्रथमतः प्रणवः प्रियस्ते ' संवेदयत्यखिल मन्त्र गणस्तमेव ।
इत्थं प्रतीत विभव मितरेष्विदान
4
स्तोतुं यथावदवने क इवार्हति त्वाम् ॥
नित्यं हिताहित विपर्यय बद्ध भावे
त्वद्वीक्षणैक विनिवर्त्य बहु व्यपाये ।
मुग्धाक्षरैरखिल धारिणि मोदमाना
मातः स्तनन्धय धियं मयि वर्तयेथाः ॥
सङ्कल्प किंकर चराचर चक्रवालं
सर्वातिशायिनमनन्त शयस्य पुंसः ।
भूमानमात्म विभवैः पुनरुक्तयन्ती
वाचामभूमिरपि भूमिरसि त्वमेका ॥
'मायावराह 2 त्वां अप्रियं ते
4 यथावदचले
१
m
४ भूस्तुति:
719
720
721
722
723
वेधस्तृणावधि विहार परिच्छदं ते
विश्वं चराचरतया व्यतिभिद्यमानम् । अम्ब त्वदाश्रिततया परिपोषयन्ती
विश्वंभरस्य दयिताऽसि तदेक नामा ॥
सर्वंसहेत्यवनिरित्यचलेति मातः
विश्वंभरेति विपुलेति वसुन्धरेति ।
अन्यानि ±चान्यविमुखान्यभिधान वृत्त्या
नामान्यमूनि कथयन्ति तवानुभावम् ॥
तापान् क्षिपन् प्रसविता सुमनो गणानां
प्रच्छाय 3 शीतल तलः प्रदिशन् फलानि ।
त्वत्सङ्गमात् भवति माधवि लब्ध पोषः
शाखा शतैरधिगतो हरि चन्दनोऽसौ ॥
स्मेरेण वर्धित रसस्य मुखेन्दुना ते
निस्पन्दतां विजहतो निजया प्रकृत्या ।
विश्रान्ति भूमिरसि तत्त्व तरङ्ग पङ्क्तेः
वेलेव विष्णु जलधेरपृथग्भवन्ती ॥
स्वाभाविके वसुमति श्रुतिभिर्विभाव्ये
पत्युर्महिनि भवतीं प्रतिपन्न वासाम् ।
शङ्के विमान वहन प्रतिमा समानाः
स्तम्बेरम प्रभृतयोऽपि वहन्ति सत्त्वाः ॥
1 स्वमाश्रित
2
152
'यान्यभिमुखानि 3 शीतलतर: 724
725
726
संभावयन् मधुरिपुः प्रणयानुरोधात् वक्षःस्थलेन वरुणालय राजकन्याम् ।
विश्वंभरे बहुमुख प्रतिपन्न भोगः
1 शेषात्मना तु भवतीं शिरसा दधाति ॥
क्रीडा वराह दयिते कृतिनः क्षितीन्द्राः
संक्रन्दनस्तदितरेऽपि दिशामधीशाः ।
आमोदयन्ति 2 भुवनान्यलिकाश्रितानाम्
अम्ब त्वदङ्घ्रि रजसां परिणाम भेदैः ॥
भूतेषु यत् त्वदभिमान विशेष पात्रं पोषं तदेव भजतीति विभावयन्तः ।
भूतं प्रभूतगुण पञ्चकमाद्यमेव
प्रायो निदर्शनतया प्रतिपादयन्ति ॥
भूस्तुतिः
१०
११
१२
727
कान्तस्तवैष करुणा जलधिः प्रजानाम् आज्ञातिलङ्घन वशादुपजात रोषः ।
अह्नाय विश्व जननि क्षमया भवत्या
सर्वावगाहन सहामुपयात्यवस्थाम् ॥
१३
728
आश्वासनाय जगतां पुरुषे परस्मिन्
आपन्न रक्षण दशामभिनेतुकामे ।
20
अन्तर्हितेतर गुणादबला स्वभावात्
औदन्वते पयसि मज्जनमभ्यनैषीः ॥
2
1 शेषात्मनाऽपि 'भुवनान्यलका 3 गुणपश्वकमाद्यमेतत्
१४
153 भूस्तुति:
729
730
731
732
पूर्वं वराह वपुषा पुरुषोत्तमेन प्रीतेन भोगि सदने समुदीक्षितायाः । पादाहताः प्रलय वारिधयस्तवासन्
उद्वाह मङ्गल विधेरुचिता मृदङ्गाः ॥
व्योमातिलङ्घिनि विभोः प्रलयाम्बु राशौ वेशन्त लेश इव मातुमशक्य मूर्तेः ।
सद्यः समुद्र वसने सरसैरकार्षीः
आनन्द सागरमपारमपाङ्ग पातैः ॥
दंष्ट्रा विदारित महासुर शोणिताङ्गैः
अङ्गैः प्रियस्तव दधे परिरम्भ लीलाम् ।
सा ते पयोधि जल केलि समुत्थितायाः
सैरन्ध्रिकेव विदधे नवमङ्गरागम् ॥
अन्योन्य संवलन जृम्भित तूर्य घोषैः संवत सिन्धु सलिलैर्विहिताभिषेका ।
एकातपत्त्रयसि विश्वमिदं गुणैः खैः
अध्यास्य भर्तुरधिकोन्नतमंस पीठम् ॥
भर्तुस्तमाल रुचिरे भुज मध्य भागे पर्याय मौक्तिकवती पृषतैः पयोधेः । तापानुबन्ध शमनी जगतां त्रयाणां
तारापथे स्फुरसि तारकिता निशेव ॥
733
1
154
1
'पत्युस्तमाल 734
आसक्त वासव शरासन पल्लवैस्त्वां संवृद्धये शुभ तटिद्गुण जाल रम्यैः । देवेश दिव्य महिषीं धृत सिन्धु तोयैः
जीमूत रत्न कलशैरभिषिञ्चति द्यौः ॥
आविर्मदैरमर दन्तिभिरुह्यमानां
भूस्तुति:
२०
735
रत्नाकरेण रुचिरां रशना गुणेन । मातस्त्रिलोक जननीं वन मालिनीं त्वां
माया वराह महिषीमवयन्ति सन्तः ॥
२१
736
737
738
1 निष्कण्टक प्रशम योग निषेवणीयां 2 छाया विशेष परिभूत समस्त तापाम् । स्वर्गापवर्गसरणिं भवतीमुशन्ति
स्वच्छन्द सूकर वधूमवधूत पङ्काम् ॥
गण्डोज्ज्वलां गहन कुन्तल दर्शनीयां
शैलस्तनीं तरल निर्झर लम्ब हाराम् ।
श्यामां स्वतस्त्रियुग सूकर गेहिनि त्वं
व्यक्ति समुद्र वसनामुभयीं बिभर्षि ॥
निःसंशयैर्निंगम सीमनि विष्णुपत्नि
प्रख्यापितं भृगु मुखैर्मुनिभिः प्रतीतैः ।
पश्यन्त्यनन्य परधी रस संस्तुतेन
सन्तः समाधि नयनेन तवानुभावम् ॥
5
1 निष्कण्टकेन विभवेन 4 बधूमवधूतपङ्काः ; वघूँ नवपङ्कजाक्षाम्
2 विशेषणीयां
3 विपन्निदाघां
5 परधी रससंवितेन; परिशीलनसंस्कृतेन
२२
२३
२४
155 भूस्तुति:
739
संचादिता करुणया चतुरः पुमर्थान्
व्यातन्वती विविध मन्त्र गणोपगीता । संचिन्त्यसे वसुमति स्थिर भक्ति बन्धैः
अन्तर्बहिश्च बहुधा प्रणिधान दक्षैः ॥
२५
740
क्रीडा गृहीत कमलादि विशेष चिह्नां
विश्राणिताभय वरां वसुधे 2 सभूतिम् ।
दौर्गत्य दुर्विष विनाश सुधा नदीं त्वां
संचिन्तयन् हि लभते धनदाधिकारान् ॥
२६
741
उद्वेल कल्मष' परम्परितादमर्षात्
उत्तंसितेन 'हरिमञ्जलिंनाऽप्यधृष्यम् । आकस्मिकोऽयमधिगम्ययति प्रजानाम्
अम्ब त्वदीय करुणा परिणाम एव ॥
२७
742
6
प्रत्येकमब्द ' नियुतैरपि दुर्व्यपोहात्
'
प्राप्ते विपाकसमये जनितानुतापात् ।
7
नित्यापराध निवाच्चकितस्य जन्तोः
गन्तुं मुकुन्द चरणौ शरणं क्षमे त्वम् ॥
२८
743
त्राणाभिसंधि' सुभगेऽपि सदा मुकुन्दे
संसार तन्त्र वनेन विलम्बमाने ।
रक्षा विधौ तनुभृतामनघानुकम्पा
मातः स्वयं वितनुषे महतीमपेक्षाम् ॥
२९
4
1 करां 2 सुभूमि; स्वतन्त्रे ' धनदाधिकारम् ' परंपरितादमुष्मात् ' हरिमञ्जलिना ऽप्रवृष्यं
8
9
'निवहैरपि 'गाढापराध 'क्षमा त्वम् सुलभेऽपि विमुखेsपि
156 744
745
746
747
भूस्तुति:
धर्म द्रुहं सकल दुष्कृति सार्वभौमम् आत्मानभिज्ञमनुतापलवोज्झितं माम् । वैतान सूकरपतेश्चरणारविन्दे
सर्वंसहे ननु समर्पयितुं क्षमा त्वम् ॥
ताप त्रयीं निरवधिं भवती दयार्द्राः संसार धर्म जनितां सपदि क्षिपन्तः ।
मातर्भजन्तु मधुरामृत वर्ष मैत्रीं
माया वराह दयिते मयि ते कटाक्षाः ॥
पत्युर्दक्षिण पाणि पङ्कज पुटे 'विन्यस्त पादाम्बुजा वामं पन्नग सार्वभौम सदृशं पर्यङ्कयन्ती भुजम् । पोत्र स्पर्श लसत्कपोल फलका फुल्लारविन्देक्षणा
सा मे पुष्यतु मङ्गलान्यनुदिनं सर्वाणि सर्वसहा ॥
'अस्येशाना जगत' इति या श्रूयते विष्णुपत्नी तस्याः स्तोत्रं विरचितमिदं वेङ्कटेशेन भक्त्या । श्रद्धा भक्ति प्रचय गुरुणा चेतसा संस्तुवानो
३०
३१
३२
2 यद्यत्कामः सपदि लभते तत्र तत्र प्रतिष्ठाम् ॥
३३
-
कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
'विन्यस्य पादाम्बुजं
2 यद्यत्काम्यं
157 748
749
श्रीः
गोदास्तुति :
-xxx
श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
~•X*X•—
श्रीविष्णुचित्त कुल नन्दन कल्पवल्लीं
श्रीरङ्गराज हरिचन्दन योग दृश्याम् ।
साक्षात् क्षमां करुणया कमलामिवान्यां
गोदामनन्यशरणः शरणं प्रपद्ये ॥
वैदेशिकः श्रुति गिरामपि भूयसीनां
वर्णेषु माति महिमा न हि मादृशां ते ।
इत्थं विदन्तमपि मां सहसैव गोदे
मौन द्रुहो मुखरयन्ति गुणास्त्वदीयाः ॥
तुल्यां त्वदीय मणि नूपुर शिञ्जितानाम् ।
१
२
750
त्वत्प्रेयसः श्रवणयोरमृतायमानां
गोदे त्वमेव जननि त्वदभिष्टवाह
वाचं प्रसन्न मधुरां मम संविधेयाः ॥
३
751
कृष्णान्वयेन दधतीं यमुनानुभावं
तीर्थै
सरस्वतीं ते ।
गोदे विकस्वर धियां भवती कटाक्षात्
वाचः स्फुरन्ति मकरन्द मुचः कवीनाम् ॥
४
1
संविधेहि गोदास्तुतिः
752
अस्मादृशामपकृतौ चिर दीक्षितानां
753
अह्नाय देवि दयते यदसौ मुकुन्दः । तन्निश्चितं नियमितस्तव मौलि दाम्ना
तन्त्री निनाद'मधुरैश्च गिरां निगुम्भैः ॥
शोणाऽधरेऽपि कुचयोरपि तुङ्गभद्रा
वाचां प्रवाह निवहेऽपि सरस्वती त्वम् ।
अप्राकृतैरपि रसैर्विरजा स्वभावात्
गोदाऽपि देवि कमितुर्ननु नर्मदाऽसि ॥
जातो बभूव स मुनिः कवि सार्वभौमः ।
754
वल्मीकतः श्रवणतो वसुधात्मनस्ते
गोदे किमद्भुतमिदं यदमी स्वदन्ते
वक्त्रारविन्द मकरन्द निभाः प्रबन्धाः ॥
755
भोक्तुं तव प्रियतमं भवतीव गोदे
756
160
भक्ति निजां प्रणय भावनया गृणन्तः ।
उच्चावचैर्विरह संगमजैरुदन्तैः
शृङ्गारयन्ति हृदयं गुरवस्त्वदीयाः ॥
मातः समुत्थितवतीमधि विष्णुचित्तं विश्वोपजीव्यममृतं वचसा दुहानाम् ।
तापच्छिदं हिम रुचेरिव मूर्तिमन्यां
सन्तः पयोधि दुहितुः सहजां विदुस्त्वाम् ॥
'सुभगेश्व 2 विभवेsपि
६
९ 757
758
गोदास्तुतिः
तातस्तु ते मधुभिदः स्तुति लेश वश्यात् कर्णामृतैः स्तुति शतैरनवाप्त पूर्वम् । त्वन्मौलि गन्ध सुभगामुपहृत्य मालां
लेभे महत्तर पदानुगुणं प्रसादम् ॥
दिक् दक्षिणाऽपि परि पक्त्रिम पुण्य लभ्यात् सर्वोत्तरा भवति देवि तवावतारात् ।
यत्रैव रङ्गपतिंना बहुमान पूर्व
१०
निद्रालुनापि नियतं निहिताः कटाक्षाः ॥
११
759
प्रायेण देवि भवती व्यपदेश योगात्
गोदावरी जगदिदं पयसा पुनीते ।
यस्यां समेत्य समयेषु चिरं निवासात्
भागीरथी प्रभृतयोऽपि भवन्ति पुण्याः ॥
१२
760
नागे शयः सुतनु पक्षिरथः कथं ते
जातः स्वयंवर पतिः पुरुषः पुराणः ।
एवं विधाः समुचितं प्रणयं भवत्याः
संदर्शयन्ति परिहास गिरः सखीनाम् ॥
१३
761
21
त्वद्भुक्त माल्य सुरभीकृत चारु मौलेः
' हित्वा भुजान्तर गतामपि वैजयन्तीम् ।
पत्युस्तवेश्वरि मिथः प्रतिघात लोलाः
बर्हातपत्र रुचिमारचयन्ति भृङ्गाः ॥
१४
1 त्यक्त्वा
161 गोदास्तुतिः
762
763
आमोदवत्यपि सदा हृदयं गमाऽपि रागान्विताऽपि ललिताऽपि गुणोत्तराऽपि ।
मौलि स्रजा तव मुकुन्द किरीट भाजा
गोदे भवत्यधरिता खलु वैजयन्ती ॥
त्वन्मौलि दामनि विभोः शिरसा गृहीते
स्वच्छन्द ' कल्पित सपीति रस प्रमोदाः ।
१५
मन्जु स्वना मधु लिहो विदधुः स्वयं ते
स्वायंवरं 2 कमपि मङ्गल तूर्य घोषम् ॥
१६
764
विश्वायमान रजसा कमलेन नाभौ
वक्षःस्थले च कमला स्तन चन्दनेन ।
± आमोदितोऽपि निगमैर्विभुरङ्घ्रि युग्मे
धत्ते तेन शिरसा तव मौलि मालाम् ॥
१७
765
चूडा पदेन परिगृह्य तवोत्तरीयं
मालामपि त्वदलकैरधिवास्य दत्ताम् ।
प्रायेण रङ्गपतिरेष बिभर्ति गोदे
१८
766
162
सौभाग्य संपदभिषेक महाधिकारम् ॥
तुङ्गैरकृत्रिम गिरः स्वयमुत्तमाङ्गैः
यं सर्वगन्ध इति सादरमुद्वहन्ति ।
आमोदमन्यमधिगच्छति मालिकाभिः
सोऽपि त्वदीय कुटिलालक वासिताभिः ॥
१९
1
कल्पितनिपीतरसाः प्रमोदात्
2 किमपि
आमोदितेऽपि 767
धन्ये समस्त जगतां पितुरुत्तमाङ्गे
त्वन्मौलि' माल्य भर संभरणेन भूयः ।
इन्दीवर त्रजमिवादधति त्वदीयानि
आकेकराणि बहुमान विलोकितानि ॥
768
रङ्गेश्वरस्य तव च 2 प्रणयानुबन्धात्
अन्योन्य माल्य परिवृत्तिमभिष्टुवन्तः ।
वाचालयन्ति वसुधे रसिकास्त्रिलोकीं
न्यूनाधिकत्व समता विषयैर्विवादैः ॥
3
गोदास्तुतिः
२०
२१
769
दूर्वा दल प्रतिमया तव देह कान्त्या
4 गोरोचना रुचिरया च रुचेन्दिरायाः ।
आसीदनुज्झित शिखावल कण्ठ शोभं
माङ्गल्यदं प्रणमतां मधुवैरि गात्रम् ॥
२२
770
अर्च्य समर्च्य नियमैर्निगम प्रसूनैः
नाथं त्वया कमलया च समेयिवांसम् ।
मातश्चिरं निरविशन् निजमाधिराज्यं
' मान्या मनु प्रभृतयोऽपि महीक्षितस्ते ॥
२३
771
आर्द्रापराधिनि जनेऽप्यभिरक्षणार्थं
रङ्गेश्वरस्य रमया विनिवेद्यमाने ।
पार्श्वे परत्र भवती यदि तत्र 'नासीत्
प्रायेण देवि वदनं परिवर्तितं स्यात् ॥
1 माल्यभरसंवरणेन 2 प्रणयानुरोधात् देवि कान्त्या तथेन्दिरायाः 3 मान्यं 6 न स्यात्
4 गोरोचना रचनया च
२४
163 गोदास्तुति:
772
773
दौर्गत्य दुर्विष विनाश सुधा नदीं त्वां
774
जातापराधमपि 4 मामनुकम्प्य गोदे
गोदे गुणैरपनयन् प्रणतापराधान्
1
भ्रूक्षेप एव तव भोग रसानुकूलः ।
2 कर्मानुबन्धि फल दान रतस्य भर्तुः
स्वातन्त्र्य' दुर्व्यसन मर्म भिदा निदानम् ॥
रङ्गे तटिद्गुणवतो रमयैव गोदे
कृष्णाम्बुदस्य घटितां कृपया सुवृष्टया ।
सन्तः प्रपद्य शमयन्त्यचिरेण तापान् ॥
