The Visishtadvaita Pracharini Sabha Publications SRI VISHNUSAHASRANAMA WITH Price Nirukti 'Šlokas (Etymological Interpretation for each Nama) together with English Translation of the IntroductionPortion only of Sri Parasara Bhatta's Bhashya Prepared by Sri K. BHASHYAM Edited by Sri Uttamur VIRARAGHAVACHARYA PUBLISHERS The Visishtadvaita Pracharini Sabha (Registered) 7, NATHAMUNI STREET, T' NAGAR MADRAS-17. 1960 DONATED TO TTD CENTRAL LIBRARY Rs. 2/Books Ready for Sale 1.திருவிருத்தம் பிரபந்தரக்ஷையுடன் திருவரசிரியம் - பெரிய 2. திருவந்தாதி 3. பெரிய திருவந்தாதியும், திருவாய் மொழி அவதாரிகையும் 4. திருவாய்மொழி (130) 5. (31-74) " " " ·6. Sri Vishnusahasranama with Nirukti and English Introduction 7. Dasopanishads in 5 Volumes with Bhashya and Parishkara 8. Minor Upanishads -Address: : இனியும் ஒவ்வொரு மலரும் 100 பக்கங்கள் கொண் டதே.விலை.ரூ.2/- விரிவான உரையுடன் விரைவில் அச்சாகிறது. " 9. Gitartha Sangraha with Tamil and English Translations 10.முதலாயிரம் - முழுமையும் பிரபந்த ரக்ஷையுடன் 11.இயற்பா - நான்கு திருவந்தாதிகள் ... ... ரூ. ந.பை. 2 00 29... 2 00 2 00 2 00 2 00 2 00 30 00 6 00 3 50 26 00 6 50 முதலாயிரத்தில் அடங்கிய திவ்வியப் பிரபந்தங்கள் தனித்தனியாகவும் பெறப்படும். The Secretary, THE VISISHTADVAITA PRACHARINI SABHA 7, Nathamani Street, T. Nagar, Madras-17. PREFACE Sri Parasara Bhattarya's Sri Vishnu Sahasranama Bhashyam, which is named Bhagavad Guna Darpana, is well-known for its depth of exposition and wealth of elucidation. An English translation of it has been a longfelt wånt. Vidwan Sri Uttamur T. Viraraghavacharya Swami and the late Sri K. Bhashyam had in collaboration met this want. Bhattarya establishes in his Introduction, i.e., (Upodghata) the sovereign remedy that the Sahasranama Stotra provides to make life worthy. The English Translation of this introductory portion of the Bhashya and along with it the text of the Sahasranama with 'Nirukti' slokas bringing together the various meanings of each Nama and the whole improved and well-arranged so as to help memorising, have been printed. The Visishtadvaita Pracharini Sabha have resolved to present them at once to the public as an initial volume. They hope that the English translation of the main Bhashya (by the late Sri K. Bhashyam) now in manuscript form, will soon be printed and issued to the public. Madras, 8-10-60. S. VARADACHARIAR, President. श्रीः ॥ गुरुभ्यो नमः श्रीपरमात्मने नमः ॥ श्री विष्णुसहस्रनामस्तोत्रम् श्रीभट्टपराशरभाष्यानुसारिनिरुक्तिसहितम् शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसैन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १ ॥ यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २ ॥ व्यासं वसिष्ठनप्तारं शक्ते: पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३ ॥ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ अविकाराय शुद्धाय नित्याय परमात्मने । सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५ ॥ यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६ ॥ ( नमः समस्तभूताना- मादिभूताय भूभृताम् । अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥७॥) श्र नमो विष्णवे प्रभविष्णवे ॥ श्रीवैशम्पायन उवाच - श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥८॥ युधिष्ठिर उवाच । किमेकं दैवतं लोके किं वाऽप्येकं परायणम् । स्तुवन्तः कं कमर्चन्तः प्राप्नुयु- र्मानवाः शुभम् ॥ ९ ॥ को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन् मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ १० ॥ श्रीभीष्म उवाच- जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् । स्तुवन्नामसहस्रेण पुरुषस्सततो- त्थितः ॥ ११ ॥ तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् । ध्यायन् स्तुव- नमस्यंश्च यजमानस्तमेव च ॥ १२ ॥ अनादिनिधनं विष्णुं सर्वलोकमहेश्व- रम् । लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् । ब्रह्मण्यं सर्वधर्मसं लोकानां कीर्तिवर्धनम् । लोकनाथं महद्भुतं सर्वभूतभवोद्भवम् ॥ १४ ॥ एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चे- न्नरः सदा ॥ १५ ॥ परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद् ब्रह्म परमं यः परायणम् ॥ १६ ॥ पवित्राणां पवित्रं यो मङ्गलानां च मङ्गळम् । दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ १७ ॥ यतः सर्वाणि भूतानि भव न्त्यादियुगागमे । यस्मिंश्च प्रळयं यान्ति पुनरेव युगक्षये ॥ १८ ॥ तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रं मे श्रृणु पापभया- पहम् ॥ १९ ॥ यानि नामानि गौणानि विख्यातानि महात्मनः । ॠषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ २० ॥ ॠषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः । छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ २१ ॥ अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः । त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते ॥ २२ ॥ विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् । अनेकरूपदैत्यान्तं नमामि पुरुषोत्तमम् ॥ २३ ॥ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य श्रीवेदव्यासो भगवानृषिः। अनुष्टुप् छन्दः । श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता । अमृतांशूद्भवो भानुरिति बीजम् । देवकीनन्दनस्स्रष्टेति शक्तिः । उद्भवः क्षोभणो देव इति परमो मन्त्रः । शङ्खभृन्नन्दकी चक्रीति कीलकम् । शार्ङ्गधन्वा गदाधर इत्यस्त्रम् । रथाङ्गपाणिरक्षोभ्य इयि नेत्रम् । त्रिसामा सामगस्सामेति कवचम् । आनन्दं परब्रह्मेति योनिः । ऋतुस्सुदर्शनः काल इति दिग्बन्धः । श्रीविश्वरूप इति ध्यानम् । श्रीमहाविष्णुप्रीत्यर्थे जपे विनियोगः ॥ ध्यानम् ॥ क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकते मौक्तिकानां मालाक्लप्तासनस्थ: स्पटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः । शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूषवर्षैरानन्दी नः पुनीयादरिनलिनगदाशङ्खपाणिर्मुकुन्दः ॥ भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्रसूर्यौ च नेत्रे कर्णावाशाश्शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः । अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैश्चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् । पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥ (सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् ॥ सहारवक्षःस्थलशोभि कौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजम् ॥ छायायां पारिजातस्य हेमसिंहासनोपरि । आसीनमम्बुदश्याममायताक्षमलंकृतम् ॥ चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कितवक्षसम् रुक्मिणीसत्यभामाभ्यां सहितं कृष्णमाश्रये ॥) ओं विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १ ॥ श्रीविष्णुसहस्रनामनिरुक्तिः (1) विश्वम् - विश्वं सर्वत्र पूर्णत्वात् स्वरूपगुणवैभवैः । (2) विष्णुः चराचरेषु भूतेषु वेशनात् विष्णुरुच्यते ॥ (3) वषट्कार:- स्वेच्छया यो वशे सर्वे वषट्कारः करोति सः । (4) भूतभव्यभवत्प्रभुः - त्रिकालवर्तिनां शेषी भूतभव्यभवत्प्रभुः ॥ (5) भूतकुत्-भूतकृत् भूतानि योऽसौ सृजति स्वातन्त्रयेण स भूतकृत् । (6) भूतभृत् - भूतभृत् भूतभरणात् ( 7 ) भावः - श्लिष्टत्वात् भाव ईरितः ॥ (8) भूतत्मा - शरीरभूतभूतानां भूतात्माऽऽत्मतया स्मितः । (9) भूतभावनः- धारकादिप्रदानेन यश्च वर्धयति स्वयम् ॥ भूतानि नित्यं झटिति सतु स्यात् भूतभावनः । पूतात्मा परमात्मा च मुक्तानां परमा गतिः । अव्ययः पुरुषस्साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २ ॥ ( 10 ) पूतात्मा - शरीरत्वाच्च जगतः तद्दोषैर्न कदाचन ॥ लिप्यते यः स पूतात्मा न भुंक्ते च फलानि यः । (11) परमात्मा - येन भूतान्यात्म- वन्ति नायमन्येन चात्मवान् ॥ अतो ह्यात्मेश्वरत्वाच्च परमात्मा प्रकीर्तितः । (12) मुक्तानांपरमागतिः - ब्रह्मसाधर्म्यमापन्ना मुक्तास्तेषां परा गतिः ॥ मुख्यप्राप्यस्ततश्शोषी मुक्तानां परमा गतिः । (13) अव्ययः - न वीयते च वैकुण्ठान्मुक्तोऽधस्तादतोऽव्ययः ॥ (14) पुरुषः-मुक्तेभ्यः स्वात्मपर्यन्त दानात् पुरुष ईरितः । (15) साक्षी - स्वयमानन्दयन् तृप्यन् साक्षी साक्षात्करोति सः ॥ (16) क्षेत्रज्ञः - क्षेत्रं तु परमव्योम मुक्तेभ्यो वेत्ति नित्यशः । दातुं स्वानुभवं यश्च क्षेत्रज्ञः स तु कथ्यते ॥ ( 17 ) अक्षर: - सदाऽनुभूयमानोऽपि निस्सीमगुणगौरवात् । मुक्तैः क्वचिन् क्षरतीत्यक्षरः परिकीर्तितः ॥ योगो योगविदां नेता प्रधानपुरुषेश्वरः । नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ ३ ॥ उक्तं हि मुक्तप्राप्यत्वमथोपायत्वमुच्यते । ( 18 ) योगः - साक्षान्मोक्षैकहेतुत्वात् योग इत्यभिधीयते ॥ (19) योगविदां नेता - उपायभक्तिनिष्ठा ये ते च योगविदः स्मृताः । तेषां च फलपर्यन्ते नेता निर्वाह कश्च यः ॥ ( 20 ) प्रधानपुरुषेश्वर:- बन्धहेतोः प्रधानस्य बध्यमाननृणां च यः । नियामकः सर्वदा स प्रधानपुरुषेश्वरः ॥ (21) नारसिंहवपुः - नरवत् सिंहवद्रूपं यो बिभर्त्यभयप्रदम् । यथाकामं तु भक्तानां नारसिंहवपुश्च सः ॥ (22) श्रीमान्– विरुद्धाकारवत्वेऽपि श्रीमान् सर्वमनोहर: । ( 23 ) केशवः - प्रशस्तनीलकेशत्वात् केशवः परिकीर्तितः ॥ (24) पुरुषोत्तमः - बद्धादिपुरुषेभ्यो यो ह्युत्कृष्टः पुरुषोत्तमः । सर्वश्शर्वश्शिवः स्थाणुर्भूतादिर्निधिरव्ययः । संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४ ॥ (25) सर्व: - चराचरशरीरेषु व्याप्तिमान् सर्व ईरितः ॥ (26) शर्व:- स्वशरीरजगद्दुःखं शर्वस्स स्यात् शृणाति यः । (27) शिवः - शुभावहत्वात् भक्तानां शिव इत्यभिधीयते ॥ (28) स्थाणुः - संशमय्याशिवं सर्वं विश्रण्यापि शिवं बहु । स्वयं न विश्राम्यति यः स स्थाणुः परि- कीर्तितः : (29) भूतादिः - भूतैर्यः प्राणिभिर्नित्यं स्पृहणीयतमत्वतः । उपादानाद्धि भूतादिरुच्यते सुन्दराकृतिः ॥ (30) निधिरव्यय: - यः सदापद्धनमिव निधेयत्वान्निधिः स्मृतः । सदोपभुज्यमानोऽपि कळयाऽ- प्यनुपक्षयात् ॥ अव्यय: स्यान्निधेरेतद्विशेषणमुदाहृतम् । अतोऽध्ययो निचिरिति ह्येकनाम प्रकीर्तितम् ॥ (31) संभवः - निधिवञ्चातिगूढोऽपि रामकृष्णादिभेदतः । समन्ताद्बहुधा जातः संभवः परिकीर्तितः ॥ (32) भावनः – जनित्वोज्जीवयति यो जनान् स्यात् भावनस्तु सः । ( 34 ) प्रभवः - देवादिजनवैजात्यात् प्रकृष्टोत्पत्तिमत्त्वतः । अविद्यादोष- वैधुर्यात् प्रभवः परिकीर्तितः ॥ (35) प्रभुः - ब्रह्मादीनां च सर्वेषां भोग- मोक्षसमर्पणे । समर्थः प्रभुरित्युक्तः सर्वेष्टफलदो मनुः ॥ (36) ईश्वर:- मनुष्याद्यवतारेऽपि ब्रह्मादींश्च प्रयोजने । नियन्ता त्वीश्वरः प्रोक्तः प्राधान्यफलदो मनुः ॥ स्वयंभूश्शंभुरादित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५ ॥ (37) स्वयम्भूः - भवति स्वेच्छया योऽसौ स्वयंभूः परिकीर्तितः । (38) शंभुः - सौन्दर्यादिगुणानां यो ह्याविष्कारेण शं सुखम् । पुंसां सम्यग्भावयति स शंभुः परिकीर्त्यते । (39) आदित्यः - निवासः सविता यस्य स आदित्यः प्रकीर्तितः ॥ (40) पुष्कराक्षः - अक्षिणी पुण्डरीके व भक्तानुग्रहकारिणी । यस्यासौ पुष्कराक्षः स्यादष्टवर्णस्तु पावकः ॥ (41) महास्वनः - महान् पूज्यस्त्रयीरूपः स्वनो यस्य महास्वनः । (42) अनादिनिधनः - नास्ति यस्यादिनिधनम् अनादिनिधनश्च सः । अनादिनिधनोपास्यो नित्ययौवन- विग्रहः । (43) धाता - अचित्समष्टिभूतायां प्रकृतौ चित्समष्टिकम् । गर्भं विध्यात्मकं धत्ते यस्तु धातेति चक्षते । (44) विधाता - तद्गर्भपरिणामे स्यादाविर्भावयिता स्वयम् । धारणाल्लीलया यस्मात् विधाताऽयं प्रकीर्तितः । ( 45 ) धातुरुत्तमः - यो वै स्याद्धातुरुत्कृष्टः स च स्यात् धातुरुत्तमः ॥ अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्टः स्थविरो ध्रुवः ॥ ६ ॥ (46) अप्रमेय: - ब्रह्मादीनां च करणैर्नो मातुमपि शक्यते । द्रष्टुं ह्यसावप्रमेयः वचसामप्यगोचरः ॥ (47) हृषीकेश: - इन्द्रियाणां नियन्तृत्वात् हृषीकेशः प्रकीर्तितः । ( 48 ) पद्मनाभः - कालात्मकं तु यत्पद्मं - नाभौ यस्य स उच्यते । पद्मनाभश्चाष्टवर्णो महासन्तानदो मनुः । (49) अमरप्रभु:- सृष्ट्यादिष्वपि देवानामधिकारप्रदानतः । अमरप्रभु- रित्युक्तो नवार्णः सर्वदो मनुः ॥ विश्वकर्मा – विश्वञ्च जगतः कर्म व्यपारो यस्य लक्षणम् । प्राक् ब्रह्मसृष्टेरूर्द्ध्वे च विश्वकर्मेति कथ्यते । (51) मनुः - संकल्पलवमात्राच्च मननान्मनुरुर्च्यते ॥ (52) त्वष्टा - नामरूपव्याकरणात् त्वष्टा सृष्टस्य गद्यते । (53) स्थविष्ठः - बहूभवंश्च सूक्ष्माणां स्थूलावस्थ- तया च सः ॥ विस्तारवत्त्वाद्यः स्थूलः स्थविष्ठः परिकीर्तितः । (53) स्थविरः – कालातन्त्रतया दुग्धदध्यादिभ्यो विलक्षणः । विद्यते यः सर्वकालं स्थविर: परिकीर्तितः । (55) ध्रुवः - अप्रच्याव्यस्वस्वरूपात् सदा योऽसौ ध्रुवः स्मृतः ॥ अग्राह्यश्शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतस्त्रिककुद्घा (ब्धा ) म पवित्रं मङ्गळं परम् ॥ ७ ॥ (56) अग्राह्यः - अग्राह्यो योऽनधिष्ठेयो मृत्तिकेव कुलालकैः । (57) शाश्वतः– अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ॥ अतः सदा प्रवाहत्वात् नित्यः शाश्वत उच्यते । (58) कृष्णः - एकान्तलीलारसतो निर्वृतः कृष्ण उच्यते ॥ कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः (59) लोहिताक्षः– रक्तराजीवनयनो लोहिताक्षः प्रकीर्तितः ॥ (60) प्रतर्दनः – यस्य ब्रह्म क्षत्रंमेवमोदनो भवतस्सदा । प्रतर्दनः स विज्ञेयः संहर्तृत्वप्रदो मनुः ॥ (61) प्रभूतः - भोगोपकरणं नित्यं निर्मर्यादं परं पदम् । यस्य तेन समृद्धत्वात् प्रभूत इति कथ्यते ॥ (62) त्रिककुद्धाम - त्रिपाद्विभूतिस्त्रिककुत् सैव स्थानं विशेषतः । यस्य स त्रिककुद्धामा, यद्वा त्रियुगधर्मवान् ॥ आर्षे निरुक्तमाश्रित्य त्रिककुत् स्यात् त्रिलक्षणः । अस्मिन् पक्षे भिन्ननाम धाम ज्योतिस्वरूपवान् ॥ व्याख्यातॄणामभि- प्रायो नामैकत्वेऽपि कीर्तितः । "तथैवासं त्रिककुदो वाराहं रूपमास्थितः ॥ त्रिककुत्तेन विख्यातः शरीरस्य प्रमापणात् । " (63) पवित्रम् - गुणस्य विभवानां च रूपस्य च निरन्तरम् ॥ निरूपकस्य सर्वैश्च तन्निरूप्यं स्वरूप- कम् । अनुप्रविश्य वसति तत् पवित्रमिति स्मृतम् ॥ (64) मङ्गलं परम् - सर्वहेयप्रत्यनीकमनन्तानन्दलक्षणम् । वेदान्तपारगं नित्यमुच्यते मङ्गलं परम् ॥ ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८ ॥ (65) ईशानः - सर्वावस्थासु सर्वेषां व्यवस्थापनशीलतः । वस्तूनां भगवान् साक्षात् ईशानः परिकीर्तितः ॥ (66) प्राणदः – सूरिभ्यः परिचर्यादौ बलदः प्राणदः स्मृतः । (67) प्राणः- उज्जीवनस्य हेतुत्वात् नराणां प्राण ईरितः । (68) ज्येष्ठः – सर्वदाऽनुभवेऽप्येतैरदृष्टापारभूतितः । ज्येष्ठः (69) श्रेष्ठः – श्रेष्ठश्च तैर्नित्यं स्तुतत्वादभिधीयते ॥ (70) प्रजापतिः - बद्धादुत्कृष्टतो ये च जायन्ते सूरयः प्रजाः । तेषां यो नित्यसूरीणां पतिस्स स्यात् प्रजापतिः ॥ (71) हिरण्यगर्भः- [हिरण्यं परमं धाम हिरण्यस्य समानतः । हिरण्यगर्भस्स प्रोक्तस्तस्मिन् वसति यस्सदा ॥] (72. भूगर्भः- यस्य भूर्भरणीयाऽभूत् भूगर्भोऽनुभवेन सः । (73, माधवः – श्रियः श्रद्धादिनाम्न्याश्च पतिर्माधव इष्यते ॥] (74) मधुसूदनः- मध्वाख्य मसुरं हन्ति सूरीणां करणं च वा । उपसंहरति स्वस्मिन् मधुसूदन इष्यते ॥ ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ ९ ॥ (75) ईश्वर: – ईशनात् रमणच्चापि त्वीश्वरः परिकीर्तितः । (76) विक्रमी - विक्रमः पौरुषं प्रोक्तः तद्वत्त्वात् विक्रमी बुधैः (77) धन्वी - पौरु- षानुगुणं शार्ङ्गे यस्य धन्वी स कथ्यते । (78) मेधावी - निस्सीमभूमानु- गुणनित्यसार्वज्ञ्यलक्षणा । मेधा यस्यास्ति स प्रोक्तः मेधावीति विचक्षणैः । (79) विक्रमः गमनं पक्षिराजेन यस्य विक्रम उष्यते ॥ (80) क्रमः- क्रमणात् क्रमहेतुत्वात् क्रम एवमुदाहृतः । 81 अनुत्तमः - उत्तमो नास्ति यस्मात् स त्वनुत्तम उदाहृतः] (82 दुराधर्षः - अपांनिधिवदक्षो- भ्यः दुराधर्ष इतीरितः । दुर्विज्ञेयगतिर्यस्मात् दुराधर्षः प्रकीर्तितः । (83) कृतज्ञः - प्राणिभिर्यत् कृतं कर्म तज्ज्ञात्वा फलदो यतः । पत्रपुष्पा- दिना तुष्टः कृतज्ञो मोक्षदानतः । (84) कृतिः - यस्मात् प्रसन्नात् सुकृतं तेषां स कृतिरिष्यते ॥ प्रयत्नो वा क्रिया वाऽथ कृतिरुक्ता क्रियावताम् । (85) आत्मवान् - एषामात्मशरीरादिनिरासादथ वाऽऽत्मवान् । स्वे महिम्नि प्रतिष्ठानादात्मवान् अभिधीयते सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । अहस्संवत्सरो व्याळः प्रत्ययस्सर्वदर्शनः ॥ १० ॥ (86) सुरेश: – ब्रह्मादीनां फल्गुपदलिप्सूनां त्रिदिवौकसाम् । संविधाता सुरेशश्च प्रोच्यते विबुधोत्तमैः ॥ (87) शरणम्-आर्तानामार्तिहन्तृत्वात् शरणं परिकीर्तितः । यदुपासं भयं दुःखं पापं बन्धो न बाधते ॥ प्रतिष्ठा च सुखं ज्ञानं भवेत् शरणमित्यतः । (88) शर्म - परमानन्दरूपत्वात् शर्म हिंसादिमन्थनात् ॥ (89) विश्वरेताः – विश्वं रेतो भगवतो विश्वरेता हरिः स्मृतः । ज्ञानेन्द्रियादिकं विश्वं परिचर्याथमेव हि ॥ यः प्रजानां करोतीति विश्वरेता करणैः तस्मिन्नभिमुखाः प्रजाः । सर्वाश्चैव भवन्तीति प्रजाभव उदाहृतः । (91) अहः - न सन्ति हीना यस्येति त्वहस्स परिकीर्तितः । अनाद्यविद्या- निद्रायां स्वधीहेतुतयाऽप्यहः ॥ (92) संवत्सर: - इत्थं तेषु प्रबुद्धेषु वसत्युद्धरणाय यः संवत्सरः। (93) व्यालः - एतानात्मसार्च करोतियः । (94) प्रत्ययः - योऽसौ प्रत्याययति तान् प्रत्ययः स उदाहृतः ॥ (95) सर्वदर्शन:- महिमानं सर्वसहं तेषां दर्शयतीति सः । सर्वदर्शन आख्यातो नवार्णो लोचनप्रदः ॥ अजस्सर्वेश्वरस्सिद्धस्सिद्धिस्सर्वादिरच्युतः । वृषाकपिरमेयात्मा सर्वयोगविनिस्सृतः ॥ ११ ॥ (96) अजः - प्रत्यर्थिनः स्वसंप्राप्तौ प्रजानां क्षिपतीत्यजः । (97) सर्वेश्वर:- अशक्तानां च शक्तानां वैरूप्यं शरणैषिणाम् । अश्नुते परि- हर्तुं यः स सर्वेश्वर ईरितः ॥ (98) सिद्धः – स्वरूपेणैव भक्तानां सिद्धत्वात् सिद्ध उच्यते ॥ (99) सिद्धि:- अयमेव ह्युपायैश्च सिद्धिः स्यात् साध्यते यतः । (100) सर्वादिः - सर्वेषां पुरुषार्थानां मूलं सर्वादिरीरितः ॥ (101) अच्युतः - भक्तेभ्योऽच्युतपुर्वत्वादच्युतः परिकीर्तितः । आश्रितानां च्युतिर्यस्मान्नास्ति सोऽच्युत ईरितः ॥ (102) वृषाकपिः- कपिर्वराह: श्रेष्ठश्च धर्मश्च वृष उच्यते । तस्मात् वृषाकपिः प्रोक्तो वस्वर्णोऽ- भीष्टदो मनुः ॥ (103) अमेयात्मा - इयानित्यपरिच्छेद्यस्वभावात् सर्व- तोऽधिकः । अमेयात्मा समुद्दिष्टो ह्यौन्नत्यफलदो मनुः ॥ (104) सर्व- योगविनिस्सृतः– सर्वैरुपायैः प्राष्यश्च सर्वयोगविनिस्सृतः । वसुर्वसुमनास्सत्यस्समात्मा संमितस्समः । अमोघः पुण्डरीकाक्षो वृषाकर्मा वृषाकृति: ॥१२॥ (105) वसुः - वसतीति वसुस्तेषु प्रीत्या परमया स्वयम् । (106) वसुमना: - वसुनीव निधौ तेषु मनो यस्यास्ति सर्वदा । सर्वैः वसुमनाः प्रोक्तो मातृवत् पोषको मनुः ॥ (107) सत्यः - सत्सु साधुः सत्य इति (108) समात्मा - समात्मा समचित्ततः । (109) संमितः- मितत्वाच्च तथा भक्तैः संमितः परिकीर्तितः ॥ (110) समः - ज्ञानेऽपरि- चिते चापि समत्वात् सम उच्यते । (111) अमोधः - वितथस्पर्शरहितः स ह्यमोघः प्रकीर्तितः ॥ (112) पुण्डरीकाक्षः- पुण्डरीकं परं धाम नित्यमक्षरमव्ययम् । तद्गतानामक्षिभूतः पुण्डरीकाक्ष ईरितः । (113) वृषकर्मा – श्रेयस्करं धर्मरूपं कर्म यस्य प्रचक्षते । वृषकर्मेति विख्यातः वृषाकृति:- धर्मरूपाकृतिर्यस्य स वृषाकृति. रुच्यते ॥ तापत्रयाग्निदग्धानां सुधेवात्यन्तशीतलम् । रूपं कर्म च यस्यास्ति, वृषकर्मा वृषाकृतिः ॥ रुद्रो बहुशिरा बभ्रुर्विश्वयोनिश्शुचिश्रवाः । अमृतश्शाश्वतस्थाणुर्वरारोहो महातपाः ॥ १३ ॥ (115) रुद्रः – ईदृग्रूपैश्चेष्टितैश्च भक्तान् सानन्दबाष्पयन् । रोदयन् रुद्र उद्दिष्ट: सर्वसन्तोषदो मनुः । (116) बहुशिरा :- फणाश्च बहवो यस्य स वै बहुशिरा मतः ॥ (117) बभ्रुः – अनन्तरूपो यो धत्ते पृथ्वीं बभ्रुः स ईरितः । (118) विश्वयोनिः - विश्वेषां भेजुषां स्वेन विश्वयोनिस्तु मिश्रणात् ॥ (119) शुचिश्रवाः - भक्तैरुक्तान्यवश्यं यः शृणोति स शुचिश्रवाः । (120) अमृतः – जरामृत्योर्वारणेन ह्यतृप्तेर्वापि सेवनात् । अमृतः स्यान्निरतिशयमाधुर्येण च सर्वदा । (121) शाश्वतस्थाणुः – भोग्यो ह्यपुनराबृत्त्या भोक्तृभ्यो रोचते॒ यतः । स्वयं नित्यः सदा योऽसौ शाश्वतस्थणुरुच्यते । (122) वरारोहः – वर उत्कृष्ट आरोहो यस्य स्वप्राप्तिलक्षणः । वर्तते स वरारोहः प्रकृष्टस्थानदो मनुः । द्वाविंशतिशतेनैतैर्वरारोहान्तनामभिः । किमेकं दैवतमिति किमित्येकं परायणम् इति प्राप्यप्रश्नयुग्मस्योक्तमुत्तरमत्र च । व्यूहीयो वासुदेवोऽपि व्याख्यातोऽत्रैव संग्रहात् । अथ संकर्षणात्मानं वक्ष्यत्युत्तरनामभिः– (123) महातपाः- महत् पूज्यं तपो ज्ञानं यस्येति स महातपाः । सर्वगस्सर्वविद्भानुर्विष्वक्सेनो जनार्दनः । वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४ ॥ (124) सर्वगः - धारयन् संहृतान् सर्वान् गच्छतीति स सर्वगः ॥ (125) सर्ववित्- प्रद्युम्नत्वे तु कार्याणि लभते यः स सर्ववित् । (126) भानुः - भानुस्सर्वस्य भातीति निर्माणेऽष्यविकारतः ॥ (127) विष्वक्- सेनः- इनेन स्वामिना साकं वर्तते सेन इत्ययम् । विष्वङ् रक्ष्यो जनोऽ. स्यासावनिरुद्धस्तर्थेरितः । (128) जनार्दनः-- भक्तविद्वेषिणां तूर्णे मर्दनात् स जनार्दनः । (129) वेदः - संकर्षणत्वे शास्त्रार्थप्रदत्वात् वेद ईरितः । (130) वेदवित् — असंशयविपर्यासं वेदार्थे वेत्ति वेदवित् । (131) अव्यङ्गः - शिक्षाव्याकरणाद्यङ्गैर्न हीनोऽव्यङ्ग उच्यते ॥ (132) वेदाङ्ग:- यस्य वेदोऽनन्तशाखोऽष्यङ्गम् वेदाङ्ग एव सः (133) वेदवित्- वेदैर्वेद्यतया वेदस्तदर्थो धर्म उच्यते । तदनुष्ठापनान्नित्यं प्रद्युम्नो वेदवित् स्मृतः । (134) कविः - स एव क्रान्तदर्शित्वात् कविरित्युच्यते बुधैः ॥ लोकाध्यक्षस्सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५ ॥ 135, 136, 137 लोकाध्यक्षः- सुराध्यक्षः-धर्माध्यक्ष:- धर्माधिकारिणो लोकाः, तदाराध्यास्सुरास्तथा । धर्मस्तत्साधनम्, तेषामध्यक्षः स्यात् त्रिनामवान् ॥ लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्ष इति क्रमात् । अनिरुद्धः स विज्ञेयो लोकाध्यक्षादिनामवान् ॥ (138) कृताकृतःअनित्यनित्यफलदौ प्रवर्तकनिवर्तकौ । धर्मौ यस्य स्वरूपं स कृताकृत इतीरितः ॥ (139) चतुरात्मा - वासुदेवादिरूपत्वात् चतुरात्मेति कथ्यते (140) चतुर्व्यूह:- जाग्रत्स्वप्नसुषुप्त्यादि व्यूहावस्थाचतुष्टयम् । एतद्विशिष्टमूर्तित्वात् चतुर्व्यूह इतीरितः । (141) चतुर्दंष्ट्र:-दंष्ट्राचतुष्कयुक्तत्वात् चतुर्दंष्ट्रः इति स्मृतः । महापुरुषरूपत्वात् (142) चतुर्भुजःपरः स स्यात् चतुर्भुजः । भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६ ॥ (143) भ्राजिष्णु: - उपासितृभ्यो भ्राजिष्णुः स्वप्रकाशनशीलतः । (144) भोजनम् – सुखेन भोजनं प्राहुर्यो भक्तैरनुभूयते । (145) भोक्ता – भोक्ताऽर्पितस्य भोक्तृत्वात्, भोक्ता स्यादमृतस्य वा ॥ (146) सहिष्णुः – प्रागूर्द्ध्वं संचितानां च बुद्ध्या च करणैः सदा । कृतानां सर्वथा तेषां निषेधविधिशासनम् । अतीत्य क्रियमाणानाम् असत्सेवानुबन्धिनाम् स्वावज्ञानिन्दनात्मनाम् ? । सर्वंसहेन स्वेनापि दुस्सहानां विशेषतः । स्वभक्तविषयाणां च निर्मर्यादानामिहैनसाम् । सहनैकस्वशीलत्वात् सहिष्णुरिति विश्रुतः ॥ वर्णितोऽभूत् व्यूहभेदः, विभवस्तु प्रतन्यते - ( 147 ) जगदादिजः - जगतामादिभूतासु मूर्तिष्वन्यतमत्वतः । जातत्वात् विष्णुरूपेण प्रोच्यते जगदादिजः ॥ (148) अनघः - पापप्रतिस्पर्ध्यनघः (149) विजयः - विजयो जगतां जयी ॥ (150) नेतास्वाभिप्राये स्थापयिता जेता स्याद्विधिशङ्करौ । (151) विश्वयोनिःविश्वं तत्कार्यवर्ग: स्यात् योनिस्तस्य तु कारणम् । ब्रह्मादिमुखतो यः स विश्वयोनिरितीरितः । (152) पुनर्वसुः - ब्रह्मादिष्वपि देवेषु ह्यन्तरात्मतयाऽप्यसौ । पुनर्निवसनान्नित्यं पुनर्वसुरुदाहृतः । उपेन्द्रो वामनः प्रांशुरमोघश्शुचिरूर्जितः । अतीन्द्रस्संग्रहस्सर्गो धृतात्मा नियमो यमः ॥ १७ ॥ (153) उपेन्द्र - इन्द्रस्याप्यनुजत्वेन जातश्चोपेन्द्र उच्यते ॥ (154) वामनः – दृष्ट्या स्वकान्त्या वामानि सुखानि नयतीति सः । बामनः स्यात् (155) प्रांशुः - व्यक्तिमत्त्वात् प्रांशुश्च परिकीर्तितः ॥ (156) अमोघः - बलेश्च वासवस्यापि कृतार्थीकरणात् समम् । मानातीतप्रभाव- त्वात् अमोघः परिकीर्तितः । न मोघं चेष्टितं यस्य सोऽमोघः परि- कीर्तितः । (157) शुचिः–स्वयंकृतोपकारेषु यत्किञ्चित्प्रत्युपक्रियाम् । अन पेक्ष्य स्थितो योऽसौ शुचि:स्यात् धर्मदो मनुः । (158) ऊर्जितः – ऊर्जा बलं नित्यमस्य संजातेत्यूर्जितः स्मृतः ॥ (159) अतीन्द्रः – इन्द्रानु- जत्वेऽप्यैश्वर्यादतीतोऽतीन्द्र उच्यते । (160) संग्रहः - भक्तैरप्यप्रयत्नेन संग्राह्यसंग्रहः स्मृतः ॥ (161) सर्गः – ब्रह्मादिभ्यः सृज्यते यः सर्गे तं परिचक्षते (162) धृतात्मा- येनात्मानो धृता नित्यं स धृतात्मेति कीर्त्यते ॥ (163) नियमः - नियम्यते जगत्- येन नियमः स उदीरितः । (164) यमः – अकण्टकं चानुकूलं यच्छ्रतीत्यखिलं यमः ॥ वेद्यो वैद्यस्सदायोगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८ ॥ (165) वेद्य: – सर्वैश्च वेदितुं शक्य: सौलभ्यात् वेद्य ईरितः । (166) वैद्यः - वेदितॄणां भवाख्यस्य गदस्य विनिवर्तनीम । विद्यामधीते वेदेति यो वैद्यः समुदाहृतः (167) सदायोगी - चिकित्सायां जागरूक: सदायोगीति कथ्यते ॥ (168) वीरहा – स्वध्यानभञ्जकान् वीरान् हन्ति यः स तु वीरहा । (169) माधवः - मा विद्या च हरेः प्रोक्ता तस्याः स्वामी धवः स्मृत । तस्मान्माधवनामाऽसौ ब्रह्मविद्याप्रदो मनुः । मौनात् ध्यानाच्च योगाच्च माधवः परिकीर्तित ॥ (170) मधुः – भक्तेभ्यो लब्धविद्येभ्य: स्वदमानतया मधुः । (171) अतीन्द्रियः - ज्ञानोपकरणव्रातमतिकान्तो ह्यतीन्द्रियः (172) महामाय: - माया यस्याप्रपन्नानां सर्वेषामस्ति मोहनी । महामायः स विज्ञेयो वस्वर्णो मनुरुज्वलः ॥ (173) महोत्साहः - महदुत्सहनं यस्य ह्यैश्वर्ये कर्तृलक्षणम् । महोत्सा हस्स विज्ञेयो मनुरैश्वर्यदायकः ॥ (174) महाबलः – कर्त्रन्तरानपेक्षो यः सृष्टे: स स्यान्महाबलः । महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक्॥ १९ ॥ (175) महाबुद्धिः - महाबुद्धिर्महत् ज्ञानं स्वरूपं यस्य स स्मृतः ॥ (176) महावीर्य: – हेतौ सति विकारित्वेऽप्यविकारित्वलक्षणम् । महद्धि वीर्यं यस्येति महावीर्यश्च स स्मृतः ॥ (177) महाशक्ति :शक्तिश्च महती यस्य महाशक्तिस्स कीर्तितः । (178) महाद्युतिः तेजोऽनपेक्षारूपं स्वं महद्यस्य महाद्युतिः ॥ 179) अनिर्देश्यवपुः-ज्ञानादिषाड्गुण्यमयमुपमानविवर्जितम् । वपुर्यस्यास्ति तेजिष्ठमनिर्देश्यवपुर्हि सः ॥ (180) श्रीमान् - दिव्यभूषणसंपद्भिर्युक्तः श्रीमान् सदा स्मृतः । (181) अमेयात्मा-सिन्धुगम्भीरभावो यो ह्यमेयात्मा स कीर्तितः ॥ (182) महाद्रिधृत् - महान्तं मन्दरं यो हि धृतवान् स महाद्रिधृत् । महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः । अनिरूद्धः सुरानन्दो गोविन्दो गोविदांपतिः ॥ २० ॥ (183) महेष्वासः - महेष्वासः स विज्ञेयः चण्डकोदण्डमण्डितः ॥ (184) महीभर्ता - धरणीधृतिलीलस्स महीभर्तेति शव्द्यते । (185) श्रीनिवासः - मथनानीतलक्ष्मीवान् श्रीनिवासः स ईरितः ॥ (186) सतांगतिः– प्रणतानां प्रियकरः सतां गतिरिहोच्यते । (187) अनिरुद्धः अनन्तचेष्टायुक्तत्वात् अनिरुद्ध उदाहृतः ॥ (188) सुरानन्द: सुरानन्दः सुरान् सर्वान् आनन्दयति यः सदा । (189) गोविन्दः गवां स्तुतिगिरां विन्दो गोविन्दः स उदाहृतः ॥ (190) गोविदां पतिः गावो वेदगिर प्राज्ञाः गोविदः तत्सुपालनात् । गोविदां पतिरुद्दिष्टो वेदविद्वत्प्रदो मनुः मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । हिरण्यनाभः सुतपा: पद्मनाभः प्रजापतिः ॥ २१ ॥ (191) मरीचिः – अन्धेभ्योऽपि च जन्तुभ्यो हंसरूपावतारतः । प्रकाशितस्वरूपत्वात् मरीचिरिति कथ्यते ॥ (192) द्रमनः - भवतापस्य दमनात् कान्त्या दमन ईरितः । (193) हंसः - हन्ता संगस्य हसति गच्छतीति मनोहरम् । हंस: , (194) सुपर्णः - शोभनपर्णत्वात् सुपर्ण इति कथ्यते । संसारपारनयनात् सुपर्ण इति वा मतः ॥ (195) भुजगोत्तमः - प्रादुर्भावेषु प्रथमः पद्मनाभोऽथ तूच्यते । भुजगस्योत्तमः शेषी भुजगोत्तम उच्यते ॥ (196) हिरण्यनाभः - हिरण्यनाभः सौन्दर्यनाभिर्यस्येति स स्मृतः (हिरण्यानाभो हेमाद्रिकर्णिकाभोजनाभिकः ? । (197) सुतपा:- तपो बुद्धिः, सैव तनुर्यस्यासौ सुतपाः स्मृतः ॥ (198) पद्मनाभ:- पार्थिवं (?) भूरिपद्मं तु नाभावष्टदलं महत् । यस्य हेममयी दिव्या कर्णिका मेरुरुच्यते । यस्य नाभौ तदुत्पत्तिः पद्मनाभः स उच्यते । (199) प्रजापतिः - नैमित्तिके तु यत्सृष्टाः प्रजा ब्रह्ममुखास्तथा । तेषां चैष पतिः स्वामी प्रजापतिरिहोच्यते । अमृत्युस्सर्वदृक् सिंहस्सन्धाता सन्धिमान् स्थिरः । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२ ॥ (200) अमृत्युः - नारसिंहमथ स्तौति सर्वमृत्युनिवारणम् । मृत्यो- र्विरोधिरूपो यो मृत्युमृत्युस्वरूपतः । अमृत्युरिति तं प्राहुः सप्तार्णो मृत्युनाशकः ॥ (201) सर्वदृक्- अनुकूलान् तटस्थांश्च प्रतिकूलानपि स्वयम् । नियन्तुं च यथायोग्यं यः पश्यति स सर्वदृक् ॥ (202) सिंह: - रिपुद्विपानां निष्पेषभीषण: सिंह उच्यते । (203) संधाता -प्रह्लादाद्यैश्च संधाता संश्लेषकरणाच्च सः ॥ (204) संधिमान्– प्रह्लादाद्यैर्नित्य- संधिर्यस्य स्यात् संधिमान् स्मृतः । (205) स्थिर:- अपचारेऽप्यचाल्य- त्वात् संधाने स्थिर उच्यते ॥ (206) अजः- स्तंभजत्वात् इनरवत् अजातत्वादजः स्मृतः । (207) दुर्मर्षण:- दुष्करं मर्षणं यस्य परैर्दुर्मर्षणः स्मृतः ॥ (208) शास्ता - समस्तान् कण्टकान् शास्तीत्यतः शास्तेति कीर्त्यते । (209) विश्रुतात्मा - विस्मयेन श्रुतं देवैः सैंहं यस्याप- दानकम् । शीलं तैर्विश्रुतात्मा स महाकीर्तिप्रदो मनुः । (210) सुरारिहा हिरण्यकशिपोर्हन्ता कीर्त्यते स सुरारिहा ॥ गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः निमिषोऽनिमिषः स्रग्वी वाचस्पातिरुदारधीः ॥ २३ ॥ (211) गुरुर्गुरुतमो - अथ मत्स्यावतारस्य प्रस्तावस्तु प्रतन्यते । अशेषविद्याचार्यत्वात् स्मृतो गुरुतमो गुरुः ॥ (212) धाम – चराचरा धारतया धामेति परिचक्षते । (213) सत्यः – मन्वादिष्वपि साधुत्वात् सत्य इत्यभिधीयते ॥ (214) सत्यपराक्रमः – वृत्तिर्ह्यकैतवा यस्य स स्यात् सत्यपराक्रमः । (215) निमिषः - विरोधिनः सतां योऽसौ नेक्षते निमिषश्च सः ॥ (216) अनिमिष:- सद्रक्षणे जागरूकः स्मृतो ह्यनिमिषश्च सः । (217) स्रग्वी – परत्वसूचिनी या च वैजयन्तीति कीर्तिता । तया स्रजा नित्ययोगात् स्रग्वीति परिकीर्त्यते । (218) वाचस्पतिःवेदोपबृंहणात् वाचस्पतिर्मात्त्स्यपुराणतः ॥ (219) उदारधी:- सर्वोपजीव्यसार्वज्ञ्यादुच्यते स उदारधीः । अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरण; । सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४ ॥ (220) अग्रणी : - महोदारतया भक्तान् अग्निमं पश्चिमं पदम् । नयतीत्यग्रणीः प्रोक्तो भक्तमोक्षप्रदो मनुः । (221) ग्रामणी:- ग्रामं समाजं सूरीणां नयति ग्रामणीश्च सः ॥ (222) श्रीमान् - मत्स्यरूपावतारेऽपि श्रीमान् कमलनेत्रतः । (223) न्यायः - न्यायो हि युक्तकारित्वात् भक्तेष्वेष विशेषतः ॥ (224) नेता – भक्तैर्नियुक्तं यत् कर्म नेता तत्करणादपि । (225) समीरण: - भक्तेष्टचेष्टाशीलत्वात् समीरण उदाहृतः ॥ (226) सहस्रमूर्धा - सहस्रशब्दो ह्यानन्त्यलक्षकः समुदाहृतः । सहस्रमूर्धा सोऽनन्तशिरस्क: कीर्त्यते ततः । सहस्रमूर्धा स स्याद्वा पुंसूक्ताद्युक्तनामवान् । (227) विश्वात्मा - आभ्याञ्च ज्ञानकर्मभ्यां विश्वात्मा व्यापनात् स्मृतः ॥ (228) सहस्राक्षः (229) सहस्रपात्अक्षिपादपदे ज्ञानकर्मेन्द्रियनिदर्शके । तेनानन्तज्ञानकर्मा सहस्राक्षः सहस्रपात् । आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः । अहस्संवर्तको वह्निरनिलो धरणीधरः ॥ २५ ॥ (230) आवर्तन:- संसाराख्यघटीयन्त्रे परिवर्तनशीलतः । चक्रवच्च विशे- षेण ह्यावर्तन इतीरितः ॥ (231) निवृत्तात्मा - त्रिपाद्विभूतिकत्वेन भवपा- दविभूतितः । उद्गतात्मस्वरूपत्वात् निवृत्तात्मेति कथ्यते ॥ (232) संवृतः - तामसानां तु मूढानां गूढत्वात् संवृतः स्मृतः । (233) संप्रमर्दनः–तमसो विद्यया सम्यक् मर्दनात् संप्रमर्दनः ॥ (234) संवर्तकः - अहर्लक्षितकालस्य परिवृत्तेश्च साधनम् । अहस्संवर्तक इति प्राहुर्वेदान्तपारगाः ॥ (235) वह्निः विश्वस्य देशरूपेण वहनात् वह्निरु- च्यते । (236) अनिलः - बद्धादेरननात् योऽसावनिलः परिकीर्तितः ॥ 