गोली यदि त्वमसि युक्तमिदं भवत्याः ।
२५
२६
वात्सल्य निर्भरतया जननी कुमारं
स्तन्येन वर्धयति दष्ट पयोधराऽपि ॥
२७
775
शतमख मणि नीला चारु कल्हार हस्ता
स्तन भर नमिताङ्गी सान्द्र वात्सल्य सिन्धुः ।
अलक विनिहिताभिः स्रग्भिराकृष्ट नाथा
विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥
२८
776
इति विकसित भक्तेरुत्थितां वेङ्कटेशात्
164
बहुगुण रमणीयां वक्ति गोदास्तुतिं यः । स भवति बहुमान्यः श्रीमतो रङ्गभर्तुः
चरण कमल सेवां शाश्वतीमभ्युपैष्यन् ॥ कविता किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ 3 दुविषह
1
एष
2 कर्मानुबन्ध; कर्मानुबद्ध
4 मां सहसेव
२९ श्रीः दशावतारस्तोत्रम् श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ देवो नः शुभमातनोतु दशधा निर्वर्तयन् भूमिकां रङ्गे धामनि लब्ध निर्भर रसैरध्यक्षितो भावुकैः । यद्भावेषु पृथग्विधेष्वनुगुणान् भावान् स्वयं बिभ्रती यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥ निर्मग्न श्रुति जाल मार्गण दशा दत्त क्षणैर्वीक्षणैः अन्तस्तन्वदिवारविन्द गहनान्यौदन्वतीनामपाम् । निष्प्रत्यूह तरङ्ग रिङ्गण मिथः प्रत्यूढ पाथछटाडोलारोह सदोहलं भगवतो मात्स्यं वपुः पातु नः ॥ अव्यासुर्भुवन त्रयीमनिभृतं कण्डूयनैरद्रिणा निद्राणस्य परस्य कूर्म वपुषो निश्वास वातोर्मयः । [1]यद्विक्षेपण संस्कृतो दधिपयः प्रेङ्खोलपर्यङ्किकानित्यारोहण निर्वृतो विहरते देवः सहैव श्रिया ॥
गोपायदनिशं जगन्ति कुहना पोत्री पवित्री कृतब्रह्माण्डः प्रलयोर्मि घोष गुरुभिर्घोणा रवैर्घुर्धुरैः । यद्दंष्ट्राङ्कुर कोटि गाढ घटना निष्कम्प नित्य स्थितिः ब्रह्म स्तम्बमसौदसौ भगवती मुस्तेव विश्वभरा ॥ यद्विक्षेपविसंस्थुलो 'दशावतारस्तोत्रम्
781
782
783
784
785
166
प्रत्यादिष्ट पुरातन प्रहरण ग्रामः क्षणं पाणिजैः
अव्यात् त्रीणि जगन्त्यकुण्ठ महिमा वैकुण्ठ कण्ठीरवः । यत्प्रादुर्भवनादवन्ध्य जठरा यादृच्छिकाद् वेधसां
या काचित् सहसा महासुर गृह स्थूणा पितामह्यभूत् ॥
व्रीडा विद्ध वदान्य दानव यशो नासीर घाटी भटः
त्रैयक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः ।
यत्प्रस्ताव समुच्छ्रित ध्वज पटी वृत्तान्त सिद्धान्तिभिः
स्रोतोभिः सुरसिन्धुरष्टसु दिशा सौधेषु दोधूयते ॥
क्रोधाग्निं जमदग्नि पीडन भवं संतर्पयिष्यन् क्रमात्
अक्षत्रापि सन्ततक्ष य इमां त्रिःसप्त कृत्वः क्षितिम् ।
दत्त्वा कर्मणि दक्षिणां वचन तामास्कन्द्य सिन्धुं वसन्
अब्रह्मण्यमपा करो भगवानाब्रह्म कीटं मुनिः ॥
पारावार पयो विशोषण कला पारीण कालानल
ज्वाला जाल विहार हारि विशिख व्यापार घोर क्रमः । सर्वावस्थ सकृत्प्रपन्न जनता संरक्षणैक व्रती
धर्मो विग्रहवानधर्म विरतिं धन्वी स तन्वीत नः ॥
फक्aत्कौरव पट्टण प्रभृतयः प्रास्त प्रलम्बादयः
तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नः । क्षीरं शर्करयेव याभिरपृथग्भूताः प्रभूतैर्गुणैः
आकौमारकमखदन्त जगते कृष्णस्य ताः केलयः ॥
६
1. पलन 786
787
788
789
दशावतारस्तोत्रम्
नाथायैव नमःपदं भवतु नश्चित्रैश्चरित्र क्रमैः
भूयोभिर्भुवनान्यमूनि कुहना गोपाय गोपायते । कालिन्दी रसिकाय कालिय फणि स्फार स्फटा वाटिका
रङ्गोत्सङ्ग विशङ्क चंक्रम धुरा पर्याय चर्या यते ॥
भाविन्या दशया भवन्निह भव ध्वंसाय नः कल्पतां कल्की विष्णुयशस्सुतः कलि कथा कालुष्य कूलंकषः । निःशेष क्षत कण्टके क्षितितले धारा जलैौधैर्ध्रुवं
धर्मं कार्तयुगं प्ररोहयति यन्निस्त्रिंश धाराधरः ॥
इच्छा मीन विहार कच्छप महा पोत्रिन् यदृच्छा हरे
रक्षा वामन रोष राम करुणा काकुत्स्थ हेला हालिन् । क्रीडा वल्लव ' कल्क वाहन दशा कल्किन्निति प्रत्यहं
1
१०
११
जल्पन्तः पुरुषाः पुनन्ति भुवनं पुण्यौघ पण्यापणाः ॥ १२
विद्योदन्वति वेङ्कटेश्वरकवैौ जातं जगन्मङ्गलं
देवेशस्य दशावतार विषयं स्तोत्रं विवक्षेत यः ।
वक्त्रे तस्य सरस्वती बहु मुखी भक्तिः परा मानसे
शुद्धिः कापि तनौ दिशासु दशसु ख्यातिः शुभा जृम्भते ॥ १३
-88
कविताकिकसहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
'कल्कवाहनदशा कल्पिन्निति
167 790
791
792
793
794
795
22
श्रीः
यतिराज सप्तति :
श्रीमान् वेङ्कटनाथार्य : कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
101
कमप्याद्यं गुरुं वन्दे कमला गृहमेधिनम् ।
प्रवक्ता च्छन्दसां वक्ता पञ्चरात्रस्य यः स्वयम् ॥
सह धर्मचरीं शौरेः संमन्त्रित जगद्धिताम् ।
अनुग्रहमयीं वन्दे नित्यमज्ञात निग्रहाम् ॥
वन्दे वैकुण्ठ सेनान्यं देवं सूत्रवती सखम् ।
यद्वेत्र शिखर स्पन्दे विश्वमेतद् व्यवस्थितम् ॥
1
यस्य सारस्वत स्रोतो वकुलामोद वासितम् ।
श्रुतीनां विश्रमायालं शठारिं तमुपास्महे ॥
नाथेन मुनिना 2 तेन भवेयं नाथवानहम् ।
यस्य नैगमिकं तत्त्वं हत्तारानं गतम् ॥
नमस्याम्यरविन्दाक्षं नाथ भावे व्यवस्थितम् ।
शुद्धसत्त्व मयं शौरेरवतारमिवापरम् ॥
'सारस्वतं स्त्रोतो 2 मुनिनाथेन
१
२
४
६
169 यतिराजसप्ततिः
796 अनुज्झित क्षमा योगमपुण्यजन बाधकम् ।
'अस्पृष्ट मदरागं तं रामं तुर्यमुपास्महे ॥
797
798
विगाहे यामुनं तीर्थं साधु बृन्दावने स्थितम् ।
निरस्त जिह्मग स्पर्शे यत्र कृष्णः कृतादरः ॥
दया निघ्नं यतीन्द्रस्य देशिकं पूर्णमाश्रये ।
येन विश्व सृजो विष्णोरपूर्यत मनोरथः ॥
९
799
प्रणामं लक्ष्मणमुनिः प्रतिगृह्णातु मामकम् ।
प्रसाधयति यत्सूक्तिः स्वाधीन पतिकां श्रुतिम् ॥
१०
800
उपवीतिनमूर्ध्वपुण्ड्रवन्तं
त्रिजगत्पुण्य फलं त्रिदण्ड हस्तम् ।
शरणागत सार्थवाहमीडे
शिखया शेखरिणं पतिं यतीनाम् ॥
११
801
प्रथयन् विमतेषु तीक्ष्ण भावं
प्रभुरस्मत्परिरक्षणे यतीन्द्रः ।
अपृथक्प्रतिपन्न यन्मयत्वैः
ववृधे पञ्चभिरायुधैर्मुरारेः ॥
802
शमितोदय शङ्करादि गर्वः
170
स्वबलादुद्धृत यादवप्रकाशः । अवरोपितवान् श्रुतेरपार्थान्
ननु रामावरजः स एष भूयः ॥
१२
१३
1
अस्पृष्टमदिरा गन्ध
३ एव 803
अबहुश्रुत संभवं श्रुतीनां
जरतीनामयथायथ प्रचारम् ।
विनिवर्तयितुं यतीश्वरोक्तिः
यतिराजसप्ततिः
विदधे ताः स्थिरनीति पञ्जर स्थाः ॥
१४
804
अमुना तपनातिशायि भूम्ना
यतिराजेन निबद्ध नायक श्रीः ।
महती गुरु पङ्क्ति हार यष्टिः
विबुधानां हृदयङ्गमा विभाति ॥
१५
805
अलून पक्षस्य यति क्षमाभृतो
विभाति वंशे हरितत्त्वमक्षतम् ।
यदुद्भवा : शुद्ध सुवृत्त शीतला :
भवन्ति मुक्तावलि भूषणं भुवः ॥
१६
806
अनपाय विष्णुपद संश्रयं भजे
कलया कयाऽपि कलयाऽप्यनुज्झितम् ।
807
'अकलङ्क योगमजडाशयोदयं
यतिराज चन्द्रमुपराग दूरगम् ॥
अभिगम्य सम्यगनघाः सुमेधसो
यति चक्रवर्ति पद पद्म पत्तनम् ।
हरि भक्त दास्य रसिकाः परस्परं
क्रय विक्रयार्ह दशया समिन्धते ॥
१७
१८
1
अकलङ्कयोगमजडाशयोदितं
171 यतिराजसप्ततिः
808 परुषातिवाद परिवाद पैशुन
809
810
811
812
प्रभृति प्रभूत पतनीय पङ्किला ।
स्वदते ममाद्य सुभगा सरस्वती
यतिराज कीर्ति कतकैर्विशाधिता ॥
अनुकल्प भूत मुरभित्पदं सतां
अजहत्त्रिवर्गमपवर्ग वैभवम् ।
चल चित्त वृत्ति विनिवर्तनौषधं
शरणं यतीन्द्र चरणं वृणीमहे ॥
श्वसितावधूत परवादि वैभवाः
निगमान्त नीति जलधेस्तल स्पृशः । प्रतिपादयन्ति गतिमापवर्गिकीं
यति सार्वभौम पदसात्कृताशयाः ॥
मूले निविश्य महतां निगम द्रुमाणां मुष्णन् प्रतारक भयं घृत नैकदण्डः । रङ्गेश भक्तजन मानस राजहंसो
रामानुजः शरणमस्तु मुनिः स्वयं नः ॥
सन्मन्त्रवित् क्षिपति संयमिनां नरेन्द्रः
संसार जिह्मग मुखैः समुपस्थितं नः ।
विष्वक् ततं विषय लाभ विषं निजाभिः
गाढानुभाव गरुडध्वज भावनाभिः ॥
१९
२०
२१
२२
२३ 813
814
815
नाथः स एष यमिनां नख रश्मि जालैः अन्तर्निलीनमपनीय तमो मदीयम् । विज्ञान चित्रमनघं लिखतीव चित्ते
व्याख्यान केलि रसिकेन कराम्बुजेन ॥
उद्गृह्णतीमुपनिषत्सु निगूढमर्थं
चित्ते निवेशयितुमल्प धियां स्वयं नः ।
पश्येम लक्ष्मण मुनेः प्रतिपन्न हस्ताम्
उन्निद्र 'पद्म सुभगामुपदेश मुद्राम् ॥
आकर्षणानि निगमान्त सरस्वतीनां उच्चाटनानि बहिरन्तरुपप्लवानाम् ।
यतिराजसप्ततिः
२४
२५
पथ्यानि घोर भव संज्वर पीडितानां
हृद्यानि भान्ति यतिराज मुनेर्वचांसि ॥
२६
816
शीत स्वभाव सुभगानुभवः शिखावान्
दोषावमर्द नियतोन्नतिरोषधीशः ।
तापानुबन्ध शमनस्तपनः प्रजानां
रामानुजो जयति संवलित त्रिधामा ॥
२७
817
जयति सकल विद्या वाहिनी जन्म शैलो
जनि पथ परिवृत्ति श्रान्त विश्रान्ति शाखी । निखिल कुमति माया शर्वरी बाल सूर्यो
निगम जलधि वेला पूर्ण चन्द्रो यतीन्द्रः ॥
I सस्व
२८
173 यतिराजसप्ततिः
818
819
820
821
822
मुनि बहुमत सारा मुक्ति निश्रेणिकेयं
सहृदय हृदयानां शाश्वती दिष्ट सिद्धिः ।
'शमित दुरित गन्धा संयमीन्द्रस्य सूक्तिः
परिचित गहना नः प्रस्नुवीत प्रसादम् ॥
भव मरु परिरखिन्न स्फीत पानीय 2 सिन्धुः दुरित रहित जिह्वा दुग्ध कुल्या सकुल्या । श्रुति नयन सनाभिः शोभते लक्ष्मणोक्तिः
नरक मथन सेवास्वाद नाडिँधमा नः ॥
हरिपद मकरन्द स्यन्दिनः संश्रितानां
अनुगत बहुशाखास्तापमुन्मूलयन्ति ।
शमित दुरित गन्धाः संयमीन्द्र प्रबन्धाः
कथक जन मनीषा कल्पना कल्पवृक्षाः ॥
नानाभूतैर्जगति समयैर्नर्म लीलां विधित्सोः
अन्त्यं वर्णं प्रथयति विभोरादिम व्यूह भेदे ।
विश्वं त्रातुं विषय नियतं व्यञ्जितानुग्रहः सन्
विष्वक्सेनो यतिपतिरभूद् वेत्रसारस्त्रिदण्डः ॥
लक्ष्यं बुद्धे रसिक रसना लास्य लीला निदानं
शुद्ध स्वादं किमपि जगति श्रोत्र दिव्यौषधं नः ।
लक्ष्यालक्ष्यैः सित जलधिवद्भाति तात्पर्य रत्नैः
लक्ष्मीकान्त स्फटिक मुकुरो लक्ष्मणार्योपदेशः ॥
२९
३०
३१
३२
३३
1 शमित विमत खेदा
2 सिद्धिः
3 भेदैः
174 यतिराजसप्ततिः
823
824
स्थितिमवधीरयन्त्यतिमनारथ सिद्धिमतीं
यतिपति संप्रदाय निरपाय धनोपचिताः ।
मधुकर मौलि दन मद दन्तुर दन्ति घटा-
करट कटाह वाहि घन शीकर 'शीभरिताम् ॥
निरुपधि रङ्गवृति रसिकानभिताण्डवयन्
निगम विमर्श केलि ±रसिकैर्निभृतैर्विधृतः ।
गुण परिणद्ध सूक्ति दृढ कोण विघट्टनया
रति दिशा मुखेषु यतिराज यशः पटहः ॥
825
इदं प्रथम संभवत्कुमति जाल कूलङ्कषाः
मृषा मत विषानल ज्वलित जीव जीवातवः । क्षरन्त्यमृतमक्षरं यति पुरन्दरस्योक्तयः
३४
३५
चिरन्तन सरस्वती चिकुर बन्ध सैरन्ध्रिकाः ॥
३६
826
सुधाशन सुदुर्ग्रह श्रुति समष्टि मुष्टिन्धयः
कथाद्दवमसौ गतान् कपट सौगतान् खण्डयन् ।
मुनिर्मनसि लक्ष्मणां मुदमुदञ्चयत्यञ्जसा
मुकुन्द गुण मौक्तिक प्रकर शुक्तिभिः सूक्तिभिः ॥
३७
827
कपर्दि मत कर्दमं कपिल कल्पना वागुरां
दुरत्ययमतीत्य तद् द्रुहिण तन्त्र यन्त्रोदरम् ।
कुदृष्टि कुहना मुखे निपततः पर ब्रह्मणः
कर ग्रह विचक्षणो जयति लक्ष्मणोऽयं मुनिः ॥
३८
1 शीफरिताम्
2 निरतः
175 यतिराजसप्ततिः
828
829
830
831
832
176
कणाद परिपाटिभिः कपिल कल्पना नाटकैः
कुमारिल कुभाषितैर्गुरु निबन्धन ग्रन्थिभिः ।
तथागत कथाशतैस्तदनुसारि जल्पैरपि
प्रतारितमिदं जगत् प्रगुणितं यतीन्द्रोक्तिभिः ॥
कथा कलह कौतुक ग्रह गृहीत कौतस्कृत-
प्रथा जलधि संप्लव ग्रसन कुम्भ सम्भूतयः ।
जयन्ति सुधियो यति क्षितिभृदन्तिकोपासना-
प्रभाव परिपक्त्रम प्रमिति भारती संपदः ॥
यतीश्वर सरस्वती सुरभिताशयानां सतां
वहामि चरणाम्बुजं प्रणति शालिना मौलिना ।
तदन्य मत दुर्मद ज्वलित चेतसां वादिनां
शिरस्सु निहितं मया पदमदक्षिणं लक्ष्यताम् ॥
भजस्व यतिभूपतेरनिदमादि दुर्वासनाकदध्व परिवर्तन श्रम निवर्तनीं वर्तनीम् । लभस्व हृदय स्वयं रथ पदायुधानुग्रह
द्रुत हृति निस्टद्दुरित दुर्वृतिं निर्वृतिम् ॥
कुमति विहित ग्रन्थ ग्रन्थि प्रभूत मतान्तर ग्रहिल मनसः पश्यन्त्वल्पां यतीश्वर भारतीम् । विकट मुरभिद्वक्षः पीठी परिष्करणोचितः
कुल गिरि तुलारोहे भावी कियानिव कौस्तुभः ॥
३९
४०
४१
४२
४३
I
यतिक्षितिभवन्तिकोपासनप्रभाव यतिराजसप्ततिः
833
834
835
836
837
स्थविर निगम स्तोम स्थेयां यतीश्वर भारतीं
कुमति फणिति क्षोभ क्षीबाः क्षिपन्तु भजन्तु वा ।
रस परिमल श्लाघा घोष स्फुटत्पुट भेदनं
लवण वणिजः 'कर्पूरार्धं किमित्यभिमन्वते ॥
वहति महिलामाद्यो वेधास्त्रयी मुखरैर्मुखैः
वर तनुतया वामो भागः शिवस्य विवर्तते ।
तदपि परमं तत्त्वं गोपी जनस्य वशंवदं
मदन कदनैर्न क्लिश्यन्ते यतीश्वर संश्रयाः ॥
निगम पथिक च्छाया शाखी निराश महानिधिः
महित विविध च्छात्र श्रेणी मनोरथ सारथिः ।
त्रिभुवन तमः प्रत्यूषोऽयं त्रिविद्य शिखामणिः
प्रथयति यति क्ष्माभृत्पारावरीमविपर्ययाम् ॥
as मति मुधा दन्ता दन्ति व्यथौषध सिद्धयः
प्रमिति निधयः प्रज्ञा शालि प्रपालन यष्टयः ।
श्रुति सुरभयः शुद्धानन्दाभिवर्षुक वारिदाः
यम गति कथा विच्छेदिन्यो यतीश्वर सूक्तयः ॥
प्रतिकलमिह प्रत्यक्तत्त्वावलोकन दीपिकाः
यति परिवृढ ग्रन्थाश्विन्तां निरन्तरयन्ति नः ।
2 अकलुष परज्ञानौत्सुक्य क्षुधातुर दुर्दशा-
परिणत फल प्रत्यासीदत्फलेग्रहि सुग्रहाः ॥
४४
४५
४६
४७
४८
1 कर्पूरोद्धम्
2 अकलुषपरिज्ञान
177
23 यति राजसप्ततेः
838
839
840
1
841
842
मुकुन्दाङ्घ्रि श्रद्धा कुमुद वन चन्द्रातप निभाः
मुमुक्षामक्षोभ्यां ददति मुनि बृन्दारकगिरः ।
स्व सिद्धान्त ध्वान्त स्थिर कुतुक दुर्वादि परिषद्-
दिवाभीत प्रेक्षा दिनकर समुत्थान परुषाः ॥
निराबाधा बोधायन 'भणिति निष्यन्द सुभगाः
विशुद्धोपन्यास व्यतिभिदुर शारीरक नयाः ।
अकुण्ठैः कल्पन्ते यतिपति निबन्धा निज मुखैः
अनिद्राण प्रज्ञा रस धमनि वेधाय सुधियाम् ॥
विकल्पाटोपेन
श्रुतिपथमशेषं विघटयन्
यदृच्छानिर्दिष्टे यति नृपति शब्दे विरमति । वितण्डाहंकुर्वत्प्रतिकथक वेतण्ड पृतना
वियात व्यापार व्यतिमथन संरम्भ कलहः ॥
प्रतिष्ठा तर्काणां प्रतिपदमृचां धाम यजुषां परिष्कारः सानां परिपणमथर्वाङ्गिरसयोः । प्रदीपस्तत्त्वानां प्रतिकृतिरसौ तापस गिरां
प्रसत्तिं संवित्तेः प्रदिशति यतीशान फणितिः ॥
हतावद्ये हृद्ये हरि चरण पङ्केरुह युगे
निबध्नन्त्यैकान्त्यं किमपि यति भूभृत्फणितयः ।
शुनासीर स्कन्द द्रुहिण हर हेरम्ब हुतभुक्-
प्रभेशादि क्षुद्र प्रणति परिहार प्रतिभुवः ॥
४९
५०
५१
५२
५३
178
1 कणिति
2 प्रविशतु 843
844
845
846
847
यतिराजसप्ततिः
यथाभूत स्वार्थी यति नृपति सूक्तिर्विजयते
सुधा संदोहाब्धिः सुचरित विपक्तिः श्रुतिमताम् ।
कथा दृप्यत्कौतस्कुत कलह कोलाहल हत-
त्रिवेदी निर्वेद प्रशमन विनोद प्रणयिनी ॥
श्रुति श्रेणी चूडापद बहुमते लक्ष्मण मते
स्व पक्षस्थान् दोषान् वितथ मतिरारोपयति यः ।
स्व हस्तेनोत्क्षिप्तैः स खलु निज गात्रेषु बहुलं
गलद्भिर्जम्बालैर्गगन तलमालिम्पति जडः ॥
निरालोके लोके निरुपधि पर स्नेह भरितो
यति क्ष्माभृद्दीपो यदि न किल जाज्वल्यत इह ।
अहंकार ध्वान्तं विजहति कथंकारमनघाः
कुतर्क व्यालौघं कुमति मत पाताल कुहरम् ॥
यति क्ष्माभृद्दृष्टं मतमिह नवीनं तदपि किं ततः प्रागेवान्यद्वद तदपि किं वर्ण निकषे । निशाम्यन्तां यद्वा 'निजमति तिरस्कार विगमात् निरातङ्काष्टङ्क द्रमिड गुहदेव
५४
५५
५६
प्रभृतयः ॥
५७
सुधासारं श्रीमद्यतिवर भुवः श्रोत्र कुहरे निषिञ्चन्ति न्यञ्चन्निगम गरिमाणः फणितयः । यदास्वादाभ्यास प्रचय महिमोल्लासित धियां
सदास्वाद्यं काले तदमृतमनन्तं सुमनसाम् ॥
५८
1 निजमत
179 यतिराजसप्ततिः
848
849
850
851
852
यति क्षोणीभर्तुर्यदिदमनिदं भोग जनता-
शिरः श्रेणीजुष्टं तदिह दृढबन्धं प्रभवति ।
अविद्यारण्यानी कुहर विहरन्मामक मनः-
प्रमाद्यन्मातङ्ग प्रथम निगलं पाद युगलम् ॥
सवित्री मुक्तानां सकल जगदेनः प्रशमनी गरीयोभिस्तीर्थैरुपचित रसा यामुन मुखैः । अनिरुच्छेदा निम्नेतरमपि समाप्लावयति मां
यदृच्छा विक्षेपाद् यतिपति दया दिव्य तटिनी ॥
चिन्ताशेष दुरर्थ दन्तुर वचः कन्था शत ग्रन्थिलाः सिद्धान्ता न समिन्धते यतिवर ग्रन्थानु संधायिनि । मुक्ता शुक्ति विशुद्ध सिद्ध तटिनी चूडाल चूडापदः किं कुल्यां कलयेत खण्ड परशुर्मण्डूक मन्जूषिकाम् !!
वन्दे तं यमिनां धुरन्धरमहं मानान्धकार द्रुहा पन्थानं परिपन्थिनां निज दृशा रुन्धानमिन्धानया । दत्तं येन दया सुधाम्बुनिधिना पीत्वा विशुद्धं पथः
काले नः करिशैल कृष्ण जलदः काङ्क्षाधिकं वर्षति ॥
काषायेण गृहीत पीत वसना दण्डैस्त्रिभिर्मण्डिता
सा मूर्तिर्मुरमर्दनस्य जयति त्रय्यन्त संरक्षिणी ।
यत्प्रख्यापित तीर्थ वर्धित धियामभ्यस्यतां यद्गुणान्
आ सिन्धोरनिदं प्रदेश नियता कीर्तिः प्रजागर्ति नः ॥
५९
६०
६१
६२
६३
1 मनसि
2
दृढबद्धं प्रभवतु
3 बुरुच्छेदा
180 853.
854
855
856
857
यतिराजसप्ततिः
लिप्से लक्ष्मण योगिनः पदयुगं रथ्या पराग च्छटा-
रक्षारोपण धन्य सूरि परिषत्सीमन्त सीमान्तिकम् ।
भिक्षा पर्यटन क्षणेषु बिभरांचक्रे गलत्किल्बिषा
यद्विन्यास मिषेण पत्र मकरी मुद्रां समुद्राम्बरा ॥
नाना तन्त्र विलोभितेन मनसा निर्णीत दुर्नीतिभिः
कष्टं कुत्सित दृष्टिभिर्यतिपतेरादेश वैदेशिकैः ।
व्यासो हासपदी कृतः परिहृतः प्राचेतसश्चेतसः
क्लृप्तः केलि शुकः शुकः स च 2 मुधा बाधाय बोधायनः ॥
अर्ध्या तिष्ठति मामिका मतिरसावाजन्म राजन्वती
६४
६५
पत्या संयमिनामनेन जगतामत्याहित च्छेदिना । यत्सारस्वत दुग्ध सागर सुधा सिद्धौषधाखादिनां प्रस्वापाय न बोभवीति भगवन्माया महायामिनी ॥ ६६
शुद्धादेश वशंवदीकृत यति क्षोणीश वाणीशता
प्रत्यादिष्ट बहिर्गतिः श्रुति शिरः प्रासादमासीदति ।
दुग्धादन्वदपत्य सन्निधि सदा सामोद दामोदर-
लक्ष्णलोकन दौर्ललित्य ललितोन्मेषा मनीषा मम ॥
आस्तां नाम यतीन्द्र पद्धति जुषामाजान शुद्धा मतिः
तच्चाव्याज विदग्ध मुग्ध मधुरं सारस्वतं शाश्वतम् ।
को वा चक्षुरुदञ्चयेदपि पुरः साटोप तर्कच्छटा
शस्त्राशस्त्रि विहार संभृत रणास्वादेषु वादेषु नः ॥
६७
६८
1 पद्ममकरीमुद्रां
2
मुधाबोधाय
181 यतिराजसप्ततिः
858
859
860
861
862
पर्याप्तं पर्यचैषं कणचरण कथामाक्षपादं शिशिक्षे मीमांसा मांसलात्मा समजनिषि मुहुः सांख्य योगौ समाख्यम् । इत्थं तैस्तैर्यतीन्द्र त्रुटित बहुमृषा तन्त्र कान्तार पान्यैः
अन्तर्मोह क्षपान्धैरहह किमिह नश्चिन्तनीयं तनीयः ॥
'गाथा ताथागतानां गलति गमनिका कापिली क्वाऽपि लीना
क्षीणा काणाद वाणी द्रुहिण हर गिरः सौरभं नारभन्ते ।
क्षामा कौमारिलोक्तिर्जगति गुरुमतं गौरवात् दूरवान्तं
का शङ्का शङ्करादेर्भजति यतिपतौ भद्र वेदीं त्रिवेदीम् ॥
६९
७०
विष्वग्व्यापिन्यगाधे यतिनृपति यशःसंपदेकार्णवेऽस्मिन् श्रद्धा शुद्धावगाहैः शुभमतिभिरसौ वेङ्कटेशोऽभिषिक्तः । प्रज्ञादौर्जन्य गर्जत्प्रतिकथक वचस्तूल वातूल वृत्त्या सप्तत्या सारखत्या समतनुत सतां प्रीतिमेतां समेताम् ॥ ७१
आशा मतङ्गज गणानविषय वेगान्
पादे यति क्षितिभृतः प्रसभं निरुन्धन् ।
कार्यः कथाहव कुतूहलिभिः परेषां
कर्णे स एष कवितार्किक सिंहनादः ॥
उपशमित कुदृष्टि विप्लवानाम्
उपनिषदामुपचार दीपिकेयम् ।
कबलित भगवद्विभूतिं युग्मां
दिशतु मतिं यतिराज सप्ततिर्नः ॥
1 गाधा
७२
७३
182 863
करतलामलकीकृत 'सत्पथाः श्रुतिवर्तसित सूनृत सूक्तयः । दिवस तारकयन्ति समत्सरान्
यति पुरन्दर सप्तति सादराः ॥
-0
कविताकिकसहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
यतिराजसप्ततिः
७४
सत्कथाः
183 864
865
866
867
868
24
श्रीः
न्यासतिलकम्
श्रीमान् वेङ्कटनाथाय: कवितार्किककेसरी ।
वेदान्ताचार्यवयों में सन्निधत्तां सदा हृदि ॥
'गुरुभ्यस्तद्गुरुभ्यश्च नमोवाकमधीमहे ।
वृणीमहे च तत्त्राद्यौ दंपती जगतां पती ॥
प्रायः प्रपदने पुंसां पौनःपुन्यं निवारयन् ।
हस्तः श्रीरङ्ग भर्तुर्माम् अव्यादभय मुद्रितः ॥
अनादेर्निःसीम्नो दुरित जलधेर्यन्निरुपमं
विदुः प्रायश्चित्तं यदु रघु धुरीणाशय विदः ।
तदारम्भे तस्या गिरमवदधानेन मनसा
प्रपद्ये तामेकां श्रियमखिल नाथस्य महिषीम् ॥
महेन्द्राग्ना विष्णु प्रभृतिषु महत्त्व प्रभृतिवत् प्रपत्तव्ये तत्त्वे परिणमित वैशिष्ट्य विभवाम् । अधृष्यत्वं धूत्वा कमितुरभिगम्यत्व जननीं
श्रियं शीतापाङ्गामहमशरणो यामि शरणम् ॥
स्वतः सिद्धः श्रीमानमित गुण भूमा करुणया
विधाय ब्रह्मादीन् वितरति निजादेशमपि यः ।
प्रपत्त्या साक्षाद् वा भजन शिरसा वाऽपि सुलभं
मुमुक्षुर्देवेशं तमहमधिगच्छामि शरणम् ॥
1
इदं पद्यं प्राचीनेषु तालपत्रकोशेषु केषुचन न दृश्यते
२
m
४
५
185 न्यासतिलकम्
869
870
871
872
873
बृन्दानि यः स्व वशयन् व्रज सुन्दरीणां बृन्दा वनान्तर भुवां सुलभो बभूव । श्रीमानशेष जन संग्रहणाय शेते
रङ्गे भुजङ्ग शयने स महा भुजङ्गः ॥
रङ्गास्तीर्ण भुजङ्ग पुङ्गव वपुः पर्यङ्कवर्यं गतौ
सर्ग स्थित्यवसान केलि रसिकौ तौ दंपती नः पती ।
नाभी पङ्कज शायिनः श्रुति सुखैरन्योन्य बद्ध स्मितौ
डिम्भस्याम्बुज संभवस्य वचनैरोंतत्सदित्यादिभिः ॥
घन करुणा रसौघ भरितां परिताप हरां
नयन महरछटां मयि तरङ्गय रङ्गपते ।
दुरित हुताशन स्फुरिंत दुर्दम दुःख मषी -
मलिनित विश्व सौध दुरपह्नव वर्ण सुधाम् ॥
दुर्मोचोद्भट कर्म कोटि निबिडोऽप्यादेश वश्यः कृतो
बाह्यैर्नैव विमोहितोऽस्मि कुदृशां पक्षैर्न विक्षोभितः ।
यो माहानसिको महान् यतिपतेनतश्च तत्पौत्नजान्
आचार्यानिति रङ्गधुर्य मयि ते स्वल्पावशिष्टो भरः ॥
आर्तेष्वाशुफला तदन्य विषयेऽप्युच्छिन्न देहान्तरा
वह्वयादेरनपेक्षणात् तनुभृतां सत्यादिवद् व्यापिनी ।
श्रीरङ्गेश्वर यावदात्म नियत त्वत्पारतन्त्र्योचिता
त्वय्येव त्वदुपाय धीरपिहित स्वोपाय भावाऽस्तु मे ॥
६
९
१०
186 874
875
876
877
878
न्यासतिलकम्
त्वय्याचार्यैर्विनिहित भरास्तावका रङ्गनाथ त्वत्कै प्रवण मनसस्त्वद्गुणास्वाद मत्ताः । त्वय्येकस्मिन्नपि विजहतो मुक्तवत् साधनत्वं
त्वच्छेषत्व स्वरस रसिकाः सूरयो मे स्वदन्ताम् ॥
कल्प स्तोमेऽप्यपास्त त्वदितर 'गतयोऽशक्ति धी भक्ति भूम्ना रङ्गेश प्रातिकूल्य 2 क्षरण परिणमन्निर्विघातानुकूल्याः । तातारं त्वामभेद्याच्छरण वरणतो नाथ निर्विघ्नयन्तः
११
त्वन्निक्षिप्तात्म रक्षां प्रति रभस जुषः स्व प्रवृत्तिं त्यजन्ति ॥ १२
'त्यक्तोपाय व्यपायांस्तदुभय करणे सत्रपान् सानुतापान् भूयोऽपि त्वत्प्रपत्त्या प्रशमित कलुषान् हन्त सर्वंसहस्त्वम् । रङ्गिन् न्यासान्तरङ्गाखिल जन हितता गोचर ' त्वन्निदेश
प्रीति प्राप्त स्ववर्णाश्रम शुभ चरितान् पासि धन्यान् अनन्यान् ॥ १३
शोकास्पदांश मथनः श्रयतां भवाब्धौ
रागास्पदांश सहजं न रुणत्सि दुःखम् ।
नो चेदमी जगति रङ्ग धुरीण भूयः
क्षोदिष्ठ भोग रसिकास्तव न स्मरेयुः ॥
हेतुर्वैधे विमर्शे भजनवदितरत् किं त्वनुष्ठान काले
वेद्य
त्वद्रूप भेदो विविध इह स तूपायतान्यानपेक्षा । रङ्गिन् प्रारब्ध भङ्गात् 'फलमधिकमनावृत्तिरुक्तेष्टिवत् स्यात्
नाना शब्दादि भेदात् प्रपदन भजने सूचिते सूत्र कारैः
'गतयः शक्ति ' त्वन्निदेशात्
2
3
क्षपण
रक्षा:
* त्यक्त्वोपायव्यपायान्
6
• फलमधिकमनावृत्तियक्तेष्टिवत्तत्
१४
१५
187 न्यासतिलकम्
879
880
881
882
883
भक्तौ रङ्गपते यथा खलु पशु च्छागादिवत् वेदन-
ध्यानोपासन दर्शनादि वचसामिच्छन्त्यभिन्नार्थताम् ।
व्यक्त्यैक्याच्छरणागति प्रपदन त्यागात्म निक्षेपण-
न्यासाद्येषु तथैव तन्त्र निपुणैः पर्यायता स्मर्यते ॥
विश्वासायास भूम्ना' न्यसन भजनयोगौरवे को विशेषः तत्सद्भावेऽपि धर्मान्तर इव घटते कर्तृभेदाद् विकल्पः । तद्भेदो रङ्गशायिन्ननितर गतिताद्युत्थ शोकातिरेकात् सद्विद्यादौ विकल्पस्त्वभिमति भिदया तेन तत्रैकराश्यम् !!