237) धरणीधरः - भूतधात्र्याश्च धरणेधरिणात् धरणीधरः । सुप्रसादः प्रसन्नात्मा विश्वसृग्विश्वभुग्विभुः । सत्कर्ता सत्कृतस्साधुर्जह्नुर्नारायणो नरः ॥ २६ ॥ (238) सुप्रसाद:- प्रसादपरमत्वाच्च सुप्रसादः प्रकीर्तितः ॥ (239) प्रसन्नत्मा - अवाप्तसर्वकामत्वात् रागादिरहितं मनः । यस्यास्ति स प्रसन्नात्मा चित्ततुष्टिप्रदो मनुः ॥ (240) विश्वसृक् – विश्वं जगत् सृजति यो विश्वसृक् स प्रकीर्तितः । (241) विश्वभुग्विभुः - स सृष्टं व्याप्य वै भुञ्जन् पालयन् विश्वभुग्विभुः ॥ (242) सत्कर्ता - सत्कर्ता च स विज्ञेयः सज्जनप्रतिपूजकः । (243) सत्कृतः - अर्चादिभिः सज्जनैर्यः पूजितः सत्कृतः स्मृतः ॥ (244) साधु : – सेवां सारथ्यदूत्याद्यां साधुः साधयतीति सः । (245) जह्नुः – अभक्तेष्वात्ममाहात्म्यनिह्नुतेर्जह्नुरुच्यते ॥ (246) नारायण: - अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्मृतः । (247) नरः – रः क्षयो यस्य न ह्यस्ति स नरः समुदाहृतः ॥ असंख्येयोऽप्रमेयात्मा विशिष्टशिष्टकृच्छुचिः । सिद्धार्थस्सिद्धसङ्कल्पस्सिद्धिदस्सिाद्धिसाधनः ॥ २७ ॥ (249) असंख्येयः – अगण्यनरसंघो यः सोऽसंख्येयः प्रकीर्तितः । (249) अप्रमेयात्मा – एकैकशोऽप्रमेया या ह्यसंख्याता विभूतयः । तासां चैवाप्रमेयात्मा व्यापनात् बहिरन्ततः । ॥ (250) विशिष्ट:विलक्षणो विशिष्टो यस्सर्वांस्ताननपेक्ष्य सः ॥ (251,252) शिष्टकृच्छुचिः – स्वानुकूलशुभान् कुर्वन् स्वसंबन्धेन तान् स्वयम् । अनाधेयमहादीप्तिः शिष्टकृच्छुचिरुच्यते ॥ (253) सिद्धार्थ :- सिद्धाः प्राप्ता यस्य सर्वे ह्यर्थाः सिद्धार्थ ईरितः । अवाप्तसर्वकामो वा सिद्धार्थ इति कथ्यते ॥ (254) सिद्धसंकल्पः- सत्यसङ्कल्पवत्त्वाच्च सिद्धसङ्कल्प ईरितः । (255) सिद्धिद:- सिद्धिदः साधकेभ्यो यो ह्याणिमाद्यष्टसिद्धिदः । (256) सिद्धिसाधनः- तत्सिध्देश्चापि हेतुत्वात् सिध्दिसाधन ईरितः । वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तश्श्रतिसागरः ॥ २८ ॥ (257) वृषाही - वृषो हि धर्मस्तद्रूपमहर्यस्य दिनं स्मृतम् । प्रथमाभिगमाहाख्यं वृषाही स प्रकीर्तितः । (258) वृषभः– अभिगच्छद्भक्त जनान् सुधावर्षणतोऽन्वहम् । वृषभश्च समाख्यातः सिञ्चन् भयहरो मनुः । (259) विष्णुः - विष्णुः स्यादविनाभावाद्वयाप्यव्यापकभावतः ॥ (260) वृषपर्वा - वृषाः वार्णाश्रमा धर्माः पर्वण्यारोहणे तु ते । यस्य सन्ति सदा सोऽयं वृषपर्वा प्रकीर्तितः ॥ (261) वृषोदरः - भक्तैरुपाहृतां पूजामुपहारांश्च धर्मतः । कृत्वोदरे यो जयति स वृषोदर उच्यते ॥ (262) वर्धनः- मातृवज्जठरे कृत्वा भक्तान् वर्धयति स्वयम् । वर्धनः प्रोच्यते नित्यं सप्तार्णो वृद्धिदो मनुः ॥ (263) वर्धमानः- वर्धयंस्तान् स्वयमपि वर्धमानश्च वर्धनः । (264) विविक्तः – लोकोत्तरादिवृत्तान्तात् स्वैकान्ताद्गुणबृंहितात् । विविक्त इति विख्यातः पावनत्वप्रदो मनुः । (265) श्रुतिसागर :- नदीनां सागर इव स्वगुणोक्तिविधाजुषाम् । श्रुतीनामवसानत्वात् कथ्यते श्रुतिसागरः । सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९ ॥ (266) सुभुजः - प्रपन्नभरणे धुर्यभुजौ यः सुभुजस्तु सः ॥ (267) दुर्धर :- परैर्दुर्वारवेगो यो दुर्धरः स च कथ्यते । (268) वाग्मी – वेदलक्षणवक्तृ (वाक्व ?) त्वात् वाग्मी प्रियहितोक्तितः ॥ (269) महेन्द्रःपरमैश्वर्यवत्त्वेव महेन्द्र इति शब्द्यते । (270) वसुदः- वसुदोन धनदानाच्च धनायद्भयो विशेषतः । (271) वसुः – सर्वस्य वसुरूपत्वात् (वासुदेव: सर्वमिति ? ) धनं यस्माद्वसुस्ततः । (272) नैकरूपः– यस्सदा बहुरूपश्च नैकरूपस्स कीर्तितः ॥ तत्तजनज्ञानयोग्यं रूपं यस्य विशेषतः । नैकरूपः समुद्दिष्ट: सर्वप्रत्ययगोचरः ॥ (273) बृहद्रूपः- व्याप्नुवत् यस्य रूपं तु बृहद्रूपस्स कीर्तितः । (274) शिपिविष्ट: - शिपयो रश्मयः प्रोक्ताः व्याप्य तेष्वपि वर्तनात् । शिपिविष्टस्समाख्यातः सूर्येन्द्वग्न्यादिरूपवत् । (275) प्रकाशन :- विश्वरूपं दिदृक्षुभ्यः पार्थादिभ्यो विशेषतः । रूपं प्रकाशयति यस्स प्रकाशन ईरितः । ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्धस्स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३० ॥ (276) ओजस्तेजोद्युतिधरः - असाधारणसामर्थ्ये बलमोजः प्रच- क्षते । पराभिभवसामर्थ्ये तेजश्च परिपठ्यते । कीर्तिर्वा द्युतिरौज्ज्वल्यं तानि धत्ते च यः सदा । ओजस्तेजोध्युतिधरो ह्येकनामा प्रकीर्तितः । (277) प्रकाशात्मा - मूर्खैरपि सदा सम्यक् प्रतिपन्नस्वभाववान् यस्तु स्यात् स प्रकाशात्मा । (278) प्रतापनः - तीक्ष्णभावः प्रतापनः । (279) ऋद्ध: - पार्वणो जलधिर्यद्वत् वृद्धिमान् ऋद्ध उच्यते ॥ (280) स्पष्टाक्षर:- स्पष्टीकृताश्च वेदार्णा यस्मात् स्पष्टाक्षरस्ततः । (281) मन्त्रः – मन्तारं त्रायत इति मन्त्रश्चाप्यभिधीयते ॥ (282) चन्द्रांशुः - क्लमहारिमहाह्लादतेजस्करतयाऽपि च । मन्तृणामेव चन्द्रांशुराह्लादफलदो मनुः ॥ (283) परप्रभावाभिभवलक्षणद्युतिमांश्च यः । स भास्करद्युतिः प्रोक्तो नेत्रवैमल्यदो मनुः ॥ अमृतांशूद्भवो भानुश्शशबिन्दुस्सुरेश्वरः । औषधं जगतस्सेतुस्सत्यधर्मपराक्रमः ॥ ३१ ॥ (284) अमृतांशूद्भवः - सर्वतापहरस्यैव मृतसञ्जीवनस्य च अमृतोंशोर्हि तज्जत्वादमृतांशूद्भवः स्मृतः ॥ (285) भानुः - रवेस्तेज- स्करत्वाच्च भानुरित्यभिधीयते । (286) शशबिन्दु:- शशः प्लुतगतिः प्रोक्तो बिन्दुस्तस्य निवर्तकः । कौटिल्यगतिविध्वंसी शशबिन्दुरुदाहृतः । (287) सुरेश्वर:- धर्ता ऋजुगतीनां यः स सुरेश्वर ईरितः ॥ (288) श्रौषधम् - भवतीव्रविषं हर्ता ह्यौषधं यस्स उच्यते । (289) जगतस्सेतुः- निरोधात् जगतस्सेतुस्सदसद्वर्गसंगतेः ॥ (290) सत्यधर्मपराक्रमः- सत्या ह्यवितथा धर्मा गुणा यस्य पराक्रमः । चेष्टितानि च सन्तीति सत्यधर्मपराक्रमः ॥ भूतभव्यभवन्नाथः पवनः पावनोऽनलः । कामहा कामकृत् कान्तः कामः कामप्रदः प्रभुः ॥ ३२ ॥ (291) भूतभव्यभवन्नाथः - ऐश्वर्ये स्वाम्यमथ वा त्रिषु कालेषु यस्य सः । भूतभव्यभवन्नाथः इत्युक्तस्सद्भिरादरात् ॥ (292) पवनः – यतः स्वयं तु सर्वत्र प्रवहत्येष नित्यशः । प्रवाहः पवनस्तस्मात् कथ्यते वेगदो मनुः ॥ (293) पावनः - यः स्वसंबन्धिगङ्गादीन् पावयेत् लोकपावनान् । स पावन इति स्यातः पावनत्वप्रदो मनुः ॥ (294) अनल:- अपर्याप्तो हि भक्तेभ्योऽप्युपकृत्य पुनःपुनः । अनुग्रहं यः करोति सोऽनलः परिकीर्तितः ॥ (295) कामहा - पुंसां स्वदर्शिनां योऽसौ स्पृहां च विषयान्तरे । हतवान् कामहा प्रोक्तः सर्वाशापूरको मनुः ॥ (296) कामकृत् - स्वपादपद्मे रागादिकरणात् कामकृत् स्मृतः । (297) कान्तः - सौन्दर्यादिगुणैः कान्तः (298) कामः - कामो भृशमनोहरः ॥ (299) कामप्रवः – स्वकामक्षुद्रकामेभ्यो यथार्हं काम्यदानतः । कामप्रदस्समाख्यातो ह्यष्टार्णो मनुरुत्तमः ॥ (300) प्रभुः - सर्वेषां चित्तहरणे प्रभुः प्रभवतीति सः । युगादिकृद्युगावर्तो नैकमायो महाशनः । अदृश्योऽव्यक्तरूपश्च सहस्रजिदनन्तजित् ३३ ॥ (301) युगादिकृत् - न्यग्नोधशायी भगवान् पुराणपुरुषोत्तमः । करोत्यादि युगस्यान्ते स युगादिकृदीरितः । (302) युगावर्त: - धर्म- व्यवस्थया स्वस्य युगाद्यावर्तनान्मुहुः । युगावर्तः समाख्यातः कालंरूप- घरो हरि: । (303) नैकमाय:- मुग्धार्भकत्वरूपेण जगन्निर्भरणादपि । वटैकपत्रशयनात् निरालम्बजले मुहुः । अनन्ताश्चर्यसंयुक्तो नैकमायस्तु स स्मृतः । (304) महाशन:- भुवनानां निगरणात् महाशन इतीरितः । (305) अदृश्य: – अतर्क्यवृत्तान्ततया जगतः प्रलयेऽपि यः । न लभ्य- श्चिन्त्यमानोऽपि सोऽदृश्य इति कथ्यते (306) व्यक्तरूपः - महाजले संचरतो मार्कण्डेयस्य धीमतः । दृश्यो यो व्यक्तरूपत्वात् दिव्यविग्रह- धारणात् । (307) सहस्रजित् सहस्रयुगसंख्याकं कल्पं स त्वान्तमेव हि । शयान एव जयति सहस्रजिदिति स्मृतः । (308) अनन्तजित् - मितस्य शिशुरूपस्य कदाचित् कश्चिदेव च । कथञ्चिदवधिर्नास्ति महिम्नः परमात्मनः । तस्मादनन्तजिदिति वस्वर्णो जयदो मनुः ॥ इष्टोऽविशिष्टशिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृत् कर्ता विश्वबाहुर्महीधरः ॥ ३४ ॥ (309) इष्ट:, (310) अविशिष्ट: - इष्टोऽविशिष्टः कथितः सर्व रक्षणतत्परः । (311) शिष्टेष्ट:- मार्कण्डेयद्विजादीनां पण्डितेष्वग्रयायिनाम् । उत्कृष्टपुरुषार्थत्वेनेष्टः शिष्टेष्ट उच्यते । (312) शिखण्डीअत्यप्रधृष्यमैश्वर्यं परं यत्तेज आस्थितम् । तच्छिखण्डं तु यस्यास्ति तं शिखण्डीति चक्षते। 313) नहुषः - जीवान् स्वमायया नित्यं नहुषो नह्यतीति सः । (314) वृष:- सागरस्योदरे नित्यं वसन् अमृतरूपया । स्वदेहकान्त्या वाचापि सम्यगाश्वासयन् मुहुः । बहुशः सिञ्चति तु यः वृष: स परिपठ्यते । (315) क्रोधहा – काश्यपस्य प्रार्थनया यः क्रोधं क्षत्रहानिदम् । हतवान् क्रोधहा प्रोक्तः षडर्ण: क्रोधनाशकः । (316). क्रोधकृत् – कोधकृत् क्षत्रियेभ्यो यः पुरा क्रोधं करोति सः ॥ (317) कर्ता--क्रुद्धेतोः कार्तवीर्यस्य च्छेत्ता कर्तेति शब्द्यते । (318) विश्वबाहु: विश्वस्मै यस्य बाहू स विश्वबाहुः प्रकीर्तितः ॥ (319) महीधर :भागवतरणं कृत्वा गां धत्ते स महीधरः । अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपान्निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५ ॥ (320) अच्युतः - च्यवनोत्पत्तियुक्तेषु ब्रह्मेन्द्रवरुणादिषु । यस्मान्न च्यवते स्थानात् तस्मात् सङ्कीर्त्यतेऽच्युतः ॥ साधर्म्येणावतारेऽपि ब्रह्मेन्द्रवरुणादिभिः। न स्वैश्वर्यात् प्रच्युतो यः सोऽच्युतः परिकीर्तितः ॥ (321) प्रथितः - अच्युतत्वेन लोकेऽस्मिन् प्रख्यातः प्रथितः स्मृतः । (322) प्राण: - पुंसां जीवितरूपत्वात् प्राण इत्यभिधीयते ॥ (323) प्राणदः - मरुतां बलदानाद्धि समुद्रमथने भृशम् । प्राणदश्च समु- द्दिष्टः कूर्मरूपतया हि सः (324) वासवानुजः- वासवस्यानुजत्वेन जातत्वात् वासुवानुजः ॥ (325) अपांनिधिः-अपां निधिर्मथ्यमानमहार्ण- वविधारणात् । (326) अधिष्ठानम् - भ्रम्यमाणं मन्दराद्रिं धृतवान् यो महाजणे । अधिष्ठानं तमेवाहुरधिष्ठानप्रदो मनुः । (327) अप्रमत्तः - अत्यन्तावहितस्त्राणे ह्यप्रमत्तः प्रकीर्तितः ॥ (328) प्रतिष्ठितः - स्खे महिम्नि स्थितो यस्तु स प्रतिष्ठत उच्यते ॥ स्कन्दःस्कन्दधरो धुर्यो वरदो वायुवाहनः वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६ (329) स्कन्दः - असुरादीन् शोषयति स्कन्दः स्कन्दयतीति यः ॥ (330) स्कन्दधर: - स स्कन्दधर आख्यातः षडाननविधारणात् । (331) धुर्य:- भुवनं धृतवान् धुर्यः (332) वरदः - वरदोऽभीष्टदः स्मृतः ॥ (333) वायुवाहन:- जगत्प्राणं वहति यो वायुवाहन उच्यते । (334) वासुदेवः – सर्वे भूतं वासयति वासुस्स परिकीर्तितः ॥ दिवुधातोरपि क्रीडाद्यर्थकत्वाद्विशेषतः । वासुश्च देवश्चेत्येष वासुदेवः प्रकीर्तितः ॥ सर्वभूतेष्वपि वसन् स्वस्मिन् भूतानि वासयन् । यः क्रीडति मुदा यद्वा वासुदेवः स उच्यते ॥ सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततस्स वासुदेवेति विद्वद्भिः परिपठ्यते ॥ (335) बृहद्भानुः - बृहन्तो भानवो यस्य स बृहद्भानुरुच्यते । (336) आदिदेव: - क्रीडतीत्यादिदेवः स पादात्मकविभूतिभिः ॥ (337) पुरन्दर:- पुरन्दर इति ख्यातोऽसुराणां पुरदारणात् । अशोकस्तारणस्तारश्शूरश्शौरिर्जनेश्वरः । अनुकूलश्शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७॥ (338) अशोक :- अशोकः शोकमोहादिनाशकः परिकीर्तितः ॥ (339) तारण : - तारणोयस्तारयति वैरिव्याघ्रादिभीतितः । (340) तार:- तारः संसारभयतो नित्यं तारयतीति सः ॥ (341) शूरः- विजिगीषुतया जैत्रः समर्थः शूर उच्यते । (342) शौरिः – शूरस्य वसुदेवस्य योऽपत्यं शौरिरुच्यते ॥ (343) जनेश्वरः - प्लवनोज्ज्वलनैः महौघः स्याज्जनेश्वरः । (344) अनुकूल: – स्वभावतो महत्त्वेऽपि विस्मयवर्जनात् । भक्तैकप्रवणो नित्यमनुकूल इति स्मृतः । (345) शतावर्तः– ऐश्वर्यजृम्भिताभिख्या आवर्ता यस्य नित्यशः । शतं सन्ति शतावर्तो वस्वर्णो भुक्तिमुक्तिदः । (346) पद्मी - गुणतो वासुदेवत्वमुक्तं रूपादिरुच्यते । लीलापद्मधरो नित्यं पद्मीति परिकीर्त्यते । (347) पद्मनिभेक्षणः- स्वच्छाम्बुजातसदृशमीक्षणं श्रमहारि च । यस्यास्ति भक्तरक्षायां स स्यात् पद्मनिभेक्षणः ॥ पद्मनाभोऽरविन्दाक्षः पद्मगर्भश्शरीरभृत् । महर्द्धि ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८ ॥ (348) पद्मनाभ:- नाभिश्च पद्मवद्यस्य पद्मनाभः स उच्यते । (349) अरविन्दाक्षः – रक्तारविन्दनयनस्त्वरविन्दाक्ष ईरितः ॥ (350) पद्मगर्भ:- योगिहृत्पुण्डरीकस्थः पद्मगर्भः स उच्यते ॥ (351) शरीरभृत् - योगिहृत्कञ्जमध्यस्थः स्वदेहं तं बिभर्ति यः । शरीरभृत् स कथितो वस्वर्णो भुक्तिमुक्तिदः ॥ (352) महर्द्धिः - स एवाथो विव्रियते वासुदेवो विभूतिभिः । तद्योगक्षेमवहननिर्मर्यादविभूतितः । महर्द्धि: (353) ॠद्धः तत्समृद्ध्या यस्समृद्धस्वृद्ध उच्यते । (354) वृद्धात्मा - महिमानं चुल कयन् प्रवृद्धस्सर्वतोऽधिकम् । आत्मा स्वरूपं यस्येति स वृद्धात्मेति कथ्यते । (355) महाक्ष: - अक्षस्तु तार्क्ष्यो वहनात् रथावयवसाम्यतः । मत्हान्महान् पूज्यः स यस्यास्ति स महाक्ष इति स्मृतः । (356) गरुडध्वजः- स एव तु ध्वजो यस्य स उक्तो गरुडध्वजः ॥ अतुलश्शरभो भीमस्समयज्ञो हविर्हरिः । सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९ ॥ (357) अतुल:- गरुडध्वजवत्त्वाद्धि सोऽतुलोऽनुपमः स्मृतः। (358) · शरभ: - स्वाज्ञातिलङ्घिनः पुंसः शिक्षणात् शरभः स्मृतः ॥ (359) भीमः - भीमो यस्मात् बिभ्यति तु शरभात् पवनादयः । (360) समयज्ञः - अभ्यादीनां च समयमूर्ध्द्वाग्रज्वलनादिकम् । यो जाना- त्यधिकारं स समयज्ञः प्रकीर्तितः । (361) हविर्हरिः - भक्तेभ्यः स्वात्म- दानाय यो ज्ञात्वाऽवसरं मुदा । दीयते चाऽऽदीयते च तैर्योऽसौ तु हविः स्मृतः । हरिश्च तद्विघ्नहरो यद्वा क्रतुषु दीयते । यत् हविस्तस्य हरणात् हविर्हरिरिति स्मृतः ॥ (362) सर्वलक्षणलक्षण्यः- सर्वलक्षणलक्षण्यो लक्ष्मीलक्षणचिह्नितः (?) ॥ (363) लक्ष्मीवान् - लक्ष्म्या च नित्ययुक्तत्वा- ल्लक्ष्मीवानिति कथ्यते । (364) समितिञ्जयः – चेतनानां स्वदासत्वविवादं जयतीति सः । समितिंजय आख्यातः सर्वदुःखशमाश्रयः ॥ विक्षरो रोहितो मार्गो हेतुर्दामोदरस्सहः । महीधरो महाभागो वेगवान् अमिताशनः ॥ ४० ॥ (365) विक्षर:- उक्तस्नेहस्याक्षरणात् विक्षरः परिकीर्तितः । (366) रोहितः – पद्मस्य गर्भाभतया रोहितः परिकीर्तितः । (367) मार्गः- उपासकैर्मार्ग्यमाणो मार्गो वाञ्छितसिद्धये । (368) हेतुः - वाञ्छितार्थनिदानत्वात् हेतुरित्यभिधीतते ॥ (369) दामोदरः - दामानि लोकनामानि ह्युदरे यस्य सन्ति सः । दामोदरो मतो यद्वा यशोदादाम- बन्धनात् । देवानां सुखशंसित्वात् दामात् दामोदरोऽपिवा । (370) सहः- यशोदाकृतबन्धादिसहनात् सह ईरितः ॥ (371) महीधर : - भूभारतीशनेन ज्याधरणात् धरणीधरः । (372) महाभागः - रुक्मि- ण्यादिबहुस्त्रीभिमहाभागः स्वयं वृतः ॥ (373) वेगवाम् - दुर्वारपर- मैश्वर्यप्रसरत्वाद्विशेषतः । मनुष्यधर्मे बाल्येऽपि वेगवामिति शब्द्यते ॥ (374) अमिताशन:- इन्द्राय कल्पितं गोपैरमितं चाशनं स्वयम् । भुक्तवान् यश्च निश्शेष प्रोच्यते सोऽमिताशनः ॥ उद्भवः क्षोभणो देवश्श्रीगर्भः परमेश्वरः । करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१ ॥ (375) उद्भवः – समुद्गतो भवो यस्मादुद्भवः परिकीर्तितः । (376) क्षोभण:-प्रकृर्ति बन्धनार्हांश्च क्षोभयन् क्षोभणः स्मृतः ॥ (377) देवः - व्याघ्रादिवत् जीवततेर्मायापाशेन बन्धनम् । कृत्वा नित्यं क्रीडति यः स देवः परिकीर्तितः ॥ (378) श्रीगर्भः - श्रीगर्भः श्रीर्येन भोगक्रीडा- साह्येन पोष्यते । (379) परमेश्वरः - श्रीस्वयंग्रहसार्थात् स्वादै- श्वर्यात् परमेश्वरः ॥ (380) करणम् --स्वप्राप्तौ साधकतमं जीवानां करणं विदुः । (381) कारणम् – जीवानां चक्षुरादीन् यो हेतून् कारयतीति सः । प्रोच्यते कारणम् । (382) कर्ता – कर्ता स्वतन्त्रः परिकीर्तितः ॥ (383) विकर्ता — विकुर्वाणो विकर्ता यो हर्षशोकादिभिः स्मृतः । (384) गहनः – बुद्ध्यायतन भोगोपकरणादिषु देहिनाम् । तदभिन्नाभिमानात्म- महागुणगणेऽपि च । गहनो ह्यतिभूमित्वात् (385) गुहः रक्षतीति गुहः स्मृतः ॥ व्यवसायो व्ववस्थानः संस्थानः स्थानदो ध्रुवः । परर्द्धिः परमस्पष्टस्तुष्टः पुष्टश्शुभेक्षणः ॥ ४२ ॥ (386) व्यवसाय: - ज्योतिश्चक्रं ध्रुवे नित्यं सीयते बद्ध्यते यतः । व्यवसायस्ततो ज्ञेयो भगणाधारमूर्तिमान् ॥ (387) व्यवस्थान: - कलामुहूर्तादिमयो ध्रुवे कालोऽवतिष्ठते । यस्मात् तस्मात् व्यवस्थानो ह्यष्टार्णः स्थानदो मनुः ॥ (388) संस्थानः- ध्रुवे (तस्मिन्) समाप्यते सर्वमिति संस्थान उच्यते । (389) स्थामदः - स एव परमाकाशप्राप्तौ हेतु- त्वतः सदा । प्रोच्यते स्थानद इति सप्तार्णो मनुनायकः । (390) ध्रुवः - अर्वाचीनं ध्रुवमपि तुङ्गस्थानप्रदानतः । ध्रुवीचकार यस्माद्धि ध्रुवस्त स्मात् प्रकीर्तितः । (391) परर्द्धि:- कल्याणानां पराणां च गुणाना- मृद्धिदस्सदा । परावस्थतया चैव परर्द्धिरिति कथ्यते । (392) परम- स्पष्टः –साक्षात् दृष्टस्वपारभ्यः परमस्पष्ट उच्यते ॥ (393) तुष्टः - लाभात् दाशरथित्वस्य जगतः पालनस्य च । मनुष्यत्वेऽपि यः प्रीतः स तुष्ट इति कथ्यते ॥ (394) पुष्ट:-गुणैर्यो ह्यानृशंस्याद्यैः पूर्णः पुष्ट इतीरितः । (395) शुभेक्षण:- सौशील्यैश्वर्यपिशुनं शीतलं दीर्घमायतम् । ताम्रं च लोचनं यस्य स शुभेक्षण ईरितः ॥ रामो विरामो विरतो (जो) मार्गो नेयो नयोऽनयः । वीरश्शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३ ॥ (396) रामः - शुभेक्षणेऽस्मिन् स्वगुणै रम्यते राम ईरितः । (397) विरामः – वरप्रदैर्ब्रह्ममुख्यैरवध्यत्वादिभिर्वरैः । यस्मिन् विरम्यत इति स विरामः प्रकीर्तितः । (398) विरतः - निसर्गनैरपेक्ष्येण राज्यादेः कृपणाद्धि यः । विरागी विरतः स स्यात् सप्तार्णः परमाद्भुतः । (399) मृग्यमाणतया मार्गो भरद्वाजादिभिः सदा ॥ (398) पाठे तु विरजोमार्ग इति पन्थाः प्रदर्शितः । निर्दोषो येन विरजोमार्गस्सन्मार्गदर्यसौ । (400) नेयः - नियोगयोग्यः सुहृदां योऽसौ नेयस्स उच्यते । ( 401 ) नयः यस्मिन् तपोधना नित्यं नीयन्त इतिवै नयः ॥ (402) अनयः - असुहृद्भिर्नयो यस्य नास्तीत्यनय उच्यते । अथवा जगतामस्मात् अयो नान्यस्ततोऽनयः । (403) वीर: - वीर: कम्पनहेतुत्वात् रक्षसामतिभीमतः । (404) शक्तिमतां श्रेष्ठः- सुरादीनां शक्तिमतां यः प्रशस्यतमः स्मृतः । तस्माच्छक्तिमतां श्रेष्ठो दशार्णः श्रेष्ठदो मनुः । (405) धर्मः - निःश्रेयसाभ्युदयतो धर्मः सर्वस्य धारणात् ॥ (406) धर्मविदुत्तमः – वसिष्ठाद्युपजीव्यो यो धर्मे धर्मविदुत्तमः । वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भश्शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ४४ ॥ (407) वैकुण्ठः - संश्लेषप्रतिघातश्च कुठिधात्वर्थ उच्यते । विगतः स च येषां ते विकुण्ठाः स्युरुदीरिताः । तेषामेवैष इति हि वैकुण्ठः परिकीर्तितः ॥ (407) पुरुषः - 'स यत्पूर्व' इति श्रुत्या पुरुषः पावनत्वतः । पृधातो: पालनार्थाद्धि कुषन्प्रत्यययोगतः । सर्वपालकतालब्ध्या पुरुषः प्रोच्यते बुधैः । (408) प्राणः - प्राणः सर्वप्राणनाद्धि (409) प्राणद: तद्दानात् प्राणदः स्मृतः । (410) प्रणमः - गुणैश्चराचराणां हि नामनात् प्रणमः स्मृतः । (411) पृथुः - यशोविस्तारवत्त्वाच्च पृथुरित्युच्यते बुधैः ॥ (412) हिरण्यगर्भः - हितस्य रमणीयस्य ध्यातॄणां हृदयस्य हि । हिरण्यगर्भस्त्वन्तःस्थः स शुभाश्रयणः स्मृतः ॥ यद्वा हिरण्गर्भोऽसौ हिरण्यनिधिसाम्यतः । (413) शत्रुघ्न: - शत्रून् इन्द्रियवर्गान् यो हन्ति शत्रुध्न उच्यते ॥ (414) व्याप्त:- नीचपूज्याविशेषेण व्यापनात् व्याप्त उच्यते । (415) वायुः – तत्र तत्र स्थितान् सर्वान् भरद्वाजगुहादिकान् । गच्छति स्वयमेवैतान् स वायुरिति शब्द्यते । (416) अधोक्षजःसदोपभुज्यमानोऽपि सर्वैरमृतसिन्धुचत् । अधो न क्षीयते जातु यस्मात् तस्मादधोक्षजः । ऋतुस्सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रस्संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५ ॥ (417) ऋतु: - ऋच्छतीति ऋतुः प्रोक्तः सर्वोल्लासकरैर्गुणैः ॥ (418) सुदर्शन: - मन्दानां च शुभं यस्य दर्शनं स सुदर्शन: । (419) काल: - चराचराणां कलनात् कालः स्वस्मिन् गुणैरसौ ॥ (420) परमेष्ठी - परे पदे स्थितत्वाच्च परमेष्ठी प्रकीर्तितः । (421) परिग्रह:- इहामुत्र समं सर्व- ग्रहणात् स्यात् परिग्रहः ॥ (422) उग्रः - नष्टे धर्मे कल्किरूपो ह्यवतीर्य महीभृतः । म्लेच्छादीन् हतवान् योऽसावुग्र इत्युच्यते बुधैः ॥ (423) संवत्सरः - संहारस्योपकरणैस्साकं कालप्रतीक्षया । संवत्सर: स्यात् पातालेऽनन्ते संवसतीति सः ॥ (424) दक्षः - शीघ्रार्थत्वाद्दक्षधातोः निमेषाद्दस्यवो हताः । येन सोऽयं शीघ्रकारी दक्ष इत्युच्यते बुधैः ॥ (425) विश्राम: - पापानि तत्फलान्येवं श्रान्ता भोक्तुं च ये जनाः । तेषां विश्रामभूमित्वात् विश्रामः परिकीर्तितः । (426) विश्वदक्षिण: - अपकारिष्वतिक्षान्तो विश्वदक्षिण उच्यते । यद्वाऽश्वमेधे पृथिवीं दक्षिणात्वेन दत्तवान् । महीसुरेभ्यः कृत्स्नां यः स स्मृतो विश्वदक्षिणः ॥ विस्तार : स्थावरस्थाणुः प्रमाणं बीजमव्ययम् अर्थोऽनर्थो महाकोशो महाभोगो महाधनः॥ ४६ ॥ (427) विस्तार : - प्रबलं यः कलिं हत्वा प्रवर्त्य च कुतं युगम् । विस्तार्य वेदमर्यादां स्थितो विस्तार उच्यते । (428) स्थावरस्थाणुः - स्थावरीकुत्य धर्मान् यः शमे स्थास्यति नित्यशः । येन केनाप्यचाल्यः स स्थावरस्थाणुरुच्यते । (429) प्रमाणम् - हिताहितस्थापकत्वात् प्रमाणं स्यात् कृतादिषु ॥ (430) बीजमव्ययम् – यो वै कलियुगस्यान्ते मुहुर्धर्मप्ररोहणम् । करोति भक्तरक्षार्थे स भवेत् बीजमव्ययम् ॥ (431) अर्थः - परमैकान्तिभिर्नित्यमेषणात्रयवर्जितैः । स्वयंप्रयोजनतया प्राप्य- माणोऽर्थ उच्यते ॥ (432) अनर्थ:- अर्थार्थिनाल्पभाग्येन निर्व्याजं नार्थ्य(र्य) ते यतः । तस्मादनर्थनामाऽसौ वेदविद्भिः प्रकीर्तितः । (433) महाकोशः– शङ्खपद्मादिनिधयो महान्तो रोहणो गिरिः । कोशा भाण्ड- गृहा यस्य महाकोशः स उच्यते ॥ (434) महाभोग :- अर्थसाध्यः कामभोगो यस्मादेषां महानिति । महाभोगः स विज्ञेयो ह्यष्टार्णश्चिन्ति- तार्थदः । ( 435 ) महाधनः – अनिरूप्याऽऽतिकृपणप्रदेयं धनमक्षयम् । अस्यैवास्तीति सततं स महाधन ईरितः ॥ अनिर्विण्ण स्थविष्ठो भूर्धर्मयूपो महामखः । नक्षत्रनेमिर्नक्षत्री क्षमः क्षामस्समीहनः ॥ ४७ ॥ (436) अनिर्विण्ण:-- अनिर्विण्णो जागरूको जगद्वयापारसन्ततौ ॥ (437) स्थविष्ट: - शिंशुमाराकृतितया तारारूपेण सर्वदा । स्थैल्यात् स्थविष्ठः संप्रोक्तः सप्तार्णः पापनाशनः । (438) भूः - औत्तानपादिसंबन्धात् सर्वाधारतया तथा । भवतीति च भूः प्रोक्तो भक्तानां भूतिदो मनुः । (439) धर्मयूपः - उत्तमाङ्गतया धर्मतत्त्वं यौतीति सर्वदा । धर्मयूपः समाख्यातो ह्यष्टार्णो धर्मदायकः । (440) महामखः धर्मदेहतया पूज्यो यज्ञोऽस्यावयवो यतः । ततो महामखः प्रोक्तो ह्यष्टार्ण: कर्मकारकः । (441) नक्षत्रनेमिः– यो नक्षत्रात्मकं चक्रं ज्योतीरूपमनामयम् । नयति भ्रामयति यं भ्रमन्तमनुयाति तत् । नक्षत्रनेमिः स ज्ञेयो नवार्णो भ्रमनायकः॥ (442) नक्षत्री- शिंशुमाराकृति प्रोक्त यद्रूपं ज्योतिषां दिवि । तद्यस्यास्ति स नक्षत्री सप्तार्णो लोकपावनः ॥ (443) क्षमः – अनायासेन निखिलं भारं च भुवनस्य यः । सहते स क्षमः प्रोक्तः षडर्णः शान्तिदायकः ॥ (444) क्षाम:- अवान्तरलये कैश्चित् क्षीणः तारागणैः स्मृतः । क्षामो ध्रुवसमीपस्थः चतुर्नक्षत्रसंयुतः ॥ (445) समीहनः— स्वस्याधिकारे सर्वान् यः समीहयति सृष्टिषु । समीहनः स विज्ञेयस्त्वाष्टार्णः कार्यदायकः । यज्ञ शज्यो महेज्यश्च क्रतुः सत्रं सतांगतिः । सर्वदर्शी निमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८ ॥ ( 446) यज्ञ: – यज्ञाराध्यतया यज्ञः (447) इज्य: – इज्यः कर्मभि रर्चितः ॥ (448) महेज्य: – इज्या हि महती यस्य स महेज्य उदाहृतः ॥ (449) क्रतुः – अग्निष्ठोमादयः सप्त संस्था : क्रतव ईरिताः । आराध्यः क्रियते तैरित्यसौ क्रतुरुदीरितः ॥ (450) सत्रम् - अनेकयजमाने च दीर्घे आसादिचोदिते । सत्रे तैराराध्यतया सत्रं स्यात् सीदतीति सः । (451) सतांगतिः - निवृत्तिधर्मनिष्टानां गतिर्यः स सतां गतिः । (452) सर्वदर्शीधर्माधमौ च तौ सर्वौ अध्यक्षयितुमादरात् । सर्वदा शीलमस्येति सर्वदर्शी ततः स्मृतः । (453) निवृत्तात्मा - निवृत्तिधर्माचार्यत्वात् विषये भ्यो निवृत्तिमत् । मनो यस्य निवृत्तात्मा नरनारायणात्मकः । (454) सर्वज्ञः - सर्वात्मना स्वमात्मानं यश्च जानाति केवलम् । सर्वज्ञः स तु विज्ञेयस्सप्तार्णो ज्ञानदो मनुः । (455) ज्ञानमुत्तमम् - परश्च वैष्णवो धर्मः सर्वोऽस्मिन् ज्ञायते यतः । सर्वेषां श्रेयसां मूलं तत् ज्ञेयं ज्ञानमुत्तमम् । सुव्रतस्सुमुखस्सूक्ष्मः सुघोषस्सुखदः सुहृत् । मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९ ॥ (456) सुव्रतः - भक्तार्थे व्रतवान् योऽसौ सुव्रतस्स प्रकीर्तितः ॥ ( 457) सुमुख: - ध्यातॄणां सुप्रसन्नं यन्मुखं स सुमुखः स्मृतः । (458) सूक्ष्मः – सूक्ष्मो दुःसाधयोगैकलक्ष्यसूक्ष्मस्वरूपतः ॥ असु- ष्वथवा गूढाभिप्राय: सूक्ष्म उच्यते । (459) सुघोष: - ध्यायघोषो यस्यास्ति सुघोषः स तु कीर्तितः ॥ (460) सुखदः - समाध्यनुष्टापनेन तदनुष्ठानशीलिनाम् । सुखं बहु ददातीति सुखदः परिकीर्तितः ॥ (461) सुहृत् - किमस्मिन् करवाणीत्यप्यपकारिणि शोभनम् । यस्यास्ति हृदयं सोऽयं सुहृदित्यभिधीयते ॥ (462) मनोहरः – एवं निसर्गसौहार्दात तेषां हृदयहारकः । मनोहरः समा- ख्यातो ह्यष्टार्णः शान्तिदायकः ॥ (463) जितक्रोध:- रक्षसां देवविषये येन क्रोधो विनिर्जितः । स जितक्रोध आख्यातो ह्यष्टार्ण: क्रोधनाशकः ॥ (464) वीरबाहुः - विक्रान्ता बाहवो यस्य वीरबाहुस्तु स स्मृतः । (465) विदारण: - आयुधैर्दारुणैर्दिव्यैदरिणाच्च विदारणः ॥ स्वापन: स्ववशो व्यापी नैकात्मा नैककर्मकृत् । वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५० ॥ (466) स्वापन:- कटाक्षभ्रूविलासाद्यैः नष्टशिष्टान् जनानपि । योऽसौ सभ्यङ् मोहयति स्वापनः परिकीर्तितः ॥ (467) स्ववश: - स्वकीयैस्सह सुप्तेषु तेषु स्वैरविहारवान् । भवति स्ववश: सोऽन्यानाधीनत्वप्रदो मनुः ॥ (468) व्यापी - देवरक्षोमन्दरेषु वासुकिप्रभृतिष्वपि आप्याय- नाय शक्त्या च व्यापी स्याद्वाचापनादसौ । (469) नैकात्मा–तदातनै र्ब्राह्मकौर्ममोहिन्याद्यवतारकैः । नैकात्मेति श्रुतः सम्यक् मुन्यर्णो मनु- रूपदः ॥ (470) नैककर्मकृत् - समुद्रमथनेऽनेककर्मकृन्नैककर्मकृत् । (471) वत्सर : - पुरुषार्थस्थापनाय सर्वान्तर्वसनाच्च यः । धर्मत्मा वत्सरः स स्यात् मुन्यर्णोऽभीष्टदो मनुः ॥ (472) वत्सलः – सर्वस्यान्त- र्निवसने तस्य हेतुरथोच्यते । वत्से यतो धेनुरिव वत्सलः शरणा गते ॥ (473) वत्सी - नित्यपोष्यात्मवर्गाख्यवत्सभूयस्त्वंतस्सदा । वत्सी स्याद्धि विशेषेण षडर्णो गोप्रदो मनुः । (474) रत्नगर्भ:- धनायद्भ्यो यथाकामं प्रदेयधनवत्त्वतः । रत्नगर्भः समाख्यातो ह्यष्टार्णो धनदो मनुः । 475) धनेश्वरः – तत्तदिष्टद्रव्यदाने शीघ्रकारी धनेश्वरः ॥ धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् । अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१ ॥ (476) धर्मगुप् - कामं दत्वाऽप्यर्थकामौ निवर्त्य विषयान्तरात् । ताभ्यां हितस्य धर्मस्य रक्षणात् धर्मगुप् स्मृतः ॥ (477) धर्मकृत्-- सर्वे जनं धार्मिकयन् लीलानुग्रहलक्षणम् । धर्मे करोति यस्माद्धि तस्मात् धर्मकृदुच्यते ॥ (478) धर्मी-- साधारणोपकरणं धर्मो यस्यास्ति केवलम् । स वै धर्मीति विज्ञेयः षडर्णो धर्मदो मनुः ॥ (479) सत्-निरुपाधिक- सद्भावान्नित्यसाद्गुण्ययोगतः । सच्छब्देनोच्यते विष्णुः वेदवेदान्त- पारगैः ॥ (480) अक्षरम्- अपक्षयविनाशादिवर्जितोऽक्षर उच्यते । ततोऽक्षरसदित्येवमेकनाम च शस्यते ॥ (481) असत् - असतां यः सदाऽनन्तभवाख्याघप्रदानतः । असदित्युच्यते सद्भिः (482) क्षरम्- तादृक्क्षरमसत् क्षरम् (483) अविज्ञाता - प्रपन्नकृतपापानां किञ्चिदप्य- विचारणात् । अविज्ञातेति कथितः बुधैस्तद्गुणपारगैः । (484) सहस्रांशुः - अंशवो बुद्धयः प्रोक्ताः सहस्रं सन्ति यस्य ते । सहस्रांशुरिति ख्यातो ह्यष्टार्णो धीप्रदो मनुः ॥ (485) विधाता - तादधीन्यात् यमादीनां विधा- तेत्युच्यते बुधैः ॥ (486) कृतलक्षणः - कृतं हि लाञ्छनं येन स्वोपादेयेषु जन्तुषु । परमात्मा हृषीकेशः स तु स्यात् कृतलक्षणः ॥ गभस्तिनेमिः सत्त्वस्थ सिंहो भूतमहेश्वरः । आदिदेवो महादेवो देवेशो देवभृत् गुरुः ॥ ५२ ॥ (487) गभस्तिनेमिः - ज्योतिर्विशिष्टं नेम्योपलक्षितं यस्य तूत्त मम् । चक्रं गभस्तिनेमिः स नवार्णः पापनाशकः ॥ (488) सत्त्वस्थः - सत्त्वे हृदि स्थितत्वात् स सत्त्वस्थः समुदीरितः । (489) सिंह: - हरिभक्तानविज्ञाय दण्डे प्रवणमानसान् । हिनस्ति च यमादीन् यः स सिंह: परिकीर्तितः ॥ (490) भूतमहेश्वरः – भूतेश्वराणां स ब्रह्मयमा- दीनां नियन्त्रणात् । कारणं जगतां यश्च स स्यात् भूतमहेश्वरः ॥ (491) आदिदेवः - आदिदेवो हि भवति ब्रह्मादिभ्यो विशेषतः ॥ (492) महादेवः— ब्रह्मादिभिः क्रीडति यो महादेवः स उच्यते ॥ (493) देवेश: - ब्रह्मादीनां च देवेशो यथार्हविनियोजकः ॥ (494) देवभृत् - ब्रह्मशक्र- यमादीनां भरणात् देवभृत् स्मृतः ॥ (495) गुरु:- ब्रह्मेन्द्रवरुणादीनां गुरुर्वेदोपदेशनात् ॥ उत्तरो गोपतिर्गोप्ता ज्ञानगम्य: पुरातनः । शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३ ॥ ( 496) उत्तर: - आपदुत्तारणात् योऽसौ ब्रह्मादेरुत्तरः स्मृतः ॥ (497) गोपतिः-छन्दोभाषावेदवाचां निर्वाहात् गोपतिः स्मृतः ॥ (498) गोप्ता - पालनात् सर्वविद्यानां गोप्तेति परिकीर्तितः ॥ (499) ज्ञानगम्य: - परया विद्यया वेद्यो ज्ञानगम्य इति स्मृतः ॥ (500) पुरातनः - विद्या- प्रद्योतनात् योऽसौ प्रतिकल्प पुरातनः ॥ (501) शरीरभूतभृत् - देहभूतं जगत्तत्वं प्रकृत्यादिधरान्तकम् । शरीरभूतभृत् प्रोक्तो बिभर्तीिति दशा- क्षरः ॥ (502) भोक्ता - हव्यं कव्यं च यो भुङक्ते स भोक्ता परिकीर्तितः !! (503) कपीन्द्रः – कपिरूपं प्रपन्नानां देवानामीश्वरत्वतः । कपीन्द्र इति विरव्यातः सप्तार्णो मनुनायकः ॥ (504) भूरिदक्षिणः - हयमेधादि- भिर्यज्ञैः जगदाचार्यकाय वै । यजमानः स विज्ञेयः सर्वदा भूरिदक्षिणः ॥ सोमपोऽमृतपस्सोमः पुरुजित् पुरुसत्तमः । विजयो जयस्सत्यसन्धो दाशार्हस्सात्वतांपतिः ॥ ५४ ॥ (505) सोमपः - हयमेधे सोमपीथी सोमपः परिकीर्तितः । (506) अमृतपः - परिणामोऽस्य हविषां पीयूषमिति कथ्यते । तत्पा- नात् स्यादमृतपः परमे व्योम्नि वा स्थितः । मुक्तेभ्यो यः स्वानुभवं पातीत्यमृतपः स्मृतः ॥ (507) सोमः - सोमः सुधायमानत्वात् मुक्तानां परिकीर्तितः ॥ (508) पुरुजित् - लोकान् दीनान् गुरुन् शत्रुन् बहुन् सत्येन दानतः । शुश्रूषया च धनुषा जितवान् पुरुजित् स्मृतः ॥ (509) पुरुसत्तमः- पुरुर्महान् महत्स्वस्तितमो हनुमदादिषु । पुरुसत्तम आख्यातो नवार्णः स्वस्तिदो मनुः ॥ (510) विनय: - कुम्भकर्णमहा- कायखरमारीचरावणाः । दम्यन्ते विक्रमैर्येन विनयः स उदाहृतः । (511) जय: - आश्रितैर्जीयते यस्मात् विधेयीक्रियते जयः ॥ (512) सत्यसन्धः - सत्या प्रतिज्ञा यस्येति सत्यसन्धः स उच्यते । (513) दाशार्हः – आत्मनो वाऽर्पणं भक्तैस्तेभ्यो वा स्वात्मनोऽर्पणम् । दाशस्त- मर्हतीत्येष दाशार्हः परिकीर्तितः ॥ (514) सात्वतां पतिः - येषां सत् ते हि सत्वन्तः तेषां यत् सात्वतं तु तत् । तत् करोति तदाचष्टे सात्वत् भाग- वतः स्मृतः । यद्वा सातयति ह्येवं सुखयत्याश्रितानिति । सात्पदेनोच्यते ब्रह्म सात्वन्तो भगवत्पराः । सात्वतां भगवद्भक्तजनानां पतिरीश्वरः । सात्वतांपतिरित्युक्तो नवार्णस्साधुरक्षकः । जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः । अम्भोनिधिरनन्तात्मा महोदधिशयीऽन्तकः ॥ ५५ ॥ (515) जीवः - तानात्मनाशाद्व्यवर्त्य सत्त्वान यश्च स्वसेवया । उज्जीवयति जीवः स भक्तक्लेशासहो मनुः ॥ (516) विनयिता- भक्तान् नित्यं राजपुत्रलालनन्यायतः सुखम् । रक्षत्यतो विनयिता नयते: रक्षणार्थतः ॥ (517) साक्षी- साक्षात्करोति यः साक्षी तद्वृत्तं रक्षणाय सः ॥ (518) मुकुन्द: - तैः प्रार्थितः स्वयं मुक्ति मुकुन्दः स्यात् ददाति यः । (519) अमितविक्रमः- तेषां ध्यानानुसन्धेयतत्त्वसन्दोह- धारिणीम् । तां शक्तिं धृतवान् योऽसौ स्पृतो ह्यमितविक्रमः । (520) अम्भोनिधिः - आधारशक्तिकमठ स्वरूपेणार्णवाम्बसि । निधीयते स्वयं येन स ह्यम्भोनिधिरुच्यते ॥ ( 521) अनन्तात्मा – कमठस्योपरि जगदा- धारस्तम्भभोगिनः । स्वरूपेण स्थितो योऽसावनन्तात्मा प्रकीर्तितः ॥ (522) महोदधिशयः— तस्मिन् अनन्तपर्यङ्के समुद्रे शयनाच्च यः । महो- दधिशय: ख्यातो दशार्णो मनुरुत्तमः ॥ (523) अन्तं करोति जगतो योऽसावन्तक ईरितः ॥ अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६ ॥ (524) अज: – तत्त्वावसाने प्रणवप्रकृतेः स त्वकारतः । स्मर्तव्यवादजः प्रोक्तः षडर्णो ह्यूर्मिनाशकः ॥ (525) महार्ह : - स्वरूपादिकृतार्थेन तारेणात्मनिवेदनम् । महं पूजामर्हतीति महार्ह इति कथ्यते ॥ (526) स्वाभाव्यः – मन्त्रेणानेनात्मभिस्तु स्वभूतैराभिमुख्यतः । अवश्यं भावनीयत्वात् स्वाभाव्यः परिकीर्तितः ॥ (527) जितामित्र: - एतद्रहस्यवेज्ञानविरोधिममतादयः । जितास्तेषामनेनेति जितामित्रोऽष्टवर्णकः ॥ (528 ) प्रमोदनः – ध्यानासक्तेषु भक्तेषु मोदमान: प्रमोदनः ॥ (529) आनन्दः – अनन्दवल्लीमीमांस्यस्त्ववाङ्मनसगोचरः । आनन्दो ह्यस्य नेत्योऽस्तीत्यानन्दः परिकीर्तितः ॥ (530) नन्दनः-तमानन्दं यथोक्तायां उक्तौ प्रापय्य यस्सदा । मुक्तान् नित्यान् नन्दयति नन्दनः स तु कीर्तितः ॥ (531) नन्दः - भोग्यैर्भोगोपकरणैर्भोगैर्भोक्तृभिरेव च । तस्मिन् समृद्ध्यते नेत्यमिति नन्दः प्रकीर्तितः ॥ (532) सत्यधर्मा –आ प्रकमादा स्वप्राप्तेरार्जवात् सत्यवर्तनः । 'यः स्यात् स सत्यधर्मा च वस्वर्णः सत्यधर्मदः ॥ (533) त्रिविक्रमः - त्रीनू वेदान् क्रमते यो हि महिम्ना स त्रिविक्रमः । महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ ५७ ॥ (534) महर्षि : - साक्षात् द्रष्टा स वेदानां महर्षिः कपिल स्मृतः ॥ (535) कप्रिलाचार्यः - तत्त्वप्रवचनादेष कपिलाचार्य उच्यते । (536) कृतज्ञः- स्वाभिनम्रत्वसुकृतं किञ्चिदंशुमता कृतम् । विदितं येन कारुण्यात् कृतज्ञः सोऽभिधीयते ॥ (537) मेदिनीपतिः - कापिलं रूपमास्थाय यो धारयति मेदिनीम् । स मेदिनीपतिः स्यातो नवार्णो भूप्रदो मनुः॥ (538) त्रिपदः—भोक्तृभोग्यनियन्तृणि ज्ञाप्यान्यस्य पदान्यतः । प्रणवे त्रीणि वाऽप्येतद्वाचकानि पदान्यतः ॥ वाराहरूपस्याऽऽस्थाने पदानि ककुदानि वा । त्रीणि सन्ति ततो वाऽसौ त्रिपदः परि- कीर्तितः ॥ (539) त्रिदशाध्यक्षः – सखा स्यात् त्रिदशाध्यक्षो ब्रह्मादेः प्रलयापदि ॥ (540) महाशृङ्ग: - मही यस्य च शृङ्गाग्रे महाशृङ्गः स कथ्यते ॥ (541) कृतान्तकृत् - अन्तकाभं हिरण्याक्षं कृत्तवान् यः कृतान्तकृत् । वाराहयोः स्वसिद्धान्तकृतेः स्मृतिपुराणयोः । कृतान्त- कृदिति ख्यातो वस्वर्णोऽभीष्टदायकः ॥ महावराहो गोविन्दः सुषेण: कनकाङ्गदी । गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८ ॥ (542) महावराहः -- रसातलगतामुर्वीं यश्चोद्धृत्योस्थितः क्षणात् । महावराह इति स स्मृतो ह्युर्वीप्रदो मनुः ॥ (543) गोविन्दः - नष्टां च धरणीं पूर्वं गोविन्दो लब्धवानिति ॥ (544) पञ्चोपनिषदङ्गत्वात् सुषेण: परिकीर्तितः ॥(545) कनकाङ्गदी – अप्राकृतानि दिव्यानि भूषणानि च नित्यशः । रौक्माणि सन्ति यस्यासा वुच्यते कनकाङ्गदी ॥ (546) गुह्यः - पञ्चोपनिषदङ्गेन गूढत्वात् गुह्य उच्यते ॥ (547) गभीर:- तद्वपुर्व्यङ्ग्यगाम्भीर्यो गभीर इति कथ्यते ॥ (548) गहनः – अन्नैर्दुरव - गाहत्वात् गहनः परिकीर्तितः ॥ (549) गुप्तः - तद्गौरवज्ञैर्गुप्तः स गुप्त इत्यभिधीयते ॥ (550) चक्रगदाधर :- यः शक्तिमद्दिव्यहेतिः स स्याञ्चक्रगदाधरः वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संङ्कर्षणोऽच्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९ ॥ (551) वेधा:- महाविभवकल्याणे सन्ततं विदधाति यः । भक्ते- भ्यः परमं वेधाः षडर्णो मङ्गलप्रदः ॥ (552) स्वाङ्ग:- स्वासाधारणमङ्गं- हि छत्रादि परिबर्हणम् । यस्यास्ति नित्यं स स्वाङ्गः षडर्णः परिवारदः ॥ (553) अजित: - प्राकृतैर्न जिता यस्यास्याजिताख्या पुरीति वा । अजितः स तु विज्ञेयः सप्तार्णो मुक्तिदो मनुः ॥ (554) कृष्णः -अप्राकृताति- रुचिरमेचकः कृष्ण ईरितः ॥ (555) दृढः - स्थूलत्वात् बलवत्त्वाश्च दृढ इत्यभिधीयते ॥ (556) सङ्घर्षण: - सङ्घर्षणः संसृतौ यः समं चिद- चितौ कृषेत् । (557) अच्युतः - ब्रह्मादिवन्न च्यवते स्थानात् इत्यच्युतः स्मृतः ॥ (558) वरुणः - यः स्थितः सर्वमावृत्य वरुणः स तु कथ्यते । (559) वारुणः स्वामित्वेन वृणानेषु स्थितो वारुण ईरितः ॥ (560) वृक्षः– साधूनामाश्रयत्वाच्च सर्वैनस्सहनादपि । सर्वोपजीव्यसर्वस्वो इत्यभिधीयते ॥ (561) पुष्कराक्षः - सतां प्रसादवर्षेण पोषके चाक्षिणी । पुष्कराक्षस्स विज्ञेयो ह्यष्टार्णः प्रीतिवर्धकः ॥ (562) महामनाः – अगाधोदारविस्तारं मनो यस्य महामनाः ॥ भगवान् भगहाऽऽनन्दी वनमाली हलायुधः । आदित्यो ज्योतिरादित्यस्सहिष्णुर्गतिसत्तमः ॥ ६० ॥ (563) भगवान् - सर्वहेयप्रत्यनीककल्याणात्मतया स्थितः। पूज्यात् पूज्यतमो योऽसौ भगवानिति शब्द्यते ॥ (564) भगहा - भगशब्द्यान् स कल्याणगुणान् हन्ति तु गच्छति । इत्यसौ भगहा प्रोक्तः षडर्णः सुख- कः ॥ (565) नन्दी - नन्दगोपेन पितृमान् नन्द्यानन्दीति वा तथा । (566 ) वनमाली - स्वसृज्यभूतसूक्ष्माणां मालया नित्ययोगतः । वन- माली समाख्यातो ह्यष्टार्णो भूषणप्रदः ॥ (567) हलायुधः - हलं च तं सीरं धत्ते योऽसौ हलायुधः । सीरकार्यसमृद्ध्यर्थे वस्वर्णो मन्त्र- ॥ (568) आदित्यः - आवर्णादेव यः प्राप्यः स आदित्यः : । अदितिर्देवकी तस्याः वाऽऽदित्योऽपत्यभावतः ॥ (569) ज्योतिरादित्यः- समस्ततेजोहरणज्योतिषा दीप्यते च यः । स वै स्यात् ज्योतिरादित्यो नवार्णो ज्ञानदायकः ॥ (570) सहिष्णु: - ब्रह्मादिमन्तु- सहनात् सहिष्णुरिति कथ्यते । (571) गतिसत्तमः- धर्मे प्रत्ययिततमो गतिसत्तम उच्यते ॥ सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिविस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१ ॥ (572) सुधन्वा - सु शोभनं धनुर्यस्य सुधन्वा परिकीर्तितः। (573) खण्डपरशुः— तीव्रकोपात् परशुना रौद्रसंग्रामखण्डनात् । प्रोक्तः स खण्डपरशुः नवार्णः शोकनाशकः ॥ (574) दारुणः- बाह्याभ्यन्तरश- त्रूणां दारणादपि दारुणः ॥ (575) द्रविणप्रदः - शास्त्रं तदर्थं द्रविणं प्रददाति जनाय यः । व्यासो भूत्वा हरिः साक्षात् द्रविणप्रद उच्यते ॥ (576) विविस्पृक् - परया विद्यया यः स्वं स्पृशतीति परे पदे । दिवि स्पृक् प्रोच्यते नित्यम् ॥ (577) सर्वदृक् - सर्वदृक सर्वदर्शनात् । (578) व्यासः - त्रय्याश्चतुर्धा करणात् व्यास इत्युच्यते बुधैः । (579) वाचस्पतिः - वाचः पञ्चमवेदस्य स्वामी वाचस्पतिः स्मृतः ॥ (580) अयोनिजः - सारस्वतावतारे हि भगवद्वाग्भवत्वतः । स्मृतो ह्ययोनिज इति वस्वर्णः कर्मनाशकः ॥ त्रिसामा सामगस्साम निर्वाणं भेषजं भिषक् । संन्यासकृच्छमश्शान्तो निष्ठा शान्तिः परायणम् ॥ ६२ ॥ (581) त्रिसामा - प्रोक्तस्त्रिसामा यस्मात्स बृहदादित्रिसामकः । (582) सामगः – स्वयं स्वानुभवप्रीत्या गायतीति च सामगः ॥ (583 साम- स्वगायकानां कालुष्यं स्यति यः साम कथ्यते ॥ (584) निर्वाणम्- निर्वाणं स्यात् परगतेर्निमित्तं निर्गतैनसाम् ॥ (585) भेषजम् - असाध्य- भवरोगस्य भेषजं यत् सदौषधम् ॥ (586) भिषक् - भवरोगनिदानज्ञो योऽसौ भिषगुदीरितः ॥ (587) सन्न्यासकृत् - त्यागेन सात्त्विकेनाशु रजसस्तमसः पदम् । यः कृन्तति स सन्न्यासकृत् नवार्णो मनुः स्मृतः ॥ (588) शम: - अनुद्रिक्तः शमः प्रोक्तः (589) शान्तः शान्तोऽविकृत- मानसः ॥ ( 590) निष्ठा - निष्ठीयते च योगोत्थैर्यत्र निष्ठा स कथ्यते ॥ (591) शान्तिः - सर्वाधिकाराः शाम्यन्ति समाधौ परमे यतः । अतः शान्तिरिति प्रोक्तः ऋत्वर्णो भक्तिदो मनुः ॥ (592) परायणम् – यस्मात् तु परमा भक्तिः चरमा प्रापिका मता । तस्मात् परायणमिति स्मृतो ह्यष्टार्ण उत्तमः ॥ शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः । गोहितो गोपतिगाप्तागोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३ ॥ (593) शुभाङ्ग:- स्वभक्त्युद्भवकल्याणयमाद्यष्टाङ्गसंभवः । यः स्यात् शुभाङ्गः स प्रोक्तः सप्तार्णो ध्यानदायकः ॥ (594) शान्तिदः - एवं निष्पन्न - भक्तिभ्यः शान्तिं सायुज्यसंज्ञिकाम् । महानन्दां ददातीति शान्तिदः परिकीर्तितः ॥ (595) स्रष्टा - कर्मवैचित्र्यतः सृज्यान् स्रष्टा स्यात् सृजतीति यः । (596) कुमुदः - कौ प्राकृते मण्डलेऽस्मिन् स्वभोक्तॄनपि भोजयन् । मोदते यः सर्वकालं कुमुदस्स तु गीयते । (597) कुवलेशयः–वलं येषां कुत्सितं ते कुवलाः जीवसंज्ञिता । देहेन्द्रिया- देरीशास्ते कुवलेशा इति स्मृताः । यस्ताम् नियच्छन् यात्येष कुवलेशय उच्यते ॥ (598) गोहितः - संसारबीजक्षेत्रस्य प्रकृतेः स्थापकश्च यः । स गोहितः (599) गोपतिः - स स्वर्भूमेः पतित्वात् गोपतिः स्मृतः ॥ ( 600) गोप्ता - गोप्ता स यः कर्मफलचक्रस्य परिपालकः ॥ (601) वृषभाक्षः– यतोऽक्षो वृषभो धर्मो वृषभाक्षस्स उच्यते ॥ (602) वृषप्रिय: - धर्मौ प्रियौ तावस्येति प्रवर्तकनिवर्तको । वृषप्रियस्स विज्ञेयो ह्यष्टार्णः फलदो मनुः ॥ अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ॥ ६४ ॥ (603) अनिवर्ती - पितृयाणप्रवृत्तानां संसारादनिवर्तनात् । अनिवर्ती समाख्यातो ह्यष्टार्णोऽभयदो मनुः ॥ (604) निवृत्तात्मा - सर्वे निवृत्तिधर्माणो यस्यात्मानः स तु स्मृतः । निवृत्तात्मेत्यष्टवर्णो दुष्कर्मफलमोचकः ॥ (605) संक्षेप्ता - स्वाभाविकासंकुचितमेधाया अप्रसारणम् । प्रवृत्तिधर्मणां कर्तुं शीलं यस्यास्ति सर्वदा । स संक्षेप्तेति कथितः षडर्णो धीविकासदः ॥ ( 606) क्षेमकृत् - असंकोचज्ञानरूप- क्षेमस्य करणात् सताम् । क्षेमकृच्चापि सर्वेषां (607) शिवः - शिवस्य करणाच्छिवः ॥ (608) श्रीवत्सवक्षाः- लक्ष्मीवाल्लभ्यसौभाग्यचिह्नं श्रीवत्सनामकम् । श्रीवत्सवक्षा अस्यास्ति वक्षसीति स तु स्मृतः ॥ (609) श्रीवासः - श्रियो विहारस्थानत्वात् श्रीवास इति चोच्यते ॥ ( 610) श्रीपतिः - स्वयं श्रिया पतित्वेन वृतत्वात् श्रीपतिः स्मृतः ॥ (611) श्रीमतांवर: - देवानां श्रीमतां श्रेष्ठः श्रीमतां वर उच्यते ॥ श्रीदश्श्रीशश्श्रीनिवासः श्रीनिधिश्श्रीविभावनः । श्रीधरश्श्रीकरश्श्रेयश्श्रीमाँल्लोकत्रयाश्रयः ॥ ६५ ॥ (612) श्रीदः - योऽसौ श्रियै स्वप्रणयरसदः श्रीश ईरितः ॥ ( 613 ) श्रीशः - श्रीशः स श्रिय ईशत्वात् ईशा श्रीरस्य सेति वा ॥ (614) श्रीनिवासः - नित्योपघ्ननिवासत्वात् श्रीनिवासः श्रियः स्मृतः ॥ (615) श्रीनिधिः - श्रीरस्मिन् निहिता नित्यं श्रीनिधिः परिकीर्तितः ॥ ( 616) श्रीविभावन: – श्रीः प्रख्योपाख्ययोर्हेतुर्यस्य स श्रीविभावनः ॥ (617) श्रीधरः – रुच्यर्चि: कौमुदीगन्धान् निसर्गाद्धरति श्रियम् । सुधा- रत्नेन्दुपुष्पाणि यथाऽसौ श्रीधरस्ततः ॥ (618) श्रीकर:- व्यूहादिष्व- वतारेषु स्वानुरूपां करोति ताम् । श्रियं योऽसौ श्रीकर: स्यात् मुन्यर्ण: श्रीकरो मनुः । (619) श्रेयशश्रीमान्– श्रेयसे श्रयणीया श्रीः श्रेयश्श्रीर्नित्ययोगिनी । श्रेयः श्रीमानसावस्य वस्वर्ण: पुरुषार्थदः ॥ ( 620) लोकत्रयाश्रयः - श्रिया सह जगन्मात्रा पितृवत् सकलाश्रयः । लोकत्रयाश्रयः स स्यात् दशार्णो रक्षकत्वदः ॥ स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः । विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६ ॥ (621) स्वक्षः - श्रीसौन्दर्यसुधासिन्धु पारीणकरणो हि यः । स्वक्षः (622) स्वङ्गः - श्रीस्पृहणीयाङ्गः स्वङ्ग इत्येष उच्यते ॥ (623) शतानन्दः – अन्योन्यप्रणयानन्दप्रवाहश्चामितोऽस्य हि । शतानन्दः सु विज्ञेयो दम्पत्यानन्ददो मनुः ॥ (624) नन्दिः - सर्वत्र सर्वथा नन्दिः श्रिया ऋध्यति सर्वदा ॥ (625) ज्योतिर्गणेश्वरः - नित्यसूरिगणानां य ईशो ज्योतिर्गणेश्वरः ॥ (626) विजितात्मा - सौशल्यस्य गुणस्याथ परमावधिवर्णनम् । विजितात्मा जितं यस्य मानसं प्रणतैश्च सः ॥ (627) विधेयात्मा - इहागच्छेह तिष्ठेदं भुङ्क्ष्वेति प्रणतैस्सदा । योग्य विधातुं यद्रूपं विधेयात्मा स कीर्तितः ॥ (628) सत्कीर्ति:- ईदृक्सौशल्य- सत्वाद्धि सत्कीर्तिरिति कथ्यते ॥ (629) छिन्नसंशयः - सौशील्यप्रथया चैवं दुष्करत्वादिसंशय: । छिन्नो येन विशेषेण स प्रोक्तश्छिन्नसंशयः ॥ उदीर्णः सर्वतश्चक्षुरनीशश्शाश्वतस्थिरः । भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७ ॥ ( 630) उदीर्ण:- प्रत्यक्षविषयत्वेन ह्युत्पन्नश्चर्मचक्षुषाम् । उदीर्ण इति स प्रोक्तः सप्तार्णो नयनप्रदः ॥ (631) सर्वतश्चक्षुः – यत्साक्षात्कार- कर्माणि चर्मचक्षूंष्यपि त्वतः । सर्वतः सर्वतश्चक्षुर्नवार्णो नेत्र- शक्तिदः ॥ (632) अनीशः - प्रोक्तो ह्यनीशो भक्तेषु तदायत्ताखिल- क्रियः ॥ (633) शाश्वतस्थिरः - बिम्बाकृत्याऽऽत्मना बिम्बे स्थितः स्यात् शाश्वतस्थिरः ॥ (634) भूशयः - स्वयंव्यक्तादिरूपेण कौ शेते भूशयस्ततः ॥ (635) भूषण: - एवं विश्वजनीनेन शीलेनैष श्रियः पति: । यदात्मानं भूषयति भूषणस्तत् स कीर्तितः ॥ (636) भूतिः - योऽसौ समृद्धिमैश्वर्यं भक्तानां भूतिरीरितः ॥ (637) अशोकः- नाथत्वाचापि सर्वेषां अशोकोऽनाथताहतेः ॥ (638) शोकनाशनः- भक्तानां स्वेन संबन्धव्यतिरेकनिबन्धनम् । शोकं नाशयतीत्येष शोक- नाशन ईरितः ॥ अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रिमः ॥ ६२ ॥ (639) अर्चिष्मान् – बाह्याभ्यन्तरसद्भक्तचक्षुरुन्नयनक्षमम् । दिव्यं तेजः सदा यस्य सोऽर्चिष्मानिति कथ्यते ॥ (640) अर्चित: – अर्चा ह्यर्चावतारोऽस्य क्षेत्रायतनसद्मसु । सञ्जातेत्यर्चितः प्रोक्तः सप्तार्णो वाञ्छितप्रदः॥ (641) कुम्भः – काम्यते स सजातीयैर्गुणैः कुम्भः प्रकीर्तितः । कौ स भातीति कुम्भो वा षडर्णो भयनाशकः ॥ (642) विशुद्धात्मा - सर्वाश्रितेष्वशेषेण सर्वस्य त्यागतः सदा । विशुद्धात्मा, (643) विशोधन: - क्षेत्रमृतशोधकः स्यात् विशोधनः ॥ (644) तत्तत्क्षेत्रेश्वरोक्तिः स्यादनिरुद्धादिनामभिः । अनिरुद्धः - वासुभाण्डा- ख्यभूभागे नित्यसंनिहितः स्थितः । अनिरुद्ध इति ख्यातो वस्वर्णो मनुरुत्तमः ॥ (645) अप्रतिरथः - प्रतिपक्षस्य राहित्यात् बह्वनिष्ट- जनार्दनः । विख्यातो ह्यप्रतिरथो नवार्णः शत्रुनाशकः ॥ ( 646) प्रद्युम्न:- आत्मप्रद्योतनत्वाञ्च प्रद्युम्न इति कथ्यते । "अधिष्ठाय स्थितः साक्षात् भक्तानां सुगतिप्रदः" ॥ (647) अमितविक्रमः – लोकत्रयेऽप्य- पर्याप्तविक्रमोऽमितविक्रमः ॥ कालनेमिनिहा वीरश्शौरिश्शूरजनेश्वरः । त्रिलोकात्मा त्रिलोकेश: केशवः केशिहा हरिः ॥ ६९ ॥ (648) कालनेमिनिहा – कालचक्रस्य या नेमिरविद्याख्या च दुर्धरा । तां नाशयति यश्वासौ कालेनेमिनिहा स्मृतः । नवाक्षरो मनुरयमविद्या मूलमोचकः । (649) शौरि:- शौरिनाम्ना स्थितः शौरिरुत्पलावर्तके शुभे ॥ (650) शूर: - सर्वरक्षःक्षयकरः शूर इत्यभिधीयते ॥ (651) शूरजनेश्वर:- पराक्रमिजनेशत्वात् स्मृतः शूरजनेश्वरः ॥ (652) त्रिलोकात्मा - यः सातत्येन लोकांस्त्रीन् भक्तानुग्रहकाम्यया । गच्छ- त्यसौ त्रिलोकात्मा वस्वर्णो भूतिदायकः ॥ (653) त्रिलोकेश: त्रिलोकाना- मीशतया त्रिलोकेशः प्रकीर्तितः ॥ (654) केशवः - ब्रह्मेशयोः स्वाङ्गज- त्वात् केशवः परिकीर्तितः ॥ (655) असुरं केशिनामानं हतवान् केशिहा स्मृतः ॥ (656) हरिः- गोवर्धनस्थो हरितः क्रतुभागहरो हरिः ॥ कामदेवः कामपालः कामी कान्तः कृतागमः । अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७० ॥ (657) कामदेवः - शंकरालयगः कामदेवः सर्वेष्टदः स्मृतः । (658) कामपाल: - दत्तानुपालकश्चैष कामपालः प्रकीर्तितः ॥ (659) कामी- प्रदेयातिशयात् कामी । (660) कान्तः - कान्तश्च कमनीयकः ॥ तत्तत्क्षेत्रेशोक्तिरेवमुपर्यपि यथोचितम् । (661) कृतागमः- अथ शक्त्य वतारोऽत्र मन्त्रत्मा स्यात् कृतागमः ॥ (662) अनिर्देश्यवपुः - युगानु- सारिरूपत्वात् अनिर्देश्यवपुः स्मृतः ॥ (663) विष्णुः - स्वशक्त्य सर्व जगतो व्याप्तेर्विष्णुरिति स्मृतः (664) वीरः - वीर: स्यात् साधुसंताप- कारिणोऽजति हन्ति यत् । (665) अनन्तः - देशतः फालतो वापि गुणतो वस्तुतोऽपि वा अवधिस्त्वस्य नास्तीति सोऽनन्तः समुदाहृतः । (666) धनञ्जय: - प्रेप्सोपार्जनलोभादियोग्यत्वाधिक्यसत्त्वतः । मणिमौक्तिकर- त्नादिहेमरूप्यादिकं धनम् । जयत्यधः करोतीति धनञ्जय इतीरितः ॥ ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७९ ॥ (667) ब्रह्मण्य : – जीवात्मा प्रकृतिश्चापि ब्रह्मेति व्यपदिश्यते । कारण स्थितिभोगादे: सर्वावस्थासु यत् ततः । ताभ्यां हितः सन् ब्रह्मण्यः सप्तार्णो भोगदायकः ॥ (668) ब्रह्मकृद्ब्रह्मा- महदादितमः कार्यं ब्रह्मेति ह्यभिधीयते । तस्य कर्ता स्वयं ब्रह्मा नियाम्यो यस्य सर्वदा । स तु स्यात् ब्रह्मकृद्ब्रह्मा नवार्णः सर्वशक्तिदः ॥ (669) ब्रह्म - व्यक्ताव्यक्त- समष्ट्यादि पुरुषांश्चैव नित्यशः । गुणैश्च कल्याणतमैर्ब्रह्म बृंहयतीति च रूपैः स्वरूपेण गुणैर्विभवैश्च स्वयं सदा । बृंहतीति च तद् ब्रह्म षडर्ण: सन्ततिप्रदः ॥ (670) ब्रह्मविवर्धनः - तपोविवर्धनान्नित्यं स्मृतो ब्रह्म विवर्धनः ॥ (671) ब्रह्मवित्—यो वेदानन्ततो वेत्ति स ब्रह्मविदुदीरितः ॥ (672) ब्राह्मण:- - दत्तात्रेयादिरूपेण ह्युदीर्णो ब्राह्मण स्मृतः । पठनाद्वाऽथ वेदस्य ब्राह्मण परिकीर्तितः ॥ (673) ब्रह्मी - मानमेयस्वरूपैतत्स्वामी ब्रह्मीति शब्ध्यते ॥ 674 ब्रह्मज्ञः – यो वेदान् अर्थतो वेत्ति सोऽयं ब्रह्मज्ञ ईरितः ॥ (675) ब्राह्मणप्रियः - वेदाधिकारिणो विप्राः प्रिया यस्येति वै सदा । ब्राह्मणप्रिय इत्युक्तो नवार्णो धर्मदो मनुः ॥ महाक्रमो महाकर्मा महातेजा महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२ ॥ (676) महाक्रम: - परमोन्नतिमात्मानं निम्नात् भवरसातलात् । जीवान् समारोहयतो ज्ञानभक्त्यादिरूपिणी । पूर्वानुपूर्वी यस्यास्ति स महाक्रम ईरितः ॥ (677) महाकर्मा – अत्यन्तहीनान् जन्तूंश्च योग्यान् स्वानुभवस्य हि । करोति महदाश्चर्यं कर्म तत् यस्य सर्वदा । महाकर्मा स विज्ञेयो ह्यष्टार्णो मनुरुत्तमः ॥ (678) महातेजाः - अनाद्य- विद्याख्यतमोहारि तेजो महत् यतः । महातेजा ह्यतः ख्यातः तेजोदो वसुवर्णकः (679) महोरगः- महोरग इति ख्यातश्चित्तद्वारा प्रवेशनात् ॥ (680) महाक्रतुः – सर्वैश्च सुकरा पूजा यस्य स्यात् स महाक्रतुः ॥ (681) महायज्वा – देवतान्तरयाजिभ्यः स्वयाज्युत्कर्षकारकः । महायज्वा समुद्दिष्टः सत्कर्मफलदो मनुः ॥ (682) महायज्ञः - अन्येभ्यो देव- यागेभ्यः स्वयागोत्कर्षकारकः । महायज्ञः समाख्यातो ह्यष्टार्णो हरियागदः ॥ (683) महाहविः - अहिंस्रमात्मादि हविर्यस्य स्यात् स महाहविः ॥ स्तव्यः स्ववप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । पूर्ण: पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३ ॥ (684) स्तव्यः – चेतश्शरीरयोर्जन्तोर्व्यापाराराध्यता हरेः । उक्ता नारायणस्याथ वागाराध्यत्वमुच्यते । स्मृतः स्तुत्यर्हणात् स्तव्यः षडर्णो बन्धमोचकः ॥ (685) स्तवप्रियः - यया कयाचिद्भारत्या येन. केनापि जन्तुना । यथाकथञ्जित् कथितो यस्य प्रियतमः स्तवः । स्तवप्रियः स कथितो वस्वर्णः प्रीतिवर्धकः । (686) स्तोत्रम् - स्वेनैव निष्पाद्यतया स्वस्तुते: स्तोत्रमुच्यते ॥ (687) स्तुतः - शेषशेषाशनाद्यैर्यः सूरिभिश्चास्मदादिभिः । स्तुतत्वादविशेषेण स्तुत इत्यभिधीयते ॥ (688) स्तोता - स्वस्तोतारं परं स्तोतुं शीलं यस्यास्ति स्वर्वदा । स्तोता स स्यात् पञ्चवर्ण: सर्वस्तुत्यत्वदो मनुः ॥ (689) रणप्रियः - सुहृत्प्रियं युद्धकर्म यस्यास्ति स रणप्रियः ॥ (690) पूर्ण:- अवाप्तसर्वकामत्वं यस्यासौ पूर्ण उण्यते ॥ ( 691) पूरयिता - सदा पूरयितुं शीलं यस्य स्तोतृमनोरथान् । स स्यात् पूरयिता (692) पुण्यः - नुण्यः पुण्यः सोऽपि पातकिपावनः ॥ (693) पुण्यकीर्ति: - पुण्यः श्लोकोऽस्ति यस्तास्य पुण्यकीर्तिः स तु स्मृतः । (694) अनामयः- संसाराख्यमहाव्याधेः विरोधित्वादनामयः मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४ ॥ (695) मनोजतवः मनोजवः भक्तानां संपदः शीघ्रं करोतीति मनोजवः ॥ ( 696) तीर्थकर:- गङ्गादितीर्थहेतुत्वात् श्रुतिस्मृत्योः प्रवर्तनात् । आत्म प्रवेशसोपानकृत्त्वात् तीर्थकरः स्मृतः । (697) वसुरेताः- वसुशब्दोज्योति- रर्थोरेतस्तत्कारणं मतम् । दिव्यज्योतिःकारणत्वात् वसुरेताः प्रकीर्तितः ॥ ( 698) वसुप्रद: – देवकीवसुदेवाभ्यां आत्मरूपं महद्धनम् । पुत्रत्वेन प्रकर्षेण ददातीति वसुप्रदः ॥ ( 699) वसुप्रदः – देवकीवसुदेवाभ्यां स्वपितृत्वं महद्वसु । तेजोऽसौ प्रददातीति वसुप्रद इतीरितः ॥ (700) वासुदेवः - वसुदेवापत्यभावत् । वासुदेवः प्रकीर्तितः ॥ (701) वसुः - वसतीति वसुर्लोकहितेच्छुः क्षीरसागरे ॥ (702) वसुमनाः - सिन्धौ लक्ष्मीजन्मभूमौ वसतोऽप्यस्य वै मनः । वसुदेवे सदाऽस्तीति स स्यात् वसुमनाः परम् ॥ (703) हवि: - नन्दगोपयशोदाभ्यां कंसोपद्रव- शान्तये । अदीयताऽऽदीयत च ताभ्यां हविरतः स्मृतः ॥ सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणम् ( णः ) ? शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५ ॥ (704) सद्गतिः - उत्पन्न एव कंसादिकृतबाधापनोदनात् । सतां प्राप्यतया चैव सद्गतिः समुदाहृतः ॥ (705) सत्कृतिः - रासक्रीडादिकृतयः सत्या यस्य स सत्कृतिः ॥ (706) सत्ता – स्वयमेव सतां सत्ता यत् तत् सत्तेति कीर्त्यते ॥ (707) सद्भूतिः सतां पुत्रकलत्रादिभूत्या सद्भूतिरुच्यते ॥ (708) सत्परायणम् (ण:) – सतां पर स्यादयनं सत्परायण मीश्वरः । यद्वाऽयनं परं सन्तो यस्यासौ सत्परायणः ॥ (709) – शूरसेनः- भूभारहरणार्थाय यादवाः पाण्डवाश्च ये । शूराः सहायास्ते- ऽस्येति शूरसेनः स कथ्यते ॥ (710) यदुश्रेष्ट:- मग्नं तु यादवं वंश- मुद्धरिष्यति यश्च सः । यदुश्रेष्ठ इति ख्यातः वस्वर्णो वंशवर्धनः ॥ (711) सन्निवास:- सनकादिनिवासो हि मनुष्यत्वेऽपि यः सदा । सन्निवास: स विज्ञेयो ह्यष्टार्णः स्थानदायकः ॥ (712) सुयामुन: - गोपीभिर्य- मुनायां तु शोभनं पावनं महत् । जलक्रीडादि यस्येति सुयामुन इतीरितः ॥ भूतावासो वासुदेवः सर्वासुनिलयोऽनलः । दर्पहा दर्पदो (S) दृप्तो दुर्धरोऽथापराजितः ॥ ७६ ॥ (713) भूतावास: - यस्मिन् वसन्ति भूतानि भूतावासः स कथ्यते । (714) वासुदेवः - वसुदेवापत्यतया द्वादशाध्यात्ममञ्जसा । नियच्छति सदा यस्तु वासुदेवः स ईरितः ॥ (715) सर्वासुनिलयः - सर्वासुनिलयः स स्यात् सर्वप्राणावलम्बनम् ॥ (716) अनलः - सर्वे कृत्वापि गोपानां न च किञ्चिन्मया कृतम् । इत्येवमवितृप्तो यः सोऽनलः परिकीर्तितः ॥ स्वभक्तेभ्यः कृतं मन्तुं नालं सोढुं स वाऽनलः ॥ (717) दर्पहा - गोवर्धनस्योद्धरणे पारिजातपरिग्रहे। बाणदोर्दण्डषण्डानां खण्ड- नादौ तदा तदा । देवानां वै दर्पमालं हतवान् यः स दर्पहा ॥ (718) दर्पदः- मधुरायां यादवेभ्यो मधुपानादिना ततः । दप च दत्तवान् योऽसौ दर्पदः परिकीर्तितः ॥ (719) अदृप्तः – अथाप्यगर्वितो योऽसौ अदृप्तः स उदाहृतः । दृप्तः - बाललीलाप्रसङ्गेषु यशोदानन्दलालनात् । दृप्तो मत्ते- भवत् (720) दुर्घर:- ताभ्यां दुर्ग्रहो दुर्धरो मतः ॥ (721) अपराजितः- दुर्योधनादिभिर्नित्यं रूढमूलैः पराजयः । न यस्य कुत्रचिद्वापि सोऽपरा- जित ईरितः ॥ विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् । अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७ ॥ विश्वमूर्तिः– विश्वं मूर्तिस्तनुर्यस्य विश्वमूर्तिस्तु स स्मृतः । (723) महामूर्तिः– विश्वैकाश्रयमूर्तित्वात् महामूर्तिरिति स्मृतः ॥ (724) दीप्तमूर्तिः– यत्किञ्चित् केनचिद्दीप्रं गुणेनात्र विशेषतः । तत् सर्वं मूर्तिरस्येति दीप्तमूर्तिरसौ स्मृतः ॥ (725) अमूर्तिमान्– अमूर्ति- शब्देनोच्यन्ते ह्यव्यक्तपुरुषादयः । त एव यस्य स्वमिति स स्मृतः स्याद- मूर्तिमान् ॥ (726) अनेकमूर्तिः– षोडश स्त्रीसहस्राणि शतमेकं ततोऽ- धिकम् । अनेकमूर्तिरित्युक्तः तत्संख्याकस्वदेहतः ॥ (727) अव्यक्तः - मनुष्यत्वेन सर्वत्र परभावाप्रकाशनात् । बुधैरव्यक्त इति च कथितस्तत्त्व- पारगैः ॥ (728) शतमूर्ति:- अर्जुनाय व्यक्ततया विश्वरूपप्रदर्शनात् । शतमूर्तिः अनेकाननसंपत्त्या शतानन इतीरितः ॥ एको नैकः सवः कः किं यत् तत् पदमनुत्तमम् । लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८ ॥ (730) एकः - द्वितीयस्वसजातीयराहित्यादेक उच्यते ॥ (731) नैकः - नैकः स्वविसजातीय विभूत्याख्यद्वितीयवान् ॥ (732) सः - सर्वेषु कृष्णरूपादिष्वाकुमारप्रसिद्धितः । अज्ञानं स्यन् स्वविज्ञानं निश्चयी कुरुते स सः । (733) वः – यथाप्रसिद्धिवासित्वात् खस्य भूतेष्वपि स्वयम् । भूतावासतया वः स्यात् (734) कः - सर्वेषु कनतीति कः ॥ (735) किम् – स ईप्सितार्थज्ञप्त्यर्थं प्रष्टव्यः किमिति स्मृतः ॥ (736 ) यत्- रक्षायै पृच्छकान भक्तिं भक्तानां तनोतीति तत् उच्यते ॥ (738) पदमनुत्तमम् - परमं च प्रपन्नानां प्राप्यं पदमनुत्तमम् ॥ (739) लोकबन्धुः – लोकानां स्वजनत्वाद्धि लोकबन्धुरिति स्मृतः ॥ (740) लोकनाथ: - लोकबन्धत्व- मूलं हि लोकस्वामित्वमित्यतः । स्वाभाविकाच्च संबन्धात् लोकनाथ इतीरितः ॥ (741) माधवः - लोकनाथत्वसंबन्धः श्रीमतश्चेति माधवः । मधोर्वंशोद्भवत्वाच्च माधवः परिकीर्तितः ॥ (742) भक्तवत्सलः- विशेषं वक्ति भक्तेषु योऽसौ स्यात् भक्तवत्सलः ॥ सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी । वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९ ॥ (743) सुवर्णवर्ण: - गुणवत्स्स्वर्णनिकषनिर्दोषोज्जवलवर्णतः । सुवर्ण वर्ण इत्युक्तः नवार्णो भक्तिकामदः ॥ (744) हेमाङ्ग – वर्णाधिष्ठान मङ्गञ्च दिव्यसत्त्वमयं यतः । अतो हेमाङ्ग इत्युक्तः सप्तार्णो हेम- वर्णदः ॥ (745) वराङ्गः – देवकीप्रीतये दिव्यं मङ्गलं दिव्यलाञ्छनम् । आविष्कृतं येन रूपं वराङ्गस्स तु कथ्यते ॥ (746) चन्दनाङ्गदी- भूषणान्यङ्गदादीनि सदाह्लादकराणि च । सन्ति यस्य हि नित्यं तु स स्मृतः चन्दनाङ्गदी ॥ (747) वीरहा- समूलं पूतनादीन् वै यो जघान स वीरहा ॥ (748) विषमः - भीतिक्षेमकरत्वाद्वि कुटिलाकुटिलात्मसु । विषमः स तु विख्यातः (749) शून्यः - शून्य: स्यात् दोषवर्जितः । (750) घृताशी: - गोपानां सद्मगव्ये वा जगदाप्यायनेऽथ वा । घृते त्वा- शास्तिरस्येति घृताशीः परिकीर्तितः ॥ (751) अचल:- दुर्योधनाद्य- भेद्यत्वात् अचलः परिकीर्तितः ॥ (752) चलः - सत्यादेः पाण्डवार्थे स चलतीति चलः स्मृतः ॥ अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृत् । सुमेधा मेधजो धन्यस्सत्यमेधा धराधरः ॥ ८० ॥ (753) अमानी - अमानी योऽनहंकारी भक्तेष्वेव स ईरितः ॥ (754) मानदः - स मानदोऽर्जुनादिभ्यो मानं राज्यं च दत्तवान् ॥ (755) मान्यः – मान्यस्तदीयत्वेन स्यात् संमन्तव्यस्सदेति सः ॥ (756) लोकस्वामी – लोकः सर्वः स्वमस्येति लोकस्वामीति कथ्यते । (757) त्रिलोकधृत् - लोकत्रयस्य धरणात् स त्रिलोकधृदीरितः । (758) सुमेधा:- बुद्धिः सु शोभना यस्य सुमेधाः परिकीर्तितः ॥ (759) मेधजः - देवकीकृतपुत्रीयव्रतयज्ञे च यस्य वै । जनिस्तु मेधजः स स्यात् सप्तार्णः पुत्रदायकः ॥ (760) धन्यः – धन्यस्तु देवकीजन्मधनलाभादयं - स्मृत ॥ (761) सत्यमेधाः - वल्लवीवसुदेवादिसाजात्यस्याभिमानिनी । मेधा यस्यास्ति सत्या 'स सत्यमेधाः प्रकीर्तितः ॥ (762) धराधरः - गोवर्धनं शीघ्रं धृतवान् स धाराधरः ॥ तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः। प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ८१ ॥ (763)तेजोवृष: - तेजोऽभिवर्षति यतः सुहृत्पालनलक्षणम् । तेजोवृष समाख्यातो वस्वर्णो मित्रवृद्धिदः ॥ (764) द्युतिधरः - अमा- नुषीं यो धृतवान् द्युतिमैन्द्राभिभावुकाम् । ख्यातः स हि द्युतिधरः वस्वर्ण : कान्तिदो मनुः ॥ (765) सर्वशस्त्रभृतां वरः - जरासन्धादि- समरे श्रेष्ठः शस्त्रभृतां च यः । स ख्यातः सर्वलोकेषु सर्वशस्त्रभृतां वरः ॥ (766) प्रग्रहः - पार्थः सारथिनानेन सदश्व इव रश्मिभिः । प्रगृह्यते यतस्तत् स्यात् प्रग्रहः समुदाहृतः ॥ (767) निग्रहः - येन सारथ्य - वैचित्र्यात् निगृह्यन्ते स्म शत्रवः । स निग्रहः समाख्यातः सप्तार्णः शत्रुनाशकः ॥ (768) व्यग्रः – युद्धक्रमासहिष्णुत्वात् पार्थविद्विडिनिग्रहे । असौ व्यग्रः समाख्यातः षडर्णो वैरिनाशकः ॥ (769) नैकशृङ्गः - नैकशृङ्गो यस्य नैकं स्यात् शृङ्गं = वैरिबाधकम् । (770) गदाग्रजः - गदनाम्नश्चाग्रजत्वात् गदाग्रज इतीरितः ॥ चतुर्मूर्तिश्चतुर्बाहुच्चतुर्व्यूहश्चतुर्गतिः । चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२ ॥ (771) चतुर्मूर्तिः– बलभद्रो वासुदेवः प्रद्युम्नश्चानिरुद्धकः ।.मूर्तयो यस्य स चतुर्मूर्तिरुच्यते ॥ (772) चतुर्बाहु: - व्यूहमूल- परावस्थनिरुपाधिकरूपतः । चत्वारो बाहवो यस्य स चतुर्बाहु- रुच्यते ॥ (773) चतुर्व्यूहः- समस्तव्यस्तषाङ्गण्यव्यूहाव चतुर्व्यूह इति ख्यातः चतुर्वर्गप्रदो मनुः ॥ (774) चतुर्गतिः चतस्रः प्राप्तयो यस्मिन् भक्तानां स चतुर्गतिः ॥ (775) चतुरात्मा- जाग्रदादि- स्थूलसूक्ष्म चातुरात्म्यप्रकाशनात् । चतुरात्मा स विज्ञेयः वस्वर्णो मनु- रुत्तमः ॥ (776) चतुर्भावः- शास्त्रदानादिकृत्याभिव्यञ्जनात् स्थूल- सूक्ष्मतः । चतुर्भावः समाख्यातः मुन्यर्णश्च गतिप्रदः ॥ ( 777 ) चतुर्वेदवित् – चतुर्वेदप्राज्ञनिष्ठा वित्तिर्यद्विषये स तु । चतुर्वेदविदित्युक्त नवार्णो निगमप्रदः ॥ ( 778) एकपात् – एकांशेनावतीर्णत्वात् एक- पादिति कथ्यते ॥ समावर्तो निवृत्तामा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३ ॥ (779)- समावर्तः - एतादृशं हि सर्वत्र सर्वदा सर्वथापि च । व्यूहस्य विभवस्यापि यस्यास्त्यावर्तनं स तु । समावर्तः समाख्यातः वस्वर्णो जन्मनाशकः ॥ (780) निवृत्तात्मा - निवृत्तात्मा मनो यस्य सदा जगदमिश्रितम् ॥ (781) दुर्जय: - शक्तया देवमनुष्या- द्यैर्वशीकर्तुं न शक्यते । अन्वेष्टुं वापि यः स स्यात् दुर्जयः सप्तवर्णकः ॥ (782) दुरतिक्रमः – अतिक्रम्य स्वपादाजं सर्वेषां प्रापकान्तरम् । नास्तीति सर्वपापघ्नः स स्मृतो दुरतिक्रमः ॥ (783) दुर्लभः- अजितेन्द्रियदुष्प्रापो दुर्लभः स च कथ्यते ॥ (784) दुर्गमः - नेत्रदुर्बलवृत्तीनां मध्याह्नद्युम- णेर्यथा । दुष्प्रापाधृष्यतेजस्त्वात् दुर्गमः परिकीर्तितः ॥ (785) दुर्ग:- दुष्प्रवेशतया दुर्गः पापिभिः सर्वथैव सः । (786) दुरावास:- दुष्करा वासभूमित्वात् दुरावास इतीरितः (787) दुरारिहा - दुरारिणस्तु दुर्मार्गगामिनस्तान् निहन्ति यः । त्रयीमार्गत्याजनाद्यै: स स्यान्नित्यं दुरारिहा ॥ शुभाङ्गो लोकसारङ्गसुतन्तुस्तन्तुवर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४ ॥ (788) शुभाङ्गः – मायामोहनवेषेण विप्रलभ्यासुरानपि । स्थितः । प्रत्ययितस्तेषां शुभाङ्ग इति कथ्यते ॥ (789) लोकसारङ्गः - न्याया पेतं यत् सांर भोगनिर्वाणवर्त्म सः । तद्गच्छति सदा लोके लोकसारङ्ग ईरितः (790) सुतन्तुः – तन्तुः कृत्रिमशान्त्यादिरूपः तद्ग्रहणाय वै । शोभनोऽस्य सुतन्तुः स सप्तार्णो दोषनाशकः ॥ (791) तन्तुवर्धनः- अंशुभि: पापरुचिभिः तन्तुं संसारनामकम् । सन्तनोति सदा यः स तन्तुवर्धन ईरितः ॥ (792) इन्द्रकर्मा - प्रपन्नेन्द्राद्यर्थतयां दैत्यसंहार- । कर्म यस्यास्तीन्द्रकर्मा सोऽष्टार्णो मनुरुत्तमः ॥ (793) महाकर्मा – एवं न्यायप्रवृत्तत्वात् महाकर्मेति कब्धते ॥ (794) कृतकर्मा– स्वानुष्ठिततदाचारः कृतकर्मेति कथ्यते ॥ (795) कृतागमः - कृतबुद्धाद्या- गमत्वात् कृतागम उदाहृतः ॥ उद्भवः सुन्दरः सुन्दो रत्ननाभस्सुलोचनः । अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ ८५ ॥ (796) उद्भवः - मोक्षोपदेशनटनात् भवादुद्गतवत् स्थितः । उद्भवः स तु वज्ञेयः सप्तार्णः पापनाशकः । (797) सुन्दर:- स स्यात् सुन्दर उद्दिष्टः तेषां दृष्टिमनोहर : ( 798) सुन्दः - विश्वातिशायिसौभाग्यशालि त्वात् स उनत्ति यत् । सुष्ठु चेतः क्लेदयति रक्षसां सुन्द ईरितः ॥ ( 799 ) रत्ननाभः - स रत्ननाभ इत्युक्तः यः पाण्डित्यविडम्बनात् । मृष्टोदर- व्यक्तरम्यनाभिः सत्फलदो मनुः ॥ (800) सुलोचन:- सुलोचन इति प्रोक्तो मायामोहोर्जितेक्षणः ॥ (801) अर्क:- अत्यन्तधार्मिक इति स्तुतस्तैरर्क ईरितः ॥ (802) वाजसनि: - अन्नादीनैहिकानेव यस्मान्म- ह्यां भजन्तिते । स वाजसनिरित्युक्तः वस्वर्णोऽन्नप्रदो मनुः ॥ (803) शृङ्गी–करेऽस्ति पिञ्छिका यस्य शृङ्ग्यहिंसाविडम्बनात् ॥ (804) जयन्तः– सर्वप्रपञ्चमिथ्यात्वसंविदात्मत्ववादतः । आस्तिक्यवादिनां जेता जयन्त इति कथ्यते ॥ (805) सर्वविज्जयी - यस्य जय्याश्च सर्वज्ञाः सः उक्तः सर्वविज्जयी ॥ सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६ ॥ (806) सुवर्णबिन्दुः - बिन्दत्यपलपत्यास्तिकत्वं पटुभिरक्षरैः सुवर्णबिन्दुर्गदितः नवार्णः पापनाशनः ॥ (807) अक्षोभ्यः - गभीरा- शयवत्त्वेन ह्यविकार्यतया परैः । अक्षोभ्यः सप्तवर्णः स्यादक्षोभ्यत्वप्रदायकः ॥ (808) सर्ववागीश्वरेश्वर:- वादिताया गतः पारं सर्ववागीश्वरेश्वरः ॥ वाग्मितायाश्च सर्वेशः रव्यर्णो वाक्प्रदो मनुः (809) महाह्रदः- मज्जन्ति पापास्तृष्यन्ति पुण्या इति महाह्रदः ॥ (810) महागर्त :- पापाक्रान्ततया नष्टप्रज्ञानां रौरवादयः । गर्ता यस्मान्महागर्तः स स्मृतो वसुवर्णगः ॥ ( 811) महाभूतः - निग्राहकत्वं कथितं स्वस्यैवा ज्ञातिलंघनात् । स्वाज्ञानुवर्तिनां पुंसां अनुग्राहंकतोच्यते। महाभूतो महात्मानः स्वभूता यस्य स श्रुतः (812) महानिधिः - महात्मानो निधिरिव प्रिया यस्य महानिधिः ॥ कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः । अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७ ॥ (813) कुमुदः- प्राकृते मण्डले भूमौ कुमुदः स्यात् सः मोदनात् । (814) कुन्दर:- मुक्तिभूमिप्रदा कुन्दसुमवद्विमला, मतिः कुन्दम्, तत् दत्तेसौ कुन्दरः कीर्तितोऽथवा । कुमव्ययं पापवाचि कुन्दरस्तस्य वारणात् ॥ (815) कुन्दः - भक्तेभ्यः परभक्त्यादिप्रदानात् कुन्द उच्यते विदारितं पापजातं कुन्दः शोधयतीति वा ॥ (816) पर्जन्यः – स्वतत्त्व । अनेन नित्यं तापत्रयापहा । पर्जन्य: स (817) पवन:- तदर्थञ्च वते पवनश्च सः ॥ (818) अनिलः – स्वस्य यस्मात् प्रेरकोऽन्यः प्रपन्नानु- हे सदा । नापेक्ष्यः सोऽनिलः प्रोक्तो मुन्यर्णो मनुरुत्तमः ॥ (819 ) अमृताश:–यश्चाशयति भक्तान् वै स्वगुणामृतमादरात् । अमृताशः इत्युक्तः श्रुतपीयूषदो मनुः ॥ (820) अमृतवपुः - वपुर्यस्यामृतसमं स चामृतवपुः स्मृतः ॥ (821 ) सर्वज्ञः – शक्याशक्यादिकं सर्वं साध्या- साध्यादिकं च यः । भक्तानामनुसन्धत्ते स सर्वज्ञ इतीरितः ॥ (822) सर्वतोमुखः–तत्तन्नियममुत्सृज्य यो ज्ञातुं शक्यते बुधैः । व्याजेन येन स स्मृतः सर्वतोमुखः ॥ सुलभः सुतः सिद्धः शुत्रजिच्छत्रुतापनः । न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८ ॥ (823) सुलभः- सर्वेषां सुखलभ्यत्वात् सुलभः परिकीर्तितः ॥ (824) सुव्रतः - येन केनापि विष्टानां सर्वथा परिपालनम् । दृढं सुष्ठु व्रतं यस्य सुव्रत उदाहृतः (825) सिद्धः - अयत्नसाध्यः सिद्धः स्यात् स्वतत्त्व- त्थतिवेदिनाम् ॥ (826) शत्रुजिच्छत्रुतापनः- पुरुकुत्सककुत्स्थाद्यैश्शत्रु- द्भिस्स्वतेजसा । आप्यायितैरपि परान् यस्तापयति नित्यशः । अयमे पदेनोक्तः शत्रुजिच्छत्रुतापनः ॥ (827) न्यग्रोधोदुम्बरः - न्यग्भूतैः गतैः स्वानुग्रहौन्मुख्येन रुद्ध्यते । यो व्यवस्थाप्यते नित्यं न्यग्रोधस्स दाहृतः ॥ गुणत्रयादुद्गतं यत् परमं धाम चाम्बरम् । यस्योदुम्बर एष स्यात् उः पृषोदरनीतितः । न्यग्रोधोदुम्बर इति ह्येकं नाम प्रकीर्तितम् । अत्युच्छ्रितानां सेव्यो योऽप्यतिनीचानुवर्तनः । न्यग्रोधोदुम्बरः स स्यात् दशार्णः सर्वसिद्धिदः । (828) अश्वत्थः - अनित्यमिन्द्रादिपदं येषां तेष्वपि तिष्ठति । नियामकत्वेनेत्येवमश्वत्थ इति कीर्तितः । (829) चाणू- रान्ध्रनिषूदनः- चाणूराख्यासुरं योऽरिं मल्लं सूदितवानसौ । प्रोच्यते मुनिभिर्नित्यं चाणूरान्ध्रनिषूदनः ॥ सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः । अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९ ॥ (830) सहसार्चि:- सूर्ये सहस्रमर्चींषि शोषणादिषु हेतवः । अभिविष्टानि येनासौ सहस्रार्चिरिति स्मृतः ॥ (831) सप्तजिह्वः - यस्मात् काल्यादयो जिह्वा अग्नेः सप्त भवन्ति च । स सप्तजिह्व आख्यातो लोकसन्तर्पणे रतः ॥ (832) सप्तैधाः - वानस्पत्याश्च समिधः सप्तसंस्थास्तथाऽथवा । इष्टापूर्तादिकर्माणि सप्तैधाः सन्ति यस्य सः ॥ (833) सप्तवाहनः – यो वहत्यनिलस्कन्धान् सप्तासौ सप्तवाहनः । वाहनानि रवेरस्य सप्त वा सप्तवाहनः । (834) अमूर्तिः– स्थूलभौतिकमूर्तिभ्यो व्यावृत्तोऽमूर्तिरुच्यते ॥ (835) अनघः - जीवेभ्यः कर्मवश्येभ्यो व्यावृत्तश्चानघः स्मृतः ॥ (836) अचिन्त्यः- अचिन्त्यो दुर्निरूप: स्यात् मुक्ताद्युपमयापि सः ॥ (837) भयकृत् - आज्ञातिलं- घिनां पुंसां नरकादिभयङ्करः । भयकृत् स समाख्यातः सप्तार्णो भव- वर्धनः ॥ (838 ) भयनाशनः– अज्ञानुवर्तिनां स्वस्य भयं नाशयतीति सः । भयनाशन इत्युक्तो नवार्णः कर्मकारकः ॥ अणुबृहत् कृशस्स्थूला गुणभृन्निगुणा महान् । अधृतस्स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९० ॥ (839) अणु: – अतिसूक्ष्महृदाकाशाव्यक्तजीवप्रवेशने । शक्तिमा- नणुरित्युक्तः षडर्णः सर्वशक्तिदः ॥ (840) बृहत् - विपुलं परमव्योम महिम्ना चुलकीकृतम् । येन नाम्ना बृहत् स स्यात् षडर्णश्च बृहत्त्वदः ॥ (841) कृश: – सर्वत्राव्याहतगतिः लघिम्ना कृश ईरितः ॥ (842) स्थूलः– स्थित्वैकत्राखिलं स्प्रष्टुं शक्तिर्या महती सया । तय प्रकृष्टया शक्त्य विशिष्टः स्थूल उच्यते ॥ (843) गुणभृत् - संकल्पात् स्वगुणी- भूतसर्वावस्थमिदं जगत् । कुर्वन् बिभर्ति नित्यं यो गुणभृत् स स्मृतो बुधैः ॥ (844) निर्गुणः - स्थितोऽप्यतद्वश्यतया जगत्यस्पर्शनात् गुणैः । उक्तः स निर्गुण इति सप्तार्णः पावनत्वदः ॥ (845) महान्- भूम्यां महानीर इव ह्युन्मज्जननिमज्जनात् । महान् प्राकाम्यसंपूर्त्या षडर्णस्तु महत्त्वदः ॥ (846) अधृतः - यश्वानियाम्यः केनापि ह्यधृतः स तु कीर्तितः ॥ (847) स्वधृतः - स्वभावतो धृतैश्वर्यः स्वधृतः परि- कीर्तितः ॥ (848) स्वास्यः - आसनं शोभनं यस्य स स्वास्य इति कथ्यते ॥ (849) प्राग्वंशः - अनादिमुकाः प्राञ्चो ये तेषामुद्भवभूमिदः । प्राग्वंश इति विख्यातः सप्तार्णो मनुरुत्तमः ॥ (850) वंशवर्धनः- नित्यसिद्धस्य वर्गो यो वंश सन्तानलक्षणम् । तं वर्धयति यश्वासौ वंशवर्धन उच्यते ॥ भारभृत् कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१ ॥ (851) भारभृत् - मुक्तानां बन्धमोक्षादिभारस्य भरणाद्धि सः । भार- भृत् सप्तवर्ण: स्यात् कार्यनिर्वाहशक्तिदः ॥ (852 कथितः - उक्तः शास्त्रेषु कथितो यस्सर्वगुणवत्तया ॥ (853) योगी-योगो ह्यघटितार्थ- स्य घटनं तेन सर्वथा । यस्यस्ति नित्यसंबन्धः स योगी परि- कीर्तितः ॥ (854) योगीशः- योगीशः सनकादीनां योगिनां धुर्य उच्यते ॥ (855) सर्वकामदः – अणिमादीन् सर्वकामान् योगस्स्खलितयोगिनाम् । अन्तरायतया मुक्तेर्ददत् स्यात् सर्वकामदः ॥ (856) आश्रमः - तेषां योगभ्रष्टानां हेतुर्वैष्णवसद्मसु । सुभिक्षपरविद्येषु विश्रान्तेराश्रमः स्मृतः ॥ ( 857 ) श्रमण: - अक्षीणपूर्वसंस्कारैर्जन्मनाऽनुभवेन सः । श्रमतेऽभ्यस्यतेऽनेन श्रमणः परिकीर्तितः ॥ (853) क्षामः - योगाभि- ख्यमात्रेण योगभ्रष्टा अपि स्वयम् । यस्मात् क्षमन्ते स क्षामो भवब्धित- रणाय वै ॥ (859) सुपर्णः -प्रत्यापन्न समाधीन् यः समधिः परिकीर्तितः । नयते तमसः पारं सुपर्णः स च कीर्तितः ॥ (860) वायुवाहनः- वायुता गत्वरेणेव कर्मतः पतितान् सतः । गरुत्मता वाहयति यः स सस्याद्वायुवाहनः ॥ धनुर्धरो धनुर्वेदो दण्डो दमयिताऽदमः । अपराजितः सर्वसहो नियन्ता नियमो यमः ॥ ९२ ॥ (861) धनुर्धरः - उपासकानां भक्तेर्यः प्रत्यूहविनिवृत्तये । धनुषो धारको नित्यं स्वयं स स्याद्धनुर्धरः ॥ (862) धनुर्वेदः - सुरेन्द्राद्या धनुश्शास्त्रं यस्मात् विन्दन्ति स श्रुतः । धनुर्वेदो ह्यष्टवर्णो धनुर्वेद- प्रदायकः ॥ (863) दण्ड: - वेदधर्मारिष्टतातिनृगदिमुखतः स्वलान् । दण्डनीत्या दण्डयतीत्यसौ दण्डः प्रकीर्तित: ॥ (864) दमयिता- ताच्छील्याद्रावणादीनां हर्ता दमयिता स्वयम् । (865) अदमः- कश्विद्वमयिता नास्ति यस्यासावदमः स्मृतः ॥ ( 866) अपराजितः - क्वचित् कदाचित् कस्माच्चित् सर्वतोमुखशासने । यस्य प्रतिहतिर्नास्ति स वै स्यादपराजितः ॥ (867) सर्वसहः - मन्दाधिकारिणां सर्वमारा- ध्यत्वेन दैवतम् । बिभर्ति सहते यस्तु स सर्वसह ईरितः ॥ (868) नियन्ता - दैवतेषु च सर्वेषु तत्तदिच्छान् प्ररोचयन् । मन्दाधिकारिणो योऽसौ नियन्ता स्यान्नियच्छति ॥ (869) नियमः - भोगादिकं नियम्या- स्मिन् लम्भयन् नियमः स्मृतः ॥ (870) यमः - यमादीन् यच्छति यमः तत्तत्फलनियामकान् ॥ सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः । अभिप्रायः प्रियाऽर्होर्हः प्रियकृत् प्रीतिवर्धनः ॥ ९३ ॥ (871) सत्त्ववान् – प्रकाशलाघवसुखसंपदा मोक्षसाधनम् । सत्त्वं साक्षादधिष्ठेयं यस्यासौ सत्यवान् श्रुतः ॥ (872) सात्त्विक :- विज्ञानैश्वर्यवैराग्यधर्मरूपफलं स्वयम् । नियम्यार्हति सत्त्वं यः सात्विकः परिकीर्तितः ॥ (873) सत्यः - यथार्थवैभवः सत्त्वं यः श्रुतः सात्त्विक- शास्त्रतः ॥ (874) सत्यधर्मपरायणः - उपाधिरहितस्सर्वमुख्यो धर्मः परा- यणम् । परमप्रीणनो यस्य सत्यधर्मपरायणः ॥ (875) अभिप्रायः – स्वच्छेन धर्मनिष्टेन योऽभितः प्रेयते पुनः । निरुपाधिकमुद्देश्यतयाऽसावभि- संहितः । अभिप्रायः इति ज्ञेयो वस्वर्णो मनुरुत्तमः ॥ (876) प्रियार्ह: - ऐदमर्थ्यज्ञानिनं यः प्रियार्हः: प्रियमर्हति ॥ (877) अर्हः - अनन्येच्छावतां पुंसां योग्यः सोऽर्ह इति स्मृतः ॥ (878) प्रियकृत् - भक्तान् अन्यपराने वं स्वप्रियान् कुरुते सदा । छन्दानुवर्तनेनेति प्रियकृत् स निगद्यते ॥ (879) प्रीतिवर्धनः - गुणाविष्करणान्नित्यमुत्तरोत्तरतोऽधिकम् । यस्तु प्रीतिं वर्धयति प्रीतिवर्धन ईरितः ॥ विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः । रविर्विरोचनस्सूर्यः सविता रविलोचनः ॥ ९४ ॥ (880) विहायसगतिः - निरूढभक्तियुक्तैर्हि नित्यं यस्मात्तु गम्यते । विहायसः परं व्योम विहायसगतिस्तु सः ॥ (881) ज्योतिः - स्वप्राप्तेः साधनत्वात् यः स्वयं नित्यं विशेषतः । अर्चिरादिगतेर्ज्योतिः प्रथमं पर्व कथ्यते ॥ (882) सुरुचिः - अहः शुभं यस्य स वै सुरुचिः परिकीर्तितः ॥ (883) हुतभुग्विभु: - हुतं सुधापरिणतं भुञ्जानश्चन्द्रमास्तथा । विभुः पूर्णो भवेद्यस्मिन् स वै स्याद्धुतभुग्विभुः ॥ (884) रविः- यश्चोत्तरायण- द्वारा रूयतेऽत्र प्रशस्यते । स वै रविः समाख्यातः प्राशस्त्यफलदो मनुः ॥ (885) विरोचनः - अयनद्वयगत्याऽर्कं यो विरोचयति स्वयम् । विरोचन इति ख्यातः प्रकाशफलदो मनुः ॥ (886) सूर्यः- वायुस्सरति यस्माद्धि तस्मात् सूर्यः षडक्षरः ॥ (887) सविता - वृष्टिसस्यादिकं सूते सवितेति रवेर्मुखात् । (888) रविलोचन:- सूर्यस्य रश्मि- संबन्धात् विद्युद्वरुणचन्द्रकान् । निरन्तरं लोचयति रविलोचन ईरितः ॥ अनन्तहुतभुग्भोक्ता सुखदो नैकदोऽग्रजः । अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ १५ ॥ ( 889) अनन्त हुतभुग्भोक्ता - मरुत्त्वान् हुतभुक् भोक्ता यो भुनक्ति प्रजा विधिः । सोऽनन्तहुतभुग्भोक्ता महान्तौ यस्य तौ सदा ॥ (890) सुखदः - अमानवकरस्पर्शाद्भवमुत्सार्य सत्वरम् । स्वप्राप्तिलक्षणसुखं ददाति सुखदश्च सः ॥ (891) नैकदः - ब्रह्मालङ्कारदायिन्यो मुक्तेभ्यश्च परे पदे । दिव्यास्त्वप्सरसो यस्य नैकदस्स च कथ्यते । (892) अग्रजः— स्वस्याग्रे प्राप्तमुक्तानां सर्वैश्वर्यश्रिया सह । यथापर्यङ्कविद्यं च करुणाविष्टचेतसा । तद्भोग्यो जायते यश्च सोऽग्रजः परिकीर्तितः ॥ (893) अनिर्विण्ण: - महता प्रणिधानेन ह्युत्तार्य भवगर्ततः । प्रापय्य च तमात्मानं कृतकृत्यश्व विज्वरः । पश्यन्नशोच्यमेनं यो ह्यनिर्विण्णः स ईरितः ॥ (894) सदामर्षी -कृतप्रतिकृतं त्वस्य निर्वोढुं मर्षितुं भवेत् सर्वदा शीलमस्येति सृदामर्षीति कीर्तितः ॥ (895) लोकाधिष्ठानम्लोकानां मुक्तभाग्यानां लोकाधिष्ठानमाश्रयः ॥ (896) अद्भुतः – सर्वदा सर्वथा सर्वैर्भुज्यमानोऽप्यपूर्ववत् । स्मयनीयोऽद्भुतः प्रोक्तः । सनात् सनातनतमः कपिलः कपिरव्ययः । स्वस्तिदः स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिण ॥ (897) सनात्-तेषां संभजनात् सनात् ॥ (898) सनातनतमः - नित्यनूतनभोग्यत्वात् सनातनतमः स्मृतः ॥ (899 ) कपिल:- विद्युमण्डलमध्यस्थनीलमेघवदुज्ज्वलः । कपिलः स समा- ख्यातः सप्तवर्णो महामनुः ॥ (900) कपिरव्ययः - नियं सुखं स्वानुभवं पात्ययं कपिरव्ययः ॥ (901 ) स्वस्तिदः – भक्तेभ्यो मङ्गलं स्वस्ति ददानः स्वस्तिदः स्मृतः ॥ (902) स्वस्तिकृत् - स्वस्ति भोगाशिषं यस्तु करोति स्वस्तिकृच्च सः ॥ (903) स्वस्ति - महामङ्गलरूपत्वात् स्वयं स्वस्तीति कथ्यते ॥ 904) स्वस्तिभुक् - पालनान्मङ्गलस्यैवं स्वस्तिभुक् चेति गम्यते॥ (905) स्वस्तिदक्षिणः - शक्त्याद्या प्रकृतिः स्वस्ति स्वात्मदानं च दक्षिणा । आत्मार्पणाख्ययागे तु यस्यासौ स्वस्तिदक्षिणः ॥ अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । शब्दातिग: शब्दसहः शिशिरः शर्वरीकरः ॥ १७ ॥ (905) अरौद्रः - स्वर्णैश्वर्येऽपि सुगुणः शीतलोऽरौद्र उच्यते ॥ (907) कुण्डली - दिव्यभूषणवान् योऽसौ कुण्डलीति प्रकथ्यते ॥ (908) चक्री – नित्यदिव्यायुधः चक्री (909) विक्रमी - स्थाद्विलासी तु विक्रमी॥ ( 910 ) ऊर्जितशासन:- ब्रह्माद्यलंघ्यस्वाज्ञो यः स स्यादूर्जितशासनः ॥ (911) शब्दातिग:- अनन्तशाखैराम्नायैः वाग्दे- व्याऽनन्तभोगिना । वक्तुं ह्यशक्यो महिमा यस्य शब्दातिगोऽस्ति सः ॥ (912) शब्दसह: – अतिभारमिवास्पष्टं तिरश्चां शब्दमार्तिजम् । सहते यः शब्दसहो, वस्वर्णां मनुरुत्तमः ॥ (913) शिशिर:- गजेन्द्रपालनार्थं यः शिशिरस्तरसा गतः ॥ (914) शर्वरीकर:- उच्यते शर्वरीशब्दात् हिंसापरविदारिणी । पञ्चायुधी करे साऽस्येत्युदितः शर्वरीकरः ॥ अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः । विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ १८ ॥ (915) अक्रूर : - योऽसौ धृतायुधैर्ग्राहिमक्रूरो मङ्क्ष्वकृत्तवान् ॥ (916) पेशल: - त्वरातिशयतः स्रस्तस्रग्भूषाम्बरसुन्दरः । गजेन्द्र- रक्षासनये योऽसौ स्यात् पेशलः स्मृतः ॥ (917) दक्षः- दक्षो यो द्रुतमा- गन्ता रक्षणाय स उच्यते । (918) दक्षिणः- गजेन्द्रस्य प्रपन्नस्य यः प्रीतो दक्षिणस्तु सः ॥ (919)क्षमिणांवरः - गजेन्द्रदर्शनेनासौ धृतात्मा क्षमिणां वरः । ( 920) विद्वत्तमः- गजेव्द्रार्तिचिकित्सायां विद्वान् विद्वत्तमस्तु सः ॥ (921) वीतभयः - वीतं भयं गजेन्द्रस्य यस्मात् वीतभयश्व सः ॥ (922) पुण्यश्रवणकीर्तनः - गजेन्द्र मोक्षणं श्रुत्वा सद्यः पापात्प्रमुच्यते । यस्तात् तत्कीर्तनं पुण्यं श्रवणं चेति स स्मृतः । द्वादशार्णो मनुश्रेष्ठः पुण्यश्रवणकीर्तनः ॥ उत्तारणो दुष्कृतिहा पुण्यो दुस्स्वप्ननाशनः । वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ १९ ॥ (923) उत्तारण:- सरसस्तो तारितवान् इत्युत्तारण ईरितः ॥ (924) दुष्‍कृतिहा - ग्राहं विदारयामास यस्मात् दुष्कृतिहा च सः ॥ (925) पुण्यः - कीर्त्याऽस्मदादीनपि यो गजेन्द्रत्राणरूपया। पुना- त्यसौ भवेत् पुण्यः षडर्णः पावनत्वतः ॥ (926) दुःस्स्वप्ननाशनः— गजेन्द्रमोक्षणाध्यायजपाद्दुःस्स्वप्नजं फलम् । नाशयत्यञ्जसा योऽसौ भवेत् दुःस्वप्ननाशनः ॥ (927 ) वीरहा - वीरं तद्भाधकं मृत्युं हतवान् वीरहा मतः (928) रक्षणः –स्पर्शसंश्लेषणाद्यैस्तं रक्षतीति स रक्षणः ॥ (929) सन्तः - यः स्वाश्रितान् संतनोति स सन्त इति कथ्यते । तेषामस्तीति वा सन्तो वचनव्यत्ययः स्मृतः । तेभ्य इष्टं दत्तवान् वा सनोतेस्सन्त उच्यते ॥ (930) जीवनः – स्वहस्तेन हतं ग्राहं गन्धर्वत्वेन जीवयन् । पूर्वशापं निरस्याथ यस्तिष्ठति स जीवनः ॥ (931) पर्यवस्थित :- वात्सल्यात् तं गजेन्द्रं तु परितोऽवस्थितश्व सः । पर्यवस्थित आख्यातो नवार्णो ह्यमितप्रदः ॥ अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः । चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १०० ॥ (932) अनन्तरूप: - अनन्तरूपः स स्याद्वै यस्यासंख्येयविग्रहाः ॥ (933) अनन्तश्री: - देयाः स्वप्राप्तिपर्यन्ताः श्रियोऽनन्ताश्च नित्यशः । प्रपन्नेभ्यो यस्य सन्ति 'सोऽनन्तश्रीरिति स्मृतः ॥ (934) जितमन्यु: - गजेन्द्रद्वेषिणे क्रोधो जलकीटाय यः स्थितः । त मन्युं जितवान् योऽसौ जितमन्युः प्रकथ्यते ॥ (935) भयापहः - अनाथत्वभयं हन्ति वात्सल्ये- नैव मादृशाम् । भयापहः समाख्यातो वस्वर्णो मनुरुत्तमः ॥ (936) चतुरश्रः - युक्तकारी सर्वसमः चतुरश्रः स कीर्तितः ॥ (937 ) गभीरात्मा - धात्रादीनामप्रधृष्यं गाम्भीर्यं यस्य विद्यते । गभीरात्मा स विज्ञेयो वस्वर्णो मनुरुत्तमः ॥ (938) विदिशः - विनयाद्गद्गदस्तोत्र - गिरामपि दिवौकसाम् । दूरेऽस्य विविधा देशा विदिशः स तु कीर्तितः ॥ (939) व्यादिश: - ब्रह्माद्यभिमतस्थानातिसृष्ट्या व्यादिशश्च सः ॥ (940) दिश: - धात्रादीन् सर्वकृत्येषु ह्याज्ञापयति यः सदा । दिशः स तु समाख्यातः षडर्णो मनुरुत्तमः ॥ अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१ ॥ (941) अनादि: – देवतान्तरभक्तैर्यः देवताभिश्च सर्वदा । नादी- यते स्वामितयेत्यनादिः परिकीर्तितः ॥ (942) भूर्भुव:- तथ्यस्वदास्य- ज्ञानेन ह्यात्मलाभवतः पदम् । भवति स्वयमेवेति भूर्भुवः स च कथ्यते ॥ (943) लक्ष्मी: - आत्मलाभवतां सर्वसंपत् लक्ष्मीः स यत् स्मृतः ॥ (944) सुवीरः - तेषां यो विनिपातस्य प्रतीकारं करोति सः । सुवीर इति विख्यातः सप्तार्णो मनुरुत्तमः ॥ (945) रुचिराङ्गद: – प्रपन्नेभ्यः स्वानुभवयोग्यमङ्गं मनोहरम् । अप्राकृतं सदा दत्ते योऽसौ स्यात् रुचिराङ्गदः ॥ (946), (947 ) जननः – अथोच्यतेऽत्र भगवद्व्यापाराणां प्रयोजनम् । जननः स्वानुभूत्यर्हकरणोपेतसर्जनात् । जनजन्मादि: - जनानां जनजन्मादिर्जन्मनो यत् फलं स्वयम् ॥ (948 ) भीमः एवंविधानुग्रहस्थ विमुखानां निरन्तरम् । गर्भजन्मादिहेतुत्वात् भीम इत्युच्यते बुधैः । (949 ) भीमपराक्रमः – लोकाहितेषु नितरां हिरण्यादिषु सर्वदा । भीमः पराक्रमो यस्य स स्यात् भीमपराक्रमः ॥ आधारनिलयो धाता पुष्पहास: प्रजागर: । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२ ॥ (950) आधारनिलयः - धार्मिका जगदाधारा प्रह्लादाद्या विशेषतः निलयः स्थानं आधारनिलयस्तु सः ॥ (951) धाता - स्वयं च धर्माचार्यत्वात् धातेति परिकीर्त्यते ॥ (952) पुष्पहासः - स्वात्मानु भवशक्तीनां सायंपुष्पवदस्य वै । हासोऽस्ति भोग्यतोल्लासः पुष्पहास इति स्मृतः ॥ (953) प्रजागर:- रात्रंदिवं प्रजागर्ति सस्येष्विव कृषी- वलः । भक्तेषु नितरां योऽसौ प्रजागर इहोच्यते ॥ (954) ऊर्ध्वग:- योऽसौ स्वभावतस्तुङ्गः ऊर्ध्वगः परिकीर्तितः ॥ (955) सत्पथाचार : - सत्पथाचार इत्युक्तः सन्मार्गे तत्प्रवर्तनात् ॥ (956) प्राणदः – कान्तादि- विषयासक्त्या नष्टात्मभ्यः कृपावशात् । सदात्मोज्जीवनं योऽसौ ददाति प्राणदस्त्वयम् ॥ (957) प्रणवः – आत्मोजीवनसंबन्धमुद्दोध्य प्रणवेन वै पादारविन्दयोस्तान् यः प्रणामयति नित्यशः । प्रणवः स समाख्यातः सप्तार्णो मोक्षदो मनुः ॥ (958) पण:- स्वाम्यदास्यव्यतीहार- व्यवहारात् पणः स्मृतः ॥ प्रमाण प्राणनिलयः प्राणभृत् प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३ ॥ (959) प्रमाणम् - परमार्थत्रयीसारप्रत्यायकतया स्वयम् । प्रमाण- मिति विख्यातः सप्तार्णो मनुरुत्तमः ॥ (960) प्राणनिलयः - यस्मिन् नित्यं प्रलीयन्ते प्राणा जीवाः सदाऽग्रजे । शकुन्ता इव नीडे स्वे स प्राणनिलयः स्मृतः ॥ (961) प्राणभृत् - तान् मातृवद्वारयति प्राणभृत् स स्मृतो बुधैः ॥ (962) प्राणजीवनः - जीवयत्यन्नवज्जीवान् स उक्तः प्राणजीवनः ॥ (963) तत्त्वम् - सारांशभूतो जगतो योऽसौ तत्त्वमिति स्मृतः ॥ (964) तत्त्ववित् - वेत्ति यः स्वात्मनस्तत्वं तत्त्ववित् स च कथ्यते ॥ (965) एकात्मा - शेषी भोक्ताऽभिमानी चाप्येकशिवदचितोस्तु यः । एकात्मेति स सप्तार्णः सर्वप्राणपदो मनुः ॥ (966) जन्ममृत्युज- रातिगः - विदचिद्धर्महीनो यो जन्ममृत्युजरातिगः ॥ भूर्भुवस्स्वस्तरुस्तारः सविता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४ ॥ (967) भूर्भुवःस्वस्तरु: – भूरादिभिर्लक्षितानां जीवानां यः समा- श्रयः । भूर्भुवस्वस्तरुः स स्यात् दशार्णः सर्वदो मनुः ॥ (968) तारः - संसारतारणात् तेषां तारः स्यात् प्राणिनां सदा ॥ (969) सविता - साक्षा- जनयिता योऽसौ सर्वस्य सविता स्मृतः ॥ (970) प्रपितामहः - पिता- महस्य जनकः प्रपितामह उच्यते ॥ (971) यज्ञः - रिक्तानां स स्वयं यज्ञो यज्ञ इत्युच्यते बुधैः ॥ (972) यज्ञपतिः - यज्ञस्य फलदो यस्मात् तस्मात् यज्ञपतिः स्मृतः ॥ (973) यज्वा - अशक्तविषये यष्टा स्वयं यज्वेति कथ्यते ॥ (974) यज्ञाङ्गः - शेषः शक्तकृतो यज्ञोऽस्येति यज्ञाङ्ग उच्यते ॥ (975) यज्ञ वाहन: - तेषां श्रद्धाधिकारादिदानात् स्यात् यज्ञवाहनः ॥ यज्ञभृत् यज्ञकृत् यक्षी यज्ञभुक् यज्ञसाधनः । यज्ञान्तकृत् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५ ॥ (976) यज्ञभृत् - पूर्णाहुतिस्वस्मृतिभ्यां विफलं यज्ञमप्युत पुष्णाति यज्ञभृत् स स्यात् सप्तार्णो मनुरुत्तमः ॥ (977) यज्ञकृत्- जगद्धिताय कृतवान् यज्ञमादौ स यज्ञकृत् ॥ (978) यज्ञी - यस्सर्वेषां तु यज्ञानां शेषी यज्ञीति कथ्यते ॥ (979) यज्ञभुक् – भुङ्क्ते तान् स भुनक्त्येवं यज्ञभुक् स निगद्यते ॥ (930) यज्ञसाधनः - ज्ञानद्वारा यस्य यज्ञः साधनं यज्ञसाधनः ॥ (981) यज्ञान्तकृत् - अन्तं पर्यवसानं यो यज्ञानां कुरुते स्वयम् । स्वतत्वज्ञानरूपं तु स यज्ञान्त- कृदुच्यते ॥ (982 ) यज्ञगुह्यम् - यस्तर्पयति यज्ञेषु नित्यतृतोऽप्यतृप्तवत् । पुरोडाशादिकं भुक्ल्वा तृप्यन्नन्यान् विशेषतः । तं यज्ञविधिगत्यादिविद एत्र विदन्ति हि । न स्थूलबुद्वयस्तस्मात् यज्ञगुह्यमिति स्मृतः ॥ ( 983) अन्नम् - एवं निष्पादितानन्तभोक्तृशक्तिसमन्वितैः । भुज्यते यः सदा सोऽयमन्नमित्युच्यते बुधैः ॥ (984 ) अन्नादः - अतृंस्तांश्च तथा भु स्वयं सोऽन्नाद ईरितः ॥ आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः । देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६ ॥ (985) आत्मयोनिः - भोक्तारमात्मना नित्यं यो योजयति सर्वदा । आत्मयोनिः स कथितो वस्वर्गस्सुखभोगदः । (986) स्वयंजात: - स्वयंजातो यतो जातः प्रार्थनाद्यनपेक्षा ॥ (987) वैखान: - जनित्वा भवदुःखं यो विविधं खनति स्वतः । वैखानः स च निर्दिष्टः सप्तार्णोऽ- खिलदुःखहा ॥ (988) सामगायनः - निरताः साम- गीतिषु । नित्यमुक्ताः सन्ति यस्य स उतः सामगायनः ॥ (989 ) देवकीनन्दनः - देवक्यास्तनयत्वेन परावस्थः स जज्ञिवान् । वात्सल्य वारिधि र्योऽसौ देवकीनन्दनः स्मृतः ॥ (990) स्रष्टा - परावस्थां प्रपन्नोऽसौ स्रष्टा सर्वस्य सर्जनात् ॥ (991) क्षितीशः - भूभारक्लेशहारी यः क्षितीशः स च कथ्यते ॥ ( 992) पापनाशनः नवनीतस्तैन्यरासक्रीडाद्यात्मकथा- ऽमृतैः । पापानां नाशनो लोके यः स स्यात् पापनाशनः ॥ शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७ ॥ (993) शंखभृत् - शंखभृत् परमैश्वर्यलक्षणायुधधारणः ॥ (994) नन्दकी - नन्द्यान्मामयमित्येवं प्रार्थ्यो भगवताऽपि यः । स नन्दको नित्ययोगी यस्यासौ नन्दकी स्मृतः ॥ (995) चक्री- सर्वरक्षोसुर- च्छेत्रा नित्यं चक्रेण योगतः । चक्रीति कथ्यते सम्यक् ऋत्त्वर्णः शत्रुनाशकः ॥ (996) शार्ङ्गधन्वा - शार्ङ्गाख्यं धनुरस्येति शार्ङ्गधन्वा प्रकीर्तितः । (997) गदाधरः— कौमोदकीधारणाच्च गदाधर इतीरितः ॥ (998) रथाङ्ग- पाणि: - यथोदितं रथाङ्गञ्च पाणौ यस्य सदोद्यतम् । रथाङ्गपाणिराख्यातो नवार्णो भयनाशकः ॥ (999) अक्षोभ्यः - प्रपन्नाभयदानार्थव्रतदार्ढ्या- दसौ तथा । अचाल्यः स्वमहिम्नापि ह्यक्षोभ्य इति कीर्तितः ॥ (1000) सर्वप्रहरणायुधः - पादमूलं प्रपन्नानामनिष्टोन्मूलने स्वयम् । असंख्ये- यान्यमर्यादसामर्थ्यान्यात्मनः सदा । सर्वत्र सर्वथा सर्वप्रकारा- श्रितरक्षणे । दीक्षितान्यूर्जितान्यन्यान्यनन्तान्यायुधानि हि । यस्य सन्ति स वै नित्यं सर्वप्रहरणायुधः । द्वादशार्णो महामन्त्रः सर्वदुःखविनाशकः । एवं श्रीशं प्रपन्नानां सर्वाः सिद्ध्यन्ति संपदः ॥ नामसहस्रनिर्वचनं संपूर्णम् । शुभमस्तु । वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी । श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १०८ इतीदं कीर्तनीयस्य केशवस्य महात्मनः । नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् १०९ ॥ य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् ॥ नाशुभं प्राप्नुयात्किंचित्सोऽमुत्रेह च मानवः ॥ ११० ॥ वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ १११ ॥ धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् । कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाः ॥ ११२ ॥ भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः । सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् ॥ ११३ ॥ यशः प्राप्नोति विपुलं झा (या) तिप्राधान्यमेव च । अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ११४ ॥ न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति । भवत्यरोगो द्युतिमान् बलरूपगुणान्वितः ॥ ११५ ॥ रोगार्तो मुच्यते रोगात् बद्धो मुच्येत बन्धनात् । भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ११६ ॥ दुर्गाण्यतितरत्याशु पुरुष: पुरुषोत्तमम् । स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ११७ ॥ वासुदेवाश्रयो मर्त्यो वासुदेवपारायणः । सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ ११८ ॥ न वासुदेवभक्तानामशुभं विद्यते क्वचित् । जन्ममृत्युजराव्याधिभयं नाप्युपजायते ॥ ११९ ॥ इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः । युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १२० ॥ नक्रोधो न च मात्सर्य नलोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ १२१ ॥ धौस्सचन्द्रार्कनक्षत्रं खं दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण विघृतानि महात्मनः ॥ १२२ ॥ ससुरासुरगन्धर्वे सयक्षोरगराक्षसम् । जगद्वशेवर्ततेदं कृष्णस्य सचराचरम् ॥ १२३ ॥ इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १२४ ॥ सर्वागमानामाचार: प्रथमः परिकल्प्यते । आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १२५ ॥ ऋषयः पितरो देवा महाभूतानि धातवः । जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १२६ ॥ योगज्ञानं तथा सांख्यं विद्याश्शिल्पादि कर्म च । वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १२७ ॥ एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः । त्रील्लोँकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ १२८ ॥ इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् । पठेत् य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥१२९ ॥ [श्वरमजं देवं जगतः प्रभवाप्ययम् । भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ १३० ॥ न ते यान्ति पराभवमोंनम इति ॥ अर्जुन उवाच पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम । भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ १३१ ॥ श्रीभगवान् उवाचयो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव । सोऽहमेकेन श्लोकेन स्तुत एव न संशयः ॥ १३२ ॥ स्तुत एव न संशय ओं नम इति । व्यास उवाचवासनाद्वासुदेवस्य वासितं ते जगत्त्रयम् । सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ वासुदेव नमोऽस्तु त ओं नम इति ॥ (पार्वत्युवाच केनोपायेन लघुना विष्णोर्नामसहस्रकम् । पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ १३४ ॥ ईश्वर उवाचश्रीराम राम रामेति रमे रामे मनोरमे । सहस्रनामतत्तुल्यं रामनाम वरानने ॥ १३५ ॥) ब्रह्मोवाच नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥ इति श्रीमन्महाभारते (प्राक् शान्तिपर्वणि संप्रति) आनुशासनिकपर्वणि दानधर्मप्रकरणगतः श्रीविष्णुसहस्रनामाध्याय: संपूर्ण: शुभमस्तु BHAGAVAD GUNA DARPANA Commentary by Parasara Bhattarya on Vishnu Sahasranama (1) My salutation to Govinda (Embar) and my father (Srivatsänka). I contemplate on Lakshmaṇārya (Sri Rāmānuja) and meditate on Mahan (Peria Nambi). My mind be full of Yāmunārya (Aļavandār). I approach respectfully Rāmamiéra. May adore Näthamuni, the first of our acharyas. My adorations and praises go to Sathari (i.e., Nammazhvar). May Lakshmi grace me with Her vision. No other resource for me. I see face to face Pundarikāksha Acharya. I I surrender myself unto Sridhara (i.e, the Lord of Lakshmi). (Thus, the guru-paramparā, the line of spiritual preceptors, is extolled.) (Embar and Kürattāzhvän are referred to by the dual, Govinda-tutau, because both are the direct preceptors of Sri Parasara Bhatta and the disciples of Sri Rāmānuja.) (2) Salutation to Vishvaksena, the commander-in-chief of Lord Sri Ranga, and who rules with his followers, such as Gajānana, and who is ever with Sūtravati (his wife). [In the usual Guruparamparā, Vishvaksena comes between Nammazhwar and Lakshmi. Here, Vishvaksena gets a whole stanza to himself; his name was omitted in the previous stanza.] (3) Salutation to Nārāyaṇa, who incarnated as Krishna Dvaipāyana, to whom belong all the Vedas, with the Mahabharata which is the fifth Veda (because it is he that divided and made them available to the world). (4) Inspired by Rangesa and given the title of Parasara Bhatta by the Lord of Sriranga Himself, I, the person named 3 BHAGAVAD UNA DARPANA Ranganatha, the son of the sage, Srivatsänka, who (the said Srivatsanka) ever considered his discipleship under Ramanuja as a great treasure-I now proceed to comment on the (holy) Names of Lord Hari, with a view to obtain the blessings of the Lord, Ranganatha, and His Consort, Sri Lakshmi. (5) In samsāra (the world of recurring births and deaths) generally, there is great ignorance about the Lord; more so in the Kaliyuga (the age of darkness and sin). And it is out of foolhardiness that I venture to speak to men who deem themselves perfect, of the secret of the Vedanta. May Vyasa who composed this hymn of praise, and the Merciful Lord Hari who is the object of praise therein-may they both bear with me for this folly. (6) I prostrate and pray (to you, kind readers): please place faith in Lord Hari and the collection of His Names, and feel kindly towards me who attempt to explain the Names, and drink this nectar. Let there be no indifference or enmity in the matter. [After the above preliminary and benedictory verses Parāśara Bhaṭṭa proceeds with his preface to his Commentary.] We see in the world that any intelligent person, after having gained some knowledge of the objects of human pursuit through the sources of knowledge (such as perception, infer. ence etc.), desires to enjoy the good things of life like flowers, sandal, gold, etc., to eschew things like knife, thorns, etc., which are unpleasant, and is indifferent to neutral things like a log of wood or stone or mud. Of these, the two purushārthas (objects desired by men) known as artha and kama (wealth and pleasures) are experienced by means of actual direct perception and inference. They are to be given up, because they are associated with innumerable imperfections like the following. They (1) are petty, (2) lead to harmful consequences, (3) are disgusting, (4) are evanescent, (5) are mixed with distressful things, and (6) are not even easily obtainable. On the other hand, (the other two primary objects of human pursuit) dharma (victue) and paratattva (salvation) can be learnt only from the scriptures. They are opposed to the other two 4 INTRODUCTION purushärthas (i.e., artha and kama) and are. full of beneficent qualities. Therefore, the śästras (scriptures and works of religious authority) and their teachings are to be preferred. As is proclaimed with one voice by those learned in the Itihasas (epic history) and the Puranas: "Truth, this is the Truth and again the Truth. This is proclaimed with hands uplifted that there is no sastra (authority) higher than the Vedas, no God higher than Keśava." As regards the Vedas, the highest of the 14 subjects of study (vidyā-sthānas), they are to be understood in their fullest extent and scope through the Itihasas and Puranas. It is also said that the Veda trembles with fear at ignorant or half learned persons, thinking, 'They will betray me (by misinterpretation). Hence, it is clear that the understanding or interpretation of the Vedas can be done only through the study of the Itihasas and Puranas; and of these, since the Puranas are mentioned only after Itihasas, the Itihasas are the more important. [This a reasoning is according to rules of grammar. In copulative (dvandva) compound, the word with less number of vowels must be mentioned first, except in the case where the thing denoted by the word with the larger number of vowels is the more to be respected.] Hence, the Mahābhārata, like the Rāmāyaṇa, is the proper refuge to us (properly to understand the Vedas). [Then the commentator takes up each one of the topics given above for further elucidation.] The chapter of The Thousand Names (1) is the essence of respected Mahabharata, (2) has been sung by the great sages, (3) has been strung together by the great preceptor of the Vedas, (4) was expounded by Bhishma as his excellent creed of faith, (5) has been accepted by all persons with respect as excellent, and (6) contains truths and lessons in conformity with the teachings of the Gita, and other such authoritative works. Because of all these, this chapter is to be taken up (for study, recitation and meditation). 