ध्रुवमधिकृति भेदात् कर्मवत् रङ्गशायिन् 2
फलति फलमनेकं त्वत्पदे भक्तिरेका ।
शरण वरण वाणी सर्व हेतुस्तथाऽसौ
कृपण भजन निष्ठा बुद्धि दौर्बल्य काष्ठा ॥
कर्तव्यं सकृदेव हन्त कलुषं सर्वं ततो नश्यति
ब्रह्मेशादि सुदुर्लभं पदमपि प्राप्यं मया द्रागिति ।
३ विश्वास प्रतिबन्धिचिन्तनमिदं पर्यसस्यति न्यस्थतां
रङ्गाधीश रमापतित्व सुभगं नारायणत्वं तव ॥
3
धी कर्म भक्ति रहितस्य कदाऽप्यशक्त्या रङ्गेश भाव कलुष प्रणति द्वयोक्तेः । मन्ये बलं प्रबल दुष्कृत शालिनो मे
त्वन्मूल देशिक कटाक्ष निपातमाद्यम् ॥
१६
१७
१८
१९
२०
भूनोर्व्यसन
2
वासिन्
3 विश्वास प्रतिबन्धचिन्तनमिदं
188 884
885
886
887
888
न्यासतिलकम्
अन्धोऽनन्ध ग्रहण वशगो याति रङ्गेश यद्वत् पङ्गुनका कुहर निहितो नीयते नाविकेन । भुङ्क्ते भोगानविदित नृपः सेवकस्यार्भकादिः
1
त्वत्संप्राप्तौ प्रभवति तथा देशिको मे दयालुः ॥
' उक्त्वा धनञ्जय विभीषण लक्ष्यया ते
प्रत्याय्य लक्ष्मण मुनेर्भवता वितीर्णम् ।
वरं तदनुबन्ध मदावलिप्ते
नित्यं प्रसीद भगवन् मयि रङ्गनाथ ॥
श्रुत्वा
सकृदपि विनतानां सर्वदे सर्वदेहिनि उपनिषदभिधेये भागधेये विधेये । विरमति न कदाचिन्मोहतो हा हतोऽहं
विषम विषय चिन्ता मेदुरा मे दुराशा ॥
यावज्जीवं जगति 2 नियता देह यात्रा भवित्री
त्यक्ताः सर्वे त्रिचतुर दिन ग्लान भोगा नभोगाः ।
दत्ते रङ्गी निजमपि पदं देशिकादेश काङ्क्षी
किं ते चिन्ते परमभिमतं खिद्यसे यत् पुनस्त्वम् ॥
अपि मुहुरपराधैरप्रकम्प्यानुकम्पे वहति महति योग क्षेम बृन्दं मुकुन्दे । मद कलुष मनीषा वज्र लेपावलेपान्
अनुगुणयितुमीहे न प्रभूनप्रभूतान् ॥
२१
२२
२३
२४
२५
1
उक्त्या
2 नियतं
189 न्यासतिलकम्
889 मातर्भारति मुञ्च मानुष चटून् हे देह लब्धैरलं
लुब्ध द्वार दुरासिका परिभवैस्तोषं जुषेथा मनः ।
1 वाचः सीमनि रङ्ग धामनि महानन्दोन्नमद्भूमनि
स्वामिन्यात्मनि 2 वेङ्कटेश्वर कवेः स्वेनार्पितोऽयं भरः ॥
890
891
892
893
3
दास्यं लास्यवताऽनुमत्य मनसा रङ्गेश्वर त्वत्पदे
नित्यं किं करवाण्यहं न तु पुनः कुर्यां ' कदर्याश्रयाम् ।
मीलच्चक्षुषि वेल्लित भ्रूणि मुहुर्दत्तावमानाक्षरे
भीमे कस्यचिदाढ्यकस्य वदने भिक्षाविलक्षां दृशम् ॥
त्वय्येकाञ्जलि किंकरे तनुभृतां निर्व्याज सर्वसहे
कल्याणात्मनि रङ्गनाथ कमला कान्ते मुकुन्दे स्थिते ।
स्वामिन् पाहि दयस्व 'देव कुशलिन् जीव प्रभो भावयेति
आलापानवलेपिषु प्रलपितुं जिह्रेति जिह्वा मम ॥
त्वयि सति रङ्गधुर्य शरणागत कामदुघे
6
' निरुपधिक प्रवाह करुणा परिणाहवति ।
परिमित देश काल फलदान् फलदाकृतिकान्
कथमधिकुर्महे विधि शिव प्रमुखानमुकान् ॥
8
ओमित्यभ्युपगम्य रङ्गनृपतेऽनन्योचितां शेषतां
स्वातन्त्र्यादिमयीमपोह्य महतीमायामविद्याविशतिम् ।
नित्यासंख्य विसीम 'भूति गुणयोर्यायामनायासतः
सेवा संपदमिन्दिरेश युवयोरैकान्तिकात्यन्तिकीम् ॥
' निरवधिक 7 नान्योचितां
1
'वाचां सीमनि; वाचा सीमनि 2 वेङ्कटेश्वरगुरोः
'देहि कुशलं
190
२६
२७
२८
२९
३०
लास्वताऽनुसृत्य + कदर्याश्रयम्
3
8
'मयीम् व्यपोह्य ' भूम
9 894
895
आचार्यात् रङ्गधुर्य द्वय समधिगमे लब्धसत्तं । तदात्वे
विश्लिष्टाश्लिष्ट पूर्वोत्तर दुरित भरं यापितारब्ध देहम् ।
नीतं त्वत्कैस्त्वया वा निरवधिक दयोद्भूत बोधादिरूपं
त्वक स्वभागं दयितमनुचरं त्वत्कृते मां कुरुष्व ॥
विधानं रङ्गेशादधिगतवतो वेङ्कट कवेः
स्फुरद्वर्णं वक्त्रे परिकलयतां न्यास तिलकम् । इहामुत्राप्येष प्रणत जन चिन्तामणि गिरिः
न्यासतिलकम्
३१
स्व पर्यङ्के सेवां दिशति फणि पर्यङ्क रसिकः ॥
३२
-
कवितार्किक सहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
2 स्वभावं
सत्वं
191 न्यासविंशतिः श्रीमान् वेङ्कटनाथार्य: कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ सिंद्धं सत्संप्रदाये स्थिर धियमनघं श्रोत्रियं ब्रह्म निष्ठं सत्त्वस्थं सत्य वाचं समय नियतया साधु वृत्त्या समेतम् । डम्भासूयादि मुक्तं जित विषय गणं दीर्घ बन्धुं दयालुं स्खालित्ये शासितारं स्व पर हितपरं देशिकं भूष्णुरीप्सेत् ॥ १ अज्ञान ध्वान्त रोधादघ परिहरणादात्म साम्यावहत्वात् जन्म प्रध्वंसि जन्म प्रद गरिमतया *दिव्य दृष्टि प्रभावात् । निष्प्रत्यूहानृशंस्यान्नियत रसतया नित्य शेषित्व योगात् आचार्यः सद्भिरप्रत्युपकरण घिया देववत् स्यादुपास्यः ॥ २ सानुक्रोशे समर्थे प्रपदनमृषिभिः स्मर्यतेऽभीष्ट सिद्ध्यै लोकेऽप्येतत् प्रसिद्धं न च विमतिरिह प्रेक्ष्यते क्वाऽपि तन्त्रे । तस्मात् कैमुत्य सिद्धं भगवति तु भरन्यास विद्यानुभावं धर्म स्थेयाश्च पूर्वे स्वकृतिषु बहुधा स्थापयांचकुरेवम् ॥ ६
शास्त्र प्रामाण्य वेदी ननु विधि विषये निर्विशङ्कोऽधिकारी विश्वासस्याङ्गभावे पुनरिह विदुषा किं महत्त्वं प्रसाध्यम् । मैवं घोरापराधैः सपदि गुरु फले न्यास मात्रेण लभ्ये शङ्का पाष्णि ग्रहार्ह शमयितुमुचिता हेतुभिस्तत्तदर्हैः ॥ ७
नेहाभिक्रान्ति नाशो न च विमतिरिह प्रत्यवायो भवेदिति उक्तं कैमुत्य नीत्या प्रपदन विषये योजितं शास्त्रविद्भिः । तस्मात् क्षेत्रे तदर्हे सुविदित समयैर्देशिकैः सम्यगुप्तं मन्त्राख्यं मुक्ति बीजं परिणति वशतः कल्पते सत्फलाय ॥ ८
न्यासविंशतिः
904
न्यासः प्रोक्तोऽतिरिक्तं तप इति कथितः स्वध्वरश्चास्य कर्ता
अहिर्बुनयोऽप्यन्ववादीदगणि दिविषदामुत्तमं गुह्यमेतत् । साक्षान्मोक्षाय चासौ श्रुत इह तु मुधा बाध शङ्का गुणाढ्ये
तन्निष्ठो ह्यन्य निष्ठान् प्रभुरतिशयितुं कोटि कोट्यंशतोऽपि ॥ ९
905
906
196
नाना शब्दादि भेदादिति तु कथयता सूत्रकारेण सम्यक् न्यासोपासे विभक्ते यजन हवनवच्छब्द भेदादभाक्तात् । आख्या रूपादि भेदः श्रुत इतरसमः किं च भिन्नोऽधिकारः शीघ्र प्राप्त्यादिभिः स्याज्जगुरिति च मधूपासनादौ व्यवस्थाम् ॥ १०
यत्किञ्चिद्रक्षणीयं तदवन निपुणे न्यस्यतोSकिञ्चनस्य
प्रस्पष्टं लोक दृष्ट्याऽप्यवगमित इह प्रार्थनाद्यङ्ग योगः । तस्मात् कर्माङ्गकत्वं व्यपनयति परापेक्षणाभाव वादः
,
साङ्गे त्वष्टाङ्ग योग व्यवहृतिं नयतः षड्विधत्वोपचारः ॥
११ 907
908
909
पञ्चाप्यङ्गान्यभिज्ञाः प्रणिजगुरविनाभाव भाञ्जि प्रपत्तेः
न्यासविंशतिः
कैश्चित् संभावितत्वं यदिह निगदितं तत् प्रपत्त्युत्तरं स्यात् । अङ्गेष्वङ्गित्व वादः फल कथनमिह द्वित्रि मात्रोक्तयश्च
प्राशस्त्यं तत्र तत्र प्रणिदधति ततः सर्ववाक्यैककण्ठ्यम् ॥ १२
रक्षापेक्षा स्वसा प्रणयवति भरन्यास आज्ञादि दक्षे
दृष्टा नाऽत्र प्रपत्ति व्यवहृतिरिह । तन्मेलने लक्षणं स्यात् । गेहागत्यादि मात्रे निपततु शरणागत्यभिख्योपचारात्
2 यद्वानेकार्थ भावाद्भवति च विविधः पालनीयत्व हेतुः ॥ १३
आत्मात्मीय स्वरूप न्यसनमनुगतं यावदर्थं मुमुक्षोः
तत्त्वज्ञानात्मकं तत् प्रथममथ विधेः स्यादुपाये समेतम् ।
कैङ्कर्याख्ये पुमर्थेऽप्यनुषजति तदप्यर्थना हेतुभावात्
स्वाभीष्टानन्य साध्यावधिरिह तु भरन्यास भागोऽङ्गिभूतः ॥ १४
1 तन्मेलनं
2 यद्वा नैकार्थ 3 हि
197 न्यासविंशति:
910
न्यासादेशेषु धर्म त्यजन वचनतोऽकिञ्चनाधिक्रियोक्ता
911
912
कार्पण्यं वाऽङ्गमुक्तं भजनवदितरापेक्षणं वाऽप्यपोढम् ।
दुःसाधेच्छोद्यमौ वा क्वचिदुपशमितावन्यसंमेलने वा
ब्रह्मास्त्र न्याय उक्तस्तदिह न विहतो धर्म आज्ञादि सिद्धः ॥ १५
आदेष्टुं स्वप्रपत्तिं तदनुगुण गुणाद्यन्वितं स्वं मुकुन्दो
मामित्युक्त्वैकशब्दं वदति तदुचितं तत्र तात्पर्यमूह्यम् ।
तत्प्राप्य प्रापकैक्यं सकल फलदतां न्यासतोऽन्यानपेक्षां
प्राधान्याद्यं च किञ्चित् प्रथयति स परं श्रीसखे मुक्त्युपाये ॥ १६
स्वाभीष्ट प्राप्ति हेतुः स्वयमिह पुरुषः स्वीकृतः स्यादुपायः
शास्त्रे लोके च सिद्धः स पुनरुभयथा सिद्ध साध्य प्रभेदात् । सिद्धोपायस्तु मुक्तौ निरवधिक दयः श्रीसखः सर्वशक्तिः
साध्योपायस्तु भक्तिर्न्यसनमिति पृथक् तद्वशीकार सिद्धयै ॥ १७ 913 अत्यन्ताकिञ्चनोऽहं त्वदपचरणतः सन्निवृत्तोऽद्य नाथ
न्यासविंशति:
त्वत्सेवैकान्त धीः स्यां त्वमसि शरणमित्यध्यवस्यामि गाढम् । त्वं मे गोपायिता स्यास्त्वयि निहितभरोऽस्म्येवमित्यर्पितात्मा
1
यस्मै स न्यस्त भारः ' सकृदथ तु सदा न प्रयस्येत् तदर्थम् ॥ १८
914
त्यक्त्वोपायानपायानपि परम जहन्मध्यमां स्वार्ह वृत्तिं
प्रायश्चित्तं च योग्यं विगत ऋण तिर्द्वन्द्व वात्यां तितिक्षुः । भक्ति ज्ञानादि वृद्धिं परिचरणगुणान् सत्समृद्धिं च ' युक्तां
नित्यं याचेदनन्यस्तदपि भगवतस्तस्य यद्वाऽऽप्त वर्गात् ॥ १९
915
आज्ञा कैङ्कर्य वृत्तिष्वनघ गुरुजन प्रक्रिया नेमि वृत्तिः
स्वानुज्ञात सेवा विधिषु च शकने यावदिष्टं प्रवृत्तः ।
कर्म प्रारब्ध कार्य प्रपदन महिम ध्वस्त शेषं द्विरूपं
भुक्त्वा स्वाभीष्ट काले विशति भगवतः पादमूलं प्रपन्नः ॥
२०
सकृदिति तु
2 युक्त्या
199 न्यासविंशतिः
916
917
200
श्रुत्या स्मृत्यादिभिश्च स्वयमिह भगवद्वाक्य वर्गैश्च सिद्धां
स्वातन्त्र्ये पारतन्त्र्येऽप्यनितर गतिभिः सद्भिरास्थीयमानाम् । वेदान्ताचार्य इत्थं विविध गुरुजन ग्रन्थ संवादवत्या
विंशत्या न्यासविद्यां व्यवृणुत सुधियां श्रेयसे वेङ्कटेशः ॥ २१
संसारावर्त वेग प्रशमन शुभहग्देशिक प्रेक्षितोऽहं
संत्यक्तोऽन्यैरुपायैरनुचित चरितेष्वद्य शान्ताभिसन्धिः ।
निःशङ्कस्तत्त्वदृष्ट्या निरवधिकदयं * प्रार्थ्य संरक्षकं त्वां
न्यस्य त्वत्पादपद्मे वरद निजभरं निर्भरो निर्भयोऽस्मि ॥
कविता कसहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
W
* प्राप्य
२२ 896
श्रीः
श्रीमन्निगमान्त महा देशिकैः स्वयमनुगृहीता न्यास विंशति व्याख्या
श्रीमान् वेङ्कटनाथार्य: कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
श्रुति स्मृत्यादि तात्पर्य निरूढा न्यास विंशतिः ।
स्वय व्याक्रियतेऽस्माभिः दिङ्मात्रेण सदिच्छया ॥
' प्रपत्त्याद्यपरपर्यायां न्यासविद्यां 2 सजिघृक्षुः प्रथमं तत्त्वज्ञानादिमुन्येन तदधिकारहेतुभूतमाचार्यसंग्रहण माह — सिद्धम् इति ।
एतेषामाचार्यगुणानां प्रमाणानि - " तद्विज्ञानार्थे स गुरुमेवनिगच्छेत् समित्पाणिः
श्रोत्रियं ब्रह्मनिष्ठम्" 3 इत्यादीनि । श्रोत्रियं - श्रुतवेदान्तम् । समयनियतया यथाकालं
प्रवृत्तया; यद्वा धर्मज्ञसमययत्रास्थितया । जितविषयगणं - स्ववशेन्द्रियवर्गम् । सम्यक्
ज्ञानार्थतया गुर्वभिगमनेऽपि स्वेच्छया 4 प्रवर्तमानस्य नियमांशमात्रे 5 विधिरिति ज्ञापनार्थम्
इप्सेत् इति "सन्प्रयोग": ॥
897
१
"आचार्यबान् पुरुषो वेद", " आचार्याद्वैव विदिता विद्या साधिष्ठं ' प्रापत् ",
" आचार्यवत्तया मुक्तौ " इत्यादिप्रमाणानुसारतः आचार्यवरणे सिद्धे, " आचार्यदेवो भव दैवमिवाचार्यमुपासीत " इत्यादिविहितम् तत्सेवनमाह - अज्ञानध्वान्त इति ।
66
"
"
अत्र उक्ता हेतवः आचार्ये भगवति च अन्वीयन्ते । जन्मप्रध्वंसिजन्म-
विद्याजन्म । 66
ब्रह्मविद्याप्रदानस्य देवैरपि न शक्यते । प्रतिप्रदानमथवा दद्याच्छक्तित
आदरात् ॥ " इत्याद्यभिप्रेत्य अप्रत्युपकरणधिया इत्युक्तम् ॥
२
898 सम्यगुपसन्ने सच्छिष्ये " तस्मै स विद्वान् " इत्यादिविहितमाचार्यकृत्यमाहसद्बुद्धिः इति ।
1 प्रपत्यपरपर्यायां 2 सञ्जिवृक्षुः तत्त्वज्ञानादि... समयनियतया प्रवृत्तस्य विधिज्ञापनार्थं
"
.. संग्रहमाह 3 इत्यादीनि द्रष्टव्यानि ।
6
प्रापत्
" आचार्य वत्तया मोक्षमामनन्ति...
मुक्तौ " इत्याद्यनुसारतः आचार्यवरणे सिद्धे, "देवमिव
26
26
201 न्यासविशति:
899
'अभिमतं - मोक्षोपयुकमर्थजातम् ॥
मुक्तिकामस्य ± मूलमन्त्राद्यभिधेयतया शिक्षणीयेऽर्थ प्रधानांशं, तस्य च नित्यानु-
सन्धेयत्वमाह - स्वाधीन इति ॥
900
"
४
ईदृशोपदेशलब्धसम्यग्ज्ञानस्य पुरुषस्य अनित्यमसुखं लोकमिमं प्राप्य भजस्व
माम् ", " मामेकं शरणं व्रज" इत्यादिभिरपवर्गोपायतया विहितयोः भक्तिप्रपत्त्योः
3 अधिकारिव्यवस्थामाह-मोक्षोपाय इति ॥
901
इत्थमधिकारिभेदात् गुरुलघुविकल्पसंभवेऽपि प्रपत्तिप्रभावे दुर्बलबुद्धीन्
प्रत्याययति — सानुक्रोश इति ।
वानरवायसराक्षसद्रौपदीगजेन्द्रसुमुखत्रिशङ्खगुनशेकापाख्यानैः इति शेषः ।
धर्मस्थेयाः- विवादगोचरधर्मनिर्णेतारः । पूर्वे - भगवद्यामुनादयः ॥
902
सर्वशास्त्रसाधारणो विश्वासः, तस्य प्रपत्तिलक्षणवाक्ये
महत्त्वेन विशेषणं किमर्थम् ? इत्यनुभाष्य परिहरति — शास्त्रप्रामाण्य इति ।
66
"
अत्र अर्थस्वभावेन शङ्काप्रकर्षसंभवात् तन्निवृत्त्यै " विदितः स हि धर्मज्ञः ",
" मित्रभावेन संप्राप्तम् " सकृदेव प्रपन्नाय " 4 इत्यादिप्रसिद्धशरण्यगुणविशेषादि-
परामर्शभूम्ना विश्वासप्रकर्षः संपाद्य इति भावः ॥
903
'किमीदृशविश्वाससापेक्षतया गुरुतरया प्रपत्त्या ?' 'सकृज्जप्तेन मन्त्रेण कृतकृत्यः सुखी
भवेत्", "प्रपत्तिवाचैव निरीक्षितुं वृणे", इत्यादिप्रमाणसंप्रदायैः
,
मुक्तिः 'सिध्येदित्यत्राह - नेहाभिकान्तिनाश इति । उक्तम्- कर्मयोगप्रकरणे इति शेषः ।
"सकृदुच्चरितं येन हरिरित्यक्षरद्वयम्" इत्यादि न्यायेन अत्र मन्त्रोच्चारणादिकं
तन्मुखेनैव मुक्तिं साधयति । यथोक्तं सात्यकितत्रे,
"अनेनैव तु मन्त्रेण स्वात्मानं मयि निक्षिपेत् । मयि निक्षिप्तकर्तव्यः कृतकृत्यो
भविष्यति" — इति ॥
904 ननु एवं प्रपत्तिरपि भक्तियोगद्वारेणैव मुक्तिहेतुः स्यात् इत्याशङ्कायां, "मुमुक्षुर्वै शरणमहं प्रपद्ये" इति श्रुतिस्वारस्यसिद्धमव्यवहितमोक्षसाधनत्वं व्यञ्जकान्तरैरपि द्रढयपि—
'इदं न दृश्यते 'मूलमन्त्राद्य-भिप्रेततया शिक्षणीये प्रधानांशं तस्य नित्यत्वं चाह ' अधिकारव्यवस्था 4 इत्थादिशरण्यगुणविशेषादि विमर्शभूतमहाविश्वासादिप्रकर्ष: किमीदृशविश्वासापेक्षया 'सिध्येदित्याह 'कर्मयोगाधिकारे 'सात्वततन्त्रे 'श्रुतिस्वारस्यविरुद्धं "व्यञ्जकान्तरेणापि
202 66
66
""
न्यासविंशतिः
प्रोक्तः - "तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः" इति वाक्येन । कथितः-
यः समिधा "
इत्यारभ्य, यो नमसा स स्वध्वरः ' इत्यूगंशेन । अन्ववादीत्-
ऋगर्थमन्वभाषत । यथा " समित्साधनकादीनां यज्ञानां न्यासमात्मनः । नमसा योऽकरोद्
देवे स स्वध्वर इतीरितः ॥" इति । अगणि दिविषदामुत्तमं गुह्यमेतत्- " एतद्वै
महोपनिषदं देवानां गुह्यम् " इत्यादिश्रुत्या । तन्निष्ठः इत्यादिना "सत्कर्मनिरताः शुद्धाः"
इत्याद्युक्त प्रपन्न प्रभावो विवृतः । यद्यपि " ओमित्यात्मानं युञ्जीत" इति प्रणवकरणको न्यासः
श्रुतः, तथाऽपि तदनर्हाणां तद्विरहेऽपि तन्त्रोक्तप्रकारेण तत्प्रयोगो युज्यते इत्यभिप्रायेण
तन्निष्ठ इति सामान्योक्तिः । श्रुतिसिद्धेऽपि प्रपदने सामान्य धर्मभूत सत्यवचनादि नयात्
सर्वाधिकारत्वं च न विरुद्धम् । सर्वस्य शरणं
इत्यादिष्वेतदभिप्रेतम् ॥
66
सुहृत्
"
'
905 'सन्तु भाष्योक्त भवत्यङ्गभूत प्रति प्रशंसाराणि एतानि वाक्यानि गुणोपसंहारपादे प्रपत्तेः स्वतन्त्र विद्यात्व स्थापनाभावात्, 'अनन्यथासिद्ध समान न्यायाभावाच्च' इति शङ्कायां, प्रपदनस्य मोक्षं प्रति पृथगुपायत्वोपपादनं तत्रैव सुस्पष्टमित्याह
अभाक्तात्–अनौपचारिकात् इत्यर्थः । सद्विद्या दहर विद्यादिषु शब्द भेदो हि
तत्तद्गुणविशिष्ट ब्रह्म विषय प्रत्ययावृत्त्यभिधायित्व रूपेणोपपाद्यः इह तु याग दान होमादिवत्
अपर्यायतयैव व्युत्पत्तेः सिद्धः इति भावः । न्यासविद्या इति आख्या । अर्थस्वभावादत्र
7 अभिमत प्रदान सामर्थ्य विशिष्ठ पर निरपेक्ष रक्षकत्वं रूपम् । आदिशब्देन परिकरप्रकरणयोः
ग्रहणम् । इतरसमः- विद्यान्तरसमः । किं च इत्यादिना प्राग्दर्शिताधिकारि भेद स्मारणम् ।
स्वातन्त्र्येण मोक्षोपायत्वेन सद्विद्यादेः व्यावृत्त इहाधिकारो न स्यादिति शङ्कायां मधुविद्या-
द्युदाहरणम् । भाष्ये तु प्रपत्तेः भक्त्यङ्गत्वोक्तिः न स्वातन्त्र्य बाधिका; विषय भेदादुभयाकार-
योगिषु क्वचिदन्यतरोक्तेरविरोधात् ॥
906 परिहरति--
१०
अङ्गत्त्वमेव प्रपत्तेः इति पक्षः परिहृतः । अथ स्वातन्त्र्येऽपि निरङ्गकत्वपक्षं
5
I इत्यन्तेन ऋगंशेन... ईशानोऽन्वभाषत । 2 तन्त्रोक्तप्रकारोऽत्र तत्रोक्तप्रकारेण तत्प्रयोगोऽत्र 3 सुहृत्" इत्याद्यभिप्रेतम् + अनन्यथासिद्धसामान्यन्यायाभावाच्च भिधायि
9
' उत्पत्तेः सिद्धिः
7
ब्रह्मविषयप्रत्ययावृत्त्य
'अभयप्रदानसामर्थ्यविशिष्टपरमकारुणिकतया
1
किं चेत्यादि प्राग्दशिताधिकारिभेदस्मारणम् । भाष्ये तु प्रपत्ते:.
' स्वातन्त्र्यविषयबाधिका,......उभयाधिकारयोगिषु
203 न्यासविंशतिः
66
"
अवगमितः- " तदेकोपायता याच्ञा प्रपत्तिः", "अप्रार्थितो न गोपायेत्",
शरणं च प्रपन्नानाम् इत्यादिभिः इति शेषः । तस्मात् इत्यादिना "प्रपत्तेः
क्वचिदप्येवं परापेक्षा न विद्यते" इयस्य निर्विषयत्व शङ्का व्युदासः । तथा " षड्विधा
शरणागतिः" इति वचनात् आग्नेयादिनावत् आनुकूल्य सङ्कल्पादि षट्कं संभूय एकं
कारणं स्यादित्यत्रोत्तरम्—साङ्गे तु इत्यादि । "न्यासः पञ्चाङ्गसंयुतः" इति व्यवस्थापक-
वचनानुगुण मङ्गाङ्गिभाव समुच्चयेन षड्विधत्व वचनं नेयमिति भावः ॥
907
एवमङ्गाङ्गिभावः सिद्धः । तत्र अवान्तरवैयाकुलीं शमयति
११
प्रपत्तिदशायां प्रातिकूल्यवर्जनाद्यभावे साङ्गस्योपायस्य वैकल्यं स्यात् । पश्चात् तु प्रातिकूल्यस्य संभवेऽपि कृतस्योपायस्य न वैकल्यम्; किंतु प्रत्यवाय परिहारार्थं यथाहै प्रतिविधानमैत्र कार्यम् ।
"तथा पुंसामर्विस्त्रम्भात् प्रपत्तिः प्रच्युता भवेत् "
इत्येतदपि तात्कालिक विस्रम्भ वैकल्याभिप्रायम् । उत्तरकाले सतोऽपि विश्वासस्य पूर्वकृत प्रपत्यङ्गत्वाभावेन तद्विर हे । एवं च ब्रह्मास्त्र न्याय दृष्टान्तः अप्यत्र योग्यांशे स्थाप्यः, अन्यथा अतिप्रसङ्गान् । एतेन " उपायापायसंयोगे निष्ठया हीयते ऽनया" इत्येतदपि गतार्थम्, तत्कालिकोपायापाय संयोगस्य प्रपत्तिविरोधित्वे तात्पर्यात् । न च आनुकूल्यसङ्कल्पस्य अङ्गत्वेन श्रवणात् सङ्कल्पितकरणमप्यङ्ग, तथा श्रुत्यभावात् यथाश्रुति सङ्कल्पमात्रस्याङ्गत्वे 2 सङ्कल्पिताचरणस्य अङ्गत्वकल्पनानुपपत्तेश्च । अकृत्यकरणस्वतन्त्रविधेरेव सिध्यति इति नोपप्लवावकाशः । "आनुकूल्येतराभ्यां तु विनेद्वृत्तिरायतः" इत्यनेनापि अपायनिवृत्तौ सङ्कल्पादिविशेपस्य तात्कालिकोपयोगः प्रदर्श्यते । अत्र आनुकूल्यशब्दो हि तत्सङ्कल्पप्रतिपादनपरः, "आनुकूल्यस्य सङ्कल्पः' 4 इत्यादि सिद्धानुवादात् । न च " उपायापाय" इत्यादौ प्रपत्तिनिष्ठाहानिर्विवक्षिता । किंतु उपायापाय त्यागविशिष्ट मध्यम वृत्तिहानिः । विशेषणाभावेऽपि हि विशिष्टाभावः सिध्यति । अत एव हि तत्र " अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत्" इत्यादिना तावन्मात्रनिमित्तं प्रायश्चित्तमेव विधीयते । न तु पूर्वकृतां प्रपत्तिं प्रच्युतामभिप्रेत्य तत्फलार्थे पुनः प्रपत्तिः॥ १२
908
प्रस्तुत मुख्योपचार प्रयोग व्यवस्थापनाय प्रपत्तिलक्षणं शोधयति
'निरङ्गकत्व
2 सङ्कल्पितकरणस्य अङ्गत्वकल्पनानुपपत्तेश्च । आनुकूल्येतरा 4 इत्यादि सिद्धानुवादत्वात्
3 प्रदृश्यते । अत्र
"
204 न्यासविंशतिः
प्रणयोऽत्र याच्ञा । आज्ञा- आज्ञाकरणम् । आदिशब्देन भृतिदानादिसंग्रहः । अनेकार्थभावात् शरणशब्दस्य अनेकार्थरूढत्वादित्यर्थः । प्रपदनरूपत्वाभावेऽपि केषाश्चित् गृहागमनादीनां रक्ष्यता हेतुत्वं प्रसिद्धमित्याभिप्रेत्य भवति च इत्यादिकमुक्तम् ॥ १३ 909 एवं लौकिक वैदिक सर्वप्रपत्तीनां 'साधारणरूपमुक्तम् । अथ मोक्षैकप्रयोजनायां प्रपत्तौ सर्व निवृत्ति धर्मसाधारणं स्वाभाविक परशेषत्वानुसन्धानादिरूपं विशेषमाह्—
आत्मीयं - उपायफलादि । आत्मा च आत्मीयाश्चेति यावन्तः अर्थाः सन्ति
प्रमाणसिद्धाः तावतां सर्वेषां भगवच्छेषत्वानुसन्धानं कार्यम् । तच्चानुसन्धानमुपादशायामनि
निवृत्तिधर्मविधिस्वाभाव्यादनुवर्तते । इह चामुत्र च स्वयंप्रयोजने कैडर्य स्वत एव भवति ।
अङ्गिभूतभरन्यासांशस्तु न यावदर्थे; किन्तु यथालोकं यावदनन्यसाध्यं स्वाभीष्टं तावत्येव
भवतीत्यर्थः ॥
१४
910 सर्वशक्तौ भरं न्यस्यतः सर्वधर्मत्यागवचनात् वर्णाश्रमादिधर्मरूपमाज्ञायैङ्घर्यं तदनुविद्धमनुज्ञाकैङ्कर्यं च न स्यातामित्यत्राह
क्वचित्-चापलात् अशक्यप्रवृत्ते कस्मिंश्चिदधिकारिणि । अन्यसम्मेलने-
प्रपत्त्यङ्गव्यतिरिक्तानां तदर्थतया स्वीकृतौ । तत् - 2 तस्मात् धर्माणां स्वरूपत्यागस्य
प्रपत्यङ्गत्वाभावात् तेषां प्रपत्यङ्गत्वेनानुपादानञ्च इत्यर्थः । सर्वधर्मत्यागवचनस्य अत्र
सर्वाविरुद्धेषु अर्थान्तरेषु संभवत्सु तद्विपरीतार्थकल्पनं न युक्तमिति भावः । एतेन
अलेपकादिपक्षाश्च प्रतिक्षिप्ताः ॥
911
१५
ननु यदि प्रपत्तिरुपायः स्यात् तदा हि तस्या अङ्गित्वं च च वक्तव्यम् । सा तु तत्तद्वाक्येषु उपायतयोक्तस्य शरण्यस्य विशेषणतया प्रयुक्तैरेकादिशब्दैः ' उपायबुद्धयनत्वेन व्यवच्छिद्यते । तस्मात् पूर्वोक्तं सर्वमयुक्तमित्यत्राह
तत्- विध्यनुरोधेन नेतव्यत्वात् इति भावः । अन्यथाऽप्युपपन्नं सिद्धोपायस्यैक्यं
प्रपत्तेः तत्प्रसादोपायत्वं न विरुन्ध्यादिति भावः । एतेन निर्देशात्र
निरस्ताः वेदितव्याः ॥
1
'साधारणरूपत्वमुक्तम्
3
2 तस्मात् दत्तः सर्वधर्माणां... प्रपत्त्यर्थत्वेनाप्रतिपादनाच्च
5
7
' अङ्गित्वं तु प्रयुक्त रेकशब्द: ' एकोपायबुद्धधनर्हत्वेन 'व्यवह्नियते एवं निर्विशेषा
१६
205 न्यासविंशतिः
912 उक्तार्थस्थिरीकरणाय सामान्यत उपायशब्दार्थे ( विवृण्वन् ) सिद्धसाध्योपाय विशेषौ तत्प्रयोजनं च विभजते
913
समर्थितमेव साङ्गभरन्यासं यथावदनुष्टानाय मुखभेदेन शिक्षयन् तद्विषयकर्तव्यशेषं
नास्तीत्याह
यस्मै प्रयोजनाय इति शेषः । सकृत् इत्यनेन 1 उपासनवदावृत्तिसापेक्षत्वं नास्तीत्युच्यते । " सकृत् कृतः शास्त्रार्थः " इत्यस्यात्रापवादो नास्ति । "सकृदेव" इत्यादिभिः अनुग्रह एव । सदा - यावत्फलप्राप्तीत्यर्थः ।
प्रत्युत
"
ननु न्यासनिष्ठमेव "तस्यैवं विदुषः" इति परामृश्य, तत्कर्तव्यत्वेन
पुरुषविद्याऽऽम्नाता । सा च " यन्मरणं तदवभृथः" इत्यन्ता यज्ञदृष्टिरूपा च ।
अतो यावज्जीवं तदर्थं कर्तव्यस्य विधीयमानत्वात् " न प्रयस्येत् तदर्थम्
इत्यनुपपन्नम् । मैवम्—तत्रापि हि न्यस्तभरस्य कर्तव्यान्तरनैरपेक्ष्यमेव विवक्षितम् ।
यदि तु प्रस्तुतविद्याङ्गत्तयाऽत्र यज्ञक्लृप्तिर्विधीयते तर्हि दर्शपूर्णमासादीनां क्लृप्तिर्न
वाच्या । तेषां यज्ञोपयोगित्वाभावात् 2 अश्रुतापूर्वतदन्वितयज्ञान्तरकल्पनमनेक-
शास्त्रार्थदृष्टिविधिकल्पनं चात्यन्तगौरवोपहतम् । एकस्यावभृथात् पूर्वमन्येषां
क्लृप्तिश्चानुपपन्ना । तस्मात् " एवं शरणमभ्येत्य भगवन्तं सुदर्शनम् । अनुष्ठितक्रतुशतो
भवत्येव न संशयः" इतिवत् यज्ञादिकं सर्वमस्य स्वतः संपन्नं भवतीति स्तुतिमात्रे
तात्पर्यं ग्राह्यम् । शारीरकभाष्यमपि एतदविरोधेन भाव्यम् ॥
१८
914 कृतकृत्यस्योत्तरदशायां स्वाधिकारानुगुणं त्याज्यं स्वतन्त्रविधिप्राप्तं कर्तव्यमनुसन्धेयं प्रार्थनीयं च संगृह्णाति
उपायान् - काम्यधर्मान् । अपायान् - प्रत्यवायहेतून् । परं - केवलम् ;
प्रपत्युत्तरकालम् वा । मध्यमां- उपायापायवर्गानन्विताम् । स्वार्हवृत्तिं नित्यरूपां
तत्समाननैमित्तिकरूपां च वृत्तिम् "अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत्
प्रायश्चित्तिरियं साऽत्र यत्पुनः शरणं व्रजेत् ॥
' उपासनवदस्यावृत्ति 2 अश्रुतपूर्व
"
इत्युक्तमाह – प्रायश्चित्तं च योग्यम्
'स्वाधिकाराद्यणं
206 न्यासविशति:
इति । 'अजहत्' इन्यनुषज्यते । "देवर्षिभूतात्मनृणां पितॄणां न किङ्करो नायमृणी च राजन्" इत्याद्युक्तं सूचयति - विगतॠणततिः इति । ब्रह्मचर्यादिभिरपाकर्तव्यं भगवत्प्रपन्नस्य 'प्रपत्यैव कृतम् ; 2 देवयज्ञादिकं त्वस्य मध्यमवृत्यनुप्रविष्टं वैवर्यमिति भावः । द्वन्द्वतितिक्षावचनं
पादानार्थं च । परिचरणगुणान् - कैङ्कर्योपकरणभूतान् गन्धपुष्पादीन् । यद्वा फलसङ्गत्यागादीन् । सत्समृद्धिरपि कैङ्कर्यानुपयुक्ता नैव
इत्युक्तम् । भगवतः इत्यादिना देवतान्तरेभ्यस्तदीयेभ्यश्च भक्त्यादिकमपि न
याच्यमिति सूच्यते ॥
915
उक्तप्रकारस्याधिकारिणः स्वाभिमतकाले परमफलप्राप्तिमाह
१९
प्रपत्यङ्गवा नवेऽपि "विहितत्वाच्चाश्रमकर्माऽपि " इति न्यायेन स्वतन्त्राधि-
कारसिद्धे शक्तस्यास्य कर्तव्यम् आज्ञाकैर्यम् । अकरणे प्रत्यवायरहितम् अनुज्ञा.