5 .BHAGAVAD GUNA DARPANA (1) Essence of the Mahabharata:-The Mahābhārata is considered by great' men as a great authority, and more so, because it is an Itihasa with clearly worded and well-constructed sentences and phrases. Both in the Vāyu Purāṇa and the Saiva Purana, it is said of this great Itihasa; "The venerable Vyasa churned the ocean of the Vedas, using his intelligence as the churning stick and produced for the good of the world this moon called the Mahabharata ". In the Bhavishyat Purāṇa, it is said: "Man is afraid of the astras like a diseased man of a bitter di ug. Hence it is that the essence of all the sastras has been used to bring forth this Mahabharata as a delightful poem". Again, the Matsya Purana says:-"God Vishnu Himself was born as the son of Parasara called Krishna Dvaipayana, by whom for the sake of lighting the world the moon named the Mahabharata was produced." Says the Vishnu Purana: "Know then that Vyāsa, called Dvaipāyana, is no other than Lord Nārāyaṇa 'Himself. Who else could have produced this great work, the Mahabharata?" So also does the Markandeya Purana say: "This world has been sanctified and has been made free of impurities by the floods of the (holy) words of Vyasa, descending from the high mountain of the Vedas, and cutting by the very roots the trees of false and perverted dharma". In the Mahabharata itself it is mentioned that a Brahmin who is not versed in this Itihasa, but only in the four Vedas, Vedangas and Upanishads is not a learned Brahmin. Thus, this Mahabharata is extolled by thousands of sayings. This work follows and is consistent with the Vedus, the books of sacred law, the Itihasa and Puranas with all their subsidiary parts or auxiliaries. Indeed, it is said: "Only what is found here is to be found elsewhere; whatever is not found here cannot be found elsewhere." Thus, whatever is performed or is to be performed for salvation, according to the Vedas, etc., and whatever is to be performed by way of worldly conduct are dealt with here and laid down in no uncertain terms and without bias or partiality. For all these reasons, very many wise men have concluded that the Mahā. bharata is more precious than any other Purina. This chapter of the Thousand Names occurs in the Anusasanika Parvan. which is the heart of the Itihasa, and in the context of 6 INTRODUCTION expounding the duty of charity, for the purpose of laying down the essence of the sastras in a short and abbreviated form. As this work teaches us the highest goal, and as the doubts about its authoritativeness and its being intended as a mere matter of praise are dispelled (lit. thrown far out) by the excellence of the reasons to prove that it is authoritative, and by the possession of the characteristics that this work deals with the Ultimate Reality, this work is eminently fit to be taken up by persons desirous of worldly prosperity or moksha. (2) So also-" sung by rishis ". Great sages like Saunaka, Sanatkumara, Nārada, etc., have sung, reciting the names with their full meaning and import. (3) "Collated together by the Vedacharya". The exposition of the above is as follows:-The venerable teacher of the Vedas, Krishna Dvaipayana, is the most reliable (of teachers). For, He is an incarnation of the Supreme Lord, Nārāyaṇa, endowed with unsurpassed knowledge and other auspicious qualities, such as aišvarya, and not subject to any imperfections like confusion of mind or tendency to mislead others, or indifference. And he, being inspired solely with the desire to benefit the men of Kaliyuga, who are generally of dull minas, divided and arranged the Vedas. He composed the Maha. bharata, called the fifth Veda, with the object of dispelling the ignorance, doubts or perverse misconceptions of the people about the Real Truth and the principles of good conduct enshrined in the Vedas. Look at the nobility of his ancestry. He is the greatgrandson of Vasishṭa who, by a word of his, ennobled Viśvāmitra, a Kshatriya, into a Brahmin; is the son of Parāśara who is extolled by the Linga Purana as a great soul who had attained, by the grace of Vasishta and Pulastya, the true vision of the Reality and who attained eminence as the author of a purana (the Vishnu Purana). He is respected by assemblage of the rishis as one who has performed penances and yoga of unsurpassed austerity. Thus by him the Names of Vishnu, which were sung by various sages, had been strung together in the form of a hymn of praise. Hence, this Chapter of Thousand Names has to be accepted as the most beneficial (to mankind). 7 BHAGAVAD GUNA DARPANA (4) Besides, Bhishma (who taught this) is recognised as a most trustworthy person. Veda Vyäsa exhorted Dharmarāja to go to Bhishma for instruction in these words:-"O mighty King! If you want to be instructed in all dharmas, go to old Bhishma, the grandsire of the Kauravas. He is all wise; and knows the essential Truth of Things-the noble son of Ganga will resolve all doubts troubling your mind in respect of all subtle and mystic matters. He has seen face to face all the gods including their chief, Indra." Again, "In all assemblies where Bhishma was present, there were always to be found present holy rishis. There is nothing that has to be known which is not known to him. He, the great knower of dharmas and all subtle, mystic, spiritual truths, will instruct you in all dharmas". Not only this. Even the Supreme Lord, Sri Krishna Himself (exhorted Dharmarāja to resort to Bhishma and) said: Bhishma is on the bed of arrows like a fire slowly cooling. He is contemplating on Me. My mind goes to him. He knows all divine weapons. He has in his mind all the four Vedas and the Vedangas. I am now one with him by My will. O King of Bharatas! he knows the past, the present and the future. My mind is with him. If this head of the family of Kurus ends his days, there will be the danger of knowledge declining and perishing. Hence it is that I urge you to go to him ". Further (He, the Lord, Sri Krishna, said to Bhishma) also: "O best of Bharatas, what you are going to say to Dharmaraja will be ever established in this world as permanently as the words of the Veda. The past, the present and the future are clear to you, old in wisdom, as (the fruit) in the palm of the hand. I have known you. You have indeed the capacity to create by your penance the world of movables and immovables ...No decay for you nor ignorance nor delusion... Your mind will always be clear and calm like the moon cleared of clouds, ever rest in sattvaguna, and not be affected by rajas or tamas. [Sattva, rajas and tamas are the three qualities' or con. stituents of matter. They are believed to affect the mind also, sattva making it clear, rajas inducing 8 6 INTRODUCTION passion and tamas bringing about dullness, perversity and sloth.] The venerable Nārada also (said): "He knows fully well all the dharmas of the four varnas (castes). Hence tell him all your doubts (and get them resolved)". Närada also praised Bhishma as one of great eminence who had attained the vision of God on account of his association with and service to great rishis and elders, and also by his life-long and uninterrupted observance of celibacy, penance and contemplation. He also blessed Bhishma and directed him to expound to the listeners not only the Ultimate Truth but also the dharmas and rules of conduct. Moreover, Bhishma has already received the blessings of his father and mother by his services to them. Bhishma (thus exhorted also) said these words about his knowledge of the Supreme Truth: "O Govinda! By Thy grace and Thy blessings, the heat of the body, doubts, weariness, languor, exhaustion, disease, have all vanished from me. I see like a fruit in the palm of my hand the past, the present and the future. O! Achyuta, by Thy gracious gift there are present in my mind, all the dharmas mentioned in the Vedas and laid down in the Vedingas. By Thy grace again, O Janārdana, and by constant contemplation on Thee, I feel strong like a young man and am enabled to expound the dharmas Such a Bhishma introduced the subject of the Thousand Names in these words, "I consider this dharma as the best of the dharmas", and expressed his view that the chanting of the Thousand Names was his highest mata or creed of faith. (5) Accepted by all-The Thousand Names have been accepted by all in the world. In the Sabha Parvan, the Lord is praised as adorned with Thousand Names: "The Lord is one with a Thousand Names." In the Vishnu Purāṇa, in the context of the grant of salvation to Gajendra, the chief among elephants, Vishnu is praised as one with a Thousand Names, etc. Again, in this chapter, in the introduction and at the end where the gains (phala) of the recitation are set out, the excellence of the Thousand Names is mentioned. So also, in Ayurveda (the Science of Longevity or Medicine) and in other sästras which deal with worldly benefits and 9 BHAGAVAD GUNA DARPANA 99 spiritual welfare. The Charaka Samhita says: 'By praising (with these Thousand Names) Vishnu of Thousand Names, the Lord of movables and immovables, a man is relieved of all fevers. Even a modern work i.e., a collection of miscellane. ous matters, in the context of dealing with the remedy for urinary troubles (meha), starts with "Let the Purushasūkta be recited" and goes on to say that the Sahasranama of Bharata should also be recited. In respect of consumption cases also, the Thousand Names are to be recited as expiation. In cases of certain fevers, it is said that, after homa, the Thousand Names are to be recited. For getting rid of the bad influences of planets, the Thousand Names are said to be classed with the Marutsiktam." So also in other places. Even ordinary poets and writers describe this hymn as a protective force. In the Kadambari, Bhaṭṭa Bana, when he describes a room used for confinement of women at childbirth, mentions it as a place where the recitation of Narayana's Thousand Names is going on without ceasing. Also in this world, it is seen that the Thousand Names are accepted with faith, because many persons learn, memorise, hear, recite, sing, write, comment on and show respect to those versed in the Thousand Names for the purpose of getting rid of inauspicious and grievous troubles caused by poison, ghosts, diseases, planetary influence, bad dreams and omens. (The Thousand Names are also used) for expiating grievous sins, gaining prosperity both here and hereafter, loosening the knot of the bondage of samsāra and attaining Paramapada, the supreme abode of Vishnu. Some use them for the mere enjoyment derived through the recitation of the names, from tasting the nectar of His beneficent and auspicious qualities. So too this hymn acts as the only effective medicine for children, mutes, foolhardy persons, women and atheists. Even the Vedas are not accepted as readily by all persons as this hymn, for fools and such others will not accept the Vedas. Besides, this hymn is open to all, but not the Vedas, as they are divided into many divisions, each to be resorted to by particular families, clans or septs. Hence it can be said that the Thousand Names have the excellence of being accepted by all. 10 INTRODUCTION (6) Because of its conformity with the Gitä, etc.: This hymn is in conformity with and establishes the conclusive teachings of the Mahabharata as established in its various portions such as the Bhagavadgītā, Nārāyaniyı, Yanasandhi, Agrapuja, Uttamadharmanuśāsana, etc. For these six reasons, this has been determined as the most fit and useful for all who generally act after full deliberation and after full satisfaction. All the various teachers of knowledge and of the sustras, (such as the deva-rishis and brahma-rishis like Devaśravas, Devasthana, Narada, Vätsya, Asman, Sumantu etc., who have striven for' and obtained the vision of God, have approved with delight this divine hymn. Also by Sri Krishna the Lotus-eyed, the Lord of All, the great Teacher of the Gitā, the Guru of our forefathers, this hymn has been listened to with rapture, sitting along with others around Bhishma. In respect of such a great work we now attempt a commentary for eludicating the true knowledge of the beneficent qualities of the Lord. Vaisampāyana narrated this chapter as another great secret without being asked and of his own accord and out of his great friendliness to Janamejaya, who, perhaps, observed silence and refrained from further questioning because he had felt satisfied that he had understood all about the truths from what had been told him already often in various chapters about the Supreme Reality. श्री वैशम्पायन उवाच श्रुत्वा धर्मान् अशेषेण पावनानि च सर्वशः । gfufge: mraad gatarzauroa ॥ 8 ॥ Sri Vaisampāyana said: "(1) Having heard all the dharmas in their entirety (without anything being left out) and all other purificatory acts, Yudhishthira addressed again Santanu's son (Bhishma) as follows: Here' dharmas' means all those acts which are many and of the form of Raja-dharma (the duties of kings), Moksha. dharma (the way to salvation) and Dana-dharma (the duty B-2 11 BHAGAVAD GUNA DARPANA of charity), which are prescribed to be performed by injunc. tions contained in Sruti, Singiti, etc., as leading to worldly and heavenly benefits as well as to eterna! salvation. In entirety-completely to the extent to which it extends. Purificatory acts-such as penance, pilgrimage to holy places. All everything connected with them-i.e., the benefits to be derived by performing them, their divisions and their characteristics and those who have the authority to perform them. Yudhishthira-himself the son of the god of dharma. The son of Santanu- Bhishma is the son of Santanu by Ganga and is thus of illustrious birth. on, Addressed again-The question is put to learn what exactly is considered by Bhishma as the most beneficial. In fact, this is known from the nature of the question put later What is the dharma which is considered by you to be the best of all dharmas?" His interest was sincere to follow the course of conduct of great men. For good men seek to know the stand taken by the preceptors and take delight in what is considered by them as the truth and as beneficial conduct. They do not do any action merely because it is laid down by some authority. (Sanction by an authoritative sästra is not enough; it must be agreed to and followed by great and good men). We have already mentioned:-"An intelligent person should first examine the pramana (authoritative source of knowledge) and should take up such objects of knowledge as are for his benefit." They are of two kinds-upāya, the means, and upeya, the object cr fruit derived. Of such fruits, there are three kinds: (1) what is liked, (2) more liked and (3) most liked. Similarly, in respect of means also, there are three kinds the good, the better and the best. In respect of the fruits (of actions), they are subject to the following infirmities-birth, growth, change and end, etc.; and (if the fruit is sentient) they are further subject to the charactaristics of sentient beings like pain, ignorance, attachment, 12 INTRODUCTION dislike, karma (sins), the fruits of karma,,and impressed tendencies on account of previous practice. Their merits are:freedom from imperfections, being pleasing (to mind and body), permanence, infiniteness and (when the upeya is chetana), true knowledge, bliss, lordship and wealth, etc. In respect of the means, it is subject to imperfections, such as heavy expenses, bodily exertion, uncertainty of obtaining the fruit (vyabhichāritva), pettiness of the resulting fruit, Its merits are certainty in achieving fruit, freedom from decay, ease to perform, greatness of the benefit derived, etc. A person must examine the upaya and upeya with their relative merits and demerits as stated above. What is excellent and best must be selected, and the others must be dropped, just as he had already refused (thrown away) some of the worst things at the original examination of the astras. Hence, it is necessary to desire to know the best of upaya and upeya, distinguishing them from what is bad or low in comparison. Thereupon Yudhishthira asked of Bhishma only these two (the best of upayas and the best of upeyas), dividing the subject into six questions in two stanzas, led by the desire to investigate the subject. Since the means (upāya) are required only for the purpose of gaining the end (upeya) and the end is therefore more important, the question in the first instance is about the upeya. Such upeya is dealt with by the sastras in two ways: one as the supreme tattva (Truth) and the other as the supreme goal to be reached. The question therefore covers both the aspects. First, Yudhishthira asks about the Supreme Reality. gfafge cara किमेकं दैवतं लोके किं वाप्येकं परायणम् । egata: & hudta: arcgyofaar: guq ।1। 2 ॥ कमर्चन्तः शुभम् ॥ को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन् मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ३ ॥ 13 BHAGAVAD GUNA DARPANA Yudhishthira said :● (2) Who is the One (Supreme) Deity according to the What is the one Supreme Goal? Praising and worshipping Whom may men attain the good? śāstras? (3) What dharma is considered by you as the best of dharmas? By reciting which mantra is a man released from bonds of birth and samsāra? According to the 'sastras':-This phrase is to be taken along with each one of the questions. Considered by you as the best :-This phrase (in the third stanza) is to be taken to link up with the previous stanza also, just as a lion walks along, looking also behind. That is, this must be taken to qualify each one of the questions, of course, making the necessary changes in the case-inflections (of the nouns). Sastras:--The word in the original, loka, means the thing by which we see, i.e., the body of śāstras, consisting of śruti, smriti, etc. (because only the sastras can teach us about the gods). The One (Ekam):-That which has none superior to or equal to itself. This is inferable from the later passages, "Of Him who is the greatest in the world" and "He who is the great, supreme splendour", which answer the question. This word is used here not to denote an individual or its number, because this is always inferable from the form of the word daivatam, which consits of the nominal stem (pratipadika) and the suffix indicating the singular. Therefore, the word One would become of useless significance. Besides, if there is any deity not indicated as one and not possessing an individuality, the word One may perhaps be used. Since there is no such deity who is without individuality or is manifold, One must have its distinctive meaning as stated above. Moreover, it cannot be the attribute of any (deity), as in the answer to the question, there is nothing referring to One as number. Deity (daivatam):-that which possesses qualities like .brightness, etc., peculiar to the Rulership of the Universe. The question, therefore, is: "Which is that Deity, which you 14 INTRODUCTION consider as the Deity spoken of as the best in the sastras teaching the ultimate truths?" Doubts arise on account of differences even in the minds of persons who believe that one Supreme God (i.e., one possessing all the qualities required for the Rulership of the Universe) is taught in the various süstras and philosophies. These doubts are as to whether such qualities of Supreme Lordship as unlimited knowledge and powers arise with reference to a particular modification of the unreal, evolving under the limiting adjunct of maya, or whether rulership over all is natural (to any deity). Specifically also the question arises as to whether Hari (Vishnu) or Hara (Siva) or Hiranyagarbha (Brahma) is the Supreme Deity, because in the sistras such qualities (of Rulership, etc.) are ascribed to them indiscriminately both individually and in common. Hence the question is in the form: "Which is the Supreme Deity?" The second question is: "Which is the supreme goal of attainment?" This question is propounded because there are conflicting opinions in sastras dealing with the ultimate benefit as to what is moksha (salvation) and what happens at that stage, such as whether (i) the atman perishes in moksha, or (ii) Nescience covering the atman is dispelled, or (iii) the qualities of the atman perish, leaving the atmin alone to exist (Vaiseshika), or (iv) equality with the Paramātman is attained, or (v) there is acquisition of the quality of the Paramātman, or (vi) the status of being a shadow of the Paramātman is attained, or (vii) the acquisition is only of the essential nature of bliss, etc., or (viii) a status of continuous service to the Lord is attained. vā In the original text, the words used in connection with the goal are "Kim va api ekam parāyaṇam". Here va is a syllable denoting alternatives, and api conveys a conjunctive sense. Therefore, it is to be understood from this that the questioner wants to know whether the Deity to be determined as the Supreme One is alternative to the goal to be reached or whether such Deity is itself the goal to be attained. Or again, it may be said that the questioner wants to know whether the benefit (moksha) to be enjoyed is the same for all or different in each particular case. 15 BHAGAVAD GUNA DARPANA Goal (Param Ayanam): all beneficent and free from imperfection, hence, the Highest. Therefore, the question is: "What is considered by you as the highest goal desired by a person out of the very many desires relating to this world or the next?" Thus is the twofold question about upeya, the goal. Then about the upiya. The question about the upaya (means) arises because there are disputes as to whether karma yoga, jñana yoga or bhakti yoga are alternative means to adopt or are to be ad pted together or whether one or other among them is to be treated as the principal and the rest as subsidiaries. Again, the means are divided into three kinds: siddha, südhya and salambana. The siddha upaya is one that is already existing, such as God, who, being worshipped, grants favours. This Deity may be worshipped in two ways-laghu (easy) or alaghu (difficult). Therefore the question is put in the said two ways by this half stanza: Praising or worshipping Whom, men may attain the good? The question is about the deity worshipped, i.e., praised and worshipped'. Praising: reciting in praise the several auspicious qualities of the Deity. Worshipping: carrying out supreme worship by means of bhakti (devotion) in the form of meditation. Menany human being merely (without reference to caste, creed, etc.). The good-This is of two kinds, relating to prosperity in this world or bliss in the next. (All this relates to the siddhopaya). Next, the sudhyopāya, i e., the means to be adopted with the help of speech, mind and body for gaining the grace of the Deity, such as repeating prayers, meditation, worship with offerings of flowers, etc. Which of them is the best? This is the question propounded in the phrase, "Ko dharmaḥ", etc. Best with no equal or a superior. Considered (Matah): concluded by you after full examination as the ultimate refuge, like wealth set apart for use in dangerous emergencies (apat-dhana). 16 INTRODUCTION Next, as to sālambana upaya, the means depending on aids such as the things or articles used for worship like mantras to be repeated, flowers, incense (as also auspicious. objects of meditation like the idol or the figure of God). Of these, the question relates to the oral basis of japa (the mantra to be recited) by the words, kim japam. Japa is repetitive recitation of a mantra, accompanied by prescribed rites, etc. Manu (II. 87) says: "A Brahmin can attain anything only by japa. There is no doubt about it. Whether he does anything else or not does not matter. For a person doing japa is friendly to all (but a person performing a sacrifice has to do cruel acts, such, as killing a goat, horse, etc.). Hence, he is the real Brahmin". Again, he says (II. 85): "Japa-yajia is ten times more effective than dravya-yajña, (sacrifice by spending money)". In the Gita (X. 25) also, Śri Krishna says: "Of all yajnus I am the japa-yajña". Thus, among the actions of three kinds done by the mind, speech and body, japa is more acceptable than the others, and the question here is only about the japa which is to be done by word of mouth-not about others which are to be performed either by the mind or by the body. Man (jantu): any one who has the characteristic of being born. (Man is born only for the worship of the Lord). Bonds of birth and samsāra :-By birth is denoted all the sufferings of old age, death, the womb and hell etc. Samsāra denotes Ignorance, the impressed tendencies from the sins or merits of one's actions, inclinations, desires and the contact wich prakriti (matter): all these form the reasons or causes for the bondage (in the form of birth). Bonds (bandhana):These are obstructions to the attainment of salvation. Released (Muchyate): Here the reference is only to moksha, the ultimate release; but from the trend of answers given, that the japa is the sadhana for all kinds of benefits, it must be taken that the question relates to all kinds of phalas (benefits). From the use of the words, loke (scripture), aseshena (in entirety), sarvasah (in full), and mānavāḥ (persons), it is clear that Yudhishthira has heard all things relating to dharmas, such as the seasons for performance, the competency of the performer, the divisions and subsidiaries of actions and the benefits. So also, he wants 17 BHAGAVAD GUNA DARPANA all such information'in respect of the dharma considered best by Bhishma. These six questions are answered by Bhishma not in their order, but sometimes in inverse order and sometimes in direct order. Considering that upaya (the means) is the more important, as it is the basis for the upeya (the goal), and as the question relating to the upaya is the last, Bhishma starts his reply with dealing with the means and the objects relating to japa. Bhishma said :- भीष्म उवाच जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् । स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥ ४ ॥ (4) A person who is ever and always engaged in praising with the (hymn of) Thousand Names the Lord of this universe, the God of gods and the Highest Person, with no limitation (as to time, place, etc.) The Lord of the universe: the Lord of the movables and immovables in the world. way. The God of gods:-Just as the gods occupy a high position. in comparison with ordinary human beings who serve them, so also the Lord is above the gods in His glory, because the gods do Him service. Limitless :-whose glory is not curtailed or limited in any The Highest Person:-whose gracious generosity is supreme. With the hymn of Thousand Names:-making it the oral basis of japa (recitative praise). Praising denotes that the praising is the cause (for freedom from grief). Ever engaged:-Continuous praises of and thoughts of the Lord are very pleasing and beneficial to the devotee; any break in such continuity causes him great pain. Thus in the Taittiriya Upanishad (I. 7): "When for security (from fear of 18 samsara) a devotee stands firm in the Lord, who is unseeable. bodiless, indescribable and needing no support, he obtains that security. But one who breaks away from the Lord (in his meditation) suffers from fears of samsāra." This is explained in the Smriti also thus: "The fact that Vasudeva is absent in the mind (contemplation) of a person even for a muhirta or a minute is a big loss, gives wide room (for bad things), results in perverse thoughts and wicked actions". Also: Sitting in a cage made of the flames of fire is preferable to the torment suffered by associating with persons who have turned away from the thoughts of the Lord". Again: "One who has spent even a short time without thoughts of the Lord may as well weep, as if he has been robbed (of wealth) by a thief." INTRODUCTION Thus has been described the object of japa, recitative praise. Then follows the subject as to who is to be praised or meditated upon. The fifth stanza furnishes the answer to the question as to who is to be praised or worshipped. It will be noticed that in the inverse sequence (the fifth query) the subject of dharma has to be treated here. But it is not so ; the subject treated is about the person to be praised and the mode of worship (contained in the third and fourth questions). This is because the subject of worship and praise forms part of the supreme dharma and has to be expounded. (5) तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् । ध्यायन् स्तुवन्नमस्यश्च यजमानस्तमेव च ॥ ५ ॥ And (engaged) in worshipping always with only bhakti the said Person, the Eternal, meditating upon Him, glorifying Him, saluting Him by prostrating before Him and performing sacrifices to HimB-3 Him only: The fifth stanza conveys the idea that the person who is the suoject of japa is also the subject of worship. In the Mahabharata (Sabha Parvan) it is said at the time of ac. cording first honours to Sri Krishna: "We desire to offer our worship to Him who is full (of perfections), the great teacher, the first guru, eminently fit to be worshipped. Be pleased, to agree, all here"; "There is no person other than He fit to be worshipped"; "Wise men do not offer worship to Brahma (the four-faced Creator), Rudra and others mentioned as 19 ( BHAGAVAD GUNA DARPANA deities in the Smritis, because the benefit derived from worshipping them is limited" (Bharata-XII. 342.36); "The benefits derived from them are perishable" (Gitä, VII. 23). Person (Purusha):-the lotus-eyed (Nārāyaṇa). Eternal (Avyaya) denotes that, however much His qualities are enjoyed, further and further new qualities appropriate to Him spring up without end. Worshipping (Archayan): performing-bhakti yoga which is of the form of service to Him. • Always (Nityam) denotes a person who cannot exist even for a moment without thoughts of Him like the devotees described in the Gitā (X. 9) "whose minds are concentrated on Me and whose lives are dependent on Me". How to worship? With bhakti, i.e., with the affectionate consciousness that "He is my Master and I am in His service". How else also? By meditating (dhyāyan):-i.e., contemplating always on the virtuous qualities of the Lord with a full mind, so as to have a stream of thought like an unbroken stream of nectar and to put an end to the threefold suffering of samsāra (arising out of the body, out of the outside things or by the will of the Lord). How else again? Praising (Stuvan):-striving to recite by word of mouth the various qualities of the Lord, the body being thrilled with the bliss of enjoyment, the eyes streaming with tears of joy and the voice tremulous on account of such tears. How else again? Prostrating (Namasyan):- Bowing low, i.e., offering at the lotus feet of the Lord, himself, who is impure because of egotism, and with his body and organs and senses, inner and outer, bent low on account of bhakti and the feeling of Not mine", and uttering at the same time the prayer "Take all that is mine as Thine". How else again? Sacrificing (Yajamāna):- one who does worship to God, i.e., one who performs with sincere devotion an incomparable, pure and pleasing worship by offering (Him) a series of objects of enjoyment of various kinds suitable to His enjoyment, such as arghya (a respectful oblation of water), 20 INTRODUCTION flowers, madhu parka etc., (a mixture of milk, honey, sugar, curds and ghee) respectively called aupacharika (ceremonial), samsparsika (tactile) and abhyavaharika (edible) - all gathered with pure bhakti, and in haste by the agitated feeling of frustration that he (the devotee) is unable to show full gratitude for the great act of grace shown him by the Lord by making the devotee His own. It is this bhakti which is identified by the Vedas with the yoga said to be the royal road to salvation. Because, the venerable Bādarāyaṇa, after examining the Vedānta texts llke "Knowing Him (Brahman) thus"; "The Brahman-knower attains the Highest"; "With the help of sacrifices, charity, penance and fasting (the devotee desires to see God)"; and also "A person restraining the inner and outer senses sees the atman in the atman"-has laid down in his aphorisms thus:-"Bhakti requires as ingredients all things like sacrifice, etc., as in the case of a horse (which can be used only with a saddle)"; "(Not only karma) but that the devotee must also cultivate restraint of inner and outer senses"; and "He must repeat often and often the practice of contemplation". Thus, he shows that bhakti is the best means for attaining moksha. For this bhakti is worship and meditation induced and fostered indirectly by the varnaśrama duties and directly by peace of mind and restraint of senses, which are synonymous with the ideas expressed in the words, vedana (knowing). dhyāna (meditation), dhruva-smriti (unceasing remembrance) and vivekaja (born of discrimination). For its climax, it has the direct clear vision (of God), which is attained by the strong impressions on the mind made by pleasant and often repeated thoughts, flowing in a constant stream, uninterfered with by any distractions by outer objects or things. The Vükyakāra also says that vedana (knowing) is nothing but contemplation, for it is said: "It is this upāsana which, when duly perfected, is nothing but bhakti. Why? Because it has the names of (1) samyoga (union), (2) rūpa (form) and (3) chodana (injunc. tion). name name (1) Samyoga-This denotes that bhakti, like upasana, leads to moksha. It is said: "His form does not appear within the range of physical vision, no one has seen Him with the physical eyes. He is perceived by the mind 21 BHAGAVAD GUNA DARPANA through bhakti and steadfastness. Those who know Him thus become immortäl." (Kath. Up. II. 6. 9.) Here "hrit means bhakti. This is clear by the use in other śruti texts and in Smritis. In fact the Mahabharata, beginning with the words, "His form does not appear within the range of physical vision , goes on to say: "One who has his soul filled by devotion (bhakti) and steadfastness (dhriti) gets a vision of the Intelligent Self (i.e., the Brahman)". It is to be noted here that the word bhakti is used in the place of hrit. In the Gita also bhakti is said to be the means to attain moksha: That Supreme Person, O Partha, can be attained by bhakti undistracted" (VIII. 22); and "It is not possible by anything except bhakti (to see Me)'' (XI. 54), The Angirasa Smriti says: "By uninterrupted bhakti salvation is obtained". Again, in the Vaishnava Dharma also:-"Unadulterated bhakti towards the Supreme Soul, Govinda, leads men to mukti. Do not feel any doubt about it". From the Ramayana: ( Those who are immensely devoted to Thee, the Ancient One and the Highest Being, obtain all their desires in this and the other world. The devotees never fail in attaining their objectives." Again, the Vamana Purana declares: "Those who are devoted to Vishnu or whom Vishnu loves, intensely perceive Him as the only goal and are not subject to further births ". (Thus samyoga has been explained.) (2) Next as to rupa. The form is described as "The Lotus-eyed" in both the places where bhakti and upāsana are mentioned. (3) Next chodana (injunction or mandate) In some places, the word upāsva (meditate) is used as a word of injunction, and in other places, the word bhajasva (practise devotion); both denote the same thing i.e., a kind of service. Indeed, in the dictionary (nighantu) service, bhakti and upüsti are treated as synonyms. Both in the Linga and Markandeya Puranas it is said: "The root bhaj is explained in the sense of seva (service). Hence, the wise use the word bhakti to mean great service". Therefore, the idea underlying the use of the word upasana to mean bhakti is analysed thus:-It is of the form of limitless love and devotion towards the worshipped God on 23 INTRODUCTION account of His faultless qualities. And it contains in itself the sense of belonging Him. It is this intense devotion that is referred to by the Lord in the Gita: "I am the closest to and most beloved of the jñānin (VII. 17); "With love towards those who are devoted (to Me)" (X. 10); and "They feel glad when they talk about Me and feel happy when they hear about Me (X. 9). 99 In the Vishnu Purana, again, occur the two passages: "However many thousands my births be, may I be devoted to Thee' (1-20-18); and also "My love to Thee is as great as the love for earthly enjoyment is to fools" (1-20-19). It is also said: "Being immersed in the bliss of remembering Him". There is the further passage: "Thrilled by the remembrance of His Name was the Daitya Chief (Prahläda)." In the Vishnu Tattva, it is said: "Service prompted by the impression of wisdom on the mind is bhakti. When such service is being performed, love and affection do naturally spring up." Says the Barlaspatya Smriti also: "Whosoever is devoted to God and turns away from attachment to other things and has also renounced all desires (such as love of children, wealth and the world), he is fit to eat by begging (i. e., fit to become a sannyasin)". The Taittiriya śruti contains the invocation: "Let this God make us united with auspicious meditation". Thus are all the sayings about the injunction to do upasana dependent on love towards God. (4) The word anusamaraṇa (repeated recollection) used in several places denotes that thought becomes bhakti. The suffix anu shows not merely continuity, but also humility, that is, the knowledge that the devotee is the servant of the Lord. Hence, thought along with the consciousness of this relationship is bhakti. In the Gitü occur the words: "Remembering (anusmaran) Me continuously" (VII- 13) and "Thinking of (anucintayan)" (VIII. 8). Elsewhere it is stated: "Repeated recollection of Krishna (anusmaranam) is supreme". Recitation of His Holy Names (Kirtana) and prostration are included in bhakti. For example, the Gita says: "The devotees perform worship by recitation and prostration" (IX. 14); as also "Keep Me in your mind (while doing all actions)" (IX. 34). This bhakti is called the Great Secret because it constitutes the essence of the purport of all the sästras. The Gita refers to it thus: "To 23 BHAGAVAD GUNA DARPANA you, this most hidden secret" (IX. 1); "Having known it, there is nothing further to know" (VII 2); and again, "This most hidden of all secrets" (XVIII. 64). More than enough has been said. This will do. अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । anrwsi egafacá aâg:arfanì xàa ॥ & ॥ ब्रह्मण्यं सर्वधर्मशं लोकानां कीर्तिवर्धनम् । लोकनाथं महद्भूतं सर्वभूतभषोद्भवम् ॥ ७ ॥ (6) & (7) (And engaged in) praising Him, the Beginningless and the Endless, the all-pervading, the Ruler of all the worlds, the Supervisor of all the worlds. (Universal Witness), the One to be known from the Vedas, the Knower of all dharmas; the One who engages Himself in enhancing the fame of the worlds, Master of the worlds, the Great Person and the Cause of existence of all beings-such a person (worshipper) is freed from all griefs. The words "tam eva cha" at the end of the fifth stanza is to be taken along with the next stanza. (Now the further commentary is about the 6 th or 7th stanza). Then an observation is made as to the difficult nature of bhakti. This bhakti is grounded firm only by long continuous practice, and that too only after getting rid of all obstructions. This stage is gained only by those whose sins are cleared off by merits gained by performance of good and virtuous acts and conduct through many births. It is said (in the Gita and Vishnu Dharma respectively): "At the end of many births, one becomes a Jñanin (wise man) and attains Me. (VII. 19), and "In the course thousands of other births" (69) Then what about persons who are unable to perform all the means enjoned by the śästras? In answer to such fears, he (Bhishma) points out an easy way in the stanzas 6 and 7 by answering the third question, "Praising whom". To reach that Vishņu, who is object of bhakti and who is fit to be praised and worshipped in every way, Bhishma enumerates His qualities by ten adjectives, which begin with 24 INTRODUCTION "the beginingless and endless" and which distinguish Him from all minor gods whatsoever, The beginningless and the endless: -The Lord is ever ready to help, without being limited by time. Vishnu -Not limited by space: all-pervasive. Ruler of the worlds: -He is possessed of mighty powers adequate to fulfil all and every kind of wishes on the part of His devotees. Supervisor of the worlds:-This quality is natural to Him. He never forgets but remembers (to fulfil the wishes of His devotees). To be known from the Vedas (Brahmanyam) :-All the Vedas in their branches extol Him, and so it is easy to know Him and praise Him. Knower of all dharmas:- Just, as He appreciates bhakti (taught by the śästras), He appreciates equally stava (praise). Enhancing the fame of the world: "By praising Him the praiser become himself praised," says the Vishnu Dharma. Hence in respect of all psrs ons in all the worlds, who devote themselves to Him, He makes them also objects of praise by others. Master of the worlds :-Hence, He deserves all praise and service. In His essential nature He is united with supreme greatness indicative of sovereignty. Great person (Mahatbhitam):-He is worshipped easily. "The great are easily pleased with those who show by some act of theirs that they are desirous of obtaining favours from them.' In the Udyoga parvan (of the Mahābhārata), it is said: "The Lord does not expect anything other than a jar of water (offered by way of respect), washing the feet and kind enquiries about welfare". The cause of all beings and their existence: He is the cause of existence and life to those who lack them. Hence, inevitably and necessarily, He shows His grace to them. 25 BHAGAVD CUNA DARPANÁ Praising (Stuvan) Any praise in some way or other will do, it need not be the same as or as perfect as bhakti yoga. Be freed from all griefs: The devotee reaches the cool lake of unsurpassed bliss which is the Lord, after crossing the forest-fire of the threefold torments of samsāra. In this con. text, it is proper that the word stuvan in stanza 6 should be interpreted to denote a very easy way of pleasing Him. The word stuvan, used earlier in the previous stanza, as it is combined with dhyayan, denotes a more difficult means of attaining Him (because dhyäna etc., are not easy of performance). If not so 'understood, there will result the fault of repetition. Besides, among the questions propounded, there is a separate question "stuvantaḥ kam" (Praising whom). Hence this answer, contained in stanzas 6 and 7, must be taken to answer that distinct question separately. Again there is the fact that other sästras also support this view. Now, Bhishma proceeds to resolve the doubt raised by the 5th question. एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ ८ ॥ (8) This worship of the Lotus-eyed at all times y praises by a person with devotion is hence regarded by me as the greatest of all dharmas. This: what as been explained earliar as the difficult path and the easy according to the fitness of those resorting to them i.e., worship (archana) and hymanal praises (stava) Of all dharmas, etc: Dharmas are divided into four classes. (i) Dharma performed for material benefits, such as increase of wealth (literally of cattle) and for the begetting of children. (ii) Dharma performed for obtaining celestial pleasures, such as Svarga (the celestial world of the gods). (iii) Dharma for the attainment of moksha, which starts with the performance, by persons with no attachment and with the sole consciousness of worshipping Him, of sacrifices, the building of temples, etc., and which finds its completion in 26 INTRODUCTION knowledge of the Truth. (iv) Services done for His benefit only, such as thinking of Him with love and affection, praising Him and bowing before Him. The fourth is the best of all. With Devotion: Worship with love is the best. Anything done with love is done easily and with no effort. It has been sung in the Gitti: "(It) is very easy to do" (IX-3). For, to remember a loving husband is always a pleasant thing to do. This is different from the acts of worship of other gods who are not our true Lord,-a worship which is undertaken reluctantly like the drinking of a bitter medicinal decoction, with a view to obtain some benefit. The Lotus-eyed: This describes the fascinating beauty of the object of worship -one far removed from other objects which are worshipped by some and which are ugly and terrible to look at. By Praises: Praising is easy, because only speech is necessary, not like sacrifices such as the visvajit or penances like the chandrayana which involve expenditure and much personal exertion. Hence, the venerabie Vyasa says: "Those distressed, afflicted or enfeebled, and those under fear or suffering from terrible diseases-all these, by mere uttering of the word 'Nārāyaṇa' are relieved of grief and become happy." In the Vishnu Purana, it is said: "If one utters the Name even unconsciously....' So also in the Vishnu Dharma: "Conscious or uncon scious, if a man utters the (holy; Name of Vasudeva, all that (i. e., every sin commited wittingly or unwittingly) becomes dissolved like salt in water". Again, in the same work: "Water is sufficient to put out fire; sunrise dispels darkness; (so also) recitation of the holy Name of Hari extinguishes a multitude of sins." So also the passages (in the same work): "By recitation of His Name, a person is saved"; "By recitation of His Name, a person is released from great fear"; "One who utters once the two syllables of the name of 'Hari' has (thereby) packed his luggage to go to moksha"; "A person who remembers His Name, after his death, attains the highest world of Vishnu, whence there is no return to this world"; "The uttera nce of the names, 'Achyuca', 'Ananta' and 'Govinda', acts B.4 27 BHAGAVAD GUNA DARPANA às a sure medicine to cure all diseases. This is true, this is true, I say". Elsewhere also: "Utter the name of Jagannātha or recite the Vedas. (They are equally efficacious)." In the Vishnu Sikta: "Those who understand the holy Names as being the most distinguished and utter them, become fixed (in Vaikunta), without return to this world". Worship: This indicates that this dharma is of the form of serving a particular soul and that it is not very much beyond direct experience. In the Gitā (IX.2), it is said: "It (bhakti) is capable of being experienced directly". That penance and pilgrimage are pleasing to God is known only from faith in sastras (and is not directly seen); but, in the case of the stotra (or praise) we see from direct experience that it ought to be pleasing. Person: This kind of worship by praise is open to almost all sentient beings as far as possible. The use of the singular number is significant, as praising (can be done) by any person by himself without seeking the help of others, and therefore it is unlike the great sacrifices which require the services of a number of persons. Even a person of bad character or conduct or of lowly birth may, without fear, approach God, solely by reason of the great virtue of a taste for devotion. Very soon, thereafter, he becomes purified of all taste for sin as if by a bath in the Ganges, and becomes an extremely virtuous man. So it is said in the Gitā. Speaking of character, the Lord said: "I am equally well disposed to all beings" (IX.29). About conduct, the Lord said: "Even if he is a man of very bad conduct......" (IX.30). And about birth He said: "Even persons born from sinful wombs, if they will resort to Me, O Partha......" (IX. 32). What does the above mean? Is it that even bad conduct is recognised as dharma? No, bad conduct is condemned everywhere. For instance: "A person who does not keep away from bad conduct, or one with senses uncontrolled or one with no peace of mind cannot (attain the Atman by knowledge)" (Kath. Up., 1. 11. 23). Again, "O king! Keśava is not to be obtained by those who have not conquered their senses." By these and other sayings, bad conduct is condemned as not being 28 INTRODUCTION liked by the Lord: hence, it is adharma (sinful). (Even with reference to the passage quoted above from the Gita), this point is made clear by the words next following: "He at once becomes a man of virtuous conduct." (IX. 31) Again, bhakti is open to all, whether the person is in one or other aśrama or is in no āśrama at all, like a widower or snataka (a person who has completed his studies as a brahma. charin and has not yet married and become a grihastha ) So the Brahma Sutras determine in the following and other aphor. isms: "He (the householder) must have control of the senses and the mind" (III. IV. 27); and ("Knowledge of God can be attained) in the case of those outside (the aśramas), as this is observed." (III. 4. 36). This is but proper. There is no prohibition of the recitation of the holy Names by any person, whatever his position, as in the case of a son calling for his mother. For God is loving like a mother. He is the kinsman of all and a natural friend. See, for example, Gajendra, Jaṭāyus, the crow (the son of Indra), Vibhishaṇa (brother of Ravaṇa), the people of Kosala, the gopikas and the flower-maker. Then the question arises: What about the Apasūdra Adhi. karana? What is stated there is something different. This is an adhikarana in the Brahma-Sutras, in which it is concluded that the Sudras are prohibited from studying the Vedas. What is prohibited to others than the three higher is only the ceremonies eonnected with fine which they have not learnt, and the supreme science (of God) to be known through the Vedanta, as they have not studied the Vedas under an instruc tor and obtained the necessary qualification by studying the Upanishads under a guru. (Then, the commentator goes on to describe the exact position laid down in the Apasidra Adhikaraṇa, as to the competency of persons to approach God and the ways of doing so.) This kind of regulation (of approaching God through the path enjoined in the Vedas) holds good in the case of persons, desirous of moksha and belonging to the three (higher) castes. On account of the preponderance of their sattvaguna, they can proceed along the great path of Brahma-vidya as laid down in the Upanishads and involving śravana (hearing about God), manana (thinking about Him), etc. This is fairly well known. Even among them (the three BHAGAVAD GUNA DARPANA castes), there are some who are deluded by the desires for fruits and whose sattvaguna is mixed up with rajas and tamas and has become impure here and there. Their competency for various kinds of upisana according to circumstances is unquestionable. In the case of women of all castes, Sudras and animals, competency for upisanas whose elements are common virtues and duties not prohibited to other castes, cannot be gainsaid. Such is the case with Vidura and Dharmavyādha. By reason of the force of the effects of experience gathered through a long series of lives, their wisdom has appeared again as in the case of a person awakening from sleep. They have merely per. mitted themselves to associate with inferior social classes to rid themselves of the traces of the evil effects of karma which had already started to function (and had given them the present birth). In respect of all the e persons, there is no question of knowledge being generated in them. "Vidura, Dharmavyādha and others like Śramaṇi attained perfection (pure bhakti) on account of their knowledge, gained by them in their previous births". (Vishṛu Dharma) In the case of even those who have no knowledge of God, there is no prohibition about thinking of God, singing His praise and hearing of Him. These form the beginning of the bhakti proper, which they will reach in course of time. The great law-giver has laid down: Dharmas which are open to all classes from the Chandala upwards are nonviolence, truth, purity, service to others, love and gratitude towards parents and performance of acts pleasing to the Supreme Deity. Even when a person is forbidden to do sankirtana (praising God), he will get related to God indirectly and distantly by merely following, rejoicing with, tolerating or showing no enmity towards one doing sankirtana. In the Mahābhārata, it is said: "A person gets purified, if he hears of dharma, sees it performed, speaks of it or approves of it". In fact, any dharma, relating to God, which preaches bhakti or causes it to be practised is said particularily to be sparsavedin (that is, something that transforms by mere touch). That is, a relation to God in any manner established purifies him. Again, it is said: The Lord, cried to for help in a loud voice, worshipped, seen or bowed to (as in a temple), destroys with force all sins. Who then will not worship 30 1 INTRODUCTION Hari?"; "Hari, whether worshipped, remembered, meditated upon or adorned with flowers, etc., grants all protection to a person in this world and the next "; and Those who hear, read about Me or see or praise Me". In the Itihasa and Purina, it is said that even a low-born person, like the dog. flesh eater is entitled to perform adoration of God (bhajana). Thus, in the Vishnu Dharma: "That devotee of Thine who with faith says 'Salutation to Thee', even if he is a dog-flesheater, attains inperishable worlds ". All these statements, which show that the persons abovementioned should be highly esteemed and that they all attained moksha are all supported by authority. There is nothing in the sustras against it. The subject is well settled. Thus far about Names. At any time (sada): This means that there is no dependence on any particular time. It also indicates that there is no dependence on any place or condition of purity etc. Any time or place will do for worship, or any state, whether ceremoniously pure or not. Stotra (reciting praise) is thus superior to any other kind of worship which is connected with a particular half year, or lunar asterism or auspicious hour. Thus, in the Vishnu Purāņa: "The The Holy Names of the Discus-bearer can be sung at all times and places. There is no question of impurity, for this kirtana of the Lord who is always holy ". Again: "Where can there be any difficulty or unhappiness, for a person to utter the names of Govinda, Krishna and Hari early morning, at noon, or in the afternoon?" Thus are the sayings of the rishis. There can be no question of the Lord being hurt by contact with the pure or impure worshipper, nor is His power to grant favour affected by the want of purity and other subsidiary qualifications on the part of the worshipper. On the other hand, He purifies even one who is unfit to have contact with Him, and after making him fit for such contact, He takes him unto Himself, because Hs is all-pure. Hence, the Vishnu Dharma says: "No question of impurity for this kirtana of the Lord'. The sastras, which speak of the comparative merits and demerits of worshippers, do so only with the view that there should be no scope for confusion in the performance of the 31 *BHAGAVAD GUNA DARPANA functions of the various persons in high and low stations. As a matter of fact, sankirtana and such things so petty by themselves yield high gains. Thus, it is said: "Even a little of this dharma will rid a person of great fear" (Gītā, II. 40). This dharma, once commenced, is not lost, though interrupted in the middle, like other dharmas (such as sacrifices, etc.). What is commenced is not lost" (Gītā, II. 40); "My devotee never perishes (IX. 33). Elsewhere also it is stated : "Saluting Him, one does not become unhappy"; "Saluting Vasudeva, one does not get unto grief"; "Saluting Janardana, one sorrows not ". There is no room for sin or loss of gain, if this dharma is done even irregularly or is obstructed by any powerful inimical agency. For it is said in the Gita: "No sin or loss of gain arises" (II 40). All these sayings are significant and meaningful and are not mere (empty) praise; they do not exaggerate. Is it so? Is it not exaggeration to say that the praise of the Lord ean lead one to salvation? No. Here what is spoken about is only the beginning of the preparation for attaining the Lord by destroying all the sins that stand in the way of the acquisition of true knowledge about Him and of bhakti by increasing one's sattva-guna. Hence it is said: "By uttering the two syllables, ha and ri, one packs for the journey to Heaven." (Vishnu Dharma). Again: "A person who fixes his mind on Him does not go to Hell. After thinking of Him, even Svarga (the paradise of the gods) is regarded by him as an obstacle, and the world of the Creator Brahma as but a trifle. The Eternal Lord, presiding over the pure hearts of such persons, grants them the boon of immortality. If this is so, what surprise is there in saying that the praise of the Lord destroys sins?". (Note: -Nama sankirtana saves a person from hell ard makes him feel that Svarga and Brahmaloka are trifles in comparison with salvation. This knowledge makes him purified of all imperfections and makes him fit for bhakti, and then it leads him on to final release, all step by step.) (Here the commentator starts the question: Why not apply here the rule about purna-ahuti) the last or completing oblation, or the oblation made with a full ladle? Though such ahuti is stated to secure all sorts of fruits, it has been 32 INTRODUCTION ascertained by the Mimamsakas that such a statement is mere praise. The reasoning adopted there is that the purna-ahuti is prescribed in the context of several other rites, some to be performed before and others to follow. If all the phalas mentioned are to be ascribed to this āhuti alone, the other rites will be fruitless and may be given up. But that is not the case here. For, in the context of speaking of sankirtana, no other rites are prescribed, nor is any rite combined with it; not even any prayers are mentioned. Mere sankirtana is enough certainly to destroy sins. So the commentator sums up.) This is not subject to the rule about pūrņa āhuti. For the subject there is exaggeration. Moreover, elements of arthavāda like incomplete statement and prayers are not to be seen here. Besides even arthavāda is not altogether to be neglected; if otherwise not opposed to any authority, we must not omit to give it its proper meaning and significance to the extent possible. To omit to do so is improper. (Then, the learned commentator starts the following question. It was said that the stava (recitation of praise) is capable of preparing a person for knowledge of the ultimate truth. Is not this also a bit of exaggeration? For tattvajñāna is not to be obtained easily, but only after very long and difficult austerity and concentrated meditation. But the stava involves just a slight exertion on the part of the tongue. Besides, if the same result is obtained in both cases, the performance of the more difficult sustraic acts will become unnecessary and the śāstras relating to them will become of no use. And also this conclusion is opposed to all authority. (This objection is answered thus). This is the speech of a Devil, of a person who has not realised fully the greatness of the Lord and has lost himself in chhandas (Karmakāṇḍla rituals). Reciting the praises of the Lord, however light or easy, is indeed capable of bearing a heavy burden (of fruit). As for the prescription of difficult courses of discipline by the śāstras becoming useless, it is not so. They are useful to those who are competent to perform the injunctions therein contained. This stava is open to those fortunate people, who have acquired a unique taste for enjoying the very many qualities of the Lord, though they may or may not possess the other 33 BHAGAVAD GUNA DARPANA capacity (to perform tapas, etc.). (After all, it is not the means, however great, that secures the result). that secures the result). The resulting gain in the case of the difficult discipline is due to the infinite grace of God. What is there to punish Him for granting His favours, even in the case of praise, slight though it be? It may also be justifiably said that, if in one case He is pleased with the great trouble taken, in the other, He is delighted by the great sincerity of the mind (of the devotee). Hence, it is said in the Gita: "He (a person of wicked conduct, taking to bhakti) is rightly resolved" (IX. 30); and "A leaf, a flower or fruit or even a little water (I accept)" (IX. 26). In the Vishnu Dharma, it is said: "He is not pleased with offerings of wealth, or property, or clothes or ornaments, but only with the heart (pure and sincere). Who then will not worship Him?" In the Vyasa Smriti it is stated: "He who offers flower or water (to God), at the same time reciting the Purusha sikta, has worshipped the whole world of living and lifeless things." Again, the Vishnu Dharma says: "Even if a person offers the whole world with all its gems to krishna, he will not easily reach Janardana, if his mind is elsewhere". The fundamental basis on which virtue and sin are decided is the difference of mental attitude and not particular actions. For it is said in the Vishnu Tattva: "It is the purity of the mind of the man that matters. When a man embraces his wife, his mind is in a different state from when he embraces his daughter." It is also laid down in the Mahabharata: "Tapas is good (lit. not sinful), recitation of the Veda is good, Vedic conduct is good, even taking another's wealth by force is good (for the worship of God); but if they are accompanied by a bad intention, they become sinful." Elsewhere it is stated: "Fish live in the holy Ganga. flocks of birds reside in temples; they are not benefitted by the holiness of the Ganga or of the temple, because they have not the necessary state of mind......" It is but proper that, as God is All-wise, with no wish of His unfulfilled and not seeking anything from others, He should be pleased with a pure heart and not by the offer of insignificant wealth. With even a little worship though marred by imperfections in regard to circumstances, He is pleased as if it were perfect and complete This is in accordance with the 34 INTRODUCTION maxim that one who is wise, is satisfied with truth. Hence it is said: "What benefit is gained by dhyana in the Kritayuga, by sacrifice in the Treta and by worship in the Dvāpara, the same benefit is obtained in the Kali by praise." (Vishnu Purana, VI. ii. 18) Also: "In the first quarter (of Kaliyuga), men will indulge in abuse of Hari's name. And at the end of the yuga, none will there be to take up Hari's name. If, even at that time, there may survive some who disdain this ocean of sin and remember with some difficulty the name of Vishnu, indeed, they are the blessed, and their souls realise their immortality." (Vishnu Dharma). This is but logical. A virtuous king regards with parental affection a person who, in spite of difficulties, conducts himself in a fair manner, as if he (the subject) has rendered him great help. Hence, in the case of the worship of God or of ancestors, or expiatory ceremonies, though they are, according to time, place and circumstance, different in form, the result in any case is the same (i. e., the removal of sin). Such is the practice of the eminent. Again, the remembrance of one's poverty or inability is regarded as equivalent to the performance, in emergencies, of the śrāddha (the annual ceremony in honour of one's deceased parents) which has to be carried out elaborately, with the expenditure of all that one has. It has also been said: "When it is impossible to perform the necessary rites, mere utterance of the appropriate mantras will do." In conclusion, it is the conviction of Bhishma that sankirtana and similar disciplines are the best form of worship of the Lord for the following and other reasons: (1) The wor ship is of the dearest Person and hence performed with ease and no effort. (2) It can be done conveniently with little or no expense or exertion. (3) It is attractive, because it is inspired by the consciousness that it is being offered to please one's own master, not far away. (4) Though the service is comparatively slight, it secures to the worshipper the great fruit of moksha which is attainable only after great difficulty and exertion. (5) There is no sin incurred, even if the performance is not strictly regular or in the proper manner. (6) Those who are qualified to do this worship are innumera ble, and hence it is suitable to all men. (7) There is no fixed rule rejecting the worship on account of time, place, etc., and hence it is not dependent on any condition. (8) Owing to the 85 BHAGAVAD GUNA DARPANA glory of God, the object of worship, there can be no obstruction to the attainment of the goal. The above is the opinion of other rishis also. as stated in the following and similar passages: "Vishnu worship is higher than any other form of worship"; "The Lord, Vishnu, protects His devotees as His own body"; and "There is nothing higher than worshipful devotion to Govinda". Then Bhishma proceeds to answer the question about the ultimate goal (parāyaṇam) and directs Dharmarāja to listen to the Thousand Names in the following stanzas (9 to 12). There the first half stanza deals with the second question (which relates to the ultimate goal). परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद्ब्रह्म परमं यः परायणम् ॥ ९ ॥ (9) (He) who is the supreme and great effulgence; who is the supreme and great director (tapas); who is the supreme and great Brahman; and who is the supreme and highest ultimate goal; पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । (10) (a) He who is the purest of the pure and who is the auspicious amongst the auspicious; The combination of the masculine yaḥ (He who) with tejas (radiance) etc., which are in the neuter gender, should not make us think that there is a confusion in genders. The attempt here is only to relate a word (Pundarikāksha) with a number of new words different in gender. This is gramma. tically correct. For example, see Vedāḥ pramāṇam, "Vedas are the authority" (Vishnu Dharma), and Tattvam Nārāyaṇah, "Nārāyaṇa is the truth" (Nārāyaṇa Suhta). In the former example, there is a difference in number, and in the latter there is a difference in gender. There are six attributes of the Lord mentioned to show that He is most attractive and that remind us of the supreme purushärta (moksha). (1) Effulgence (tejas). It is itself light and It lights up other. things also. Thus it is said: "Having attained the 36 INTRODUCTION Supreme Light" (Chh. Up. VIII. 12); and "The sun shines with light borrowed from Him". (2) Great (mahat). This shows that there is no limit to His light. (3) Supreme (paramam). There is nothing equal or supe. rior. This is the meaning to be adopted in later places also. (4) Director (tapas). He issues decrees and orders. He is the ruler. So it has been said: "He radiates His conquering powers for the sake of the gods' (Nārāyaṇa Sīkta); "Him who is the supreme ruler" (Svet. Up. VI. 3); and "He is the ruler of all'' (Brih. Up. VI. 9. 22). > (5) Brahman (the extremely great). He is great because His nature and qualities are beneficent to an extent unlimited. He makes all others great by His omnipotence. (6) Purest of the pure (pavitram). The words paramam (supreme) and mahat (great) should be understood here. The words mean that He is the agency for purifying in a particular way. Purity means freedom from impurities (doshas), and impurity arises in inanimate matter when it evolves under the influence of rajas and tamas. In the soul, it is caused by contact with such matter. And it consists of ignorance, offences against the Lord, attachment, hate, etc. The Lord alone is capable of destroying utterly the doshas root and branch, because He is always of a nature opposed to them. He is the purest of the pure. So proclaim the śāstras: "He (the knower of Brahman) does not feel anxiety (about his salvation) (Taitt. Up. II. 9); 'Just as water does not cling to the lotus leaf" (Chh. Up. IV. iv. 3); "Just as a tuft of grass is burnt up by fire" (Chh. Up. V. xxvi. 3); "He (the soul) shakes off his sins and merits (when attaining moksha)" (Kaush. Up. 1. 4); "After getting rid of merits and sins the wise man... (Mund. Up., III. I. 3); "The highest purification for the soul is held to arise from knowledge of God" (Yajñavalkya Smriti); and "Remember Nārāyaṇa at the time of the bath and any other action. This is the most efficacious expiation for all sins". To the same effect the Gitä says: 'He who knows Me as one without a beginning and without birth" (X. 3). In the Rāmāyaṇa, it is said: "You are the purifier of all persons, O 37 BHAGAVAD GUNA DARPANA scion of the Raghu race". The Vishnu Purana declares: "The continued remembrance of Krishna is the best of all expiatory ceremonies' (II. vi. 39); and also: "Vishnu, enshrined in the minds of the yogins, destroys all sins, as fire combined with breeze, flares up and burns dry grass" (VI. vii. 70). Practically all passages relating to expiation will illustrate this. In other cases, like that of the sacred waters which are purifying agencies, they acquire that characteristic only by their contact with the Lord. This is shown by the adjectives, 'supreme' and 'great'. It is not reasonable to hold that either sentient beings who are themselves naturally impure or the gods who are also affected by impurity can purify others who are similarly situated. Hence it is that Parasara, Saunaka and others in the context of śubhāśraya (God as the substratum of auspiciousness) prohibit contemplation and worship of other gods. Subhāśraya means an object of worship or meditation which is at once auspicious (i. e., śubha or sin-destroying) and easy (aśraya) for contemplation. Thus: "All the gods are impure because they are born in karma and are subject to karma" (Vishnu Purana, VI. 7. 77); "All beings in this world, from Brahma (the four-faced creator) down to a clump of grass, are all born in karma and are in the grip of samsāra" (Vishnu Dharma). It is well stated (by authorities) that the gods acquire the capacity to purify only by contemplating on Him, worship. ing Him, doing services to Him like sipping the water that has washed His feet, etc. Similarly, the holy water and sacred temple acquire this capacity to purify only by their nearness to Him. Hence, says the Vishnu Purana (VI. 4.30) about the Gangā: "This is the greatness of the water that has flowed down from the toes of the left foot of Vishnu". And as for mere waters, it is said: "The waters are indeed the abode of Vishņu, and He is the Lord of the waters." In the same way, Time is (said to be auspicious and purifieatory) because of its connection with Him, as the hour of His incarnation, or having Him as its deity, or as the hour of His going to sleep or waking up, as for example in the case of dvadasi, (the twelfth day of the lunar fortnight), jayanti (birthday), śravaṇam, (a day when the moon is in conjunction with a lunar asterism in Capricorn sacred to Vishnu). 38 INTRODUCTION Again ātma-gunas (spiritual virtues such as self-control, etc.) are said to be purificatory because they are appropriate to knowledge about Him. Sacrifices, charity, tapas and sraddha are purificatory because they are all but forms of His worship. Brahmins and others are able to purify because they are privileged to study the Vedas which sing of Him. Hence it is said in the Mahā. bharata: "A Brahmin becomes a Brahmin and a seer of Truth only when he knows Vasudeva, the All-pervading (Kränta)." The Vedas and the Smritis are also purifying as they are but His commands and recognise Him as supreme. Thus it is said: "The Vedas are about Nārāyaṇa'' (Bhagavata, II. 5. 15); and "The Srutis and Smritis are My commands". Temples are sacred and capable of cleansing a person because He resides or presides there; this is so stated in the Mahā. bharata, Aranyaka, Tirthayātrā chapter. Beginning with the statement, "Dvārakā is holy", it goes on to observe: "There Hari, whose nature is beyond thought and who has killed the demon, Madhu, dwells. It is holy, it is supremely great, it has holy waters, it is the penance-grove" (88. 24). Thus the purifying power of a place is said to be due to His connection with it. It is then concluded clearly: "Govinda indeed is the supremely pure among the pure. He is the holiest of the holy". (88. 26) Auspicious of the Auspicious (Mangaļānām cha mangalam): He is the most intensely desirable, being more desirable than fragrant garlands, sandal paste, heavenly damsels and even nectar, and also more desirable than the individual soul which has destroyed all the impurities of samsāra and is compacted of bliss and knowledge in its essence, pure and unlimited. For these reasons, He is the Ultimate Supreme Goal. This will be elaborated. (yah: He who): It would have been appropriate to conclude that such a Person is the supreme goal. Instead of this, there is the statement, "He who is the goal", as if this is established. The intention is to show that this indeed is well known as well-established in the śāstras. What follows is the answer to the first question. The next stanza and a half are devoted to answering; "Who is the one Deity?" 39 BHAGAVAD GUNA DARPANA ĉad Zaarai a दैवतं देवतानां च yarai otsoaa: fuar 11 20 ॥ योऽव्ययः १० ॥ (10) (b) The God of gods and the indestructible Father of beings. He alone is the principal, who is the Great God of all the gods, i.e., of Siva, Brahma and others. Why? Because He is the Father of them all, the beings, that is, those who are existent. The word, 'Indestructible' is to show that He is not like ordinary fathers. When He is their ancient and imperishable Father, they cannot be said to be without a protector at any time. How He is the father, is explained in the next stanza: qa: aaffo yaıfa uazzarfągund । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ ११ ॥ (11) From whom all beings originate in the beginning of the first yuga and into whom they get dissolved again at the expiry of the yuga. 6 From whom (yataḥ) denotes the nimitta kāraṇa, the instrumental cause. All' (sarvāṇi):- Beginning with Brahma (the four-faced) down to the stump of a tree. Beginning of the first yuga (Adiyugagame) is significant to show that in the beginning it was different from what prevailed after the creation of Brahma, when through him further creation proceeded. (That is, the Lord Himself directly was responsible for creation at the beginning.) Now about the Lord being the material cause: "Into whom alone all beings are dissolved" shows that the absorption is in the material cause of the effect. This is like the spider which absorbs its threads in its own saliva. The word cha (and) is used to denote (i) that He is also the auxiliary cause and (ii) that He is the cause for maintain.ing the universe, activating it, etc. The Lord who is the Supreme Principle is defined as possessing this quality in the • Vedas. For example: "From whom all these beings are born (Tatti. Up. III). It is also stated in an aphorism in the 40 INTRODUCTION Brahma-Sutras:" From whom are the birth, etc., of this (universe)" (I.1.2) That Brahman itself is all the three kinds of causes is illustrated from a Vedic text, "The Brahman is the forest. He is the tree" and established in the context of the BrahmaStras (I. 4-23.): "(The Brahman is) also the material cause. because there can be no contradiction of the proposition and its illustrative examples." (To the question, "Which is the tree from which the whole universe is shaped?", the answer given is: "The tree, the forest and the Director are the same Brahman.") Some distribute the causes between two agencies. The Lord is the material cause, and Maheśvara is the instrumental cause. Their stand is not Vedic. A question may be raised to the effect that if the Brahman is the material cause, that will be attributing to it imperfections like the quality of changing. There is no ground for such a question, for evolutionary and other changes are only in respect of prakriti (matter) and other things (souls) which constitute His own body. The example of the spider was cited by the respected Vedas only to meet this point. Then, when the question by Yudhishthira was, "Who is the Supreme Deity?", the answer must naturally be "Vishnu". Instead of laying down a conclusion, Bhishma starts by saying ya! (he who), (as if this is something already known to the questioner). This is to show that it is well known from the sustras that Vishnu is the Supreme Deity of all deities. Besides, in the Upanishads etc., the Supreme Being is described in various places, i.e., when they direct themselves solely to speak of His characteristics, His Reality, worship of Him with contemplation, attaining Him, etc., sometimes with no adjectival qualifications and at other times with qualifications like 'supreme' and in words that may be applied in common to all sorts of persons, such as Sat, Asat, Brahman, Akshara, etc., so that doubts arise as to whether the reference. is to Brahmä (the four-faced) or to Hari or to Siva, etc. To set at rest these doubts, there occur passages like " Nārāyaṇa is the Supreme Brahman", Nārāyaṇa is the Supreme Reality" BHAGAVAD GUNA DARPANA 99 (Narayana Sukta); "That supreme abode of Vishnu (Katha. Up., III. 9); "Nothing else is higher than He (Vishnu) (Svet. Up., III. 9); and "Nothing is higher than Purusha (the Supreme Person)" (Kath. Up. III. 11). In the Gita also there are similar passages: than I" (VII. 7); and The Highest Person is another " (XV. 17). All these proclaim this fact in express words with no room for any other inference or doubt. Nothing else is higher 66 99 Any intelligent person can easily come to the conclusion tha Vishnu is the Highest Deity of unassailable rulership and that the others are not so high from the following also: (1) the common trend of the scriptural statements about creation; (2) the purport or meaning of the Purusha Sikta, Uttara Nārāyaṇa Sikta and other important passages; (3) the loud proclamations of many Upanishads like the Subāla, Maitrāyaniya, Mahopanishad, Chhandogya, Taittiriya, Katha and Aitareya; (4) the sättvika puranas and itihāsas; (5) the opinions of great sages like Parasara, Vyasa and Valmiki who know and have had direct perception of the Highest Deity; (6) the agamas which are in conformity with the Vedas and (7) the natural excellence of His form, weapons, conveyances and action. Again, our acharyas have come to the above conclusion, as stated by them in the 'Dahara Vaiśvānara' and other sections of the first chapter (Samanvayı Adhyaya) of the Brahma-sūtras. Hence there is no need to elaborate further. ( 9 Yamunächārya also says the same thing in a brief way in the 15th stanza of the Stotra-ratna, which begins with "Thee, by reason of Thy grace, beauty and deeds." My (the commentator's) revered father also says, addressing Vishnu in the Vaikunta Stava (17): "We feel convinced that Thou art the Highest God from hundreds of passages in the Vedas which deal with the Highest Reality, from logical inferences, from Smritis of a like import, from sättvika purāṇas and from the opinions expressed by those who have attained the knowledge of God". Again: "Learned men have also determined that Thou art the Supreme Lord from the beauty of Thy form. Thy superb radiance, some of Thy wonderful and appropriate exploits and some other clear and significant signs." (Ibid. 28). INTRODUCTION Thus, the tattva (the Ultimate Reality) and the hita (the beneficial way of attainment) have been determined as superior to all else. Of these, a method common and beneficial to all is to be clearly set forth. So Bhishma invites Yudhishthira to listen: तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ १२ ॥ Y 12. O King! Hear from me the Thousand Names which remove sins and drive away fear, of that Vishņu, Lord of the universe and Ruler of the world. Of that (Tasya): Of Him whose supreme greatness has been set forth above. Lord of the universe (Lokapradhānasya): The Lord on whom all without exception depend. Ruler of the world: He rules all. Thousand Names: Though there there are so many other methods of pleasing Him, the Thousand Names are to be preferred which remove sins, etc. The Thousand Names deserve the praise that they destroy sins and drive away all sorts of fears by the very roots. From me (Me): From me or for my sake. (The Sanskrit word me is common to several cases, dative, ablative and genitive. Here it can be taken as either dative or ablative singular.) O King! Hear: Why this call to listen to one who is already listening of his own accord, and why the vocative 'O King'? These show that the speaker (Bhishma) felt that the gain of a listener for this matter was worthy of commendation. (Then he proceeds to set out what he will be speaking about.) B.6 gıfa arÐıfa đorfa favorarfa ogrēna: । yaù ॥ 23 भूतये ॥ १३ ॥ ॥ ऋषिभिः परिगीतानि #fafa: ofoftarfa arfà axaıfa तानि वक्ष्यामि (13) For the good (of the world), I shall tell you the (holy) Names of the Supreme Soul (Paramātman) which are indicative of His attributes and glory, well known and sung by the rishis. 