कैर्यम् । द्विरूपम् इति – पुण्यपापरूपमित्यर्थः ॥
२०
916 परमपुरुषार्थसाधिनीं भगवत्प्रपत्ति प्रमाणतः प्रभावतः प्रवक्तृतश्च विशिषन् तद्विपयग्रन्थनिर्माणप्रयोजनं च प्रतिपादयति
'
"यो ब्रह्माणं विदधाति पूर्वम्" इत्यादिकया श्रुत्या; "देवानां ' दानवानां च," "शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः", "शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः" इति स्मृत्यादिभिश्व; "स्थिते मनसि सुस्वस्थे", " सकृदेव प्रपन्नाय", "सर्वधर्मान् परित्यज्य" इत्यादिभिः भगवद्वाक्यवगैश्च । सिद्धाम् - प्रमितामित्यर्थः । भगवच्छब्दः । स्वातन्त्र्ये पारतन्त्र्येऽपि - अव्यवधानेन मुक्तिसाधनन्त्रे ; यद्वा स्वतन्त्राङ्गत्त्वविवादेऽपि
व्यवधानेन वा
गुजननग्रन्थाः स्तोत्रगद्यादयः ॥
917 उक्तमुपायं सुखग्रहणाय स्वानुष्ठानमुखेन निगमयति—
अत्र सर्वशक्तौ परमकारुणिके सर्वाभिमतवरप्रदे न्यस्तभरत्वात् त्वनिर्भयत्वासिद्धिः ।
इत्यर्थ :
२१
2 निर्भर
२२
'प्रपत्त्यैवापाकृतं 'देवयज्ञादि कर्तव्यमस्य 'सत्समृद्धीरपि 'याचेत् ' युक्त्या
' देवानां च शरण्यं शरणं 2 निर्भरत्व- निर्भयत्वादिसिद्धि:
207 न्यासविशति:
अयमत्र मुमुक्षोरनुशासनीयसंग्रहः - सदाचार्योपसत्तिपूर्वकं सम्यक् ज्ञानं
संपाद्य, गुरुतरोपायान्तरनिष्पादनाद्यनुगुणज्ञानशक्तिविरहान्निर्विण्णः, स्वशक्यसकृत्कर्त-
व्यलधूपायपरामर्शेन प्रत्यवस्थापितः फलसङ्गकर्तृत्वादित्यागयुक्तसाङ्गभरन्यालेन
कृतकृत्यः स्वीकृतभरं शरण्यं श्रियः पतिमवलोक्य निर्भरो निर्भयश्च स्वयंप्रयोजनकैङ्कर्येण
सुखं वर्तेत इति ॥
२२
कविता सिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ 918
919
920
921
922
923
27
27 श्रीः
न्यासदशकम्
श्रीमान् वेङ्कटनाथार्य: कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
अहं मद्रक्षण भरो मद्रक्षण फलं तथा ।
न मम श्रीपतेरेवेत्यात्मानं निक्षिपेद् बुधः ॥
न्यस्याम्यकिञ्चनः श्रीमन्ननुकूलो ऽन्यवर्जितः ।
विश्रास प्रार्थना पूर्वं आत्मरक्षा भरं त्वयि ॥
'स्वामी स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् ।
१
२
स्वदत्त स्वधिया स्वार्थं स्वस्मिन् ' न्यस्यति मां स्वयम् ॥
३
श्रीमन्नभीष्ट वरद त्वामस्मि शरणं गतः ।
एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥
त्वच्छेषत्वे स्थिर धियं त्वत्प्राप्त्येक प्रयोजनम् ।
निषिद्ध काम्य रहितं कुरु मां नित्य किङ्करम् ॥
देवी भूषण हेत्यादि जुष्टस्य भगवंस्तव ।
नित्यं निरपराधेषु कैंकर्येषु नियुङ्क्ष्व माम् ॥
'स्वामिन्
न्यस्यसि
६
209 न्यासदशकम्
924
925
926
927
मां मदीयं च निखिलं चेतनाचेतनात्मकम् ।
स्वकैंकर्योपकरणं वरद स्वीकुरु स्वयम् ॥
1
त्वदेक ' रक्ष्यस्य मम त्वमेव करुणाकर ।
न प्रवर्तय पापानि प्रवृत्तानि निवर्तय ॥
अकृत्यानां च करणं कृत्यानां वर्जनं च मे ।
क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥
2 श्रीमान् नियत पञ्चाङ्कं मद्रक्षण भरार्पणम् ।
'अचीकरत् स्वयं स्वस्मिन्नो ऽहमिह निर्भरः ॥
210
कविता कसहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
रक्षस्य
W
श्रीमन्
अचीकर श्रीः
गरुडदण्डकः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
.928
नमः पन्नग नद्धाय वैकुण्ठ वशवर्तिने ।
श्रुति सिन्धु सुधोत्पाद मन्दराय गरुत्मते ॥
1
१
929 गरुडमखिल वेद नीडाधिरूढं । द्विषत्पीडनोत्कण्ठिताकुण्ठ वैकुण्ठपीठीकृतस्कन्धमीडे स्वनीडागतिप्रीत रुद्रा सुकीर्ति स्तनाभोग गाढोपगूढ स्फुरत्कण्टक
930
931
व्रात वेध व्यथा वेपमान द्विजिह्वाधिपाकल्प विष्फार्यमाण स्फटावाटिका रत्न
रोचिश्छटा राजि नीराजितं कान्ति कल्लोलिनी राजितम् ॥
२
जय गरुड सुपर्ण दवकराहार देवाधिपाहार हारिन् दिवौकस्पति क्षिप्त दम्भोलि धारा किणाकल्प कल्पान्त वातूल कल्पोदयानल्प' वीरायितोद्यचमत्कार दैत्यारि जैलध्वजारोह निर्धारितोत्कर्ष संकर्षणात्मन् गरुत्मन् मरुत्पञ्चकाधीश सत्यादि मूर्ते न कश्चित् समस्ते नमस्ते पुनस्ते
नमः ॥
३
नम इद महत्सपर्याय पर्याय निर्यात पक्षानिलास्फालनोद्वेल पाथोधि वीची चपेटाहतागाध पाताल भांकार संक्रुद्ध नागेन्द्रपीडासृणी भाव भास्वन्नख श्रेणये चण्ड तुण्डाय नृत्यद्भुजङ्गभुवे वज्रिणे दंष्ट्या तुभ्यम् अध्यात्मविद्या विधेया विधेया भवद्दास्यमापादयेथा दयेथाश्च मे ॥ ४
। द्विषत्पीडनोत्कण्ठितारूढवैकुण्ठ
2 वीरायितोरचमत्कारि
211 गरुडदण्डक:
932
933
934
मनुरनुगत पक्षि वक्त्र स्फुरत्तारकस्तावकश्चित्रभानुप्रिया शेखरस्त्रायतां
नस्त्रिवर्गापवर्ग प्रसूतिः परव्योम धामन् वलद्वेषिदर्पज्वलद्वालखिल्य प्रतिज्ञा-
वतीर्ण स्थिरां तत्त्व बुद्धिं परां भक्तिधेनुं जगन्मूल कन्दे मुकुन्दे
महानन्ददोग्ध्रीं दधीथा मुधाकामहीनामहीनामहीनान्तक ॥
षट्त्रिंशद्गण चरणो
नर परिपाटी नवीन गुम्भ' गुणः ।
विष्णुरथ दण्डकोऽयं 2
विघटयतु विपक्ष वाहिनी व्यूहम् ॥
विचित्र सिद्धिदः सोऽयं वेङ्कटेश विपश्चिता ।
गरुडध्वज तोषाय गीतो गरुड दण्डकः ॥
५
६
कविताfeofसहाय कल्याणगुणशालिने श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ।
1
1 गणः
2 कोऽसौ
212 935
श्रीः
अभीतिस्तवः
श्रीमान् वेङ्कटनाथार्य: कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
अभीतिरिह यज्जुषां यदवधीरितानां भयं
भयाभय विधायिनो जगति यन्निदेशे स्थिताः ।
तदेतदतिलङ्घित द्रुहिण शंभु शक्रादिकं
रमासखमधीमहे किमपि रङ्गधुर्यं महः ॥
१
936
दया शिशिरिताशया मनसि मे सदा जागृयुः
श्रियाध्युषित वक्षसः श्रित मरुद् वृधा सैकताः ।
जगद्दुरित घमरा जलधि डिम्भ डम्भस्पृशः
सकृत्प्रणत रक्षण प्रथित संविदः संविदः ॥
२
937
यदद्य मित बुद्धिना बहुल मोह भाजा मया
गुणग्रथित काय वाङ्मनस वृत्ति वैचित्र्यतः ।
अतर्कित हिताहित क्रम विशेषमारभ्यते
३
938
तदप्युचितमर्चनं परिगृहाण रङ्गेश्वर ॥
मरुत्तरणि पावक त्रिदश नाथ कालादयः स्वकृत्यमधिकुर्वते त्वदपराधतो बिभ्यतः । महत् किमपि वज्रमुद्यतमिवेति यच्छ्रूयते
तरत्यनव तद्भयं य इह तावकः स्तावकः ॥
20
213 अभीतिस्तव:
939
भवन्तमिह यः स्वधी नियत चेतनाचेतनं
940
941
942
943
214
पनायति नमस्यति स्मरति वक्ति पर्येति वा । गुणं कमपि वेत्ति वा तव गुणेश गोपायितुः
कदाचन कुतश्चन वचन तस्य न स्याद् भयम् ॥
स्थिते मनसि विग्रहे गुणिनि धातु साम्ये सति स्मरेदखिलदेहिनं य इह जातुचित् त्वामजम् । तयैव खलु संघया तमथ दीर्घ निद्रावशं
स्वयं विहित संस्मृतिर्नयसि धाम नैःश्रेयसम् ॥
रमादयित रङ्गभूरमण कृष्ण विष्णो हरे त्रिविक्रम जनार्दन त्रियुग नाथ नारायण ।
इतीव शुभदानि यः पठति नामधेयानि ते
न तस्य यम वश्यता नरक पात भीतिः कुतः ॥
कदाचिदपि रङ्गभू रसिक यत्र देशे वशी
त्वदेक नियताशयस्त्रिदश वन्दितो वर्तते ।
तदक्षत तपोवनं तव च राजधानी स्थिरा
सुखस्य सुखमास्पदं सुचरितस्य दुर्गं महत् ॥
त्रिवर्ग पथ वर्तिनां त्रिगुण लङ्घनोद्योगिनां द्विषत्प्रमथनार्थिनामपि च रङ्ग दृश्योदयाः ।
स्खलत्समय कातरी हरण जागरूकाः प्रभो
कर ग्रहण दीक्षिताः क ' इव ते न दिव्या गुणाः ॥
६
९
1 इह 944
945
अभीतिस्तव:
बिभेति भवभृत् प्रभो त्वदुपदेश तीव्रौषधात्
कदध्ब रस दुर्विषे बलिश भक्षवत् प्रीयते ।
अपथ्य परिहार धी बिमुखमित्थमाकस्मिकी
तमप्यवसरे क्रमादवति वत्सला त्वद्दया ॥
अपार्थ इति निश्चितः प्रहरणादि योगस्तव स्वयं वहसि निर्भयस्तदपि रङ्ग 'पृथ्वीधर । स्वरक्षणमिवाभवत् प्रणत रक्षणं तावकं
यदात्थ परमार्थविन्नियतमन्तरात्मेति ॥
१०
११
946
लघिष्ठ सुख सङ्गदैः स्वकृत कर्मनिर्वर्तितैः कलत्र सुत सोदरानुचर बन्धु संबन्धिभिः । धन प्रभृतिकैरपि प्रचुर भीति भेदोत्तरैः
न बिभ्रति धृतिं 'प्रभो त्वदनुभूति भोगार्थिनः ॥
१२
947
948
न वक्तुमपि शक्यते नरक गर्भ वासादिकं
वपुश्च बहु धातुकं निपुण चिन्तने तादृशम् ।
त्रिविष्टप मुखं तथा दिवि पदस्य ते दीव्यतः
किमत्र न भयास्पदं भवति रङ्ग पृथ्वीपते ॥
भवन्ति मुख भेदतो भय निदानमेव प्रभो शुभाशुभ विकल्पिता जगति देश कालादयः । इति 'चुरसाध्वसे मयि दयिष्यसे त्वं न चेत्
क इत्थमनुकम्पिता त्वदनुकम्पनीयश्च कः ॥
१३
१४
'पृथ्वीपते तव पदस्य देदीप्यत:
परमात्मा
अमे
'प्रथित साध्वसे
"विभो ' इत्थमनुकम्पते
215 अभीतिस्तव:
949
950
सकृत् प्रपदन स्पृशामभय दान नित्यव्रती न च द्विरभिभाषसे त्वमिति विश्रुतः स्वोक्तितः । यथोक्त करणं विदुस्तव तु यातुधानादयः
'कथं वितथमस्तु तत् कृपण सार्वभौमे मयि ॥
अनुक्षण समुत्थिते दुरित वारिधौ दुस्तरे
यदि वचन निष्कृतिर्भवति साऽपि दोषाविला । तदित्थमगतौ मयि प्रतिविधानमाधीयतां
स्वबुद्धि परिकल्पितं किमपि रङ्गधुर्य त्वया ॥
१५
१६
951
विषाद बहुलादहं विषय निर्जितो दुर्जयात् बिभेमि वृजिनोत्तरस्त्वदनुभूति विच्छेदतः । मया नियत नाथवानयमिति त्वमर्थापयन्
दयाधन जगत्पते दयित रङ्ग संरक्ष माम् ॥
१७
952
निसर्ग निरनिष्टता तव निरंहसः श्रूयते
ततत्रियुग सृष्टिवद्भवति संहृतिः क्रीडितम् ।
तथाऽपि शरणागत प्रणय भङ्ग भीतो भवान्
मदिष्टमिह यद्भवेत् किमपि मा स्म तज्जीहपत् ॥
१८
953
कयाधुसुत वायस द्विरदपुंगव द्रौपदी
विभीषण भुजङ्गम 'ब्रजगणाम्बरीषादयः ।
भवत्पद समाश्रिता भय विमुक्तिमापुर्यथा
लभेमहि तथा वयं सपदि ' रङ्गनाथ त्वया ॥
१९
'तथावितथमस्तु
fa विषयवर्गतो
'तज्जीहप:
'वजजनाम्बरीषादयः
धुर्य
216 954
955
956
अभीतिस्तवः
भयं शमय रङ्गधाम्नयनितराभिलाष स्पृशां श्रियं बहुलय प्रभो श्रित विपक्षमुन्मूलय । । स्वयं समुदितं वपुस्तव निशामयन्तः सदा
वयं त्रिदश निर्वृतिं भुवि मुकुन्द विन्देहि ॥
श्रियः परिवृढे त्वयि श्रित जनस्य संरक्षके सदद्भुत गुणोदधाविति समर्पितोऽयं 'भरः । प्रतिक्षणमतः परं प्रथय रङ्गधामादिषु
प्रभुत्वमनुपाधिकं प्रथित हेतिभिर्हेतिभिः ॥
कलि प्रणिधि लक्षणैः कलित शाक्य लोकायतैः तुरुष्क यवनादिभिर्जगति जृम्भमाणं भयम् । प्रकृष्ट निजशक्तिभिः प्रसभमायुधैः पञ्चभिः
क्षिति त्रिदश रक्षकैः क्षपय रङ्गनाथ क्षणात् ॥
२०
२१
२२
957
दिति प्रभवदेहभद् दहन सोम सूर्यात्मकं
तमःप्रमथनं प्रभो समुदितास्त्र बृन्दं स्वतः ।
स्ववृत्ति वशवर्तित त्रिदश वृत्ति चक्रं पुनः
प्रवर्तयतु धानि ते महति धर्म चक्र स्थितिम् ॥
२३
958
मनु प्रभृति मानिते महति रङ्ग धामादिके
दनु प्रभव दारुणैर्दरमुदीर्यमाणं परैः ।
28
प्रकृष्ट गुणक श्रिया वसुधया च सन्धुक्षितः
प्रयुक्त करुणोदधिः प्रशमय स्वशक्त्या स्वयम् ॥
'जन: 2 प्रचितहेतिभिः महितरङ्ग 'दरमुदीयमानं 'करुणोदधे
२४
217 अभीतिस्तव:
959
960
961
भुजंगम विहंगम प्रवर सैन्यनाथाः प्रभो
तथैव कुमुदादयो 'नगर गोपुर द्वारपाः ।
अचिन्त्य बल विक्रमास्त्वमिव रङ्ग संरक्षकाः
जितं त इति वादिनो जगदनुग्रहे जाग्रतु ॥
विधिस्त्रिपुरमर्दनस्त्रिदशपुंगवः पावको
यम प्रभृतयोऽपि यद्विमत रक्षणे न क्षमाः ।
रिरक्षिषति यत्र च प्रतिभयं न किंचित् क्वचित्
स नः प्रतिभटान् प्रभो शमय रङ्गधामादिषु ॥
स कैटभ तमो रविर्मधु पराग झञ्झामरुत्
हिरण्य गिरि दारण स्वटित कालनेमि द्रुमः ।
किमल बहुना भद्भव पयोधि मुष्टि॑िधयः
त्रिविक्रम भवत्क्रमः क्षिपतु मङ्क रङ्गद्विषः ॥
962
यति प्रवर भारती रस भरेण नीतं वयः
963
प्रफुल्ल पलितं शिरः परमिह क्षमं प्रार्थये ।
निरस्त रिपुसंभवे क्वचन रङ्गमुख्ये विभो
परस्पर हितैषिणां परिसरेषु मां वर्तय ॥
प्रबुद्ध गुरु वीक्षण प्रथित वेङ्कटेशोद्भवाम्
इमामभयसिद्धये पठत रङ्गभर्तुः स्तुतिम् ।
भयं त्यजत भद्रमित्यभिदधत् स वः केशवः
स्वयं घन घृणा निधिर्गुणगणेन गोपायति ॥
W
कविताfeofसहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ।
'नगरगोपुरद्वारगाः
रङ्गधामादिके
२५
२६
२७
२८
२९
218 & श्रीः
श्रीकुमार वरदाचार्येण कृतं
श्रीमद्वेदान्तदेशिक मङ्गलाशासनम्
श्रीमान् वेङ्कटनाथार्य: कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।
श्रीमलक्ष्मण योगीन्द्र सिद्धान्त विजयध्वजम् ।
विश्वामित्र कुलोद्भूतं वरदार्यमहं भजे ॥
सर्वतन्त्र स्वतन्त्राय सिंहाय कविवादिनाम् ।
वेदान्ताचार्य वर्याय वेङ्कटेशाय मङ्गलम् ॥
नभस्यमासि श्रोणायामवतीर्णाय सूरये ।
विश्वामित्रान्वयायास्तु वेङ्कटेशाय मङ्गलम् ॥
पिता यस्यानन्तसूरिः पुण्डरीकाक्ष यज्वनः ।
पौत्रो 'यस्तनयस्तोतारम्बायास्तस्य मङ्गलम् ॥
वेङ्कटेशावतारोऽयं तद्वण्टांशोऽथवा भवेत् ।
यतीन्द्रांशोऽथवेत्येवं वितर्क्यायास्तु मङ्गलम् ॥
श्रीभाष्यकारः पन्थानमात्मना दर्शितं पुनः ।
उद्धर्तुमागतो नूनमित्युक्तायास्तु मङ्गलम् ॥
'यस्तनयस्तोताद्रयम्बायाः
१
219 श्रीमद्वेदान्तदेशिकमङ्गलाशासनम्
यो बाल्ये वरदार्यस्य प्राचार्यस्य परां दयाम् ।
अवाप्य वृद्धिं गमितः तस्मै योग्याय मङ्गलम् ॥
रामानुजार्यादात्रेयान्मातुलात् सकलाः कलाः ।
अवाप विंशत्यब्दे यस्तस्मै प्राज्ञाय मङ्गलम् ॥
श्रुतप्रकाशिका भूमौ येनादौ परिरक्षिता ।
प्रवर्तिता च पात्रेषु तस्मै श्रेष्ठाय मङ्गलम् ॥
सांस्कृतीभिर्द्रामिडीभिः वह्नीभिः कृतिभिर्जनान् ।
यस्समुज्जीवयामास तस्मै सेव्याय मङ्गलम् ॥
यः ख्याति लाभ पूजासु विमुखो वैष्णवे जने ।
क्रयणीय दशां प्राप्तः तस्मै भव्याय मङ्गलम् ॥
६
९
१०
220
यस्मादेव मया सर्व शास्त्रमग्राहि नान्यतः ।
तस्मै वेङ्कटनाथाय मम नाथाय मङ्गलम् ॥
११
पित्रे ब्रह्मोपदेष्ट्रे मे गुरखे दैवताय च ।
प्राप्याय प्रापकायास्तु वेङ्कटेशाय मङ्गलम् ॥
१२
।
यः कृतं वरदार्येण वेदान्ताचार्य मङ्गलम् ।
आशास्तेऽनुदिनं सोऽपि भवेन्मङ्गल भाजनम् ॥
१३ सप्तति रत्न मालिका :
भाद्रपदमासगत विक्ष्णुविमलर्क्षे
वेङ्कटमहीभ्रपति तीर्थदिनभूते ।
श्रीमद्वेदान्तदेशिकमङ्गलाशासनम्
प्रादुरभवज्जगति दैत्य रिपुघण्टा
हन्त कवितार्किक मृगेन्द्र गुरुमूर्त्या ॥
(श्लो-१०)
सशङ्खचक्रलान्छनः सदूर्ध्वपुण्ड्रमण्डितः
सकण्ठलग्नसत्तलस्यनर्घ पद्ममालिकः ।
सितान्तरीय सूत्तरीय यज्ञसूत्र शोभितः
ममाविरस्तु मानसे गुरुः स वेङ्कटेश्वरः ॥
(श्लो-५९)
अनन्त सूरि सूनवेऽभिनन्द्यमान वैभवाद्
दिगन्त वादिहंस जैत्रकालमेघ देशिकात् ।
उपात्त सर्वशासनाय हन्त वर्ष विंशतौ
पुनःपुनर्नमस्क्रियाऽस्तु वेङ्कटेश सूरये ॥
(श्लो- १७)
कवितार्किक कलभव्रज कबलीकृतिसिंहं कमलापति करुणारस परिवर्धित बोधम् । यतिनायक पदपङ्कज युगली परतन्त्रं
भज मानस बुधवेङ्कटपतिदेशिकमनिशम् ॥ ( श्लो - ६५)
कलये सततं करुणा जलधिं
करुणा विषयं कमलाधिपतेः ।
कलि वैरि शठारि वचो रसिकं
कवितार्किक केसरि सूरि गुरुम् ॥
(श्लो-२३)
221 श्रीमद्वेदान्तदेशिकमङ्गलाशासनम्
गुरौ वादिहंसाम्बुदाचार्यशिष्ये
जना भक्तिहीना यतीन्द्राप्रियाः स्युः । यतीन्द्राप्रिया विष्णु कारुण्यदूराः
कुतो मुक्तिवार्ता हि तादृग्विधानाम् ॥
(श्लो-५५)
वेदे सञ्जात खेदे मुनिजन वचने प्राप्तनित्यावमाने संकीर्णे सर्ववर्णे सति तदनुगुणे निष्प्रमाणे पुराणे । मायावादे समोदे कलिकलुष वशाच्छून्यवादेऽविवादे
धर्मत्राणाय योऽभूत् स जयति भगवान् विष्णु घण्टावतारः ॥
222
Wedd
कविताfeofसहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
वादिद्विपशिरोभङ्गपञ्चाननपराक्रमः ।
श्रीमान् वेङ्कटनाथार्य: चिरं विजयतां भुवि ॥
* श्रीमते निगमान्तमहादेशिकाय नमः * Appendix 1
श्रीः
श्रीमन्निगमान्त महादेशिक विरचिताः दिव्यदेश मंगळासन श्लोकाः
श्रीमान्वेंकटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
विधिविहितसपर्यां वीतदोषानुषङ्गाम्
स्वयमुपचिनु नित्यं रङ्गधामन् स्वरक्षां
शमितविमतपक्षां शाश्वतीं रङ्गलक्ष्मीम् ॥
- श्री सारसारम्- (श्रीरङ्गम्)
प्रशमितकलिदोषां प्राज्यभोगानुबन्धां
समुदितगुणजातां सम्यगाचारयुक्तान् ।
श्रितजनबहुमान्यां श्रेयसीं वेङ्कटाद्रौ
श्रियमुपचिनु नित्यं श्रीनिवास त्वमेव ॥
वरद विरचय त्वं वारिताशेषदोषां
पुनरुपचितपुण्यां भूषितां पुण्यकोट्या ।
सितमुदितमनोभिस्तावकैर्नित्यसेव्यां
हतरिपुजनयोगां हस्तिधाम्नस्समृद्धिम् ॥
नवनवबहुभोगां नाथ नारायण त्वं
विरचय दुरितौधैस्तामनान्नातगन्धाम् ।
सहजसुलभदास्यैस्सद्भिरभ्यर्थनीयां
यतिपरिवृढयां यादवाद्रेस्समृद्धिम् ॥
- श्री रहस्यनवनीतम् - ( वेङ्कटादिः)
- श्री तत्वनवनीतम् - ( काञ्चीपुरम् )
(तिरुनारायणपुरम् )
223 श्रीरंगद्विरदवृषाद्रिपूर्वकेषु
स्थानेषु स्थिरविभवा भवत्सपर्या ।
माकल्पं वरद विधूतवैरिपक्षा
भूयस्या भवदनुकम्पयैव भूयात् ॥
कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेंकटेशाय वेदान्तगुरवे नमः ॥
- ( श्री रहस्यपदवी) अकारादि श्लोकसूची
1
Appendix 2
अ
अतिलंघित
590
अपि करुणे
616
अउणो
228
अतिविधि
638
अपि क्षणार्ध
15
अकंपनीयानि
31
अत्यन्ता किं
913
अपि निखिल
575
अकिंचन
573
अद्यापि तद्
665
अपि मुहुरप
888
अकुमार
167
अराहित
349
अपौरुषेयै
6
भकूपारै
624
भनपाय विष्णु
806
अबहिष्कृत
588
अकृत्यानां
926
अनवधिमधि
668
अबहुश्रुत
803
अक्षीणकल्मष
382
अनन्याधीन
626
अभिगम्य.
807
अक्षोभणीय
116
अनन्यान्वय
550
अभिरक्षितुं
529
अखिलान्
350
अनादेर्निस्सीम्नो
866
अभिमुखभाव
615
अग्नौ समिद्ध
10
अनितरजुषा
640
अभीतिरिह
935
अग्रे तिष्टन्
41
अनिभृत
433
अभीतिहेतो
442
अग्रे भर्तुः
702
अनिमेष
347
अमअ रस
164
अङ्गप्रत्यङ्ग
71
अनुकल्प
809
अमुणिअ
218
अङ्गेवानन्द
34
अनुक्षण
950
अमुना
804
अचिद विशिष्टान्
580
अनुगुण
581
अग्ह गुरूणं
143
भच्चासण्ण
191
अनुचर
574
अयमनवम
385
अच्चुअ तुज्झ
215 अनुज्झित
796
अर्चिदिनं
505
अच्चुअ विसअ
231
अनुभवितुम्
597
अर्च्य समर्च्य
770
अच्चुअण
163 अनुयायि
348
अर्थान्तरेषु
494
अज्ञात निर्गम
420
अन्तः प्रविश्य
419
अर्ध्या तिष्ठति
855
अज्ञात सीमक
91
अन्तर्ज्योतिः
678
60
अज्ञानध्वान्त
897
अन्धोनन्ध
884
अलून पक्षस्य
805
अज्ञानवारिधि
134
अन्योन्य
732
अल्पः कल्पान्त
52
अणुगअ सुह
211
अपसाए
209
अल्पास्थिरैः
522
अणुपमिअस्स
148
अपां पत्युः
627
अवतरण
598
अतिकृपणो
614
अपार्थ इति
945
अवधीर्य
532
29
225
श्लोक सूची
227
Appendix 2
ऊ
करुणे दुरितेषु
591
कृपणाः सुधियः
531
ऊरीकर्तुं
707
कर्तव्यमिति
510
कृपे कृत
650
ऋ
कर्तव्यं सकृदेव
882
कृपे परवत
651
ऋक्षाक्ष
47
कर्मस्वनादि
480
कृपे विगत
644
ए
कर्मादिषु
513
कृष्णान्वयेन
751
एक लीलोपहितं
684
कलशोदधि
585
कोटीररत्न
72
एकं वेगवती
448
कलिक्षोभ
632
कोहं किं
219
एको विष्णो
38
कलिप्रणिधि
956
क्रामन् जगत्
410
एहि उचरिं
220
कल्पस्तो
875
क्रियाशक्ति
553
एनस्विनीं
380
कल्याणानां
713
क्रीडागृहीत
740
ओ
कविकथक
337 क्रीडापरेण
375
ओमित्यभ्युप
893
काञ्चीभाग्यं
456 क्रीडावराह
725
औ
कान्तस्तवैष
727 क्रोधाग्निं
783
औत्सुक्य
660
कान्तोदारै
688
काऽप्यस्था
68
औदन्वते
407
कामं सन्तु
671
काऽसौ विभुः
486
क
कामाराम
681
क्षणविलयिनां
641
कणादपरि
828
कामाविलेsपि
376 क्षुण्णक्षोणी
44
कथाकलह
829
काशीवृकान्धक
485
क्षोणी कोण
672
कदाचिदपि
942
काषायेण
852
ख
कन्दर्प
107 कासारपूर्व
365
खिलं चेतोवृत्तेः
633
कपर्दिमत
827
काहे अमाणवता
223
ग
कप्पेसि
157
काहे तुह
226
गजेन्द्ररक्षा
438
कमप्यनवधि
572
किंकरसच्च
140
गण्डोज्ज्वलां
737
कमप्याद्यं
790
किं निर्घातः
48
गन्धव्वणअर
186
कमला निरपाय
530
किं वा करीश
423
गलुलाइ
171
कमलानिलय
589
किं व्याहरामि
390
गरुडमखिल
929
कम्मगइ
194
कुस
147
गाढासक्तो
78
कम्ममअ
232 कुमतिविहित
832
गाथा ताथागत
859
कयाधुसुत
953
कृतिनः कमला
566 गुरुभिस्त्वत्
527
करतलामल
863
कृपणजन
577
गुरुभ्यः
864 श्लोक सूची
Appendix 2
गोदे गुणै गोपायेदनिशं
772
जलधेरिव
586
णीसास
217
780
जह्याद् वृषा
661
त
ग्रस्तान्
77
मई
190
तत्तत्पदै
394
घ
जाणु मणि
180
तत्तत्प्रत्यर्थि
55
घनकरुणा
871
जाताकांक्षा
708
तत्थरिणयेण
142
च
जातापराध
774
तत्त्वानि
98
चक्रस्य दैत्य
363
जानन्ननादि
389
तत्त्वावबोध
523
चतुरानन
452
ज्वल जलधि
674
तपनेन्द्रग्नि
459
चतुर्मुखेश्वर
336
ज्ञ
तमांसि भित्त्वा
26
चित्ते करोमि
24
ज्ञानं बलं
474
तरिडं अच्चुअ
214
चित्रं त्वदाय
130
ज्ञानानन्दमयं
ततस्तु
757
चित्रं न तत्
367
ठ
तापत्रयीं
745
चित्राकल्पः
354 ठरगुणगिरि
200
तापान् क्षिपन्
721
चित्राकारां
680
ठिरधम्म
213
तारत्वं
554
चिन्ताशेष
850
ण
तिउणं तस्स
168
चूडापदेन
765
णअसच्च
238
तीर्थैर्वृतं
96
छ
महतिअसाण
139 तुङ्गैरकृत्रिम
766
छाया तार्यान्
61
मन्ति
187
तुरगविहग
434
ज
णत्थि अक्किम
208
तुह चिन्तण
233
जगज्जन्म
631
ण हु जम
193
तुह मुह
196
जगति मितं
619
णहु तुह
153
तोयस्कन्धो
66
जडमति
836
णाणस्स
161
त्यक्त्वोपाय
876
जन्तोरमुष्य
479
णाहिरुहं
177
त्यक्त्वोपायान्
914
जय गरुड
930
णिअमविहीण
155
त्यागे गुणेश
517
जयति जगदेक
450
णिक्खित्तोम्हि
237
त्राणं भवेति
512
जयति ललित
353 णिञ्चमिमम्मि
235
त्राणाभि
743
जयति सकल
817
णितुडिअ
192
त्रातापदि
400
जय विबुधपते
137
णिन्ति तुमाओ
169
त्रिवर्गपथ
943
जयत्याश्रित
240
णिव्विसइ
175
त्रिविधचित्
634
228 श्लोक सूची
Appendix 2
त्वं चेत्
429
दनुजविस्तार
540 देवाधिनाथ
87
त्वं व्याहृतिः
716
दयानिघ्नं
798
देवीभूषण
923
त्वच्चक्रवत्
361
दया शिशिरत
936
देवेश्वरवनिह
101
त्वच्छेत्वे
922 दये दुग्धोदन्वत्
630
देवो नः
777
त्वच्छेषवृत्यनु
506
दाक्षिण्यरम्या
7
देहल्यधीश्वर
360
त्वत्किङ्कर
22
दासाण सच्च
179
दैत्यदानव
549
त्वत्प्राति
493
दास्यं लास्य
890
दैवात् प्राप्ते
611
त्वत्प्रेयसः
750
दिग्दक्षिणा
758
द्राघीयः कर्ण
73
त्वदुदय
622
दिढतिव्व
203
द्विचतुष्कमिदं
544
त्वदुपसदनात्
642
दिढपीडिअ
178
द्विरदशिखरि
387
त्वदेकतन्त्रं
443
दितिप्रभव
957
ध
त्वदेकरक्ष्यस्य
925
दिव्यापाङ्ग
613
धत्ते शोभां
700
त्वदेकशेष
439
दिव्ये दया
88
धन्ये समस्त
767
त्वद्भक्तिपोत
417
दिव्ये पदे जल
95 धर्मद्रुहं
744
त्वद्भुक्त
761
दिव्ये पदे नियत
497
धीकर्मभक्ति
883
त्वन्मौलि
763
दिशन्तु मे
27
श्रीसंस्कृतान्
490
त्वया दृष्टः
629
दिशि दिशि
601
धृतभुवना
617
त्वयि बहुमति
603
दिपस्त्वमेव
469 ध्रुवमधिकृति
881
वय क्षति
465
दीपावभास
475
न
त्वयि सति
892
दीपेन केन
364
नम इदम्
931
त्वय्याचार्यैः
874
दुग्धोत्
82
नमः पन्नग
928
त्वय्येकाञ्जलि
891
दुरीश्वरद्वार
675
नमस्यामि
795
त्वां चिन्तयन्
29
दुर्दान्त
117
नयने वृषाचल
583
त्वां पाञ्चरात्रिक
498
दुर्मोचोद्भट
872
न वक्तुमपि
947
त्वां मातरं
478
दुर्वारती
384
नाकौकसां
121
त्वामेवाहुः
698
दूत्ये दुकूल
125
नागाचलेश
406
द
दूर्वादल
769
नागेशयः
760
दंष्ट्राविदारित
731
दृष्टेऽपि दुर्बल
662
नातः परं
663
दत्ताः प्रजा
496 देवाण पसु
205
501
400 श्लोक सूची
Appendix 2
नाथः स एष
813
निर्विश्यमान
90
परश्वथतपोधन
649
नाथायैव नमः
786
निशामयतु
571
परहितं
599
नाथेन मुनिना
794
निषादानां
628
पराशरमुखान्
567
नानातन्त्र
854
निष्कण्टक
736
परिमितफलसङ्गात् 602
नानाभू :
821
निष्किञ्चनत्व
परिवर्तितकन्धरं 132
344
नानाविधानां
30
निष्प्रत्यूह
694
परिस्फुरन्नूपुर 21
नानाविधै:
483
निसर्गनिरनिष्ट
952
परिहसिअ
173
नानाशब्दादि 905
निस्संशयैः
738
परुषातिवाद
808
नाभीपद्म
606
निस्समिवैभव
664
पर्यस्यत्पन्नगीनां
65
नास्ति पित्रा
677
नीडोदरात्
377
पर्याकुलं महत
422
निकटेषु
345
नीलाचलोदित
115
पर्याप्तं पर्यचैषं
858
निगमपथिक
835 नेतुं सरोज
108
पश्यन्तीषु
696
निगमसमाश्रिता
618
नेत्रं गायत्रं
36
पसमिअ
201
निजपदप्रीत
539
नेहाभिक्रान्ति
903
पादाम्भोजं
688
नित्यं करीश
414
नैसर्गिकेण
655
पारावार
784
नित्यं श्रिया
468
न्यस्याम्यकिश्चनः
919
पाषाणनिर्मित
126
नित्यं हिताहित
717
न्यासः प्रोक्तः
904
पीताम्बरेण
122
नित्यालसाह
492
न्यासादेशेषु
910
पुरिसपहाण
150
नित्योदितैः
111 प
पुरिसा तुज्झ
152
निद्रायितान् 481
पअडतिमिरम्मि
202
पुलइअस
188
निम्नोन्नतानि 484 पङ्कान्यसौ
128
पूर्व वराह
729
निरन्तरं
435
पञ्चाप्यङ्गानि
907
प्रणतप्रतिकूल
587
निरवधिगुण
138
पत्युर्दक्षिण
746
प्रणतसुर
86
निराबाधा
839
पदवीमदवीयसीं
346
प्रणामं
799
निरालोके
845
पद्माकरात्
470
प्रणिहितधियां
643
निरुपधिरङ्ग
824
पद्मापतेः स्तुति
467