43 BHAGAVAD GUNA DARPANA Indicative of attributes (Gaunāni): Generally, words are capable of four functions: to indicate (1) an individual, (2) a class, (3) a quality and (4) an action. (For example, Chaitra, a Brahmin, pure and doing charity.) The occasion for denoting an individual and a class arises respectively through the limitation of individuality and the presence of universality. And these are not relevant here. So, the word "Gaunāni" is used here, to show that the names (of God) are derived from qualities and actions which have become the cause therefor. Their significance is derivative and etymological. Here the word "guna" must be taken to include activities also. In the Mahābhārata, the Lord speaks of the etymological interpretations of His Names as referring to qualities and actions. He says: "Some of My Names are said to indicate qualities"; "He who knows the meaning of Names indicating action, O! son; and "Hear attentively from Me, O sinless one, the derivation of My Names which are applied to Me on account of My action". These Names are not without significance, because in each word each of its parts, when analysed, bears a significant sense. The Names are not used, according to some capricious convention. Well known: These names are being used largely both in they Vedas and in ordinary literature, hence they are well known as applicable to Him. They are ridhani, traditionally well known. Even though some of the names may apply to others in an etymological sense, yet they are peculiarly His own. For a name to be a name must apply only to one. By rishis: like Sanaka, Sanatkumāra and Närada who have understood the essense of all the Vedas. Sung: sung on all sides (pari). These Names were applied as descriptive of Him, by them who explained the forms and reasons with an affection which is like that of a cow with a full udder towards its calf. They are culled from the sayings of various rishis, like honey gathered from various flowers by a bee, and strung together by Vyāsa in the form of a stotra. They have come down traditionally. For the good of All: Bhiti means existence, life. The meaning here is that this teaching is for the saving and reviving of the soul which has been lost in beginningless 44 INTRODUCTION samsara. For, the Taittiriya Upanishad thus describes the existence (sat) and non-existence (asat) of the individual soul: "He who knows the Brahman as non-existent, himself becomes non-existent. Whoever knows the Brahman as existent is indeed truly existent." (II. vi. 1) Of the great soul: Great is His glory and His knowledge deep and immeasurable. Hence it is impossible give out all the Names of His. So it is said: "I have listened to the auspicious interpretation of the names of this God. From it I know only this, that Keśava indeed cannot be known fully." Those who wish to experience in this manner the Thousand Names of Vishnu, will help in the realisation of their souls. This is the meaning suggested by the word Mahātmānaḥ. The persons above-mentioned who are competent to utter these (Names of His) should not, as these Names are due to the gunas, mix with persons who are thieves of the gunas (i. e., those who deny these gunas to Vishnu or those who ascribe them to other deities). Suppose you argue: "Let this teaching about the Brahman with attributes be for persons who are entitled to a lesser objective (than final salvation); for the teaching about the Brahman without attributes is indeed only for those who aspire for salvation.' Fie unto you, your ears are indeed deaf! For you dont hear to what these Names form the means-which is loudly proclaimed in this verv stotra at the end (where the fruits of reciting it are mentioned): "He is released from the bonds of samsāra ", and "He reaches the Eternal Brahman". If once you postulate two Brahmans, one with attributes and one without attributes, the oneness of the Brahman (which you advocate) will be destroyed. If in a context when, with a view to know the best means of salvation according to the very essence of the śāstras, the question is put, "What is it you consider as the best dharma", and the answer is in the same words, "This is the best in my considered opinion", if you say that even then the lesser is mentioned, where else will there be an opportunity to teach the highest? (That is to say, the question and answer denote that what is taught is the highest and nothing less than the highest truth). Do not argue like a garrulous person that of the two, that is, of the worship of God with attributes and of God without attributes, the former is a step towards the 45 BHAGAVAD GUNA DARPANA latter. For, the two are contradictory to each other so that one cannot be a step to lead to the other. Besides, what is the fundamental reason for one without attributes being experienced as if it is with attributes? If it is said to be due to avidyā (nescience), then what a fascinating mystery about the Vedas (do we have)! How can the Brahman, which is said to be the best medicine to one who is about to die, having swooned from the poison of birth, death, delusion and other imperfections of life in samsāra, be at the same time the abode of faults like nescience and delusion and remain without even a trace of the smallest particle of (good) qualities? If it is argued that the fault of the Brahman is itself unreal, your argument about the attributelessness (of the Brahman) is also unreal. Is this quality real or unreal? If the fault is unreal, then it means that the Brahman is (nairgunyam) without a fault. Similarly, if being devoid of attributes is unreal, then being endowed with attributes is real. Thus, the proposition is proved. So, even though you do not want it, the truth is that the Brahman is free of faults and full of attributes. There is another point to be answered. What is it that destroys the nescience in the Brahman? If the answer is, "He who realises monism or oneness", then we have a beautiful (riddle). The Supreme Brahman wanders round and round in error, while the bound individual soul in samsara redeems it. (This is stating the proposition upside down.) Moreover, on what ground can the passages describing the Brahman as having attributes be said to be useless? If the answer is that these are contradicted by passages describing the Brahman as without attributes, why not the other way round? Both kinds of passages are equally authoritative and exercise equal force in contradicting (each other). Why reject the one and favour the other? There is another point. If the attributes of the Brahman are to be denied, what is the purpose of these poor Vedic texts describing the Brahman as having attributes? If the reply is that there is necessity to mention the existence of attributes for the purpose of negat. ing them, why mention them at all and then negate them? Is 46 INTRODUCTION it written on its pate that the sastras should speak about an unnecessary thing and then say it is unnecessary? As the Mahabarata puts it : Why touch the mud and clean it? Better keep away from and not touch mud at all. " If it is argued that the rule in Mimāmsā, (VI. 5. 19) that the later passages are more potent and kill the earlier ones is to be applied here, no! The rule is not of universal application. Besides, the earlier knowledge that a thing exists here cannot be stultified by the later statement that it is not. (Note. The rule is exemplified in the following case. In the Prātassavana sacrifice, there are five priests who officiate, the "Adhvaryu", "Prastotri", Pratihartri", "Udgătṛi " and 'Brahmā '. When starting a prayer When starting a prayer they move one behind another, each taking hold of the girdle of the priest immediately before him. The sacrificer in turn has to take hold similarly of the 'Brahma' priest. It is laid down that if the Udgatri' accidentally lets go his hold, the sacrifice should be finished without distributing dakshina to the priests. It has to be started afresh and the dakshina prescribed in that case is that already prescribed. But if the 'Partihartri' lets go his hold, the dakshina prescribed is the whole wealth of the sacrificer. What is to happen, if both the 'Prastotri' and 'Udgatri' should lose hold, one soon after another? The rule is that the penalty prescribed in the later case is to prevail. Here, the penalties prescribed are opposed to each other and cannot be reconciled, and hence the rule.) When there is a breaking (of the chain of priests) round the sacrificial fire, and this rule becomes relevant, the weakness of the earlier injunction is due to the fact that the later injunction cannot arise without wiping away the earlier one. Here (such a later statement) is said to arise. How to apply the rule here? The mention of the gunas and the denial of the gunas are not opposed to each other. Each may exist without contradicting the other. It may be argued that the passages denying attributes (to God) conceal (or obliterate) that part (of the scriptures) which affirms qualities, on account of the former passages being later. In that case, even the portion (of the Vedas) dealing with the nature of the Brahman may be stultified by the statement, "The (ultimate) 47 BHAGAVAD GUNA DARPANA If it is Reality is the void". For this statement is later. replied that this arises from the delusion of Buddhists and cannot affect anything established by the Vedas, the reply is not acceptable. For, according to you, the Veda itself ariees from the delusion of the Brahman. And what distinction can be made between these two delusions ? Moreover, if looked into carefully, the scriptural passages affirming qualities (in God) should be regarded as later. Passages like "He is sinless, free from old age...... (Chh. Up. VII.1.4) prove that the mandatory declarations. (of the Vedas) regarding the presence of auspicious qualities (in God) are later, being preceded by the negation of evil qualities (in Him) by passages which deny attributes (to Him) and mean only that He is free from all impurities of the soul and the body. It is also argued that the defence of the (co-existence) of passages affirming and denying attributes (to God) lies in their being distinguished as false, and true (respectively). Even this is misleading talk. For there is stultification of the authority (of the Vedas as a source of knowledge), when it deals with false matters, as when there is false perception of silver (in lead or mother of the pearl) perception loses its authority (as a source of knowledge). If it is your opinion that passages in the Vedas affirming attributes to God are to be ignored as false, why not ignore as false the passages denying attributes? Enough of this useless talk. What then is the true position? The Vedic texts ascribing knowledge, power, etc., to the Brahman mean that it is possessed of all beneficent and good qualities; and the texts that deny attributes mean only that it is devoid of bad qualities such as attachment, hate, etc. Passages like "His wishes are true, His resolves are fulfilled" (Chh. Up. VIII. i. 5) illustrate auspicious quali ties. While the denial in general terms of attributes can get its full meaning by confining it to another subject (namely, evil qualities), there is no necessity to say that the Brahman is not possessed of good qualities. This rule (that the general yields 48 to the special) is to be found fully authoritative in 'Padahavaniya', Brāhmaṇa Parivrajaka', 'Brāhmaṇa Koundinya', 'Gobalivarda' and similar maxims. INTRODUCTION Note. Padihavaniya.-In the horse-sacrifice some homas are prescribed to be performed at the hoof marks of the horse. Generally the homa is to be made only in a fire. The special mention of hoof marks overrides the general rule about making oblations only in ftre. Brāhmaṇa Parivrājaka: The term Brahmana is general, while parivrajaka (an ascetic) is special. Brahana Koundinya: Again, Brāhmaṇa' is general, while 'Koundinya' is special as referring to one belonging to the Koundinya gotra. Go-balivarda: 'Go (cattle) is general, balivrada (bull) is special. ( The words of negation should be taken to refer especially to bad qualities and to throw them out by the neck as being not found in the Brahman, and the words laying down positive attributes at the same time speak equally explicitly of the existence of good qualities in the Brahman. In the same sentence, we find used with respect to the Brahman words like "He is sinless at the beginning, and His wishes are true, His resolves are fulfilled" (Chh. Up. VIII. 1. 5) at the end. Again, another text begins with the statement, "That which is invisible, and ends: That which the wise see as the source of all beings, is eternal, all-pervading, existing every. where, very subtle and imperishable (Mund. Up. 1.1.6). Why then trouble about nyayus (analogies, maxims or arguments)? It is as plain as pikestaff, as when a man says "There is a pillar and another says There is no pot." (Neither contradicts the other). The author of the Vedanta Sutras details (in regard to God) the denial of visibility and such other qualities and the existence of auspicious qualities opposite thereto in the aphorism: "That which is described as unseeable etc. (is the Paramiatman), as qualities (peculiar to Him) are mentioned ". (1.2.22). In the third quarter of this chapter (of the Vedanta Sūtras), known as the collection of all qualities', Vyasa proves about qualities to be known from vidyas like those of Sandilya, Upakosala, Dahara, Paryanka, etc., that all these qualities are not merely to be known in essence by the mind (but have to be meditated upon). So he says: There should be no omission (of ور 49 HAGAVAD GUNA DARPANA meditating on these qualities) because of the ardour (shown by the Vedas towards them)". (III. iii. 39). The venerable Parāśara says clearly: "Sattva and other qulities of matter do not exist in the Lord" (Vishnu Purana, 1. 9. 44); and also "He is possessed of all auspicious qualities" (Ibid, VI. 5. 54). And he proves this proposition: "The Supreme is perfect and full of beneficent qualities which are not opposed to the delusion caused by words denoting the negation of imperfections. So the sastras proclaim". (The following passages bear this out) "All good quali. ties inhere in Him' (Chh. Up. IV. xv. 2); "He is the controller of all, the ruler of all". (Brih. Up. VI. iv. 22); "He who understands all and knows all" (Mund. Up. I. i. 10), "The Vedas say His mighty power is natural to Him, is of various kinds, and consists of knowledge, strength and activities (Svet. Up. VI. 2); "Nārāyaṇa is the father, mother, brother, the home, the refuge, the good-hearted friend and the ultimats goal." (Subala Up. VI); "Creator of all actions, He is all sweet perfumes, He is all sweet tastes" (Chh. Up. III. xiv. 2). In the Anandavalli' (of the Taittiriya Upanishad), it is demonstrated that mind and speech return (without comprehending the extent) from His bliss, because of the unlimited extent of His knowledge, might, youth. The Vishnu Purāṇa, in the context of explaining the connotation of the word "Bhagavān" men tions all His qualities in the passage beginning with "Pure and possessed of great glory" (VI. 5. 72). ● Bhishma says in the Sabha Parvan (of the Mahābhārata): "I have been a disciple of many virtuous men, ripe in wisdom and have heard from them the much prized qualities of Sauri (Lord Krishna). Hence, I consider that Hari is the best person above others to be worshipped because of these qualities". Again, in Karna Parvan, he says: "The attributes and gunas of that great Victorious Person, the son of Vasudeva, distinguished by the discus and conch and mace in His hands, cannot be sufficiently extolled by all the worlds meeting together and for tens of thousands of years". Also in the Varaha Purana: "If there is a person blessed with the life-length of Brahma (the four-faced Creator) and endowed with a crore of tongues and a mind pure and clean, such a person may 50 INTRODUCTION perhaps be able to enumerate one ten-thousandth part of Yout qualities, or may not. Best of the gods, be pleased with me. In the Matsya Purana: "Innumerable are the qualities of the Supreme Soul as are the gems hidden in the ocean'. The Vishnu Dharma also says: "The qualities of the Supreme Soul who is devoid of qualities like sattva or rajas of Prakriti, cannot be told by all the groups of rishis". In conclusion, the Mahabharata and the Rāmāyaṇa contain many passages of a similar nature. Those who (like Bhaskara) say that the Brahman Itself, becomes involved in samsāra, conditioned by some limitation, as well as those who. (like Yadava prakāśa) say that the Brahman Itself becomes involved in samsāra by evolution of Its essential nature, have to admit that the Brahman is liable to all kinds of imperfections like being conditioned and being subject to changes. Hence, the names of the Lord like 'purity', 'auspiciousness', 'the highest', will get angry. i. e. will be inappropriate. Besides, others like Sri Sankara say from passages like "From Him speech and mind turn away unable to reach Him". (Taitt. Up. II. 9), that the Vedas and other authorities cannot adequately speak of the Brahman. This is not correct either. For, otherwise the Brahman will become tuchcha, an imaginary and non-existent thing, like a mare's nest. Moreover, in the very passage quoted, it is said, "The bliss of the Brahman" and "From whom words". There will be contradiction of the quality (of bliss) attributed (to the Brahman here). Again, if bliss is not a quality of the Brahman, one will naturally expect the Upanishad to say that the Brahman has no ānanda (bliss); but it says that mind and speech turn away from His bliss. If the Brahman cannot be established by the sastras, all the sastras will become of no use. Even the study of the knowledge of the Brahman (Brahma. mīmāmsa) which is begun with. "Then therefore the desire to know the Brahman" (Vedanta Sutras, I. i. 1) need not have been started at all. Such a theory will conflict with a number of other passages like "By all words, He is the person ultimately indicated"; and "A person not versed in the Vedas cannot think of Him, the Great". Again the Vedanta Sutras (I. t. 3) say: "Because the śāstras form the source of knowledge B-7 51 BHAGAVAD GUNA DARPANA (about God)." The Anandavalli section of the Taittiriya Upanishad starts with the words, "We will investigate into the measurement of bliss," and goes on multiplying the bliss a hundredfold at each stage and arrives towards the end at the bliss of Brahma (the four-faced creator). From the very order in which the manifold nature of the bliss is mentioned, it is clear that what is aimed at is to describe a bliss, vast and immeasurable, and not to postulate that there is no quality like bliss at all. Hence, the author of the Vedānta Sitras say.: "(The relevant passage) negates the 'this muchness' of the description of the quality mentioned." (III. ii. 21). The principle enunciated there has to be applied here. Thus, my (Commentator's) revered father has said: "Starting as if to measure the qualities, bliss, etc., the Veda says that the speech and mind retreated, because there is no question of any limit to them (the qualities)". By this the passage "O Lord! No name, class, etc., and such imaginary things are to be found in Thee." also gets explained. Moreover, when there is a prohibition of the imaginary attribution of name, class to the Lord, it is thereby established that He has qualities which are not imaginary, but fundamentally real. Thus, you (the opponent) yourself supply the fetters to bind your feet. Even the invocation, "Oh Lord", shows that He has a name. Not only this, it shows that He can be within the reach of speech, even though He is beyond it (in another sense). The passage only means that He cannot be denoted by words expressive of limited things. But He is possessed of names and forms suitable to Him and different from those found in the universe. This is made clear elsewhere: "His names, forms and activities which constitute all the source of knowledge concerning Him, are not within the range of measurement. Such a Person, i. e., Vishnu has now come into your womb." (Vishnu Purūna, V. 2. 19). Some say: In the use of these Names, there is no scope for analysing each word into its parts and finding the actual meaning as derived from the meanings of each part. The real object is not to teach us the qualities (That is to say, these names are used only as a help for the devotee to realise the Nirguna Brahman through the recitation of the qualities of the Saguna Brahman, a step towards such realisation). 52 INTRODUCTION This is an uncritical and highly exoggerated statement even on the surface. Because, these are words, significant and conveying definite ideas, which cannot be ignored, and there is no authority to ignore them. Besides, Bhishma himself describes these (holy) Names as gaunini (descriptive of His attributes). The Vishnu Sikta speaks of "Those who have understood the meaning of the Names after analysing them into their components". Thus, the object of using the Names is only to remind us of the very many attributes of the Lord. It may well be that these Names remind us only of qualities known to us from other sästras as in the case of mantras. But that does not mean that the qualities denoted by the words are altogether non-existent. (For example, mantras are uttered in praise of certain deities before under. taking any ritual, like a sacrifice. The deity concerned is already known by the mandatory injunctions in the Vedas, and the mantras help only to remind the devotee of the deity. On that reason, it cannot be argued that the mantra is not an authoritative source of knowledge.) Therefore, it is that in the introductory portion of this stotra as well as in its conclusion, Bhishma extols the gunas (including the actions) of the Lord; and the enumeration of the gunas by means of the Names in the body of the stotra is for making us remember them. The reason is that the uttering even one of the holy Names is potent to grant us all benefits. Such a name becomes equivalent to mantras like the twelve-syllabled (Om Namo Bhagavate Väsudeviya), or eight-syllabled (Om Namo Nārāyaṇāya) or the sixsyllabled (Om Namo Vishnave) and such like. A mantra may be made the principal and all the others subsidiary: it is so stated in the Bhagavata scriptures. (And single Names by such relationship with potent mantras give us all benefits). As quoted from the Vishnu Sakta, "Namachit Vivaktana" the word used, is in singular; it bears out the above statement about the potency of single Name fully. In the chapters in the Mahabharata relating to the explanations of the meanings of the Names, it may be seen that, though it is true that Names pronounced merely and without knowledge of their meating help, still revelation of the qualities through explanation of the meanings (of the Names) quickly promotes clearness of mind and purifies. 53 BHAGAVAD GUNA DARPANA Thus: "Vyasa sitting with his disciples has praised Madhusüdana by singing His holy Names. Please be good enough, venerable Sir, to teach me the high significance of these Names. I am sincerely eager to hear. Hearing (the meaning of the Names) of Hari, the Lord even of the Creator, I shall become pure without any blemish like the autumn moon" Santi-parvan, 342), and Dhritarashtra says: "O Sañjaya! I ask of you, tell me about the Lotus-eyed. I shall attain Him, dear boy, by knowing the meanings of His holy Names and His activities." (Udyoga-parvan, 59). The way to make use of the Names is to be in conformity with the meaning of each Name. This can be learnt from the word and the passages contained in the explanatory chapters of the 'Udyoga', 'Mokshadharma" and "Vaishnava dharma" and also from the books that lay down the rules for performing japa in respect of each mantra. The three stanzas that follow are not found in the Mahabharata. But generally, in the case of every mantra, mention must be made of its author (rishi), its metre (chhandas), its presiding deity (devata), the words which are said to be its seed (bijākshara), power (sakti) and the core or heart, and finally the gains to be derived, by reciting them. Following this rule, the succeeding stanzas mention the various angas (parts or elments) of the mantra of the Thousand Names.] zfaatai azazu âzzuraì ozrgfa: 1 छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ १४ ॥ अमृतांशूद्भवो बीजं शक्तिर्देव किनन्दनः । त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते ॥ १५ ॥ (14) (15) "The great Vedavyäsa is the rishi of these Thousaud Names of Vishnu; 'Anushtup' is its metre. The presiding Deity is the Lord Krishna, Devaki's son. The seed is (the two Names), "The source of the moon" and "the sun". Its power is the Name, "The son of Devaki". The heart is the Name "One who is sung by three important Sama hymns". The purpose is the gain of peace. 54 TRODUCTION विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् । अनेकरूपदैत्यान्तं नमामि पुरुषोत्तमम् ॥ १६ ॥ (16) I bow to Vishnu, the Victorious, the All pervading the Mighty, the Lotd of All, the Enemy of Daityas, (demons) of many forms and the Best of persons. अस्य श्रीविष्णोदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य -श्रीवेद व्यासो भगवानृषिः; अनुष्टुप् छन्दः; श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता; अमृतांशूद्भवो भानुरिति बीजम् ; देवकी नन्दनः स्रष्टेति शक्तिः ; उद्भवः क्षोभणो देव इति परमो मन्त्रः; शङ्खभृन्नन्दकी चक्रीति कीलकम् ; शार्ङ्गधन्वा गदाधर इत्यत्रम् ; रथाङ्गपाणिरक्षोभ्य इति नेत्रम् ; त्रिसामा सामगः सामेति कवचम्; आनन्दं परब्रह्मेति योनिः; ऋतुः सुदर्शनः काल इति दिग्बन्धः; श्रीविश्वरूप इति ध्यानम् ; श्रीमहाविष्णुप्रीत्यर्थे श्रीसहस्रनामजपे विनियोगः ; (The above angas are usually repeated in prose in the course of pārāyana. They are followed by some dhyāna-ślokas or stanzas for meditation. It is thereafter that the holy Names are recitcd). 6 Of this grand mantra, i. e., the Thousand Names of Vishnu, the venerable Veda Vyasa is the rishi, the metre is p; its Deity is Sriman Nārāyana, the Supreme Soul, the All pervader. Its seed is "Amritamśūdhbhavo Bhanu". Its power is 'Devakinandana'. The essential part of the mantra is Udbhavah : Kshobhano Devah'. Its pin is "Sankabhrin Nandaki Chakri". Its weapon is Śārigadhanvā Gadādharah." Its eye is "Rathātigapānih: Akshobhyah." Its armour is "Trisāma sāmagas sāma" Its womb is "ānandam Para Brahma". The enclosure binding the directions (east, west, south and north) is "Ritussudarśanahkala". The contemplation is on the universal form. Its purpose and utility is in the Thousand Names being used for praising and pleasing Vishnu. ध्यानम् क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकते मौक्तिकानां मालाक्लृप्ता सनस्थः स्फटिकमणिनिभैर्मोक्तिकैर्मण्डिताङ्गः । 55 BHAGAVAD GUNA DARPANA शुभ्रैरभैरभैरुप रिषिरचितैर्मुक्तपीयूपवर्षे रानन्दी नः पुनीयादरिनळिन गदाशङ्खपाणिर्मुकुन्दः ॥ १७ ॥ Dhyana Slokas (17) May Mukunda, with the discus, mace, conch and lotus in His hands, purify us - Mukunda who is seated on a seat of garlands of pearls, in the region of the milky ocean with the sand shining by the light. from pure gems; who is adorned by pearls transparent like crystals; and who is enjoying ecstatic bliss on account of pure white clouds overhead, raining showers of nectar. (The following describes contemplation on the universal form). भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्रसूर्यौ च नेत्रे कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः अन्तस्स्थं यस्य विश्वं सुरनरखगगोभो गिगन्धर्वदैत्यै श्चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥ १८ ॥ (18) I bow to Lord Vishnu who has the three worlds as His body. His feet are the earth, His navel is the sky. His breath is the wind. His eyes are the sun and the moon. The directions are His ears. His head is paradise. Fire is His mouth. His kidneys are the ocean. Inside Him is found the universe with its variegated kinds of gods, men, birds, cattle, serpents, Gandharvas and demons sporting as they please. शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाकारं गगनसदृशं मेघवर्ण शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगियानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ १९ ॥ (19) My salutation to Vishnu, the embodiment of peace and resting on the serpent (Adisesha). From his navel sprouts a lotus. He is the Lord of the celestial gods. His form is the universe. He is like the sky and of the colour of the clouds and of auspicious limbs. He is the Lord of Sri. He has lotus-like eyes. He is 56 INTRODUCTION attainable by yogins in their hearts through contem plation. He is the destroyer of all the fears of samsāra. He is the one Lord of the worlds. मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्क कौस्तुभोद्भासिताङ्गम् । पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥ २० ॥ (20) I prostrate before Vishnu, the one Lord of the world, grey as the clouds and clothed in yellow robes. His chest is marked by the mole known as Srivatsa. His body is resplendent with the Kaustubha gem. He is surrounded by holy persons. And He has wide eyes like lotuses. (Then follow the Nămā-ślokas, the stanzas giving the Names.) 57 DONATED TO TTD CENTRAL LIBRARY