प्रतिकलमिह
837
निर्मनश्रुति
778
पद्माभिराम
488
प्रतिभट
536
निर्यन्त्रणं
424 पद्मामही
508
प्रतिमुखालीढ
541
निर्वापयिष्यति 427 पद्मालया
113
प्रतिष्ठा तर्काणां
841
230 श्लोक सूची
Appendix 2
प्रत्यग्राकीर्ण
64 बालाकृतेर्वट
408 भुवनाश्रय
528
प्रत्यादिष्ट
781 बिभेति
944
भूतेषु
726
प्रत्यालीढ
356 बिम्बाधरं
103
भूयोऽपि हन्त
421
प्रत्येकमब्द
742 बृन्दानि यः
869
भूयो भूयः
431
प्रथयन् विमतेषु
801
ब्रह्मा गिरीश
500
भूषायुधैरधिगतं
99
प्रपद्ये तं
564
ब्रह्माण्डलक्ष
514
भूसिअ सुइ
165
प्रपन्नजन
446
ब्रह्मेति शङ्कर
398
भोक्तुं तव
755
प्रबुद्धगुरु
963
भ
भोग्यं मुकुन्द
477
प्रबोधसिन्धो
25
भक्तप्रिय
368
म
प्रभूतविबुध
652
भक्तस्य दानव
409
मच्छक्ति
391
प्रशमितहय
454
भक्तोपरोधसह
371
मध्ये विरिञ्चि
397
प्रसक्तमधुना
648
भक्तौ रङ्गपते
879 मनुप्रभृति
958
प्रसूय विविधं
645
भक्तिः प्रपत्तिः
482
मनुरनुगत
932
प्रह्लादगोकुल
135
भगवति दये
576
मनोगतं
14
प्रानिर्मितानां
19
भजस्व यति
831
मन्त्रैरनुश्रव
495
प्राची सन्ध्या
4 भत्ता तावअ
199
मन्दोऽभ
8
प्राजापत्य
605
भयं शमय
954
मन्ये दयार्द्र
383
प्राप्ताभिलाषं
445
भर्तुस्तमाल
733
मयि तिष्ठति
592
प्राप्तोदयेषु
396
भवन्तमिह
939
मरुत्तरणि
938
प्रायेण देवि
759
भवन्ति मुख
948
मलिणं वि
141
प्रायो दये
666 भवमरु
819
महसे महिताय
352
प्रायः प्रपदने
865
भाइ फणिन्द
154
महितसंपत्सदक्षर
542
फ
भाविन्या दशया
787
महेन्द्राग्नाविष्णु
867
फक्ककौरव
785
भिक्षोचितं
369
मां मदीयं च
924
फलवितरण
596
भीमे नित्यं
609
माण मएसा
189
ब
भुग्न भ्रुकुटी
59 मातर्भारति
889
बद्धस्पर्धैरिव
67
भुजगेन्द्र
534
मातस्त्वं
89
बन्धुमखिलस्य
461
भुजङ्गमविहङ्गम
959
मातः समुत्थित
756
बालपव गोव्व
230
भुवननेत
543
माता देवि
712
231 श्लोक सूची मानातिलंघि
Appendix 2
489
यत्प्रसूति
547
रुन्ध्यात्
83
मानातीत
690 यत्सङ्कल्पात्
693
रूढस्य
405
माल्यैरन्तः
686 यथाभूतस्वार्था
843
रूढा वृषाचल
582
मा साहसोक्ति
657
यदद्यमित
937
ल
माहप्पं तुह
174
यदायत्तं
546
लघिष्ठसुख
946
मुकुन्दांत्रि
838
यद्वा मदर्थ
516
लक्ष्यं बुद्धे
822
मुक्तः स्वयं
428
यन्मूलमीदृक्
11
लंघिय विरआ
224
मुख्यं च यत्
521
यस्मिन् दृष्टे
607
लब्धा तिथौ
104
मुग्धस्मित
102
यस्य सारस्वत
793
लावण्यपूर
124
मुग्धेन्दु
13
यस्यानुभावं
388
लावण्यवर्षिणि
105
मुनिबहुमत
818
यात्यतिक्षोद
560
लिप्से लक्ष्मण
853
मुहचन्द
172 यावज्जीवं
887
लीलायष्टिं
355
मूले निविश्य
811
यावन्न पश्यति
425
लीलाशकुन्त
378
मृदुहृदये दये
623
युगान्तसमय
646
व
मोक्खसुह
207
ये जन्म
131
वज्रध्वज
129
मोक्षोपायाह
900
येनाचल
411
वन्दे तं
851
मोहन्धार
206
योगारंभ
705
वन्दे बृन्दावन
338
मोहान्धकार
404
योग्यं यमैश्च
487
वन्दे वृष
570
य
यो यं धत्ते
37
वन्दे वैकुण्ठ
792
यं चक्षुषां
393
र
वरद तव
432
यं पूर्वमाश्रित
511
रक्षापेक्षा
908
वर्णक्रमेण
118
यं सात्त्विकं
555
रक्ष्यस्त्वया
520
वर्णाश्रम
499
यः स्वाङ्गे
57
रङ्गास्तीर्ण
870
वर्त्याभ
70
यतिक्षोणीभ
848
रङ्गास्थाने
689
वल्मीकतः
754
यतिक्ष्माभृद्
846
रङ्गे तद्ि
773
वहति महिलां
834
यतिप्रवर
962 रङ्गेश्वरस्य
768
वागर्थसिद्धि
33
यतीश्वरसरस्वती 830
हिं
216
वागादिकं
503
यत्किञ्चित् 906 रमादयित
941
वाचं निजाङ्क
339
यत्षक्षस्था 232
84
रुद्रान् विद्राव्य
58
वातूलकल्प
379 श्लोक सूची वाल्याशतैः
Appendix 2
136
विश्वं शुभाश्रय
473
719
वामे वैकुण्ठ
69
विश्वसंहृति
559
वेलातीत
679
वालाग्र
74 विश्वातिशायि
403
वेलाय
519
वास हृत्वा
357
विश्वाभिरक्षण
110 वैकक्ष्य
75
विअलसअलङ्ग
212
विश्वानुग्रह
670 वैदेशिकः
749
विकल्पाटोपेन
840 विश्वायमान
764 वैरोचनेः
366
विकस्वरनख
463
विश्वासायास
880
व्याख्यानुद्रां
32
विक्रम्य येन
359
विश्वोपकार
654 व्यातन्वाना
436
विक्रान्तिकेतु
372
विष्वग्व्यापिनि
860
व्यामोहिता
94
विक्षेपमर्हसि
658
विषादबहुलात् 951
व्योमातिलङ्घ्रिनि
730
विक्षेपैः पक्ष
46
विसअरसम्म
185 व्रजयोषिद्
343
विगाहे तीर्थ
565
विसमम्मि
160
व्रीडाविद्ध
782
विगाहे यामुनं
797
विसमगुण
151
श
विचित्र सिद्धिदः
934
विसमिलिअ
234
शक्तिं शरण्य
441
विज्ञातशासन
656
विहडिअ
184
शतकमिद
669
वितर्कडोला
9
विहारो येन
557
शतमखमणि
775
वित्रासाद्
43
वृषगिरिकृष्ण
621
शमितोदय
802
विद्योदन्वति
789
वृषगिरिगृह
578
शरणमुपगतानां
455
विद्वत्सेवा
610
वृपगिरिपतेः
635
शरणागतरक्षण
533
विधानं रङ्गेशाद्
895
वृषगिरिसविधेषु 600
शरणागतसन्त्राण 447
विधित्रिपुर
960 वृषगिरिसुधा
639
शरीरपतनावधि 676
विभातु मे
451 वृषादिय
653 शास्त्रप्रामाण्य
902
विमलाशय
535 वेगासेतोरिदं
457 शीतस्वभाव
816
विलुप्तमूर्धन्य
20 वेगोत्तानं
79
शुद्धादेश
856
विवित्सा
625
वेगोवेल:
81
शुभजगद्रूप
537
विशुद्धविज्ञान
5
वेदः स्वार्थ
35 शूलिदृष्ट
561
विशेषवित्
28
वेदान्तदेशिक
667
शोकास्पदांश
877
विश्राणयन्
92
वेदेषु निर्जर
100
शोणाधरेऽपि
753
विश्वं निगीर्य
120
वेधः कमण्डलु
373
श्रियः परिवृढे
955
30
233 श्लोक सूची
Appendix 2
श्रीमद्गृघ्रसर
526 सङ्कष्पकण्ण
162 सर्गस्थिति
395
श्रीमद्वेङ्कटनाथेन
563
सङ्कप्पचन्द
176
सर्वसहेति
720
श्रीमन्नभीष्टवरद
921
सङ्कल्पकल्प
715
सावित्री मुक्तानां
849
श्रीमान् नियत
927
सङ्कल्पकिङ्कर
718
सव्यान्यो
504
श्रीमान् पितामह
453
सञ्चिन्तयन्ति
402 सब्वे वि
197
श्रीवत्सेन प्रथित
683
सञ्चिन्तयामि
23
सहधर्मचरीं
791
श्रीविष्णुचित्त
748
सच्चोदिता
739 सानुक्रोशे
901
श्रुतिश्रेणी
844
सटापटल
647
सानुप्रास
710
श्रुतीनामुत्तरं
458
सटापटल
464 सान्द्रक्रोधानु
51
श्रुत्या स्मृत्या
916
सण्णअसुलहं
204
साभिप्राय
685
श्रेयस्कामा :
706 सत्कुर्वतां
370
सामान्यबुद्धि
401
श्रेयस्सूति
612
सत्तास्थिति
476
सारं लब्ध्वा
608
श्लिष्यद्भेगीन्द्र
40
सत्याद्यै :
39
सिद्धं सत्संप्रदाये
896
श्लिष्यदुद्रा
76
सत्वंस एव
426
सिद्वञ्जणं
183
श्वसितावधूत
810
सत्त्वानि नाथ
509
सिलं किमन
673
ष
सद्बुद्धि :
898
सुइसीमन्त
181
षट्त्रिंशद्गण
933
सद्भिस्त्वदेक
502
सुधाशन
826
स
सद्यस्त्यजन्ति
415
सुधासारं
847
सअलाअमाण
158
सन्तन्यमान
659
हलवक्खणति
166
सअलाण धरण
149
सन्मन्त्रवित्
812
सेवे देवि
709
सइ खविअ
146 समयोपनतै :
584
सैकां पञ्चाशतं
85
संरक्षणीय
93
समस्तजननीं
569
सौशील्य
413
संविच्छत्र
45
समाधिभङ्गेष्वपि
444
स्तोतव्यत्वं
692
संसार साअराओ
225
समाहार :
3
स्तोत्रं मया
392
संसारावर्त
917
संपद्यन्ते :
711
स्त्रीरत्नकारणं
123
सकरुणलौकिक
620
संप्रीणाति
682
स्थविरनिगम
833
सकृत्प्रपदन
949
संभावयन्
724
स्थितिमव
823
दपि कैटभ
234
886 संभूय
551
स्थिते मनसि
940
961
सरणागओत्ति
236
स्नेहोपपन्न
525 श्लोक सूची स्फुटतटित् स्मेरेण बर्तित
Appendix 2
538 स्वाधीनाशेष
899
मम्म
222
722 स्वाभाविके
723
हरिपद
820
स्वच्छन्दविक्रम
374 स्वाभीष्टप्राप्ति
912
हरिमणि
170
स्वच्छन्दस्वर्गि
50
स्वामिन् गभीर
471
हर्तुं कुम्भे
342
स्वतः सिद्धं
2
स्वामिम् प्रतीचा
17
हस्तीश
416
स्वतः सिध्द :
868
स्वामिन् भवत्
16 हिअ
144
स्वयमुदयिनः
636
स्वामी दया
518
हितमिति
637
स्वरूपरूपास्त्र
440
स्वामी स्वशेषं
920
हृदि मुग्ध
351
स्वसङ्कल्पकला
545 स्वैरानुभाव
18 हेतुर्वैधे
878
स्वस्थानेषु स्वाधीनविश्व
462 ह
हेलया
548
97 हतावद्ये
842
* रघुवीरगद्यम् [ महावीरैवैर्बवम् ] *
वाक्य सूची
अ
अकृतचर
Appendix 3
अविकल
329 ख
297
असहायशूर
275
खण्डपरशु
255
अखिलजगत 306
अहितसहोदर
288
खपुष्पित
313
अतिपृथुल
285
खरतरखरतरु
273
क
अनन्य
264
ग
अनपाय
276 कटुरदटनि
298
गगनचर
296
अनृतभय
261 कल्पित
280
च
अपार
287 कुम्भकर्ण
300
चण्डकर
256
अप्रतिद्वन्द्व
302 कुशलवपरि
ज
323
अभिगत
307
कुशिकसुत
जड करण
253
252
अभिचरण
301 कोसलसुता
जय जय
241
247
अमितमति
308 कौमारकेलि
248
त
अवन्ध्यमहिम
281 ऋतुहरशिखरि
260
तनुतर
251
235 वाक्य सूची
Appendix 3
तरणिसुत
283
पुनरुपस्था
326 विपुलभुज
286
त्रेतायुग
328
पुष्पक
314
विभीषण
311
त्र्यंबक
303 प्रणतजन
250
विराधहरिण
269
त्रिशिरः शिर
271
प्रणतभरत
265
विलुलित
270
प्रतिज्ञार्णव
315 विशङ्कट
299
द
प्रतिशयन
292
वीर
290
दण्डका
268
प्रबलरिपु
294
श
दशवदन
244
प्रभञ्जनतनय
282
दिनकर
245
प्रलयशिखि
293
शतकोटि
259
दिविषदधि
246
शासित
322
दिव्यभौम
319
भ
शितशर
305
दूषणजल
272
भरद्वाज
263
शुभचरित
321
घटित
284
श्रीरामभद्र
334
देवासुर
243
म
द्रुतगति
295
महाधीर
242
स
द्रुहिणहर
267
महितमहा
277
सकृत्प्रपन्न
289
द्विसप्तरक्षः
274
मारीचनाया
278
सत्यव्रत
291
मैथिलनगर
254
सनातनधर्म
331
न
मोचितजनक
257
सर्वकर्म
330
नमस्ते
335
सर्वजन
325
र
निषादराज
262
सातजन
332
निष्पन्नकृत्य
312
रणाध्वर
249
सारथित
304
राघव सिंह
317
समय
310
प
स्वामिन्
316
पञ्चतापन्न
327
व
परिहृत
258
विक्रमयशो
279
ह
पितृवध
320
विगतभय
309
हाटक गरि
318
पिशितरुचि
266
विधिवश
324
236 श्लोक सूची
अनन्तसूरिसूनवे
कलये सततं कवितार्किककलभव्रज गुरौ वादिहंसाम्बुदाचार्य नभस्यमासि श्रोणायां
पिता यस्यानन्तसूरि : पित्रे ब्रह्मोपदेष्ट्रे मे भाद्रपदमासगत यः कृतं वरदार्येण
यः ख्यातिलाभपूजासु
श्रीः
श्रीमद्वेदान्तदेशिक मङ्गलाशासनम् -: श्लोक सूची :—
Appendix 4
16
यस्मादेव मया सर्व
11
18
यो बाल्ये वरदार्यस्यै
6
17 रामानुजार्यादात्रेयात्
7
19 वेङ्कटेशावतारोऽयं
4
2 । वेदे सञ्जातखे मुनिजन
20
3
श्रीभाष्यकारः पन्थानं
5
12 श्रुतप्रकाशिका भूमौ
8
14
सर्वतन्त्र स्वतन्त्राय
1
13
सशङ्खचक्रलाञ्छनः
15
10 सांस्कृतीभद्राभिडीभिः :
9
* मन्त्रप्रतिपादकश्लोकसूची *
गरुडमन्त्रः
34,932
गोपालमन्त्रः
339
राममन्त्रः सुदर्शनमन्त्रः
334
542
हयग्रीवमन्त्रः
3
237 PROSODY
Metres used in the Stotras
An adept in the art of poetry, Sri Vedanta Desika successfully used a variety of metres reflecting the sense and mood in each of the 28 pieces of poems published in this book. He has used no less than 22 different metres in this work, listed below for the information of discerning 'Rasikas'.
"
Panchasat 87 to 136
Entire Achyuta Satakam.
Garuda Panchasat, Nyasa Vimsati.
Metre
Slokas.
Vasantha Tilaka
266
as in Devanayaka
Arya
116
"
Sragdhara
82
Anushtup
64
4
Mandakranta
61
Pritthvi
50
Upajati
37
Oupa Chchandasikam
35
Sardula Vikriditam
35
Malini
34
"
"
"
"
"
"
وو
Nyasa Dasakam, Shodasaayudha Stotram, etc.
Bhagawad Dhyana Sopanam, Sri Stuti 690 to 713
Whole of Abhithistavam.
Sl. 5 to 31 of Hayagreeva Stotram, 1 to 8 of Ashtabhuja Ashtakam etc.
Daya Satakam Sl. 21 to 30, Paramartha Stuti 2 to 10, Gopala Vimsati 6 to 13 etc.
Entire Dasavathara Stotram, Sri Yathiraja Sapthathi 61 to 68
etc.
Daya Satakam 31 to 40, SriYathiraja Sapthathi 28 to 31 etc.
+238 Sikharini
28
Harini
as in Dayasatakam 61 to 70, Sri Yathiraja Sapthathi 49 to 60 etc.
17
"
8
00
5
2
"
"
"
Daya Satakam 71 to 80, Sri Yathiraja Sapthathi 43 to 48 etc.
Daya Satakam 51 to 60 .etc. Sudarsana Ashtakam 1 to 8.
Sri Yathiraja Sapthathi 17 to 21.
"
Sri
Yathiraja Sapthathi 73.
Varadaraja Panchasat 46.
Nathkutakam or
Nardataka or Kokikala 14
Dhrithi
Manjubhashini
Pushpithagra
Vaithaleeyam
2
"
Gopala Vimsathi 14 & 15.
Vamsasttham
2
Drutha Vilambitham
1
Dandakam
1
"
"
Vairagya Panchakam 3; Sri Yathiraja Sapthathi 16.
Sri Yathiraja Sapthathi 74
Garuda Dandakam.
"
Ratthoddhatha
1
"
Gopala Vimsathi 21.
Salini
1
"
Hayagreeva Stotram 4.
Yugma Vipula
Anushtup
" Raghuvira Gadyam 240, 336, 337.
Arya
1
239