FILE Name: PURL: Type: Encoding: Date: Description: Series: BRIEF RECORD Author: Title: Publ.: FULL RECORD GR © 2008 Suk901_Sukasaptati_TextOrnat_ed_Schmidt.pdf http://resolver.sub.uni-goettingen.de/purl/?gr_elib-22 Plain image PDF/A, indexed (no diacritics) 3.6.2008 TIL library Schmidt, Richard Der Textus ornatior der Śukasaptati. Kritisch herausgegeben. München : Verlag der Königlichen Akademie 101 p. Abhandlungen der philosophisch-philologischen Classe der Königlich Bayerischen Akademie der Wissenschaften, 21. Bd (in der Reihe der Denkschriften der LXX. Band), II. Abtheilung (1898-1899), pp. 317-416. www.sub.uni-goettingen.de/ebene_1/fiindolo/gr_elib.htm NOTICE This file may be copied on the condition that its entire contents, including this data sheet, remain intact. ABHANDLUNGEN DER PHILOSOPHISCH-PHILOLOGISCHEN CLASSE DER KÖNIGLICH BAYERISCHEN AKADEMIE DER WISSENSCHAFTEN. EINUNDZWANZIGSTER BAND. IN DER REIHE DER DENKSCHRIFTEN DER LXX. BAND. MÜNCHEN 1901. VERLAG DER K. AKADEMIE IN KOMMISSION DES G. FRANZ'SCHEN VERLAGS (J. ROTH). Inhalt des XXI. Bandes. I. Abtheilung (1897). Geschichte des Consonanzbegriffes. Erster Teil. Von Carl Stumpf Die Körpertheile, ihre Bedeutung und Namen im Altägyptischen. Von Georg Ebers II. Abtheilung (1898-1899). Etymologie des Singhalesischen. Von Wilhelm Geiger Griechische Originalstatuen in Venedig. Von Adolf Furtwängler. (Mit 7 Tafeln und mehreren Textbildern) 275 Der Textus ornatior der Sukasaptati. Kritisch herausgegeben von Richard Schmidt 317 Die Lebensbeschreibung von Padma Sambhava, dem Begründer des Lamaismus 747 n. Chr. I. Teil: Die Vorgeschichte, enthaltend die Herkunft und Familie des Buddha Çâkyamuni. Aus dem Tibetischen übersetzt von Emil Schlagintweit. (Mit einer Textbeilage) III. Abtheilung (1899-1901). Die rhetorischen Kunstausdrücke in Notkers Werken. Von Johann Kelle Von W. Christ Philologische Studien zu Clemens Alexandrinus. Ungedruckte und ungenügend veröffentlichte Texte der Notitiae episcopatuum, ein Beitrag zur byzantinischen Kirchen- und Verwaltungsgeschichte. Von Heinrich Gelzer . Seite 1 79 Die vorgeschichtlichen Denkmäler von Malta. Von Albert Mayr. (Mit 12 Tafeln und 7 Plänen) 175 417 445 455 529 643 Der Textus ornatior der Sukasaptati. Kritisch herausgegeben von Richard Schmidt. Abh. d. I. Cl. d. k. Ak. d. Wiss. XXI. Bd. II. Abth. 42 ॥ श्रीगणेशाय नमः ॥ सद्भ्यो यथार्हमभिपूज्य सप्रदक्षिणं प्रणामं निर्माय । आत्मानं पुत्रविषयिणं कर्तुमुपक्रमे मेदिनीनायकप्रियः ॥ भो तत्रभवन्तो भवन्तः प्रत्येकशो बृहस्पतिसमानवैभवाः । तर्हि मम संपत्तिरतिशायिनी । नाहं धनस्य विद्यमानस्य संख्यां कलयामि । परं तु मम तनयो नास्ति । किमत्र कारणम् । ततस्तैः समस्तैरपि संभूय जगदे । हरदत्त दत्तकर्णमाकर्णयतु भवान् । सर्वं जानीते । तर्ह्येतावदेव ज्ञानस्य किमिति गोचरतया विधुरोऽसि । इतरे पदार्थाः सर्वेऽप्युद्यमाधिकरणसामग्र्या प्रादुष्कारयितुं शक्या: । परं यशस्तथा संततिश्च सुकृतसंचयवञ्चनया न कथंचन तदुभयं साधयितुं शक्यते । उक्तं च । पञ्च कामयते कुन्ती तत्पुत्राणां वधूरपि । सतीं वदति लोकोऽयं यशः पुण्यैरवाप्यते ॥ मनःकाङ्क्षितो मनोरथस्तदानीमेवासाद्यते यदा परमेश्वरे निरतिशायिनी भक्तिर्जागर्ति । परमेश्वरानुग्रहं विना न कापि कामना फलाय कल्पते । अभिहितं च । निरन्तरसुखापेक्षा हृदये वर्तते यदि । त्यक्त्वा भवभवान्भावान्भवानीवल्लभं भज ॥ पदे पदे निधानानि योजने योजने बिलम् । अप्रसन्ने विरूपाक्षे कुतः क्षीरेण भोजनम् ॥ इत्यभिहिते तेन हरदत्तेन परमेश्वरप्रीतिप्रकर्षोदयसिद्धये विविधदानपुण्यरुद्रजपकोटिहोमादि प्रमुखकर्म कर्तुमादध्रे । तेन सुकृतातिशयेन तस्य तनयः समजनिष्ट । तस्मिन्पुत्रजनिदिने हरदत्तः पटहोद्घोषपुरःसरं यावन्तो याचकास्तानदरिद्रानकार्षीत् । अर्थिनामवसरातिक्रमो नातिघटिष्ट । तथा चाभिहितम् । पुत्रे जाते व्यतीपाते संक्रान्तौ ग्रहणे तथा । खलु यज्ञे विवाहे च दत्तं भवति चाक्षयम् ॥ तनयजनने यत्किचिद्दानादि सुकृतं विधीयते तेन श्रेयसा बालकस्यायुर्वर्धते ग्रहा: सुग्रहा भवन्ति सर्वेऽप्युपद्रवाः प्रद्राव्यन्ते । उक्तं च । मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषचे जे गुरौ । यादृशी भावना यत्र सिद्धिर्भवति तादृशी ॥ भावपुरःसरं मनसि विक्षेपं बिभ्राणः सात्त्विकवासनया यत्सुकृतसंचयमार्जयति तस्य सुकृतस्य फलमधिकत्वेन बोभवीति । भावानुसारिणी सिद्धिरधिगम्यते । तदनु तेन हरदत्तेन दैवज्ञानाहूय जातकर्म निरमायि । मदनसेन इति नामधेयं व्यदधत् । ततः क्रमेणान्नप्राशनचौलकर्मव्रतबन्धादिकं विधाय समस्तकलाकलापेभ्य: स्नातकमकारयत् । ततो वङ्गदेशनिवासिनः कुमुदकोशनामधेयस्य पुत्री नामतः प्रभावती प्रभावितीर्णसमस्तजननयनाह्लादकारिणी । तामेणीदृशं मदनसेनः पर्यणैषीत् । सर्वाङ्गसौन्दर्यविभ्रमवती सकलकलाकोविदा संगीतसाहित्यरसाभिनयविलसदसमशरशरनिकरहतिपरवशा परिरम्भसौरभ्यविजृम्भमाणविषमविषयरसविषमञ्जरी कटाचच्छटाक्षेपपरिक्षिप्तजनता घनतापसंपादितानेकलोकशोकसंवर्धनप्रभावती । तेन मदनसेनेन तत्तद्भावकलाकलापकुशलेन भृशमन्वरज्यत । तयोरप्यतिशायी प्रेमभावो ऽवर्धिष्ट । सुखेन तृतीयपुरुषार्थमसेविषाताम् । यदि मुहूर्तार्धमपि परस्परं न ददृशाते तदानीमनेकयुगावगाढविरहवेदनावैधुर्यमाविर्भाव्यते । अनया रीत्या तेन मदनसेनेन पुरुषार्थद्वयाद्विरतेन गरीयः सुखमनुभूय भूयसानेहसा कामपुरुषार्थरसोपसेवायां प्रावर्तिष्ट । उक्तं च । अमृतं शिशिरे वह्निरमृतं स्वामिगौरवम् । भार्यामृतं गुणवती धारोष्णममृतं पयः ॥ वाणी सारस्वती यस्य भार्या रूपवती सती । लक्ष्मीर्दानवती यस्य सफलं तस्य जीवितम् ॥ रम्या रामा यदि कुलवधूस्त्यागभोगाय वित्तं वक्त्रे वाणी सरसमधुरा शंकरे चित्तवृत्तिः । सद्भिः सङ्गो वपुषि दृढता सत्कुले जन्म पुंसां धिग्धिग्दुःखं निरशनपदं स्वर्गमेकान्तदुर्गम् ॥ इत्थं मदनसेन : समस्तमपि निजमुद्यममपहाय विषयोपभोग एवाश्रान्तविश्रान्तः । तदानीं तस्य पित्रा शिक्षितुमादद्रे । इत्यभ्यधायि च । रे मदनसेन । त्वमात्मीयं व्यापारं परित्यज्याहर्निशं दयितायत्त एव वर्तमानो ऽसि । तर्हि त्वदीयमेतद्व्यवसितमौचित्यं नानुषज्जते । उक्तं च । अतिव्ययो न कर्तव्यो नातिकामं परामृशेत् । अतितृष्णानपत्यश्च अवश्यं निहते धनम् ॥ अतिरूपाद्गता सीता अतिगर्वेण रावणः । अतिदानाद्वलिर्बद्धः सर्वत्रातिशयं त्यजेत् ॥ अस्मात्कारणान्नातिशय: कामसेवायां त्वया कार्य: । पुरुषेण स्थानेष्वेतेषु संतोष एवादर्तव्यः । उक्तं च । संतोषस्त्रिषु कर्तव्यो मन्मथे भोजने धने । त्रिषु चैव न कर्तव्यः तपसि ध्यानदानयोः ॥ इत्थं पित्रा बहुशो ऽनुशासितो ऽपि मदनसेनो विषयासक्तमानसो न तदुदितमभिमनुते स्म । आहुश्च । न पश्यति मदान्धो ऽपि कामान्धो ऽपि न पश्यति । चक्षुर्हीना न पश्यन्ति चार्थी दोषं न पश्यति ॥ अर्थातुराणां न सुखं न बन्धुः कामातुराणां न भयं न लज्जा । विद्यातुराणां न सुखं न निद्रा क्षुधातुराणां न रुचिर्न पक्कम् ॥ कारणादेतस्मान्मदनसेनो न पितुः शासनमभिमनुतेतराम् । ततोऽयं हरदत्तः पुत्रस्योपालम्भं त्रिविक्रमनामानं मित्रमाश्रावयत । ततस्तमाकर्ण्य त्रिविक्रमो हरदत्तमवादीत् । शृणु सखे । मन्मथरसाक्रान्तस्वान्तो जनः कथमेकहेलयैवानयितुं शक्यः । हृदयान्तःस्थगितप्रथमरसावस्थोद्गाढा न किं सेवन्ते । अन्तःकरण गुणहार्दबद्धसंबन्धशैथिल्यपरिपाव्या परिमृदितरणरणकतासमाश्रये व्यावहारिकी बुद्धिरियमुपवर्णयितुमुदर्कसंपर्कोपयोगिनी भवति ।........ त्रिविक्रम त्वं जोषमास्स्व । अहमेव शनैः शनैरुपपत्तिविशेषैस्तं शिक्षिष्ये इत्यभिधाय हरदत्तो निजमन्दिरं समासदत् । तदनु हरदत्तः पुत्रस्य विषयोपभोगे निरत्युत्कर्षविशेषमभिवीक्ष्य तदसोढतया देहमात्मीयं परित्यक्तुं पर्यैच्छत् । त्रिविक्रमो वार्त्तामपि शुश्राव । ततस्त्वरमाणो हरदत्तोपान्तमाजग्मिवान् । तावतासौ हरदत्तः समग्रामपि प्रायोपवेशसामग्रीं निर्मायावस्थितो वर्तते । ततः तमतिचुकोप । हरदत्त त्वां विहाय नान्यं कंचन मन्दमतिमुपलभे । त्वं देहत्यागाय किमर्थं वृथैव प्रवृत्तो ऽसि । देहो ऽयं कियता महायासेनासाद्यते । देहेनानेन पदार्थचतुष्टयमपि साध्यं संपाद्यते । अस्य देहस्य कृते योगिनः सिद्धाः साधकाश्च नानारसरसायनादिषु परिचिन्वते । अभिहितं च । पुनर्दाराः पुनर्मित्रं पुनः क्षेत्रं पुनः सुताः । पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः ॥ आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ अत एव त्वमुचितं परिजिहानो ऽसि । आकर्णयतु नाम भवान् । पुत्रस्य श्रम ईदृशस्तव गृहीतुमयुक्तः । उदितं च । जायमानो हरेद्भार्यां वर्धमानो हरेद्धनम् । म्रियमाणो हरेत्प्राणान्नास्ति पुत्रसमो रिपुः ॥ ततो हरदत्तो ऽप्यभाषीत् । अहमेतस्मात्पुत्रव्यसनजनितदुःखाद्दवीयान्भविष्यामि । तादृशः प्रकारः कश्चि दस्ति चेत्तदानीमाचक्ष्व । तदानीं त्रिविक्रमस्तमाचष्ट । मलयपर्वते गुणसागरसंज्ञः शुकोऽस्ति । तथा हिमवतः शृङ्गे मलयवती नाम शारिका वर्तते । तौ द्वावपि मुनिशापतः पक्षिणावजायेताम् । तौ द्वावानेतव्यौ । ततस्तौ भवतः पुत्राय उपदेशं दास्यतः । ततो हरदत्तो ऽवादीत् । तौ कथं पक्षिणौ जातौ । केन दोषेण मुनिना शप्तौ । त्वमप्येतत्कथं जानीषे । तदेतद्वृत्तान्तमनस्तमितसामान्यं भवानवादीत् । तच्छ्रुत्वा त्रिविक्रमः शुकशारिकयोः प्रथमवृत्तान्तमभ्युदितवान् । आकर्णय मित्र राजवैश्यवर्य मानसं सर उत्तरस्यां दिशि योजनमात्रे पर्वते निवसत्येकम् । तत्र चैकस्तपोनिधिनामधेयस्तपोधनो बहुभिर्मुनिभिरुपासितः समास्ते । स चैकस्मिन्दिने विद्याधननामानं शिष्यं देवार्चनाय पुष्पाण्याहर्तुं प्रातिष्ठिपत् । स मुनीश्वरस्याज्ञासमयमनन्तरमेव निरगात् । उक्तं च । बण्ड: शाकुनिको मन्त्री किमेकः स्तम्भसेवकः । सद्यो ऽपवादी रोगी च सप्तैतान्सेवकांस्त्यजेत् ॥ तथा । अलसं निष्ठुरं व्यर्थं क्रूरं व्यसनिनं शठम् । असंतुष्टं कृतघ्नं च त्यजेद्दुष्टं महीपतिः ॥ ततो ऽसौ पुष्पाहरणाय गच्छन्पथि पुष्पवाटिकामपश्यत् । दृष्ट्वा च तां पुष्पाण्युपचेतुमन्तः प्राविशत् । तत्र च घनसंपिण्डितपर्णपुञ्जसंपूरितं फलसमाहारात्समन्ततो नम्रं माकन्दतरुं मकरन्दरसोन्मदिष्णु- मदनमङ्गलमहोदयं मनःसर्वस्वापहारकं लोचनगोचरं चकार । तस्य तले गन्धर्वमिथुनं ददर्श । सुरेश्व- रपुरी गायको विश्वावसुसंज्ञको गन्धर्वराजः । तथा तस्य धर्मचारिणी मालावत्याह्वया । तद्द्वयमपि क्रीडाकौतुकपरवशं विपञ्चीं गृहीत्वा मिलित्वा गानं कुर्वाणमभूत् । तयोगीयतोः स को ‍ऽपिः लयः प्रादुरभूद्येन साक्षाच्छ्रीपार्वतीनाथश्चन्द्रमौलिरेव स्वयं परितुष्यति । तच्छ्रुत्वा स विद्याधन: स्वं विधेयं विस्मृत्य तदेवाकर्णयंस्तत्रैवातिष्ठत् । अभिहितं च । सुभाषितेन गीतेन युवतीनां च लीलया | यस्य न द्रवति स्वान्तं स वै मुग्धो ऽथवा पशुः ॥ इत्थं तयोर्विनोदपरवशयोर्गानं कुर्वाणयोः कालातिक्रमः प्रावर्तिष्ट सुराधीशस्य सेवासमयो ऽपचक्राम । ततः पाकशासनस्तचाजगाम । शतक्रतुमाक्रान्तसंनिकृष्टप्रदेशं दृष्ट्वा प्रभुः कोपं करिष्यतीति भीत्या विश्वावसुमालावतीभ्यां शुकशारिकयोरधारिषातां रूपे । रूपान्यत्वं रचितमभिवीक्ष्य सुत्रामा सासूयं प्रोवाच । भवन्तौ मर्त्यलोके रूपाभ्यामेताभ्यां स्थास्यतः । तत्प्रभोः कोपप्रकर्षपरुषशापरूपं क्रकचसंपर्ककर्कशदुःसहं वचनमाकर्ण्य द्वावप्यवनतवदनावतिष्ठताम् । ततस्तौ दीनवदनावभिवीक्ष्य दिवस्पतेर्मनस्तरुणकरुणाभरेणास्वादीकृतम् । उदीरितं च । यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानं च मोक्षश्च किं जटाभस्मचीवरैः ॥ एतल्लक्षणलक्षितं सतां चरितमभ्युपगन्तव्यम् । ततस्तेनाकृतकृत्ययोः शतक्रतुनानुग्रहः कृतः । मर्त्यलोके निवसतोर्भवतोर्मदनसेनाख्यस्य हरदत्ततनयस्योपयोगो भविष्यति । ततो ऽसावनुज्ञास्यति संतुष्यैव भवन्तौ । तदानीं पुनर्नगरमस्मदीयमवाप्स्यथ । इत्यभिधाय निरगात्सक्रन्दनः । तत्समस्तमपि चरितं विद्याधनो ऽवेक्षमाण आसीत् । ततः पुष्पाणामपहरणाय समयो ऽप्यतिचक्राम । ततः सुमनसः समानीय मुनिसमीपमुपयातः । ततो व्याहारि तपोधनेन । विद्याधन । वयं देवानर्चयितुं पुष्पाहरणाय प्रहिणुम त्वाम् । तर्हि समयातिक्रमं कस्मादकार्षीस्त्वम् । अस्मदीया देवपूजा विघ्निता । ततो मलीमसमाननं विधायास्थात् । उदितं च । जीवन्तो ऽपि मृताः पञ्च व्यासेन परिकीर्तिताः । दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः । अथ तेन विद्याधनेन गन्धर्ववृत्तान्तं तपोनिधेस्तस्य पुरस्तादुपवर्णितम् । तदाकर्ण्य मुनीन्द्रो ऽसावतो ऽदिष्ट । विद्याधन । विश्वावसुमालावत्यौ वासवो ऽभिशप्तवान् । ततस्तौ मर्त्यलोकमापततां ततस्त्वं मर्त्यलोकमवाप्स्यसि । ततस्तेनानुग्रहो याचितः । तदनु करुणाक्रान्तस्वान्तो मुनीन्द्रो व्याहृतवान् । त्वं मर्त्यलोके निवसन् जातिस्मर्ता भविष्यसि । हरदत्तेन समं मैत्रमुत्पत्स्यते तस्योपयोगाय भविष्यसि । ततः पुनर प्याश्रममस्मदीयमागमिष्यसि । ततः सो ऽहं विद्याधनस्त्रिविक्रमो भूत्वावततार । अत एव शुकशारिकयो: प्रथमवृत्तान्तं जानानो ऽस्मि । तर्हि ते शुकशारिके ऽत्रागच्छतः । तथा करवाणि । ततः शुचिः स्नातो भूत्वा सौपर्णं मन्त्रं जप्तवान् शुकशारिकयोरावाहनमुद्दिश्य । ततस्तज्जप्तक्षण एव तौ पक्षिणौ पाणिप्राप्तावजायेताम् । तत एकस्मिन्पञ्जरे प्रक्षिप्य मदनसेनस्य मन्दिरे चित्रशालायाः पञ्जरे अन्तरास्थापयत् । हरदत्तत्रिविक्रमौ नियतौ भूत्वा यथाभिलषितं निरगाताम् । इत्थं भूयांस्यतिक्रान्तानि दिनानि । ततस्तया शारिकया बभाषे शुकः । भो प्राणनाथ । यस्मै कार्यायावामानीतौ तर्हि त्वं प्रयोजनविशेषेणास्मै मदनसेनाय न किमप्यभिदधासि । ततो ऽस्मदागमनस्य को नामोपयोगविशेषः । तदाकर्ण्य कीरो ऽपि गिरामुद्गारमाविरभावयत् । प्रिये त्वं यदभिधत्से ममापि मानसं तद्विमृशत्यहर्निशं परं प्रस्तावो न समापतति । उदितं च । प्रस्तावसदृशं वाक्यं स्वभावसदृशं प्रियम् । आत्मशक्तिसमं क्रोधं यो जानाति स पण्डितः ॥ इत्थं कस्मिंश्चिदवसरे मदनसेनः शुकं व्याजहार । भो रामचन्द्र । वार्त्तामेकां व्याचष्टां भवान् । ततः शुकः प्रोवाच । शृणुष्वावहितो मदनसेन । अद्यतने समये त्वां विहाय नान्यः कञ्चन सर्वतोऽभिमानं स्वमानसेनानुबध्नाति । धर्मार्थकामलक्षणपुरुषार्थत्रयसाधनेन त्वयैवासारस्य संसारस्य संसारता विधीयते ततो ते ऽप्यतिशयमोक्षः । प्रथमजः पुरुषार्थस्त्वयैव नाधिगतः । सर्वस्वमन्वभावि पुरुषार्थद्वयबाधनेन । एत एव पुरुषार्थाः पूर्वपुरुषैः पूर्वपरिपाट्या साधयितव्याः । व्यतिक्रमो न कर्तुमन्वेष्टव्यः । आहुश्च । धर्ममर्थं व्यतिक्रम्य केवलं काममाश्रितः । अयशोभाजनं लोके परत्रापि च निन्दितः ॥ अन्यच्च। विषमविशिखस्य व्यसनपरवशं त्वामभिवोक्ष्य तव पितरौ दुःखाक्रान्तस्वान्तौ स्तः । तयोर्दुःखवि तरणे तव गरीयान्प्रत्यवायो ऽभीप्सितप्लोषमापादयन्नहर्निशं जरीजृम्भीति । यस्तु मातापितराववजानीते तं विहाय नान्यः कश्चन पतितो ऽस्तीति गदितं च । मातापित्रोरपोष्टारं क्रियामुद्दिश्य याचकम् । परार्थे तिलहोतारं दृष्ट्वा चक्षुर्निमीलयेत् ॥ तस्मादाकर्णयतु भवान् । एतदर्थे महाभारतीयमितिहासमेकं त्वां प्रति वक्ष्यामि । इत्यभिधाय मदनसेनं प्रति शुकः पौराणिकीं कथामेकां व्याहर्तुं प्रववृते । शृणु मदनसेन । मालवजनपदमध्ये नागपुरं नामाग्रहारः । तत्र विजयशर्माहूयो ब्राह्मणो ह्यवात्सीत् । तस्य तनयो देवशर्माभवत् । तेन समस्ता अपि विद्या अभ्यस्ताः परं शान्तिर्मनस्युदयं नासादयति स्म । ततः पितरावभाषिष्ट । अहमन्या अपि विद्या अध्येतुं ब्रजिष्यामि । ततस्तौ निषेद्धुं प्रचक्रमाते । ततस्तयोरुदितमवमत्य द्वितीयमेव देशान्तरं निरगात् । इत्थं देशान्तरे ऽटाव्यं कुर्वाणो ऽनेकतीर्थानि देवायतनानि पवित्रक्षेत्राणि दर्शं दर्शं दर्शादिषु विशेषपर्वसु पर्वसपर्यापरायणो भूत्वा तापसवेषानुसरणरसिकः परं वैराग्यमवलम्ब्य विषयवासनावितृष्णो निःस्पृहतया प्रवर्तमानः चित्रकूटपर्वतमाससाद । तत्र पवित्रमेकं तपोवनमालोक्य महामेरुप्रासादं शिवस्य दृष्ट्वा निर्मलजलपरिपूर्णं सरश्चाभिवीक्ष्य समासाद्य चाप्लवनं संध्योपासनं सुरपितृतर्पणं च विधाय प्रासादमासाद्य शिवमर्चयित्वा स्तोत्रादिना संतोष्य प्रणिपत्य च स्वचेतसि परमं समाधानमनुभय तत्रैकस्य तरोस्तले निषसाद । पद्मासन उपविश्य नासिकाग्रे दृशौ विन्यस्य श्यामलाङ्गं चतुर्भुजं शङ्खचक्रगदापद्मोदायुधमाश्रयं श्रियः पुरोदेशावस्थितसंबन्धयोजितकरयुगलगरुडमित्यादिविशेषणविशिष्टं श्रीमन्तमादिनारायणं ध्यात्वा सांसारिकदेहाहंकारतापुरस्कृतव्यापारो परमचेतसोनिवारणतया सकलावरणपरिणताशयः क्षणं स्थितवान् । देहभावं परित्यज्य निरालम्बनमाश्रितः । आनन्दपदसंयोगी स योगी मोदते सुखम् ॥ निद्रादौ जागरस्यान्ते यो भाव उपजायते । तं भावं भावयेद्योगी द्विविधाभाववर्जितम् ॥ एवमाकारविकारनिराकरणेनासौ देवशर्मा ध्याननिमीलितचक्षुरतिष्ठत् । तदन्वादौ तुन्दिलान्तःकरणो बहिर्विषयसंबन्धाभिबन्धिबोधविधुरो मध्यंदिनातिक्रममपि नाशासीत् । ततो भिक्षानिमित्तं प्रतिनिरगात् । ततो ऽम्बरपदवीमवगाहमाना बलाका तस्योपर्यदूषयत् । यावता उपरि पश्यति तावता बलाकामालुलोके । ततस्तां सासूयमशपत् । शापवितरणसमयसमनन्तरमेव भुवस्तलं सा गतासुः पपात । तदवेक्ष्य देवशर्मा मनसि महान्तमनुतापमाससाद । वराकः प्राणी वृथैव गरीयांसं निग्रहं ग्राहितः । अल्पीयस्यपराधे दण्डबाहुल्यमासञ्जितं कोपपराधीनतया न किंचिदशासिषं तपसो ऽस्मद्विहितस्य परिप्लोषः समवर्तिष्ट । क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी । विद्या कामदुघा धेनुः संतोषो नन्दनं वनम् ॥ नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः । नास्ति क्रोधसमो वह्निर्नास्ति ज्ञानसमं सुखम् ॥ इत्यभिधाय देवशर्मा तस्य दोषस्यापाकरणकाम्यया पुनरपि स्नानदेवार्चनादिकर्मावशेषं निर्माय समाधावुपविश्यैकान्तचित्तो भूत्वा कामपि मन्त्रानुवृत्तिं कृतवान्द्वैतभावपरित्यागेन । अङ्गुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलङ्घने। व्यग्रचित्तेन यज्जप्तं तत्सर्वं निष्फलं भवेत् ॥ तदनु निमित्तं निर्माय नगरान्तर्गन्तुं प्रक्रान्तवान् । ततो नारायणनामधेयस्य ब्राह्मणस्य गृहं भिक्षाहरणायागच्छत् । ततस्तदीयपत्न्या द्वारि गतं भिक्षुमवेक्ष्य भिक्षां दातुं प्रात्रं करे ऽकारि । तावता तस्याः पतिनारायणो गृहानगच्छत् । ततस्तया भिक्षापात्रं स्थापयित्वा क्षणमात्रं स्थातव्यमिति देवशर्मा व्याहारि । भर्त्रे जलपात्रं दत्त्वा स्नापनाय सलिलं समानीय स्नानसुरसपर्याभोजनादिसामग्रीसंपादनं संसाध्य देवशर्मभिक्षुनिमित्तं भिक्षामाहृतवती । ततो देवशर्मा तामवादीत् । एतावन्तं समयमहं द्वार्येव तिष्ठामि । त्वं विलम्बेन भिक्षां वितरिष्यसि । तर्हि गरीयान्प्रत्यवायस्तवाघटिष्ट । ततः सा भिक्षुमवोचन् । एकस्माद्विधेयविशेषादेकस्य बलवत्तरता । यस्यास्ति धर्मो ऽत्र यस्मिन्नुचितत्वमुख्यता स तेनादौ विधातव्यः । ततो ऽन्यस्मै प्रयोजनाय प्रवर्तितव्यम् । गदितं च । अपूज्या यत्र पूज्यन्ते न पूज्यन्ते गुणान्विताः । त्रीणि तत्र भविष्यन्ति दुर्भिक्षं मरणं भयम् ॥ अस्माभिः पतिवरिवस्यानुसंधातव्या । तथा हि । अयमेव परो धर्मो ह्ययमेव परं तपः । पतिशुश्रूषणं यत्र तत्स्त्रीणां स्वर्गहेतुकम् । एतावतास्मदीयं समस्तमपि व्यवसितं चरितार्थं भवति । रचितं च । कोकिलानां स्वरो रूपं पातिव्रत्यं तु योषिताम् । विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥ भवादृशानां योगीश्वराणां क्षमैव भाव्या । तदानीमेवाविकलं योगस्य फलमासाद्यते । इतरथा व्यर्थः परिश्रम एवोदेति । ततो ऽसौ सरोषभूभङ्गदुर्दृश्यतारकं न्यफालयत् । तदनु तया पतिव्रतयावादि । भवतां कोपेन किं नाम शक्यते कर्तुम् । कथमहं सा बलाका या कोपेन भवतो ऽन्तरिक्षादपतत् । एतदाकर्ण्य देवशर्मा विस्मयविवशः संजातः । अन्यप्रदेशजनितं वृत्तान्तं कथमेषा दृग्विषयीभावमापादयितुं प्रगल्भते । न ह्यसौ सामान्यसंभावनासंभाव्या भवति । अभिधायेत्थं तां दण्डवत्प्रणतवान् । व्याभाषीच्च । त्वयाहमुपदेष्टव्यः । तवेदृशमतीन्द्रियं ज्ञानं कुतस्त्यम् । ततः साश्रावयत् । यस्य प्राणिनो यो धर्मो ऽभिहितो ऽस्ति तं यथावदनुतिष्ठति । तर्हि स्वभावत एव ज्ञानोदयस्तस्मिन्नास्पदं संपादयति । मम पत्युरुपाचरणेन ज्ञानं जरीजृम्भीति । भवान्वाराणसीं गच्छतु । तत्र धर्मव्याधो नाम मृगयुरधिवसति । स तुभ्यं ज्ञानोपदेशं दास्यति । ततः साध्वीवचसासौ देवशर्मा वाराणसीं प्रति प्रस्थितवान् । शनैः शनैर्विश्वनाथनगरं मुक्तिक्षेत्रमासादितवान् । नगरमध्यमाविश्य तीर्थे समाप्लाव्य श्रीविश्वेश्वरमभिपूज्य प्रदक्षिणं कृत्वा दण्डवत्प्रणिपत्य पवित्रमात्मानं विधाय धर्मव्याधं दिदृक्षुस्तदुपान्तमगच्छत् । ततस्तेन दर्शनसमनन्तरमेवाभाषि । किं पतिव्रतया प्रस्थापिता भवन्तः । तदाकर्ण्य तमवदत् । तथैव प्रस्थापितो युष्मत्संनिकृष्टमागतो ऽस्मि । ततो द्वावपि व्याधस्य निकेतनं गतौ व्याधेन देवशर्मााणमासनायासनं प्रचिक्षिपे । तदनु व्याधस्य वृद्धौ पितरौ तिष्ठतः । तयोरुपान्तं गत्वा द्रविणमार्जितं तत्पुरस्तादवस्थाप्य दण्डवत्प्रणिपत्य करौ योजयित्वा अतिथिरेको ऽभ्यागतो वर्तत इत्यवादीत् । तच्छ्रुत्वा पितरौ जगदतुः । अतिथिरागतश्चेद्दैवमस्मदीयम् । तस्य सपर्या ज्यायसी कार्या । उक्तं च । गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥ अतिथिश्चापवादी च द्वावेतौ मम बान्धवौ । अपवादी हरेत्पापमतिथिः स्वर्गसंक्रमः ॥ ततो धर्मव्याधस्तस्मिन्नतिथौ सत्कारमकार्षीत् । ततो देवशर्माभ्यभाषत । त्वं च सर्वज्ञस्त्वया धर्मोपदेशः कर्तव्यः । तदुदितमाकर्ण्य मृगयुर्जगाद । त्वं पतितस्त्वमुपदेशयोग्यो न भवसि । अतिथिरिति मत्वा माननीयोऽस्माकम् । यतो ऽभिहितम् । विप्रो वाप्यथवा शूद्रचण्डालो वा गृहागतः । अतिथिः पूज्य एवात्र सर्वथा साधुवद्भुवि ॥ त्वं पितृभ्यामुदितं न करोषि । किमर्थं तीर्थेषु भ्रान्त्या श्रमं व्यर्थमापादयस्यात्मनि । तवैतद्विलसितं सकलं व्यर्थमेव । त्वं पुनर्गृहान्गच्छ पित्रोः शुश्रूषां साधीयसों समाचर । एतावता स्वत एव ज्ञानमुत्पद्यते । अयमेव तवोपदेशः कृतः । ततो व्याधवचसा निजमेव निकेतनं निर्जगाम देवशर्मा । पितृभ्यां समागमत् । तयोर्मनसि तनयसमागमजनितं निरतिशयं सौख्यं प्रवर्तिष्ट । एतावतासौ देवशर्मा निष्पाप : संजातः । अत एव मदनसेन त्वया पित्रोः परिचर्या कर्तव्या । एतावता त्वमपि विचित्रपात्रं भविष्यसि । काले पित्रोरुपासनमपहाय नापरं किमपि नृषु प्रार्थितफलप्रदं जागर्ति । पश्यैतद्विषये तवैकमुदाहरणमुपवर्णयामि । भागीरथीतरंगिणीतीरे पाण्डरपुरसंज्ञकं पृथु नगरम् । तत्र पुण्डरीकस्तु पित्रोरुपास्तिं महनीयामहर्निशमाचरति । तज्जाततपोऽतिशयसामर्थ्येन स्वयमेवाकुण्ठधामा वैकुण्ठपरिवृढो वैकुण्ठवसतिं शिथिलीकृत्य तमुपडुढौके । सो ऽद्यापि तत्रार्थ एवावस्थितोऽभूत् । तत्स्थानं दक्षिणद्वारकावेन सर्वत्र प्रख्यातमाविर्बिभर्ति । एतावत्फलं पित्रोरस्ति परिचर्यायाः । तर्हि त्वमपि पित्रो: सेवामुपास्व । कथामेनां मदनसेनं प्रति शुको ऽभाषिष्ट । तदाकर्ण्य मदनसेनः कीरं गीर्भिरुपाचरत् । कीर त्वदीयप्रसादेन परमो बोधो मम ह्युदियाय । इत्यभिधाय मदनसेनः पित्रोः समीपं प्ररिव्रज्य दण्डवत्प्रणिपत्य करौ संयोज्य व्यजिज्ञपत् । एतावतो दिवसान्मुषितसर्वार्थसार्थो ऽस्मि यो ऽहं भवतामादेशं न कृतवान्। तदेतद्विमानसुगतं ममाजायत । अद्य प्रभृति प्रेष्ये यथादेशः प्रदीयते तथैतावत्प्रयोजनप्रेषणं मयि दातव्यम् । एतदाकर्ण्य हरदत्तः संतुष्य परं प्रमोदभरं प्राप्तवान् । यथोदितम् । यस्य पुत्रः पितुर्भक्तो भार्या छन्दानुवर्तिनी । विभवो दानभोगाय तस्य स्वर्ग इहैव तु ॥ ततः संतुष्य हरदत्तः पुत्रं प्रत्युवाच । त्वया कुटुम्बस्य पश्चाद्भागे चिन्तोद्वहनं कर्तव्यम् । अहं धनार्जन व्यवसायाय प्रव्रजिष्यामि । धनहीनः पुमांस्तृणस्यापि न विनिमयतामर्हति । तथा चाभ्यधुः । धनी पूज्यो धनी श्लाघ्यो धनी सर्वगुणाग्रणीः । धनहीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ यस्यार्थस्तस्य मित्राणि यस्यार्थस्तस्य बान्धवाः । यस्यार्थः स पुमांल्लोके यस्यार्थः स च पण्डितः ॥ यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान्गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयते ॥ अकारणं व्याकरणं तन्त्रीशब्दो ऽप्यकारणम् । अकारणं त्रयो वेदास्तण्डुलास्तत्र कारणम् ॥ इति पितुरभिहितं निशम्य मदनसेनो जनकं जगाद । मयि पुत्रे विद्यमाने यदि तत्रभवद्भिः प्रयासः कर्तव्यस्तदानीं पुत्रस्य क उपयोगः । यस्तु तनयो जनयित्रोः सपर्यायामननुयुक्तः किं तस्य जन्मना। अभ्यधाच्च । को ऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः । तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी ॥ यस्तु पित्रोः सपर्यया सुखं जनयति तस्यैव सफलं जन्म नेतरस्य । तथोदितम् । वित्तानुसारिणो धर्मः श्रद्धान्वितशिवार्चनम् । पितुर्मातुः सदा भक्तिः सफलं तस्य जीवितम् ॥ एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रैभारं वहति गर्दभी ॥ अत एव भवन्तो ऽत्रैव तावत्तिष्ठन्तु । अहमेव वाणिज्यविधानाय व्रजिष्यामि । इत्यनुज्ञामादाय निर्गतवान् । निजमन्दिरमासाद्य प्राणप्रियां प्रभावतीं प्रति प्रावोचत् । प्रिये प्रभावति । धनमार्जयितुं व्यवसायोद्देशेन दूयासुरस्मि । त्वया न कश्चिन्मद्विरहजन्यश्रमः समवलम्बनीयः । मयापि भवत्याः क्षणस्यापि वियोगः सोढुमशक्यः । परं जनकवचनमनतिलङ्घनीयमिति मत्वा गमनसंजायमानमना अस्मि। तद्विषमविशिखविषयविमुखं विषादविषविशेषपोषकं गुरुवचोविषवेदनायनातिप्लोषपरं पत्युः क्रकचकर्कशं वचनमतिदुःसहं श्रुत्वा निरस्तजीवितेव विध्वस्तापघना विगलिताङ्गसंधिबन्धा गलितकला पैराहतप्रभा प्रभावती मोहानन्द संदोहभूयस्या तापोष्णव्यथया गलगृहीतेव प्राणेश्वरं प्रति प्रोवाच । शृणुष्व प्राणनाथ। पितुर्वचनमनतिक्रमणीयं परमो धर्मः । परमन्यदप्यस्ति । यदुक्तं । प्रावृट्काले यात्रा यौवनकाले पूरुषदारिद्र्यम् । प्रथमस्नेहे विरहः त्रीण्यपि दुःखान्यतिगुरूणि ॥ एतत्रितयमपि पुरुषस्यातिकष्टतरम् । तथा च । सिद्धे ह्यन्ने फले पक्वे नारीप्रथमयौवने । कालक्षेपो न कर्तव्यः कालस्य त्वरिता गतिः ॥ एतावत्सु प्रयोजनेषु पुरुषेणात्युत्सुकतया प्रयतनीयम् । तथा च । उत्कोचं प्रीतिदानं च द्यूतद्रव्यं सुभाषितम् । कामिनीं प्रथमावस्थां सद्यो गृह्णाति बुद्धिमान् ॥ इत्थं प्रभावती प्राब्रवीत् । परं न तत्तस्य चेतसि पर्येति । तदनु हिरण्यगर्भगृहिणीहृदयंगमैः प्रियवचोभिः समाश्वास्य तां निरगात् । ततस्तयाभ्यधायि । मदनसेन तव मम चेत्तादृशं परमं प्रेमसामग्र्यं तर्हि मामीदृशीं परित्यज्य त्वया गमनं कथं क्रियमाणमस्ति । ततो ऽसावजल्पत् । अहं यत्र क्वापि गतवान्तर्हि तत्रापि त्वं मम हृदये वसन्त्येवासि । एवं नयमिकदृशा जानीहि । यथोक्तम् । गिरौ कलापी गगने च मेघा लक्षान्तरे भानुरथाप्सु पद्मम् । द्विलक्षसोमः कुमुदस्य बन्धुर्यो यस्य मैत्री न च तस्य दूरम् ॥ दूरस्थो ऽपि समीपस्थो यो वै मनसि वर्तते । यो हि चित्ते न वर्तेत समीपस्थो ऽपि दूरतः ॥ व्याहृत्येत्थं मदनसेनो निरगच्छत् । ततस्तया बहुजलपरिप्लुते विलोचने अकारिषाताम् । तदालोक्य मदनसेनस्तस्याः समीपे समागत्य निबिडपरिरम्भसमारम्भसौरभ्यमभ्यस्यात्मीयपाणिनाश्रुपरिमार्जनं विधाय शुकशारिके अवोचत् । आकर्णयतां गुणसागरो मालावती च । इयं प्रभावती सर्वस्मिन्नपि विषये भवतोरुपहारे तिष्ठन्ती । भवद्भ्यामेतस्याश्चेतसो विरहजन्यप्रलयकालसंकाशं कष्टं शनैः शनैरुक्तिविशेषैरपोहितव्यम् । इयं भवड्घस्ते दत्तास्ति । एतस्या विरहो वर्धितुं न दातव्यः । इत्यभिधाय मदनसेनो वणिक्करणनिमित्तं मनीषितं कृत्वा देशप्रदेशमुद्दिश्य निरयासीत् । तदुपरि प्रभावती विवोढुर्विरहवे दनावस्थया विह्वलावयवा रात्रिंदिवं तदवस्थामवलम्बमाना सान्नोदकक्रियायामपि न स्पृहां बध्नाति । ततस्तस्या विरहव्यथाबाहुल्यमभिवीक्ष्य शारिका शुकमुवाच । रामचन्द्र । मदनसेनेन प्रभावती दत्तासीदावयोः । यदियं भवद्भिर्विरहव्यथाकदर्थनतो निवारणीया । तर्ह्येतां वियोगवनज्वलनज्वालाजटालजाज्वल्यमानापघनां मारकारागारविहारविक्लवक्लेशविशेषविगलिताङ्गसर्वस्वां विक्षतेक्षणे ऽक्षणशोकशङ्कुनिकारपरिकरमनाकुलमाबध्नानां त्वमेव किमिति कथाचरित्रेतिहासादिभिः कौतुकाधिकं जन यन्दुःखविशेषापाकरणेन न शिक्षयसि । तव मौनालम्बनमनुपदं तवैव वचनोयतामापादयिष्यति । ततो निशमितकान्तावचनः शकुन्तस्तद्वचनानुकूलकलितकलेवरकान्तसंकोच क्लिष्टान्तःकरणगणस्तामभाषीत् । प्राणाधिपे । स्त्रीणां चेतांसि क्षणिकानि दुर्वाराणि निर्वाहशून्यानि च । पश्यामि तावदेतस्याश्चेतसो ऽवस्थितायतिः किमुदर्केति । ततस्तदवबोधात्तदनुरूपं कमप्युपायं रचयामि । तथोदितम् । अनृतं साहसं माया मूर्खत्वं चलचित्तता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥ इत्युक्त्वा पक्षी जोषमासाद्यातिष्ठत् । तदन्वेकस्मिन्दिवसे प्रभावती स्वस्योपत्यकायां स्थितवती । ततो विनयकन्दर्पेण पार्थिवकुमारेण तत्रस्था समन्मथावस्था कदर्थितानां स्वस्थकरणपरिणतदिव्यमहौषधी सा ददृशे । तदन्वनेककलाकोविदा वीक्षणक्षणाभिलक्षणाभिलक्षितहर्षोत्कर्षोत्पादनवैलक्षण्यास्तात्का - लिकोत्तरविनिमयनियमितमनोवृत्तिस्वेच्छाविहरणपरिहृतविग्रहाः श्रुतिसमुदितपरब्रह्मात्यन्तिकानुभव - संभाविताः स्तोकालोकशोकशङ्कूत्कीलनकोविदाः पत्युर्मनसि संश्रुत्य कृतमप्यात्मीयमपराधं विस्मारय- तीर्व्यवहारे परमार्थे च नानोदाहरणानुगृहीतोपपत्तिसंपत्तिस्फुरिताधरा एवंविधा दूतीः प्रभावतीं प्रति जिघाय । ताश्च तस्याः संनिधानमागत्य शनैः शनैर्बहुविधां विबुधहृदयंगमां गोष्ठीं कुर्वन्ति मनोवासनानुरूपं निरूपयन्ति । अनेन प्रकारेण प्रभावत्या सह नैकव्यं प्रावर्तिष्ट । ततश्च व्याहर्तुमादद्रे । प्रभावति त्वं भर्तुर्वियोगं कस्माद्विभर्षि । अविद्यमानमपि श्रमं निजे मानसे कस्मादारोपयसि । अद्यतनं दिनं द्वितीयदिने न निर्वहति । गतास्तु दिवसा न पुनरागच्छन्ति । अद्य त्वं निजावयवविद्यमानानुरा - गं तारुण्यं लावण्यं च किमिति किमिति वृथैव परिक्षपयसि । त्वं यद्वियोगं बिभ्राणासि स चेद्भवत्यां प्रेमपरवशः स्यात्तदात्मना समं किमिति न नयति । स तु पुरतोगताभिर्नितम्बिनीभिः समं दिव्यं विषयसुखमुपभुञ्जन्नास्ते । त्वं भर्तुर्भक्त्या किं न भक्षयसि । अनया पतिशुश्रूषया का नाम जातेति मह्यमेकामपि प्रदर्शय । परलोकोपभोग्यात्पातकाद्विभेषि चेत्तदा स परलोकस्तत्पातकं च कस्य लोचनगोचरोपभावमापन्नं विजृम्भितम् । तथाभिहितम् । यावज्जीवं सुखं जीवेदृणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ तत्त्वमुपभोगविरहितमात्मीयं जन्म किमिति वृथैवातिवाहयसि । स्वेच्छया सुखोपभोगमाचरन्त्या भवत्या वयमपि साहाय्यभावं यास्यामः । अनेन राजकुमारेण विनयकन्दर्पेण समं भवत्याः संगमं कारयामः । एतावतापि जनुः सफलं भविष्यति । एतादृशैर्वचोभिस्तस्या मानसं भ्रमितम् । उक्तं च । संतप्तायसि संस्थितस्य पयसो नामापि न श्रूयते मुक्ताकारतया तदेव नलिनीपत्त्रस्थितं दृश्यते । अन्तःसागर शुक्तिमध्यपतितं तन्मौक्तिकं जायते प्रायेणाधममध्यमोत्तमजुषामेवंविधा वृत्तयः ॥ स्वातन्त्र्यं पितृमन्दिरेषु वसतियात्रोत्सवे संगतिः गोष्ठीपूरुषसंनिधावनियमो वासो विदेशे तथा । संसर्गः सह पुंश्चलीभिरसकृद्वृत्तेर्निजायाः क्षतिः पत्यु वार्द्धकमीर्ष्यितप्रवसनं नाशस्य हेतुः स्त्रियाः ॥ ततः सा प्रभावती भूयोभिर्भूषणैरात्मानं भूषयित्वा व्यभिचरणाय निर्गन्तुं प्रावर्तत । तदानीं शारिका पक्षिणं व्याभाषीत् । मदनसेनेन इयं प्रभावत्यावयोरुपहारे निवेशितासीत् । तस्यैषा व्यभिचारे प्रवर्त - माना । तत्त्वं कस्मादेनां न निवारयसि । तदनु कीर उदीरयामास । त्वं तूष्णीमास्व । यदभिधातव्यं तत्स्वयमेवैनामहं व्याहरिष्ये । यावता विहग उपायं विरचयति तावता शारिका प्रालपत् । प्रभावति यत्त्वं विधातुमभिलषसि तेन त्वं विनाशमवाप्स्यसि । इत्याकर्ण्य तया दूतीमुखमुदैक्षि । ततो दूतो रराण । इयं पक्षिणी पापिनी निहन्तव्या या परेषामसुखाय प्रत्यूहव्यूहमाचरति । तदा प्रभावतो समीपमागम्य पञ्जरार्गलमपाचकार । पाणिना धृत्वा शारिका विपादनीयेति मनसि प्रवर्तमानासीत् । तावता शारिका समुड्डीयापलायिष्ट । ततः सर्वा अपि बभाषिरे । निरगमदियं तदैव । साध्वजनिष्ट । ततः प्रभावत्या सकलवृत्तान्त आवेदितः । तच्छ्रुत्वा शुको ऽप्यकथयत् । तदेतद्रुचिरं व्यरचि । सर्वदैवाहं भवतीं मन्मथावस्थाभृशार्दिताङ्गीमालोके । किमपि भवतीमेतद्विषयं व्याहर्तुमन्विच्छामि । परंपरेषां मनोभावं को नाम ज्ञातुमीष्टे । संसारे साध्वभिसरणं विहाय नेतरत्सुखं भूयसा जरीजृम्भीति । तर्हीदं त्वया साध्वाचरितम् । परमत्रान्यदपि विद्यते । गुणशालिनीव संकीर्णावप्रसङ्गप्राप्ता उत्तरं कर्तुं प्रभवसि चेत्तदेतद्बह्वायासविभाव्यं विधेयमङ्गीकुरु । इत्युदिता प्रभावती बभाषे । का नाम गुणशालिनी । कीदृशं संकीर्णं निस्तीर्णम् । तदुपवर्णयतां नाम भवान् । ततः शुको व्यावर्णयति । प्रभावती वयस्या पतिव्रता परिपृच्छति । इतीयं प्रथमा कथा इतरासां कथानां मूलपीठिकारूपा व्यावर्णिता । इति कथाकोशे कथावतारः ॥ अथ चन्द्रवती नाम नगरी । तत्र भीमसेनो नाम राजा । तत्र मोहननामा वणिक् । तस्य भार्या नामतो गुणशालिनी । सा रूपेणातिशयं प्रकर्षं प्राप्ता । ततो वसुदत्ततनयस्तामीक्षितवान् । तद्वीक्षणक्षण एवायं मन्मथमथितसवीर्थसार्थः प्रावर्तत । ततो ऽपार्थीकृतेतरव्यापारो दूतीभिस्तत्प्रार्थनां निरवर्तयत् । परं सा नीरीकृतवती । ततः कुट्टिनीकर्मनिर्माणोपायपरिपूर्णां पूर्णभिधां मासोपवासिनीं प्रार्थयत दूतकृत्ये । यदि गुणशालिनी मामनुसरतीति त्वं चेत्करिष्यसि तर्हि यथा त्वं संतुष्यसि तथाहं निर्मिमे। ययाचिष्यसे तद्वितरिष्यामि । तदानीं तया तथा करवाणीत्यङ्गीचक्रे । ततः सम्यङ्मुहूर्तमालोक्य गुण शालिनीगृहमगच्छत् । तया समं प्रत्यहं गरिष्ठां गोष्ठीमनुतिष्ठति प्रतिदिनं श्रीकृष्णविलासमल्लायोधकन्दुककेलिप्रमुखानि चरितानि गायति पुरातनबालत्वस्य गोष्ठीं निर्मिमीते। इत्थं तयोर्मैत्री समजायत । तत एकस्मिन्दिने पूर्णायै किमपि दातुमुदधुनत् । ततः सा तन्न गृह्णीते । ममैतस्य भवत्या वितीर्णस्य कस्यापि वस्तुनो न स्पृहामाबध्नाति मानसम् । यदहं त्वां वदामि तत्त्वयानुष्ठातव्यमिति सा गुणशा लिनी तयोदितमुररीचकार । ततः पूर्णाब्रवीत् । यदि मदीयमभिहितं करिष्यसि तदानीमिदमर्थे त्वया मह्यं तथ्यवाक् दातव्या । ततो गुणशालिनी सत्यं प्रतिश्रुतवती । ततः पूर्णा निजोदीर्णं तया समं निर्णय व्याहरत् । त्वया तस्मै सुरतं दातव्यम् । आत्मीयमभिहितं सत्यं कर्तुमना ह्यसि चेत्तदा नीमिदं निजोदितं परिपालय । ततो गुणशालिनी पूर्वं तदाकृतमजानती तदुदितं प्रतिश्रुत्य पश्चाद्बहुविचारचित्ता संवृत्ता । एतस्या दुष्टायाः पूर्वमहमाशयान्नाज्ञासिषम् । अजानत्या मया प्रतिशुश्रुवे । किमतः परं विधानमवधातव्यम् । यदि निजवाचं सत्यां करवै तदानीं व्यभिचारतो दुरितमरीकृतं करिष्यते । यद्यभिसरणं नाङ्गीक्रियते तदा स्वसत्यस्य दूरतः प्रवासः । इत्थमेकं संधित्सतो ऽन्यत्प्रच्यवते तुन्दिलाधरपानमैथुनवत् । तदनयोर्मध्ये किं विचारकोटिमाटीकरिष्यते । शरीरमप्याधीकृत्य सत्यत्यागो न भवितुं दातव्यः । इत्थं प्राच्यविपश्चिद्वचनोद्घोषणा प्रकाशते । यथाभिसरणे कृते तत्सत्यहानिर्न करिष्यतेतराम् । तथा चोचिरे । असारः सर्वतः सारो वाचा सारसमुच्चयः । वाचा सा चलिता येन सुकृतं तेन हारितम् ॥ वाचा यद्यत्प्रतिज्ञातं शुभं वा यदि वाशुभम् । तत्संदेहो न कर्तव्य इदमेव हि सांप्रतम् ॥ इति विमृश्य गुणशालिनी पूर्णां बभाण । त्वयाभिहितं तवाभिप्रेतं पुमांसमानय । तावताहं परस्मिन्देवतालये निवसामि । ततः प्रदोषसमये पूर्णा तमानेतुं गतवती जनसंमर्दे तं नोपलक्षयन्तो तत्सादृश्यस्थगितमानसा गुणशालिन्या: पतिं करे गृहीत्वा तस्मिन्संकेतनिकेतने समानिन्ये । तदा तेन निजदयिता तया च निजपतिश्चोपलक्षितः । तर्ह्यभिधेहि प्रभावति । तथाविधे ऽस्मिन्संकोचसमये किमुत्तरमकारि तया । एतत्पुरस्तादस्ताशङ्कमाचक्ष्व पश्चाद्याहि । प्रभावती विमर्शवती समजनि परं तदुत्तरं नाज्ञासीत् । तावता रात्रिरप्यत्यवर्तत । ततः शुकमप्राक्षीत् । शुको ऽपि व्याहार्षीत् । सा तं भर्तारं परिज्ञाय कचैर्निगृह्य चपेटाभिस्ताडयामास । त्वं मत्पुरस्तादस्ताशङ्कं सदैवं व्याहरसि यदहं भवतीं विहाय नान्यां कांचन कामिनीं जानामीति । तवैतादृशं विसदृशं चरितं मया दृशापि स्प्रष्टुं न शक्यते । ततो मां जनकमन्दिरं प्रापय । नो वा राज्ञे आवेदयिष्ये त्वां दण्डयिष्ये । तदानीमसौ मोहनो गुणशालिन्याश्चरणयोरपतत् । ममायं महानपराध आयादिति भवत्या क्षन्तव्य इत्यभिधाय तां समतोषयत् । तर्हि प्रभावत्येवंविधं कर्म कर्तुं प्रभवसि चेत्तदानीं बाहुल्यविभाव्यमिदमादर्तव्यम् इति प्रथमा कथा ॥ १ ॥ पुनरपि प्रभावती विनयकन्दर्पनिकेतनमुपगन्तुं पक्षिणं पप्रच्छ । शुको ऽभिदधे । त्वमपि यशोदावदुपा यकल्पनां परिशीलयसि चेत्ततो याहि । तदाकर्ण्य प्रभावती कीरं प्रति प्रश्नमादृतवती । यशोदा याश्चेष्टितं व्याचष्टां भवान् । इति तयोदिते पतत्री गतोद्रेकः प्रत्यभाषत । मदनपुराभिधानं नगरम्। तत्र नन्दननामा नरपतिः पालयति भूतधात्रीम् । तस्य तनयो राजशेखरः । तस्य भार्या शशिप्रभा । सैकेन वणिङ्कन्दनेन नयनविषयमापादिता । तद्दर्शनसमयसमनन्तरमेवासौ मदनमार्गणप्रहृतिझर्झरितशरीरपरिहृतधैर्यो भूत्वा युगपदवस्थाविशेषाननुभवनुत्तरस्थितहृदयः सदा तदाप्युपायं परिचि न्वंस्तदेकतानतापदवीमवगाहमानो विद्यते । परं समर्थस्य युवतिः कथं केन प्रकारेण समासाद्यते इति प्रतिदिनं चिन्तया शुष्यच्छरीरो गलितकलाधन: कृष्णपक्षशशीव परिशेषितनामधेयाश्रयो भूत्वावतिष्ठते । इत्थं तज्जननी तादृशीमवस्थामवेक्ष्य तमप्राक्षीत् । पुत्र त्वमित्थं वर्तसे । तव मनसि यदुदितमस्ति तन्मत्पुरस्तादस्तत्रपं भवान्वदत्विति मात्राभिहिते ऽसौ चित्तस्थितं सर्वमभिप्रायं तस्या अग्रे उज्जगार । यदि शशिप्रभा मदङ्गसंगमङ्गीकुरुते तदानीं मज्जीवितमस्ति नेतरथा । तर्हि प्रभावति त्वमेव पूर्वमुपवर्णय । तस्याभिलाषो यशोदया कथमपूरि । यशोदा शशिप्रभां कथं संयोजितवती । एतदभिधाय यथोद्दिष्टं व्रजतु भवती । तदाकर्ण्य प्रभावती तद्विचारचिन्तासंतानवितानैकरसा प्रवृत्ता । परं न विवेद । ततः प्रातः पत्ररथं पप्रच्छ । सो ऽपि जगाद । आकर्णय प्रभावति । तदानीं यशोदया तपस्विनीवेषमालम्ब्य काषायधारं त्रिपुण्ड्रतिलकाङ्कितं गलगृहीतरुद्राक्षमालं तथात्मना सममेकं बन्धुमानीय तस्य स्कन्धे ऽष्टदलकलावष्टब्धदेवसंपुटं कुसुमकरण्डं चावस्थाप्य गरीयांसं समारम्भं परिकल्प्य तथा चैका शुनी समानीता । इति परिकल्पितपरिकरा शशिप्रभाया द्वारदेशमगच्छत् । तत्रागत्य द्वारपालकानब्रवीत् । वयं सौराष्ट्रसोमनाथयात्रायै गत्वा मार्गे तीर्थविशेषानालोकमानाः समागताः । अद्य तु भृशं परिश्रान्ताः । अपरतो गन्तुं न प्रभवामः । तर्हि अद्यतनं दिवसमत्रैव निव सामः । प्रभातसमये पुरोगमनाय मार्गमुपलब्धमवलम्बामहे । इत्यभिधाय तत्रैव स्थितवती । ततस्तेषां पश्यतां तत्रैव गोमयोपलेपनं निर्माय निरमायि तया देवार्चनं देवतावनेजनं कृत्वा धूपदीपनैवेद्यानि विधाय दण्डवत्प्रणिपत्य संनिधायिनीं शुनीं समपूजयत्समस्तोपहारनमस्कारादिना । तच्चरितं सर्वे ऽप्यभिवीक्ष्य विसिस्मिरे । इत्थं प्रतिदिनं तत्रावस्थाय शुनीसपर्यां विधायान्ते दण्डवत्प्रणिपातनादिकं करोति । तां वार्त्तां शशिप्रभा शुश्राव । ततस्तत्कौतुकालोकनाय एकस्मिन्दिवसे शशिप्रभा तत्राडुढौकत् । तदनु तच्चरितं यशोदामपृच्छत् । कैषा शुनी । एतद्वृत्तान्तं मह्यमावेदयतु भवती । ततो ऽस्याः प्रश्नानुग्रहं दृष्ट्वा यशोदया नेत्रे अर्णः पूर्णे अकारिषाताम् । अवादि च । शशिप्रभे कस्मादेतत्पृच्छसि । एतत्स्वरूपे ऽभिहिते तवापि गरीयान् श्रमो भविष्यति । तया तथाभिहिते सति शशिप्रभा तत्प्रश्नावबोधायाग्रहं भूयांसमकरोत् । ततस्तदाग्रहतारतम्यमालोक्य यशोदा तद्वक्तव्याय विविक्तप्रदेशमयाचत । यतो ऽभिहितम् । आयुर्वित्तं गृहच्छिद्रं रहस्यं मन्त्रमैथुने । पायुध्वनिं चावमानं मतिमान्न प्रकाशयेत् ॥ इत्यभिधाय रहसि वक्तुं प्रवृत्ता । शृणु शशिप्रभे । पूर्वमहमियं त्वं च शुनी चेति तिस्रः सोदर्यः स्वसार एकस्य वणिजो निकेतने वर्तामहे । इति सत्यहं व्यभिचारपरायणा निजेच्छया प्रवृत्ता । यं तु पुमांसं कामार्तं पश्यामि तस्मै सुरतोपभोगं प्रयच्छामि । त्वमपि यस्योपरि मानसमुल्लसति तस्मै सुरतं ददासि नान्यस्मै प्रयच्छसि । एतावदेव त्वयि वैगुण्यं प्रतिष्ठितम् । आर्तेषु दीयते दानमिति वाक्यपरिपालनसामर्थ्योपबृंहितं मम पूर्वजातिस्मरणलक्षणं ज्ञानमुदियाय त्वं तु निजाग्रहव्यग्रमानसा एतावद्वैगुण्याद्भोगविशेषं प्राप्तासि परं न भाग्यसंपदो ज्ञानविशेषस्य । अन्या चैषा द्वयोरप्यावयोर्ज्यायसी निजेन पातिव्रत्यविशेषेण निगीर्णा न कस्मै चार्तीय रतिं प्रयच्छति । तत्पातकव्रातेनैषा शुनीत्वमनीयत । तर्हि शशिप्रभे तवापारदुस्तरसंसारोत्तरणाकाङ्क्षा जागर्ति यदि तदा त्वयाप्यार्ताय पुरुषाय उपभोगः प्रयोक्तव्यः । एतावता स्वत एव ज्ञानमुत्पत्स्यते । तदानीं शशिप्रभा व्याभाषत । अतिदुस्तरमसारं संसारं निस्तरामि तत्रभवत्या एव प्रसादो ऽभ्युदयनीयः । त्वमस्मदीय कुलदेवता । तर्हि त्वया यः को ऽपि कन्दर्पकङ्कपत्त्रकर्कशपराहतिपरिगलितनिखिलधैर्यगाम्भीर्यः पुमांश्चक्षुषा विषयीक्रियते स मत्संनिधानमानेतव्य इत्यभिधाय दण्डवत्प्रणिपतितवती । तत इतरस्मिन्दिने यशोदा आक्रान्तप्रान्तदशाभ्युदयोपक्रमं निजतनयमानीय अतिथिरभ्युपगतो ऽस्तीति शशिप्रभां ज्ञापितवती । सा तमागतमतिथिं परिणतिरसनिभृतोपचारैः चारुतया परिचितवती । तर्हि प्रभावत्येतादृशप्रपञ्चितोपायचातुर्यं परि कल्पसि यदि तथा विधेयविशेषे ऽमुष्मिन्साधनबुद्धिर्भव ॥ इति द्वितीया कथा ॥ २ ॥ पुनः प्रभावती विवक्षुः पक्षिणं चक्षुर्भ्यां लक्षीचकार । ततो ऽब्रवीत्पतत्री । देवि नरोत्तमनृपतिवद्भवती यद्यभियोगं निर्णेतुं पारयति तदेतदाद्रियताम् । ततः प्रभावती तद्वृत्तान्तमपृच्छत् । पतंगनृप चरितं तदभिधातव्यमिति समभिहिते शुकः सकलं कथाकौतुकमकथयत् । विशालपुराहूयं नगरम् । तत्र नरोत्तमो नृपतिः परिपालयति धरित्रीम् । स्कन्धावतारे तस्मिन्विमलनामा वणिक् । तस्य द्वे भार्ये। एका रुक्मिणी वर्णव्याहार्या इतरा च सुन्दरी संज्ञया । तद्द्वे अपि स्त्रियौ अत्यन्तमेव चित्तप्रमाथिन्यौ विलोक्य कुटिलाख्यो धूर्तः स्मरशरनिकरपरिहतिहृतामन्दप्रमोदमहोदयः कमपि प्रकारविशेषं चिकीर्षुः आरिराधयिषुः षोडशोपचारप्रचाराचरणचातुर्यपरिचयवैचित्र्यचित्रीयमाणचित्तां तदभिमतदेवतां प्रत्यक्षीकृत्याभिलषितं प्रणुतादिति देवताभिहितः कुटिलो ऽप्यात्मनो रूपं विमलस्येवानधिकप्रमाणवर्णवयोऽवयवसौन्दर्यसमुदायानेकतरप्रतीयमानपार्थक्यं प्रार्थितवान् । ततो देवतया तथा भविष्यतीत्युक्ते तदाकृत्यवलम्बनसमयसमनन्तरमन्यस्मिन्दिवसे विमलं ग्रामान्तरगतमवगत्य स्वयं तदगारं गत्वा द्वार्गो प्तारमद्यप्रभृति भवतो द्विगुणं जीवितं भक्तं शीतत्राणपटीयसीर्द्विपटी: प्रयच्छामि तदानीमेवेत्याभाष्य मत्समानरूपः कश्चिदप्यन्तः प्रवेष्टुमदातव्य इत्यभिधाय धिष्ण्यमध्यमध्यास्य सौन्दर्यादिगुणगणोदारा न्दारानाकार्य जाययोर्द्वयोः शुचीनि चीराणि अलंकारनिचयांश्च वितीर्य सेवकलोकमाच्छादना शनप्रियोक्तिभिः परिभाष्य सर्वांस्तानात्मीयान्विधाय मनीषितान्भोगानुपभुञ्जानो दानपुण्यविशेषांश्च निर्मिमाणः सुखसंचयमासाद्याध्यवासीत्सः । ततस्तद्गृहिणीभ्यां परस्परं समकथ्यत कथापि । परिवृढो ऽस्माकं वराटीव्यये ऽपि भृशं व्यसीदत् । इदानीमेव संपदो दानभोगादिना समागमोदयमगणयन्संप्रयोगमादरीदरीति । तर्हि कमत्र चित्तपरिगतमाशयं कलयाम । किमात्मनि पुरस्तादनिष्टं दरीदृष्टमितः प्रकृतबाधेनागामिनो ऽपसर्गेण चेतसि वैकृतं किमप्याविष्कृतम् । तदा सा वार्त्ता विमलस्यापि श्रवणविषयमगमत् । ततो ऽशेषविधेयबाधेन विधुरितोपलब्धिधावमान एव निजागारद्वारमागत्य द्वारं प्रविविक्षन्द्वार्गोपकेन गले गृहीत्वा परिलोठितो बहिर्निरयासीत्तध्यविमलः । ततो ऽसावर्गलं गृहीत्वा द्वाःस्थानवादीत् । अहमेतन्निकेतननायकः । कस्मान्मामपसारयन्ति भवन्तः । ततो द्वाःस्थो ऽप्यवदत् । स्वामी वेश्मनो ऽन्तर्निवसति । त्वं परतो ऽभिसरेत्यभिधाय निराकरोत्तम् । ततो सत्यविमलस्तावत्तं राजानमावेदयामास । देव महाराज । मदीये मन्दिरे धूर्तः कश्चिदागम्य प्रविश्य निवसति । मम समग्रामपि संपदं व्ययातिशयकरणेन विपदं प्रापयति । तर्हि मदीयो यो निर्णयः त्वत्पुरस्तात्कारयितव्यः । यतो ऽभ्यधुः । बलं मूर्खस्य मौनत्वं तस्करस्यानृतं बलम् । दुर्बलस्य बलं राजा बालस्य रुदितं बलम् ॥ एतस्मात्कारणान्ममात्रभवाञ्छरणमाविरासीत् । ततो महीपालस्तमलीकविमलमानेतुं मानुषानननुदत् । तदन्वस्य नृपतिशासनमायातमभिवीक्ष्य राज्ञे दर्शनविधेयेनार्प्याणि मौक्तिकानि रत्नानि वस्त्राणि चापरिचितपूर्वाणि समानीतवान् । तथा चाहुः । रिक्तपाणिर्न प्रविशेद्राजानं दैवतं गुरुम् । नैमित्तिकं तथा मित्रं फलेन फलमादिशेत् ॥ इत्यं राजानं दृष्टवान् । अथासौ राज्ञा निजगदे । त्वमेतदीयां संपदं किमिति व्ययीकरोषि । तच्छ्रुत्वा वितथविमलो वाचं प्रापञ्चयत् । संपत्तिरियं मदीया । दस्युरसौ । तथैव सम्यग्विमलो वाचा जिजृम्भे । एवं स्थिते सति राज्ञो ऽपि सातिशयः संदेहसमुदय उदियाय । द्वावपि सादृश्यं स्पृशन्तौ न चान - योरेकस्य मिथ्यात्वसंज्ञानं संपादयितुं प्रभूयते केनापि । तर्हि प्रभावति भवत्यपि विचारयतु नाम । स तयोर्निर्णयकथकघटककोटिं कथमटीकृतवान् । तदाकर्ण्य प्रभावत्यपि प्रतिभाविजृम्भमानविचारचा- तुर्यपरिणतिमवगाहमाना तमस्विनीमनीनिषत्पारम् । परं ततो न तन्निर्णयो बुद्धिदर्पणे प्रतिफलति । तथा प्रातः पृष्टः पक्षी प्रभावतीं प्रत्याह । तदा त्ववनीनायको विमलस्य द्वे स्त्रियौ समानीयाप्राक्षीत् । भवत्योर्विवाहसमये भवद्भर्त्रा भवत्योः कृते भूषणानि कानि कल्पितानि । तयोर्व्याहृतं श्रुत्वा द्वावपि विमलौ पृथगवस्थाप्य पूर्वोदितमेवापृच्छत् । तदुदितं सत्यविमलवचसा तादात्म्यमापनीपन्नम् । तच्छ्रुत्वा नृपतिः सत्यविमलं मानयित्वा स्वगृहान्प्रति प्राहैषीत् । धूर्तविमलाय चुकोप सत्यविमलस्य संपत्तिं तस्यैवाकरोत् । तर्हि प्रभावति निर्णयादावित्थं प्रतिभाप्रभावप्रभुतामालम्बसे चेत्तदानीमत्युत्कृष्टमव- गाह्यमेतदङ्गीकार्यम् ॥ इति तृतीया कथा ॥३॥ पुनः प्रभावती उपपत्युपान्तमीयुषी पतंगपुंगवं जगाद । सो ऽपि बहुसुतमन्त्रीवत्समासन्नमायासघनं कार्यं निस्तरीतुमीशिषे यदि तदानीमनुतिष्ठेति प्रभावतीमवादीत् । सापि कथं बहुसुतमन्त्री सायासं कार्यं निस्तीर्णस्तदभिधत्स्वेति । ततः सो ऽपि तत्प्रश्नं वक्तुं प्रचक्रमे । सोमपुराख्ये नगरे सोमशर्माभिधो ब्राह्मणो न्यवात्सीत् । तस्यैका कन्या । न कश्चिदपि तामुद्वहते अलक्षणपरिचितसर्वाङ्गत्वात् । इत्थं सापि विवाहसमयमतिनीतवती । ततस्तस्याः पिता तां सह नीत्वा तद्वरदर्शनाय प्रदेशविशेषानाक्रामद्भूयसः । न कश्चिदपि तां वृणीते । तदनु जनकस्थानं नाम पुटभेदमाससाद । तत्र गोविन्दो नाम विद्यार्थी मठे विद्याभ्यासं प्रगुणयति । स सोमशर्मा तस्मै स्वां दुहितरं ददौ । स गोविन्दो बहुभिर्निवार्यमाणो ऽपि परं तां पर्यनैषीत् । ततः पिता तामुद्वाह्य निजं नगरमाजगाम । स गोविन्दो भार्यया सह तत्रावस्थातुं प्रववृते । तदनु दिवसेष्वतिक्रान्तेषु तया जायया स गोविन्दोऽभ्यधायि । यदाप्रभृत्यहं भवतोद्वाहिता तदानीमारभ्य भक्तभोज्यविशेषो न क्वचिदासाद्यते । आत्मान्धसा हीना बुभुक्षया म्रियमा णास्मि । तर्ह्युत्तिष्ठत । यामो मत्पितुर्गृहान् । तत्र गतानामस्माकं पितृदर्शनं भविष्यति । श्वशुरो मानयिष्यति भवतो वसनादिना । अत्र तु को ऽप्युपायविशेषस्तिष्ठति । स गृहमस्माकमापादयति । तथा चोचिरे। यस्मिन्देशे न संमानो न वृत्तिर्न च बान्धवाः । न च विद्यागमो नापि धनं तत्र स्थितिः कथम् ॥ स्थानत्यागं प्रकुर्वन्ति सिंहाः सत्पुरुषा गजाः । तत्रैव निधनं यान्ति काका: कापुरुषा अजाः ॥ इत्थं तया जाययाप्यशब्दि । गोविन्दस्तु न तन्मनसि कुर्वन्पुनरब्रवीत् । वचनमेतत्तथ्यमुपपन्नं न नीतिपदवीं दवीयसीं प्रकल्पयति । यत्र प्रदेशे पुंसो नोद्यमविशेषः कश्चिन्न तेन तत्रावस्थातव्यम् । परं श्वशुराश्रयं श्रितवतां शास्त्रे लोके ऽपि नितरामवमत्यता विद्योततेतराम् । तथा चाभ्यधुः । उत्तमाः स्वधनैः ख्याताः पितृद्रव्येण मध्यमाः । अधमा मातुलैः ख्याताः श्वाशुरैश्चाधमाधमाः ॥ गोविन्देनेत्थमभिहिते ऽपि परं तया दुराग्रही गृहीतः । बलादेव सा तं नीतवती निजजनकसमी- पोद्देशम् । ततो गोविन्दः शताङ्गं सज्जीकृत्य तमधिरुह्य द्वावपि निरगाताम् । ततो गच्छतोर्मार्गे केशवः सहप्रस्थायी संगतवान् । दवीयसि वर्त्मनि तेन समं ग़रिष्ठां गोष्ठीमनुतिष्ठन् गोविन्दस्तमपि शकटमारोपितवान् । तदनु मार्गे मूत्रमुत्स्रष्टुं गोविन्दः स्यन्दनादवारुक्षत् । ततो ऽसौ केशवस्त्ववती- र्णमालच्यानड्वाहौ प्रतोदेन तूर्णगत्या प्राणुदत् । तदनु शकटोपरि परपुरुषेण समं संजातमनीषिणी जाता । विविक्ततया द्वयोरपि हृदरुंतुदः सातिशयः कञ्चन प्रेमा प्रावर्धिष्ट । तदनुसारी गोविन्दो ऽपि शकटमाटीकते स्माकपटस्नेहः शकटमारोढुं प्रावर्तिष्ट । ततो गोविन्दः केशवेनोल्लुठ्य परतः परि - चिक्षिपे । अनुयास्यसि यदि तदानीं साधुतया शिक्षयिष्यामि । मदीया जाया मदीयः शकटः । न निश्चिनोमि त्वां कुतस्तनं पारिपन्थिकम् । कस्माच्छकटमारुरुक्षसि । इत्थं करुणया शकटमारोपितः केशवञ्चण्डालचण्डताममण्डयत् । इत्थं तयोर्विवदमानयोः गोविन्दस्तु नरदेवमावेदयत् । नृपसमक्षं व्यवहारो ऽजायतोभयोरपि । एको वक्ति मदीयेयमिति । इतरो ऽपि तथैव । तत्रत्याः सभासदः स्त्रियं तामप्राक्षुः । कस्य त्वं जायेति । तया संजातनूतनमैत्रो धूर्त एव भर्तृत्वेन परिगृहीतः । तां दृष्ट्वा गो- विन्दो जगाद। पापमेतदभिलाषमनीषया व्यवहरमाणा वर्तते । तदनु पृथ्वीप्रशास्ता प्रधानिनं बभाषे। त्वया स विवादो निर्णेतव्यः । तर्हि प्रभावति त्वमेव प्रतिभानवती भूत्वैतदुत्तरं वावदीहि । केनोपायेन विवादस्तयोरत्रुट्यत् । ततः प्रभावती चिन्तावती बभूव परं न हृदयसंदेहमपनुदती । ततः पृष्ट्वा शुकं तदुत्तरदानोत्सुकं चकार । तदानीममात्यस्तां स्त्रियमवोचत् । भवन्तौ संवसनान्निरगाताम् । तर्ह्यस्यां त्रियामायां किमभ्यवहारि । तथा चैतदेव गोविन्दकेशवौ च प्रश्नीकृतवान् । स्त्रीव्याहृतेन गोविन्दगदितं संगतमबध्नात् । ततः केशवमवमत्य गोविन्दाय तां स्त्रियं विततार । प्रभावति प्रभाववैभवमेतादृशं भावयसि चेत्तदानीमेतदादरणीयम् ॥ इति चतुर्थी कथा ॥ ४॥ पुनरपि यामिनीमुखे विनयकन्दर्पसमीपमियासुः प्रभावती प्रालपदिति पक्षिणम् । सोऽपि स्वोपरि पर्याप्तं तमपराधमपरस्योपरि क्षेप्तुं बालसरस्वतीवद्बुद्धिवैभवेन प्रभवसि चेत्तदानीं संजीवतामिति प्राजल्पत् । प्रभावत्यपि बालसरस्वत्याश्चतुरचरितमवबुभुत्सुः कीरं गीर्भिरुदीरयत् । सोऽपि चरितं तत्प्रभावतीमवजिगमिषुर्वाचं प्रापञ्चयत् । आकर्णयतु कुमुदनन्दिनो । उज्जयिन्यां गुणगणप्रागल्भ्येन जगत्त्रयजयिन्यां नगर्यां समाक्रान्ताक्रामद्विषत्पराक्रमो विक्रमार्कः । स सागराम्बरां यथावदाहार्षीत् । सकलकलाकुशला कामकलिका नाम कलाकलापानुभवकौतुकसंजीवनप्रथमाङ्कुरा महीपतेः सान्द्रानन्दामन्दनिष्यन्दोदबिन्दुसंदोहबन्धूभवदविरलविलसिततरलतानलविसृमरस्मरसमरसमारब्धतरंगितानङ्गरसपरिरम्भसंरम्भसौरभ्यलहरी विहारोचितप्रयासा कामिमनोरथपात्रं परिजृम्भते स्म । सापि च पृथ्वीपतेः पुरो निजं पातिव्रत्यं नितरां प्रकटीकरोति । त्वं मत्प्राणनाथः । आवयोर्देहकृतैव द्विभिदा चित्तगत्या तु न द्वैतवृत्तिपरिक्लृप्तिः प्रबलीभवतीति वचोविशेषाद्विशां पतिं श्रावयति राजश्चरणमुद्रामुद्रितमात्मीयोत्तमाङ्गमङ्गीकुरुते नियमरचितां कुलशीलसंपत्प्रदां तुलसीं पत्युः पादयोरर्पयति अभ्यवहृतेः पूर्वम् । ततः कस्मिंश्चिदेकस्मिन्नहनि भूभर्ता महिषी चैकभाजन एव बुभुजाते । तदा पृथिवीपतिः प्रथमास्पदां प्रियां प्रत्याह । निःसीमानं स्वादुमहिमानं समुद्योतयन्त्यद्यतना मीनाः । तत्किमिति न भवतीभिरभ्यवह तिविषयतामापद्यन्ते । ततस्तयाप्यराणि । किमिति प्रभुभिरसमंजसमभिधीयते । अतितीव्रसतीव्रतपरप्रकर्ष प्रभावप्रदं चरितमिदमस्मदीयं नावदधति भवन्तः । मत्पतित्वमापन्नान् श्रीमतो ऽत्रभवतः परिहृत्य पुंनामपरिमितपदं पदार्थं नाहं दृशा स्पृशामि किं पुनस्तदुपभोगं हरिहरीत्यभिधाय श्रवणौ पाणिभ्यामप्यधात् । ततस्तादृशं तत्समीरितं निशम्य स्थालस्थो मत्स्यो ऽहसिष्ट । तदालोक्य भूपालः परं विषादमासाद्य स्थलादुदस्थात् । ततो गण्डूषाचमनादिना शुद्धिमात्मनो विधाय ताम्बूलं स्व्यकार्षीत् । ततः प्रातः प्रातस्तनीं क्रियां निर्माय निर्मर्यादविक्रमां विक्रमार्कः संसदमासदत् । तत्र चानेकशो विपश्चितः स्वादेशिनः सूचनक्षण एवं स्वमनीषानिषणततवचःप्रपञ्चेन परेषां चेतसि पराजयं कर्तुं प्रभविष्णवो ध्वनितैरेवाध्वध्वान्तविध्वंसकाः सर्वज्ञादिगुणगणैः प्रकटीकृतमहिमातिशया नृपतेः पुरस्तादध्यासामासुः । राजा च तान्मत्स्यहासकारणमप्राक्षीत् । ततस्तदनिमेषहसितं न को ऽपि विपश्चिद्विवेक्तुं शक्नोति । तदनु ते मौनमेवाललम्बिरे। भूपो ऽपि सर्वेभ्यो विद्वद्भ्यो ऽक्रुध्यत् । एतावन्तः सर्वे भवन्तः भट्टपण्डितव्यासपुरोहितप्रधानमुख्या यदि यदेव ज्ञानक्रियाव्याप्तिं न परिशीलयन्ति तदानीं को नामास्माकं युष्माकमुपयोगः । तर्हि भवद्भिर्मदीयजनपदान्निर्गन्तव्यम् । अभ्यधुश्च । काके शौचं द्यूतकारे च सत्यं सर्पे क्षान्तिः स्त्रोषु कामोपशान्तिः । क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता राज्ञो मित्रं केन दृष्टं श्रुतं वा ॥ ततस्तैः सर्वैः संभूय राजा विज्ञप्तः । देव दिनपञ्चकमस्मभ्यमेतद्विचारपरिचारणाय दातव्यम् । पक्षभि रहोभिर्मत्स्यहासस्य हेतुं व्याहरिष्यामहे । धरित्रीश्वरो ऽपि तत्तदुदीरितमुररीकरोति स्म । ततः संसर्गविसर्गे सर्वे ऽपि स्वान्स्वान्गृहानगमन् । मन्त्री च निजागारमागत्य उग्रचिन्ताग्रहग्रस्त उपाविक्षत् । तदनु तत्कन्या बालसरस्वती तदन्तिकमागत्य जनकं जगाद । तात चिन्तासंताननितान्तस्वान्तानाकलयामि किमु तत्रभवतः । तर्हि तत्कारणं ममापि व्याहरणोयम् । तथोक्ते तु तया अमात्यो ऽपि स्वापत्य प्रत्याह । त्वं बालिका । किमेतया चिन्तया ते । त्वया दीव्यन्त्या सुखेनावस्थातव्यम् । तच्छ्रुत्वा सापि प्रासूत सरस्वतीम् । किमिति भवन्त एवमभाषिषत । यतो वदन्ति । युक्तियुक्तमुपादेयं वचनं बालकादपि। अन्यत्तृणमिव त्याज्यं व्युक्तं पञ्चमजन्मना ॥ ततस्तेन तत्कारणमुपवर्णितम् । तन्निशम्य बालसरस्वती बभाण । तात एतावतैव किमिति चिन्तासंता नप्रकर्षमातनोति । इमं हेतुमहमेव व्याहरिष्ये । तदानीं राजा विज्ञप्तः । देव मत्स्यस्य हासहेतुं मत्कन्यका व्याहरिष्यति । तदाकर्ण्य तदानीमेव नृपतिरपि तामानय इति राजाप्यागत्य सभामभासयत् । बालसरस्वत्या आसिकामुपबबन्ध । तामप्राचीत्क्षत्रियेश्वरः । तयापि ततः प्रतीयते स्म । देव त्वं सर्वज्ञः सकलकलाकलापकुशलः । तर्ह्येतस्यार्थस्य प्रष्टव्ये नान्यः समुचितौचित्यमत्यन्तमाबध्नाति । ऊचुश्च । अश्वप्लुतं वासवगर्जितं च अवर्षणं चाप्यतिवर्षणं च । स्त्रीणां च चित्तं पुरुषस्य भाग्यं देवो न जानाति कुतो मनुष्यः ॥ इत्येतादृशं स्त्रीणां चरितं देवानामपि विज्ञानस्य न विषयीभवति । मायाशतमप्यस्ति यो न तासां चित्तं किंचिदपि कलयति । तथा चोक्तम् । गीतार्थो मानवो धर्मः तव शीलं वरानने । स्त्रीशीलं वैष्णवी माया विस्मयाय मुहुर्मुहुः ॥ त्वयैवेदं चारु विचारणीयम् । नान्यः प्रश्नार्हः । कः समीहते । इत्थं पापमत्याग्रहपरिग्रहं गृह्णीषे । तर्हि श्लोकमेकमहं गृणामि । तस्यार्थविचारमाचर । कृते ऽपि विचारे यद्यभिप्रायं न परिशीलयसि तदानीमहमावेदयिष्यामि । यथा । राज्ञी न च स्पृशत्यस्मान्पक्वानपि महासती । पुरुषाख्यांस्ततो राजन्हासिता स्म इति ध्रुवम् ॥ लोकमिमं पूर्व चतुरचेतसा विचारय । इत्यभिधाय बालसरस्वती निजागारमागमत् । इति पञ्चमी कथा ॥ ५ ॥ पुनरपि नृपतिर्बालसरस्वतीमाहूतवान् । तिमिप्रमोदनिदानमपृच्छत् । तं प्रश्नमाश्रित्य सापि विश्वंभरेश्वरमश्रावयत् । एतत्कारणाद्भवतो ऽनुताप उदेष्यति । मण्डकागमनस्यानुयोगतो वणिजो जायाया अजायत । तवापि तादृक्प्रकारः प्रादुष्करिष्यते । तदा राजापि तया पृष्टवान्मण्डकागमनचरितम् । बालसरस्वत्यादध्वान । जयन्त्यां नगर्यां सुमतिनामधेयो विपणिर्न्यवात्सीत् । तस्य भार्या पद्मिनी । इत्थं कालकलितसुकृतसंस्कारस्य धनमपि पर्यहीयत । स तु तृणकाष्ठाद्याहरणदारिद्र्यमुद्रिकाद्रविणाहरणेनोदरपरिपूरणं विदधाति । इत्थं प्रवर्तमानो ऽसावेकस्मिन्दिने काष्ठभारमाहर्तुमरण्यं गतवान् । तदानींदिने वने ऽपि नासौ काष्ठान्यवाप्तवान् । एवं काष्ठविरहितः परामृष्टकष्टो गृहानगच्छत् । सलिलविहरलहरीपोप्लवमानसमन्तककुभं प्रावृड्मायान्तमभिवीक्ष्य संनिहितगणेशप्रासादमासाद्य उत्थि तवान् । तत्र च गणेशाभिमुखं निरह्लादयत् । काष्ठघटितां गणेशमूर्तिं अद्राक्षीत् । तां दृष्ट्वा स्वमनसि समतुष्यत् । अद्यतनीं कुटुम्बभरणजीविकामेतद्गणेशमूर्तिकाष्ठभरेण कल्पयामि । अयमेवोपायो मम वृत्तेरित्यभिधाय कुठारं गृहीत्वा सज्जीकृतवान् । ततः प्रहृतिसमये गणेशो वणिजं व्याजहार । अरे क्रूरकर्मन्पापिष्ठतर किमेतच्चिकीर्षसि । सो ऽब्रवीत् । अहं त्वन्मूर्तिकाष्ठानि शकलीकृत्य भारं प्रकल्प्य क्रेष्यामि । तेन धनेनाद्यतनीं कुटुम्बजीविकां प्रकल्पयिष्यामि । इत्यभिहिते गणपतिरपि प्राजल्पदेनम् । तवायासबाहुल्यमालक्ष्य वयं त्वां प्रति प्रसीदामः । त्वया प्रत्यहं प्रातः आगन्तव्यं मत्पुरस्तात्सघृतशर्करं मण्डकपञ्चकमत्रावतिष्ठते तत्त्वया गृहीत्वैव गन्तव्यम् । तद्भवतः समस्तकुटुम्बस्य सौहित्यसमर्थनमितरवितरणपर्याप्तमपि भवति । परमन्यस्मै यदि वक्ष्यसि तदा न स्फुरिष्यति । इति पौलस्त्यवचनं नियमं निरणैषीत् । ततः सुमतिस्तत्तथा निश्चित्य निजमन्दिरमाजग्मिवान् । काष्ठविरहितमवेक्ष्य तत्पत्नी प्रयत्नवती तं बभाषे । त्वमद्य किं काष्ठभारं नानैषीः । कथमद्य पाककल्पनं कुर्महे । तदनु सो ऽब्रवीत् । केनाप्युपायेनाद्यतनं दिनमतिवाहय वल्लभजनोपलम्भनप्रकल्पननियमनेन । प्रातरारभ्येतरेभ्यो ऽपि वितरणपरिणतिपरीणसशौठ्यमध्यंमध्ये जनस्यास्यते भवतीभिरपि । ततः संजातं प्रातरवगत्य वणिग्गणाधीशगृहानगच्छत् अच्छसौधावतः । विघ्नसंघातविघटनपटुतरघनघोषसंघर्षप्रहर्षजगत्त्रयस्य देवस्याग्रे शर्करासर्पिरवाञ्चितप्रपञ्चमण्डकपञ्चकमपि लोचनगोचरीकरोति स्म । गृहीत्वा स्वगृहमागत्य गृहिणीपाणिमलंकृतवान् । तदासावत्यन्तसौहित्यसाहित्यमापनीपन्नः सह कुटुम्बकेन । सुखेनेत्थं प्रवर्तमानो ऽसौ परमपरिणामप्रकर्षं पुष्णान: समयं नयति स्म । ततः ********* * ** * * * * * * * प्रागतिकष्टदुष्टदिष्टदिनेदिष्टतास्तव संप्रति परमशमं परिकर्मनर्मसक्तिनिर्मर्यादः कर्मविशेषमनिर्मिमाणः परानन्दमहोदयसमुन्मिषन्मतिरिति सर्वान्वः सुखिनः कलयामि पूर्वं तु दारिद्र्यमुद्राभृतोपद्रवा अभूत । इदानीं तु न तथा । किमेतत्कारणमिति तयाभिहिते पद्मिनी तामभाणीत् । मद्भर्ता व्रतमण्डकानानयति । तानभ्यवहृत्य सुखेन तिष्ठाम: । कुतस्तानानयतीति न विदांकरवै । तदनु मन्दोदरी गिरमुदीरयामास । तर्हि त्वया निजपतिरिति प्रष्टव्यः । कस्मात्प्रदेशादेतानानयन्ति भवन्तो मण्डकानिति । तद्वाक्यपरामृष्टप्रश्ना पद्मिनी रमणं निजमनुयुनक्ति स्म । मण्डकास्तु कुत्रत्या आनीयन्त इति मत्पुरस्तादस्तरहस्यं समस्तमप्यव्याहृतं व्याहर्तव्यम् । इत्याकर्ण्य वणिगपि तत्प्रत्युत्तरार्पणाय वाणीं प्रगुणीचकार । किमनेन वृथाग्रहपरिग्रहविलसनेन चिकीर्षितं भवत्या । एतदर्थावगमात्समीहितसिद्धिरपि का नाम। यदा परमेश्वरः प्रसीदति तदा सर्वमप्यपेक्षणीयमनायाससमर्थितमर्थापयति । यथोचुः । अरिर्मित्रं विषं पथ्यं अधर्मी धर्मतां व्रजेत् । अनुकूले जगन्नाथे विपरीते विपर्ययः ॥ तर्हि त्वमेव तज्जिज्ञासितस्य माग्रहं परिगृहाण । तूष्णीमाप्नुहि । तेन न्यक्कृता सा मौनावलम्बनपरायणा तस्थौ । ततः प्रातरुत्थिता सा पुनरपि मन्दोदर्या समुदैरि। अहो त्वया मण्डकसमागमकारणमवगच्छामि न वा किम् । तदा तदाकर्ण्य पद्मिनी यामिनीसमतीतं चरितं व्याहृतवती । तन्निशम्य मन्दोदरी निजोदरोद्नारं गिरां व्याहारं व्यरचयत् । यस्य ज्ञीप्सेत्स्थितं यद्मतिरेव न स्पृशति तस्य दयितात्वं व्यर्थंजीविता भर्तुर्भार्या व्यवहारपरिहार्या सा । जाज्वलीतु जीवितं भवत्या इति । नराकूतप्रभामासा- दयाम्यापृच्छ्य भवत्यै व्याहरिष्यामीत्यवादीत् । ततो विभावर्यां सा भर्तारमन्वयुङ्क्त । तदाकर्णनात्तत्पतिः प्रत्यवदत् । पापिष्ठे पतीनां सुखपोषणप्लोषणाय किमित्युदितत्वरासि । त्वं मौनमवलम्बस्व । तेन तया- भिहिते ऽपि साग्रहं परिजग्राह । मण्डकागमनकारणमिदमेवाकर्णयसि यदि तदानीं जीवामि नेतरथा । इति तदाग्रहग्रहपरिगृहीतगलो ऽसौ वृत्तान्तमाश्रावयामास ताम् । तया च प्रतिवेशिन्यै प्राजल्पि । सा च तथा कारयिषुर्मन्दोदरी कुठारस्कन्धं विधाय गणेशमूर्तिगतदारुभेदनाय गणेशप्रासादं प्रति प्राणैषीत्प्राणनाथम् । एतावता तुभ्यमपि व्रतमण्डकान्वितरिष्यति प्रतिदिनं पशुपतिनन्दनः । निशम्येत्थं सो ऽपि सुमतिसमन्वितो विनायकनिकाय्यमासेदितवान् । तदनु लम्बोदरो ऽपि तयोर्विवत्सुबुद्धि- निबन्धनमभिप्रायमवबुध्यालम्बकबोध्यैः पाशैरबध्नात् । अलक्षितप्रहारास्तु शरीरस्योपर्युपर्यापतन्ति । एवं जीवितव्यनिरपेक्षस्पृहौ कृत्वा विघ्ननाशनः सुमतिमवादीत् । अरे दुष्टमते निवारितो Sभूर्मया पूर्वं न कस्यापि पुरस्ताद्व्याहर्तव्यमिति तत्कस्माद्भवानभ्यधात् । निशम्येति गणेशमुवाच । किं नाम त्वामहं व्यावचम् । पूर्वजन्मदुरन्तदुरितपरिपाकात् । तर्हि भूमहेन्द्र विचारयतस्तवापीत्थं भवति ॥ इति षष्ठी कथा ॥ ६ ॥ पुनः प्रभाते राजवृन्दसमभ्यर्चितशासनो विक्रमादित्यो बालसरस्वतीमानाय्य विसारिहसितकारण- मप्राक्षीत् । साप्यूचे । देव केशवस्य योगदण्डेन यथाभूत्तथा ते भविष्यति । केशववृत्तान्तं वदेत्युक्ता सापि बभाषे राजानम् । श्रीपुरं नाम नगरम् । तत्र केशवनामा द्विजः । सो ऽत्यन्तं । निर्धनः । ततः कदाचित्स्वस्यायतनान्निर्जिगमिषुर्महापुरुषमेकं चक्षुषोरतिथीचकार । तं निजासनाध्यासीनमासाद्य तस्मा द्देशाद्देशमुपदिश्य मुहूर्तमात्रमवस्थाय तदन्वतिथिर्यदि कश्चिदस्मदीये दृशौ स्वदर्शवितरणेन चरिता- र्थयति तदानीं तदर्थितं निष्प्रत्यूहमापूरयामि सर्वमप्यहं प्रवेशनसामर्थ्येनेत्यभिहिते महात्मना स केशवः संनिहिताश्रयः सन्सकामनया परिणतचित्तवृत्तिरतिथिरहमातिष्ठामीति महात्मानमभाषिष्ट । ततस्त- च्छ्रवणपरिणतसंबन्धविशेषाबाधावबोधने निधनाद्यनेकविधवेदनावैकल्यविशुद्धबुद्धिवैधुर्योद्धरणविविध- विशेषविधिहलाकदर्थना समर्थिता पृथुप्रथनं प्रथमस्पंदसंपत्प्रदर्शसुदर्शनाश्रयाद्यश्रान्तासाराश्रमपरिश्रा- न्ताजनुतानुजं न संजीवनधनार्थिनमाह स महात्मा । त्वमेतं मनोरथपूरकं योगदण्डं गृहाण । प्रत्यहमसौ पञ्चशतीं स्वर्णानां तुभ्यं दास्यति । यद्येतच्चरितं परकर्णसंगतं विरचयसि तदानीं मदीयो योगदण्डः पुनर्मत्करसाद्भविष्यति न किमपि तव फलयिष्यति । तदाग्रजन्मासौ योगदण्डं गृहीत्वा निरगमत् । प्रसिद्धप्रभवां स्वपुरीं उपेयिवान् । ततः शृङ्गारसागरमहोर्मिकर्मिसर्गनिसर्गविग्रहवती विलासवती नाम कामिनां निःसीमानन्द संदोहलहरी काचन तृतीयपुरुषार्थपरदेवता समुल्लसति स्म वेश्या । गत्वासौ तत्र तामनुसृत्य योगदण्डसमुद्भूतद्रविणवितरणेन त्यागभोगादि निर्मिमाणः प्रतिदिनं परमैश्वर्यसुखमु पभुञ्जानो महेन्द्र इव परमप्रमोदमुपासीदति स्म । तत एकस्मिन्दिवसे जरती विलासवतीजननी निजां तनयामिदमन्वयुङ्क्त । अयि केशवो ऽयं व्यवसायविशेषविशेषितं न कंचन व्यवहारं दधानो भवति । अयमेक एवाभिवीक्ष्यते । तर्ह्येतस्यैतावद्धनं कुतस्तनमायातीति त्वयाग्रहपुरःसरमसौ प्रष्टव्यः । ततो विला- सवती वसतेः केशवं धनागमनकारणमप्राक्षीत् । ततो ऽसौ केशवो न व्याहरति स्म । तदनु भावविला- सवत्यतिशयसंभोगाविष्करणेन शृङ्गारलहरीपरिरब्धं मन्मथापारसागरसंततरागमहोर्मिकर्मीरितशर्म- निर्माणवर्माायिताक्रमचङ्क्रमेण विश्रान्तस्वान्तं सततैतोनताविश्रान्तं परिहृतेतरविषयपरिचयं च विधाय काञ्चनचित्तानन्दविगलितोपासकेतरव्यापारागमनकारणं तत्पृच्छति स्म । तदा स्मरपरवशो ऽसौ योगदण्डं समस्तद्रविणकारणमावेदयामास । ततः कुट्टिनी तं योगदण्डमपाहार्षीत् । स तु योगदण्ड- स्तत्प्रदेशान्महदभ्याशमासेदिवान् । केशवस्य धनागमो ऽपि न विद्यते । तदनु तं निर्धनमवबुध्य कुट्टिनी निरसारयत् । तदा केशवो राजानं व्यजिज्ञपत् । देव मदीयो योगदण्डः प्रतिदिनं पञ्चशतीमष्टापदानां प्रसूते । स कुट्टिन्यापाहारि । ततः पृथ्वीपतिः सकुट्टिनीं विलासवतीमाहूय भवद्भ्यामेतदस्याग्रजन्मनो योगदण्डो ऽपजह्रे । एतदीयः सो ऽप्येतस्मै दातव्यः । ततो विलासवतीकुट्टिनी वाचं प्राचीकटयत् । देव ब्राह्मणस्यास्य मानसं मत्ततयानुतिष्ठितं पितुर्द्रविणं च सर्वमप्यवयीत् । नेदानीं तदुपान्ते द्रविणकणो वरीवर्ति । ततो वयमेतस्य गृहसंनिधानागममत्यरौत्सं न च द्वारि प्रवेशमपि प्रयच्छामि । तेन कारणेन तस्य कन्दर्पकरपदं पैशाच्यमापनीपन्नमस्ति । इदानीं स्वयं वदनविनिर्गतवचनं वदति संनिपातपरिसरार्त इव व्याजेन ह्रीयमाणो जागर्त्यहर्निशं परिक्षीणमन्दाक्षः । तस्यास्तथाविधमभिहितं निशम्य सर्वे ऽप्यास्थानीसमासीना इदमित्थमेवेति निरणैषत एतत्सर्वेषामपि हृदयपदवीमध्यारूढम् । सर्वे ऽपि केशवायाक्रुध्यन् । राज्ञा निजनीवृत्तो बहिरनीयत जनैः केशवः । तर्हि राजन्नमुष्मिन्कारणा- नुयोगे तवापोत्थमापत्स्यते । श्लोकस्यैवार्थमाचर । इत्यभिधाय सागच्छत् ॥ इति सप्तमी कथा ॥७॥ नृपश्च बालसरस्वतीं निजपरिचरवर्तिनीं विधाय विसारहास्यप्रश्नमनुयुयुक्षू रणति स्म । बालसरस्वति पूर्वप्रश्नस्यार्थं वाग्ग्रथनेनोत्तरयतराम् । इत्यवगत्यामात्यसुता व्यायच्छद्वाचम् । देवाकर्णिते ऽमुष्य कारणे एकस्य वणिग्गृहिण्या यथाजायत सिद्धं गृहमपि ज्वलनज्वालाकरालितं तथा वांछितजनसंयोगो ऽपि नाघटिष्ट । तत्कथं प्रावर्ततेति नरपतिनाभिहिते बालसरस्वती तद्वृत्तान्तमुपवर्णयिषुर्वाणीं रसना - रङ्गनर्तकीमकार्षीत् । शङ्खपुराख्यं नगरम् । तत्र त्रिविक्रमनामधेयो विक्रमाक्रान्तसकलधरामण्डलो मण्डलेश्वरो महीमण्डलं परिपाति स्म । तस्यां पुर्यां मनोहरो रत्नदत्तनामा वणिक् । तस्य प्राणप्रिया सौभाग्यवती । सा चाविरतं परपुरुषनिरता । तां तथाविधां विज्ञाय ते गृहरक्षकाः तस्या बहिर्गम- नमपि नाकुर्वन् । तदानीं तया मनोवयस्याभ्यभाणि । अद्य त्वं मदुपपतिं प्रदोषसमये पुरोवर्तिनि देवताप्रासादे मदागमनपर्यन्तं स्थापय । तदन्वहं गृहमग्निसंगतं करोमि। तदग्निजनितसंमर्समाक्रन्दनमध्ये ऽहमलक्षितप्रकारं तदुपकण्ठमकुण्ठितप्रचारा मण्डयिष्यामि निजावस्थारणरणकता तत्संनिधिसंगता- ङ्गसान्द्रानन्दलहरी परिरब्धशरीरसमुच्छ्रया गृहागता ग्रहाश्चाग्निबाधाविनाशाय प्रयतिष्यन्ते । मदा- गमनं निर्गमनं च न कश्चिदपि जिज्ञास्यतीत्यादेशं वयस्यायै प्रादात् । तदनु प्रदोषसमये निजमन्दिरं हुताशनपरिकल्पिताशनं विधाय सा स्वयं देवताप्रासादमाससाद । यावतासौ तत्संकेतनिकेतनं गतवती तावता तत्रावस्थित उपपतिर्नगरान्तराग्न्युपसर्गमवजिगमिषुस्तत्कौतुकावलोकनायायासीत् । सा शून्य - मुपरमणविरहितं स्थानमासाद्य व्यावृत्य निजमन्दिरमयासीत् । तावता स्वगृहमपि जज्वाल । तस्या एवं विशिष्टम् । तत्स्वमनसि समुन्मिषति स्म । मय द्वयमन्वष्ठायि । द्वयोर्मध्ये नैकमपि मां प्रति फलप्रद- मजायत । गृहमनिसादजनिष्ट तथोपपतिमपि नोपातिष्ठम् । तर्ह्येवं ज्ञीप्सनेन तवाप्येवमुद्भविष्यति कुकीर्तिरिति प्रभाष्य तदीयं प्रश्नाग्रहं निगृह्य बालसरस्वती निजमन्दिरमाससाद ॥ इत्यष्टमी कथा ॥८॥ ततो द्वितीये दिने मेदिनीनाथः पद्यार्थस्याविन्दको बालसरस्वतीमाभाष्यास्मदीयं हृदयं यथार्था- वेदनेन विशदसंविदापादयेति निवेदिते विदितवेद्या सापि तं जगाद । राजन्नदसीये ऽभिधेये ऽभिहिते रणबाहुबलकुम्भकारस्य यथा पुरावर्तिष्ट तथार्थावेदनसामर्थ्येन प्रकल्पितजीवस्य विबाधा यथा कुम्भकारस्य तादृक्प्रकाराविष्कारस्तवाप्युपकारासंस्काराय प्रकल्पिष्यते । इति निमितवाचा समुचितं चालोच्योपचयप्रचयपरिचेयापचेताः प्रचेतीचिकीर्षुरात्मानं प्रत्युवाच सचिवसुताम् । चरितं तदाचक्ष्वेति प्रोक्ते बभाषे बालसरस्वती । कोल्लापुरं क्षेत्रम् । तत्रैकः कुम्भकारी ग्रामकूटो रणबाहुबल इत्यभिधा- प्रथितः। स त्वेकदा भाण्डभ्रष्ट्रमचीकरत् । ततस्तदाभाषपरिपूरणं चिकीर्षुर्वेगितया गत्या गच्छन्स्खलित्वा- ङ्घ्रिणा पर्यपतत् । पातबलोपबृंहितो ऽवनिखनिचितगर्गरिकागलशकलस्तब्धललाटफलको निशितचन्द्रहा- सप्रहारप्रहस इव परितो हासमानो निशितहेतिशतसंमर्दे प्रसृमरविषमसमरविलसदसमसंपत्समुपभो- गसमापतदतितरकालकरवालकवलितप्रत्यर्थिपार्थिवचमूसमूहसामर्थ्योदित्वराङ्गकण्ठत्रुट्यत्कङ्कटविशंकटा- भिमानो भावयन्वीरवरां धरित्रीं सवीरसूं कलयामास । इत्थं च बहुभिरहोभिः प्रथमासितं संबन्धिनिवासं शिथिलीकृत्य स्थानीयान्तरमासाद्य तत्रत्यं पृथुप्रतिमं पृथिवीनाथं नेत्रयोरतिथीचकारोपधनपाणिः रणबाहुबल इत्यात्मनः संज्ञां पुरस्तात्प्राचीकशत् । तत्र राजा तस्यालीके विशालं करवालराजप्रहा - रमालक्ष्य साधीयान्प्रथनप्रथितप्रगल्भो ऽयं पदातिः कलितालिकफलकप्रहृतिर्नरश्लाघनीयमूर्तिः सुरा - ग्रगण्यो ऽभूद्भाग्याङ्गीकृतागमन इत्यात्मीयानभिधायात्मनः समीपे तं समाहितवान् । मानादिना सम्यक्संतोष्यात्मनः पङ्क्तौ प्सानं तस्याकल्पयत् । अनया रीत्या तत्रावस्थितानामसौ मान्यानामग्रगण्यो भूत्वा राजाभिमतात्तस्मात्सर्वे ऽपि परिवारा बिभ्यति । इति तदुपकण्ठे निवसन्तं वसुमतीपतिरेकदा तमप्राक्षीत्। अहो बाहुबलदेव षट्त्रिंशद्राजतलोपलक्षित विशालालोके क्षत्रियलोके किंकुलान्तःपा - तिनो भवन्तो भवतां च भीमसंगदिष्णुहृदयोदयभूतः समीके कस्मिन्प्रभासो ऽलिकमलंचकार । कौतुकं तदेव त्वाश्रावयन्त्वस्मान् । ततो ऽसौ तन्नृपादिष्टमागत्य तमेवेति व्याजहार । महाराज त्वं विष्णोः साक्षात्स्वरूपमसि । तर्हि भवतां पुरतो व्यलीकवाक्यानि प्रकल्पन्ते ऽस्तोकपातकव्रातासञ्जनाय । अहं जात्या तु कुलालः । न कदाचन मया दृशोर्गोचरीकृतमस्त्यायोधनम् । अहं भाण्डान्यावहन्नुपचिकीर्षुर्वे- गितगतिः स्खलितचरणो न्यपतम् । ततो ऽवनिगतकर्परखण्डोल्लिखितललाटो ऽहं खड्गविदलनसंशयमुत्पा- दयन्परितो भ्राम्यामि । पणमध्ये ऽपि नाहं वीक्षितवानाहवम् । तदान्तर्निशम्येत्थं नरपतिराश्चर्यपरंपरा- परामृष्टान्तःकरणश्चित्रन्यस्त इव स्थितवान् । अर्धचन्द्रं प्रदाय निराकृतो ऽसौ करीरकारः । तर्हि प्रभूतभूतनाथ स्थानविशेषे सत्यं व्याद्रियते कस्मिंश्चिदसत्यमपि । परमाग्रहविधानेनातिशयः कुत्रा- प्युपयोगोदर्को जागर्ति । श्लोकार्थमेव विचारय । इत्यभिधाय बालसरस्वती स्ववेश्म प्रविवेश ॥ इति नवमी कथा ॥ ९ ॥ ततश्च भूयो बालसरस्वतीं स्वोपान्तकलितोद्देशां विधायानिमिषहसितनिदानप्रश्नोपक्रमाय प्रगल्भां चक्रे । बालसरस्वती तच्छ्रुत्वोदितवती । देव बह्वाग्रहानुग्रहसरणेन कस्मादेतत्पिपृच्छिषसि । निषिद्धो ऽपि नाग्रहं जिहाससि । यथा मातुलः पश्चात्परिश्रमं महान्तमवाप्तवान्स प्रकारस्त्वयि भविष्यति । ततस्तदवबुभुत्सुः किं तच्चरितमिति प्रत्याह पार्थिवः प्रधानपुत्रीम् । सापि तदाख्यानेन पृथिवीप्रभुं चाच रितार्थयत् । यथा शृणु भूपते । प्रतिष्ठाननामधेयं नगरम् । तत्रैकस्य मालिकस्य वाटिका । तत्रातिबहूनि वालुकफलान्यजायन्त । ततस्तमस्विन्यामागत्य जम्बुक एको वाटीमध्यगतानि फलानि प्रत्यहमभक्षयत् । मालिकस्तु प्रतिनिशं रक्षणाय प्रयतते परं नासावासाद्यते । एकदा तु फलानि प्रदर्श्य परं सौहित्यमात्मानमातन्वानः तृषापरिगतो जलं पातुं गङ्गामध्यगच्छत् । जलमापीय तरंगिण्यास्तीरे क्षणं स्थित्वा तीवदुर्बलं रजकस्य गर्दभं तृणानि चरन्तं लक्षीचकार । तस्यास्थिशेषाण्यङ्गानि वीक्ष्य मृगधूर्तो ऽवादीत् । मातुल भवन्तः किमिति दुर्बलदेहाः । श्रुत्वेत्थं गर्दभो ऽपि बभाषे । किं वच्मि भागिनेय । मदीयः पुत्रो निर्णेजको ऽहर्निशं करुणां निरुणद्धि । असाधारणं सिचयनिचयं परिक्षिपति ममोपरि । न राजावाहारं च प्रयच्छति । दिवसे त्वेतान्दूर्वाङ्करान्कवलीकरवै । एतावता बुभुक्षया स्तिमितमानस एव तिष्ठामि । कारणादेतस्मादहं दुर्बलकलेबरः । नान्यः कश्चन ममोपद्रवसंमर्दी वर्तते । तथा चाभ्यधुः । क्षुधासमं नास्ति शरीरपीडनं चिन्तासमं नास्ति शरीरशोषणम् । विद्यासमं नास्ति शरीरभूषणं क्षमासमं नास्ति शरीररक्षणम् ॥ तर्हि भागिनेय कुत्राप्यस्माकमाहारावाप्तिर्भविष्यति तथा क्रियतां नाम । ततः क्रोष्टा व्याचष्ट । अहं तुभ्यमाहारं संपादयिष्यामि । परं तवोदरमापूर्णं चेदेतावता त्वं न हुंकारध्वनिमुद्गिरिष्यसि । तावता ध्वन्युपादर्शितस्मृतिपथो ऽसावागत्य मामपि लगुडैस्ताडयिष्यति त्वमपि प्रहारशतविदलितदेहः श्रमं भूयः समुपेष्यसि । ततः प्रसभं संबभाषे रासभः । पूर्णे ममोदरे नाहं हुंकृतिध्वनिमादरीदरीमि । अमुष्मिन्विषये भाषेयं मदीया । इत्युक्ते प्रचण्डचण्डिमापाण्डित्याकाण्डोद्दण्डताण्डविताडम्बरः फेरुण्डी गर्दभसंभावितपञ्चाद्भागः वालुकावाटीनिकटभुवमटीकरोति स्म । तदनु प्रदोषसमये तमालमालिन्यमा तन्वति जगति तत्र वाटिकायामन्तः प्रविश्य वालुकाफलान्यभ्यवजह्रतुः । गर्दभस्तु वालुकां भुक्त्वा वालुकालतामुन्मूलयति स्म । इत्थं गर्दभोदरं पर्यपूरि । एतावता हुंकारणध्वनिरपि प्ररोदिति । तत्र रक्षणमुद्दिश्य मालिको बभ्राम्यमाणो ऽभूत् । स त्वरितगतिर्ध्वन्युपलक्षितं स्थानमाजग्मिवान् । तावता पलाय्य मृगवञ्चको मनःसमीहितं प्रदेशमाजग्मिवान् । स तु गर्दभो निगृह्य लगुडप्रहारैः शतशो दलिताखिलाङ्गबन्धास्थिसंचयः कृतः । निर्जीव इति मत्वा परित्यक्तः । गले च स्थूलकाष्ठपरिलुप्तकायं तु काकरणं प्रयोजितवान् । महता दुःखेन वदन्क्लिश्यन्परमपीडामनुभवन्भग्रचरणपाणिः शनैर्निरयासीत् । कण्ठच लनमधिक्षेप्तुं भवति यत्र तत्र काष्ठबन्धनेन च मृतकल्पो ऽगच्छत् । पथि क्रोष्टारं दृष्टवान् । तेन चा भ्यधायि । मदीयमभिहितं न करिष्यसि उदरे पूर्णे त्वं गानमेव प्रगल्भसे । तर्हि गीतस्यैतादृशं फलं हस्तप्राप्तं तवाजायत यत्नवतः । माम गीतं न गातव्यमित्याक्षिप्तो मया बहु । अपूर्वो ऽयं मणिः कण्ठे तव किं गीतिकल्पितम् ॥ भवान्पश्चात्तापं कर्तुं प्रववृते । अहं तव निषेधं नाङ्गीकृतवान् । ततस्तस्यैतादृशं फलं प्राप्तो ऽस्मि । तर्हि राजेन्द्र तथात्वमुदेष्यति । त्वमेतत्प्रश्नात्कल्पितोद्योगः सुखमासादय । श्लोकस्यार्थविचारमतिचातुर्येण परिचिन्तय । इत्यभिधाय बालसरस्वती निजमन्दिरमागतवती ॥ इति दशमी कथा ॥ १० ॥ पुनः प्रभावती विनयकन्दर्पस्य संकेतसदनमीप्सन्ती कीरमुज्जरीगरिति स्म । ततः सो ऽपि वचः प्रयुयुजे । श्लोकस्यार्थमभिधेहि देवि । सा च तमेवापृच्छत् । ततः पक्षी वाचा लक्षीचकार । अहरारम्भे बालसरस्वतीं महीनाथो मत्स्यहासस्याविर्भावप्रथमाङ्कुरं ज्ञीप्सति स्म । सा च राजानं प्रत्यवदत् । नरेन्द्र एनमतिशयं कस्मादादरीदरीषि । अविद्यमानान्नैषणाविशेषानालक्षयन्ति विचक्षणाः । अन्यदीयो व्यापारो यद्यन्येन सिसाधयिष्यते तदानीमश्रान्तं श्रमाश्रय एव विश्राम्यते । गर्दभस्यैकस्याविधेयविधा नबुद्धेरनुतापखेदश्चासादयामियाय । तथा तवापि भोभविष्यति । ततो मेदिनीविनोदस्तां तं वृत्ता न्तमप्राक्षीत्साप्यवादीत् । शृणु श्रवणीयगुणाग्रगण्य । कल्याणसंज्ञे नगरे श्वापरत्याह्वो रजको द्वितीयां गृहिणीं स्वां गृहिणीत्वेन परिगृहीतवान् । तदावर्तने निशीथिन्यां पारिपन्थिको विवाहविहारपरिश्रा न्तानखिलसद्मससासन्नजनान्निद्राविद्रावितमानसविलासानालक्ष्य तद्वेश्ममध्ये प्रविवेश । तदा द्वारि स्थितिभाजं भषकं गर्दभो ददर्श । तेन च भषको बभाषे । अरे श्वन्को अपि चोरस्तु खातं प्रदाय वेश्मान्तः प्रविविक्षुर्जागर्ति । अयं च सर्वमपि गृहान्तःस्थितवस्तुजातं गृहीत्वा गमिष्यति । तर्हि त्वं निजं व्यापारं किमिति परिजिहीर्षसि । तच्छ्रुत्वा श्वा वचः संचस्कार । न कदाचनायं मदीयां सुखदुःखा दिचिन्तां विचारयति । तदाहं बुभुक्षित एव तिष्ठामि । न कदाप्यन्नं मह्यं प्रयच्छति । सर्वस्वनाशश्चेदस्य भविष्यति तदानीं मम काचन क्षतिर्न जाघटीति । यस्य प्रभोः परिसरे दानमानमतीव नोपपद्यते तस्य कार्यविषये सेवको यदि स्वकायक्लेशवासनाकदर्थित उपेक्षालक्षितवैलक्षण्यपक्षक्षुणतया परि शीलयति तदानीं तस्य पातकप्रतीपपातार्धो ऽनुसंपद्यते । तथा चानुचरो यद्यात्मनः साधीयसीं प्रसाधनामनुसंदधाति आविष्कारमापादयन्मरणमप्यङ्गीकरिष्णु: स्वशरीरं प्रहरझर्झरितं विधाय सेवां विधत्ते । तथाविधं भृत्यं स्वामी यदि दानमानादिना मानयति तदानीं तस्मिन्नधमवर्णवर्णवर्णना वृत्तिमाबध्नाति । तर्ह्येतस्य प्रभोर्मम क उपयोगः । नग्नीकृतश्चेत्तदानीं न किमपि हीयते । यतो व्याजह्रिरे । त्यजेत्स्वामिनमत्युग्रं अत्युग्रं कृपणं त्यजेत् । त्यजेच्च कृपणं भूपममित्रं मायिनं त्यजेन्॥ भषकेणेत्थं भाषितं निशम्य गर्दभो ऽभ्यधात् । यदि न भाषसि त्वं तदानीमहं हुंकरोमि । तेनायमपि सावधानो भविष्यति । इत्याश्राव्य श्वा वाचमशिश्रियत् । श्वानः व्यक्तं ध्वनन्ति ततो जनाः सावधानाः संभवन्ति । उद्यमो ऽयमस्मदीयः । न भवादृशां विलसितमतस्त्वं मौनमवलम्बस्व । इति वारितो ऽपि शुना गर्दभस्तदीयं मतं नानुमनुते स्म । तदा गर्दभो ऽतिपरुषं जगर्द । तच्छब्दकार्कश्याकर्णनसमयस मनन्तरमेवाकर्णयतां कर्णानि बाधिर्यं शिरांसि च परमामार्तिमापेदिरे । परं गर्दभो निर्णेजकस्य मूर्ध्न उपरि गर्दनमशेषयति । तदा रजको व्याजहार । पापजातिश्चण्डालो ऽयं निद्रोपद्रवं विदधाति दिने तु व्यापारभारपरिचरणसामग्र्या परिश्राम्यामि । संप्रति अस्मान्निद्रावयति गर्दनेन गर्दभः । तर्ह्ययं स्वामिघातकः । एतस्य प्रचण्डलगुडेन दोष उत्पत्स्यते ऽस्माकमित्यभिधाय रजक उदस्थात् । द्वारिदत्तामर्गलां गृहीत्वा हस्ताभ्यामुभाभ्यां धृत्वा यथाबलं त्रिकस्योपरि त्रिधा समभिहारेण तम ताडयत् । प्रमीत इति मत्वा प्रहारप्रयोगं पर्यहार्षीत् । तदानीं स रासभः सुभाषितमेकमभाषत । पराधिकारजां चर्चां यः करोति नराधमः । स नूनं सीदति क्षिप्रं रजकाद्नर्दभो यथा ॥ तर्हि भूपाल त्वमेतं प्रश्नं मा कृथाः । आग्रहं जहीहि । तदाकर्णनात्तव श्रमो भविष्यति । इत्युदीर्य बालसरस्वती स्वकीयं वेश्म समासदत् ॥ इत्येकादशी कथा ॥ ११ ॥ पुनरप्यवनीनाथो विसारहासरसपीयूषसारज्ञीप्सारसानुसारो बालसरस्वतीं समाहूय वाचं प्रचिक्षेप । तन्निशम्य साप्यवादीत् । महीमहेन्द्र त्वमेतदाविष्करणातिशयं जहीहि । एतदाचरणेन एको भुजगो Sवसन्न आसीत् । तथा त्वमपि भविष्यसि । तदनु तद्वृत्तान्तप्रादुष्कारं कुरुष्वेत्यभियुक्ता बालसरस्वती नृपतिमज्ञापयत्तद्वृत्तान्तम् । आकर्णय नरेन्द्र । कौतुकमेकं वावच्मि । विस्मयस्मितं रसवियुक्तं वा भवतु परं तत्रावधानं कर्तव्यम् । एतावता वचनप्रयोक्तॄणां मनः समाधानमुद्रामुद्रितं भवति । तथा सति तत्र रसाभिव्यक्तिर्विकस्वरविहारवती परिलसति । अन्यच्च । प्रभूणां लक्षणमेतत् । यत्सर्वास्वपि कलासु कलाविलासविवेचकं तत्तत्कलापरिकलिताङ्गपरीक्षाभिवीक्षणमनुभूयते । यदि तस्मिन्कलासु शिक्षितत्वं जागर्ति तस्मिन्नादरं विधाय कला परिचितव्या नो चेत्किमपि तस्मै वितीर्य यथागतगमनायानुज्ञा दातव्या । तदानीमेव कीर्तिः प्रतिक्षणं परमां स्फूर्तिं दीपयति । पूर्वं विराटोपवर्तने कस्मिंश्चित्समये प्रावृडाकालिकी प्रादुरासीत् । तत्संगात्ताः सर्वा अपि तरंगिण्यो बहुलजलपरमपूरणे कूलंकषाख्या विशेषमात्मनः कृतार्थीकुर्वन्ति स्म । तत्पूरमध्ये प्रवहन्नहिरेको गमनमुररीकृतवान् । तस्यातितरां परिश्रान्तस्य शिरःप्रदेश एव केवलो जलबहिर्भूतः प्रकाशते । इतरत्सर्वं शरीरं जले मग्नम् । तत्रैको मण्डूक आगत्य फणाया उपर्यासेदिवान् । सर्पस्तूष्णीमास्त । न तावती शक्तिस्तस्मिंस्तदानीमवस्थानं परिचिनोति स्म।ततो ऽसौ तेनैव छन्देन गन्तुं प्रावर्तत । इत्थं कूलंकषाकूले निवसन्भरद्वाजः पक्षी भेकाक्रान्तशिरोदेशं सर्पमालोक्याहासीत् । पक्षिहासमभिवीक्ष्य दर्वीकरो गिरं किरति स्म । भरद्वाज कस्मादहसि त्वया । ततः सो ऽप्यवदत् । विपरीतनिरीक्षणेन मम हास्याविर्भावः समजायत । तत्किंनाम वैपरीत्यमित्युक्ते पक्षी विचिक्षेप वाचम् । भवतां कुण्डलिनामाहारभूता भेकाः । स चेद्भवन्मूर्धानमारुह्योपविशति तदा हास्यसमुन्मिषदास्यं बोभवीति । ततः सर्प उवाच । किं हससि भरद्वाज सर्पी दर्दुरवाहनः । कालच्छन्देन वर्तेत घृतान्धो ब्राह्मणो यथा ॥ ततो भरद्वाजो बिभरांबभूव भारतीम् । घृतान्धाग्रजनुरुदन्तमुदीरयतां भवानिति निशम्य पतगोक्तां वाचं व्यञ्जयत् । ब्रह्मपुरनाम्न्यग्रहारे क्षेमंकरो ब्राह्मणः । तस्य भार्या अतिचलाचला । स तु परिलसदसमकुसुमशरासारप्रहारव्यथापरिनिष्ठितधैर्यः सर्वस्वसंसारसारभूतपञ्चबाणोपासनसामस्त्योपदेशिककटा क्षलक्ष्याभिव्यक्तानन्दसमुदयपरिमृदिताशेषक्लेशस्थिरीकृतहृदयाचिदुदयोल्लासो ऽङ्खितबहिरबहिरवस्तु वस्तुविन्यस्तान्तरकलनाकलपञ्चमप्रपञ्चविपञ्चितविपञ्चीपरिवादिनीध्याननिमीलितनयनो ऽवनिनीषति स्म दिनानि । स तु तस्याः पतिः न तस्यै सुरतं वितरति । अद्यामावास्या व्यतीपातो वैधृताः पौर्णमासी दशम्येकादश्यष्टमी युगादिर्मन्वादिः संक्रान्तिश्चतुर्दशी इत्यादिपर्वविशेषसञ्जनेन मासस्य मध्ये संभोगे विशेषतः प्रसङ्गो न जाघटीति । इत्थं तस्या मन्मथोपभोगवासना न कदाप्यापूर्यते । इति सति कदाचन तया स्वचेतसा व्यवचिन्तितम् । संसारे विषयोपभोगसारे समुत्पन्नया मया न कदाचिदपि विषया नुशीलनमुखमास्वादितम् । मदीयं यौवनमनुपभुक्तामन्दविषयरसास्वादं वृथैव प्रतिदिनं गच्छति । तदनु वेगितगत्या वार्द्धक्यमुदेष्यति । ऊचुश्च । अध्वा जरा मनुष्याणामनध्वा वाजिनां जरा । असंगमो जरा स्त्रीणामश्वानां मैथुनं जरा ॥ इत्यभिधाय सा व्यभिचाराचरणाय प्रववृते । ततः कियतानेहसा स तत्पतिर्ब्राह्मणो ऽप्यासीत् । परं मौनमवलम्बनेन तिष्ठति । नाङ्गीकर्तुं प्रभवति पुंसा यत्किमपि कार्यं तत्सरसाभिसरणनिरसनव्यव सिततयानुसरणीयं मनसः कलनयावधीरितविधिनिर्बाधं फलोदयवासनाव्याहतसमर्थनप्रसपरिचय क्रोडीकृत्य यदुपक्रम्यते तत्सिद्धिसमुदायमासादयति । अत एवायमग्रजनुरपत्रपिष्णुरपि तूष्णीमलंक रिष्णुर्जिष्णुश्चित्तंभ्राजिष्णुः सुखमनुभूष्णुर्विष्णुरनेहोऽतिक्रमं निर्मित्सति । तथा सति सा तं नितरा मवजानीते न च परिवेषयत्यस्य उचिताभ्यवहरणायान्नोदने । अन्नप्राणोदकमपि नासावासादयति । इत्यमस्थिशेषो ऽवास्थात् । तदनु विमर्शसुखतामामर्शको नामातः परो विधेयांशः । यदि संहननं समर्थनाघटनमभविष्यत्तदानीं द्वावप्येतावशिक्षिष्यं प्रतिदिनमित्थं चिन्तासंतानमातन्वानो जागर्ति । तस्या व्यभिचारिण्या मायावतीपरिनिष्ठितो भक्तिविशेषः । तदुपासनसमये पूर्वमेव देवीनन्दनदिने समागत्य देवायाः पाश्चात्यप्रदेशे प्रविश्यादर्शितशरीर एवावतस्थौ । ततः सा तामारिराधयिषुर्मङ्गला रात्रिकादिसमग्रसामग्रीपरिग्रहा मायावत्या गन्धपूजारात्रिदीपाद्युपचारषोडशकं विधाय पुरस्ता द्ध्याननिमीलितनयना क्षणमतिष्ठत् । तदा पञ्चाङ्गागावस्थितो ऽसौ व्याहृतवान् । भक्तजनाग्रगण्ये त्वयि भक्तिविशेषादरमालक्ष्याहं त्वां प्रति प्रसन्ना जातास्मि । तद्भवती मनःसमीहितं वरं वृणोतु । तदा तदाकर्ण्य दण्डवत्प्रणिपातितयास्तावि । मातर्मदीया स्वामिनी अलकपुराधिनायिका सेवकलोकानां संकोचनराहित्याकाङ्क्षाविकासावकाशं वितरणसामर्थ्येन परिपूरयसि । हृषीकानां रसानां किल आत्मज नेषु नोपेक्षा मनीषया दशामुल्लासयसि । इत्यस्तौषीत् । तदनु मनीषितमवादीत् । यदि प्रसन्नासि इदानीं मदीयो भर्ता यथा न चक्षुर्भ्यं स्वविषयं परिचिनोति तथा प्रकारमाचरतात् । ततो देवतयावादि । यदि तवाभिलषितं तदा तमेव लोकान्तराशयं रचयामि । तदा जगाद सा । स च निजावलोकनातङ्कावलोकनापर्याप्तावशेषनीयः । नेत्रे एव तस्य रूपग्रहनिग्रहे विधातव्ये । ततः स देवतादम्भो बभाण । अहं मायेरिणी देवता तथा करिष्यामि यथा तस्य नयने कनीनिकाकान्त्यादिगुणयुक्ते स्तः । परं सर्वस्यां नेत्रसौन्दर्यसामग्र्यां विद्यमानायामपि तन्नयनेया गरीयसी पीडा प्रादुर्भविष्यति । ततस्तदुपा यपरिचयवशाद्विषयाग्रहमपि शनैः परिशीलयिष्यति । ततः सा पुनरपि प्राणंसीदिष्टदेवताम् । ततो देवता पुनस्तामूचे । भक्तजनचक्रवर्तिनि तर्ह्येवं साधय । प्रतिदिनमन्यैः पक्वान्नैः तस्य भोजनमातृप्तिकरं प्रयोक्तव्यम् । एतावता दृशौ स्वत एव गमिष्यतः । इत्यनुज्ञामभ्यर्थ्य प्रमुदितमानसा प्रगुणितोत्साहविशेषा निजनिकेतनमयासीत् । ततः सावधाना पायसमपाक्षीत् । ततः समये तस्मिन्द्विजोत्तमो ऽसौ ग्राममध्यतो गृहमात्मीयमागत्य गृहिणीमभाषीत् । स्नानसंध्योपासनादिमाध्यंदिनं विधिं समापयाम । यादृशं विद्यते सद्मनि तदेव परिवेषय । बुभुक्षा बहुधा बाधते । तन्निशम्य सा प्रासूत वाचम् । क्षणमत्र उपविशन्तु । पर्युषितमन्धः किमित्यभ्यवहरन्ति । ततोऽतिरुचिरं विचित्रपक्तं विरच्य तस्मै परिविष्य देवतायै संकल्प्य तृप्तिपर्यवसानं द्विजोत्तमाय प्रायच्छत् । विभावरीभोजननिमित्तमपि तथैव तया निरमायि । इति प्रतिदिनं विदधाति । ततः पञ्चषैर्घस्रैर्नयनयोरुदियाय पीडा । प्रियामवादीत् । मदीयनयनयोः पीडातिविकारिणी कालकालाकलितलवाद्यवयवेषु मुहुर्मुहुस्त्वरबाधागरीयस्त्वमुरीकृत्य प्रवरीवर्ति स्म । अन्यच्चाहं पुरोऽवस्थितं रूपं पश्यामि न निश्चितगत्या । आन्ध्याविर्भावोपक्रमो ऽपि जायमानो दृश्यते । तथा तथा सातिशयादरपरिभाविता प्रयत्नविशेषं विशदयति । ततो ऽन्यैः कैश्चन दिनैनाहं चक्षुर्भ्यां लक्षयामीति ब्रुवाणो गृहमध्य एव गच्छन्किमपि वस्तु लुण्ठयति स्खलनाभिनयेन भिनत्ति पात्रीप्रभृति । द्वारिगन्तव्यादर्शनमधिश्रयणीसांनिध्यं याति । द्वारं कुत्रास्ति । तर्हि दर्शयतामिति । निर्निमित्तं मम नेत्रयोरेतत्किमजायतेत्यभिधाय मन्दिरमध्य एव मूत्रमुत्सृजति । शर्वर्यां महीयसी बाधेत्यभिधाय विलपति । तां प्रति व्याहरत्यहर्निशम् । मदीयनेत्राभिव्यक्तदुःसहपीडापाकरणाय कमपि प्रयत्नप्रकारं चिकित्सितपरिकल्पितविविधौषधसामग्रीसंपादनेन प्रतिबन्धप्रबन्धानुसंधानमाधत्स्व । इतरथा भृशोदग्रतयैव व्यथया प्राणा अप्युपगन्तारः । तन्निशमनात्सापि व्याहार्षीत् । अन्यैरपि कियद्भिरहोभिः साधीयसी चक्षुषी भवतां भविष्यतः । धैर्यमवलम्बत । किमिति बालकप्रलापकौशल्पपरिशीलनेन । ततो ऽसावन्वहं परिदेवितो ऽधिकतया । ततः सततविसृमरसंतमसान्धानुवशतां नयनयोर्निर्णीय तथा निज उपरमणो निकेतने समानिन्ये । तस्य कपटान्धस्याध्यक्षं द्वावपि सुखेन तिष्ठतः । तदासौ कपटान्धो बभाण गृहिणीम्। मदीयनेत्रे तु गते । अहमन्धः संजातः । त्वमनधिगतावधिक्रियामाजन्मनो मदीयोपासनं चिकीर्षसि परिश्राम्यसि । तर्हि मम हस्ते मुसलमेकमर्पय । तथाहं तत्परिकल्पितवर्त्मा तदवष्टम्भबलेन चरणन्यासं विदधन्मूत्रणाय बहिर्गच्छामि । तदानीं तया तस्मै साधीयान्सरलो महानेको लगुडो बलावष्टम्भनाय प्रददे । स तु ब्राह्मणो लगुडपाणिः अन्धत्वाभिनयेन तिष्ठति । तौ द्वावपि सुखेन निवसतः । एतावता तेनोपपतिना प्रतिदिनमन्तरागम्यते । उपवेशिते सति एतेषां चरणौ निश्चित्य गृहान्तराकारयतात् । इतीदृशमादरविशेषं व्यधात् । ततो ऽसौ गदापर्वाख्यानमाख्यातुमुपचक्रमे । ततो घृतान्धो ऽभ्यधात् । गदापर्वाख्यानमुहर्तमाकारयिष्ये । प्रत्यहमिह भवद्भिः सदायातव्यम् । भवतामहं गदापर्वाख्याखर्वगर्वपर्वबधिर इत्थं दुर्वहमुद्रानिर्वाहविभेदकं सर्वसुरपर्वप्रतिपर्वचर्वितनिर्वितथनिर्वा सनोदित्वरसुकृतसर्वस्वं वरिवसितशर्वकृपाकटाक्षच्छटाक्षिप्रसादाभिव्यञ्जकं भवञ्चित्तलयविशेषसंपोषक सर्वोद्योगेनाङ्गेषु समापयिष्ये । इत्यवगन्तव्यम् । अनेन प्रकारेण स उपपतिः प्रतिदिनं द्विजोत्तमात्तस्मा द्गदापर्वपुराणं शृणोति । घृतान्धश्च तं प्रति व्याचष्टे । सा च तत्पत्न्युपपतिना समं भावविलासा दिक्रीडाविनोदनं प्रतिदिनं निर्विशति । स तु ब्राह्मणो घृतान्धो दृग्भ्यां कलयन्प्रचण्डलगुडं करे कलयंस्तिष्ठति । एकस्मिन्दिने लगुडपाणिना प्रत्यैक्षि । उत्थाय भीमसेनस्तु गदां समुद्यम्य सर्वोद्योगेन दुर्योधनमित्थं प्रहृतवान् । इत्यभिधाय तं तस्या उपपतिमतिबलेन प्रहारेण कपाले ताडितवान् । तथैव व्यभिचारिण्या अपि कपालमेकघातेन शकलीकृतवान् । इत्थमसौ घृतान्धो ऽग्रजन्मा स्ववैरमसाधयत् । तद्भुजगस्तु कालकवलितकलेवरः । तर्हि महीनाथ त्वमाग्रहं जहीहि । पद्यस्यैवार्थमामृश । इत्युपदिश्य प्रधाननन्दिन्यपि यथागतमगात् ॥ इति द्वादशी कथा ॥ १२ ॥ तदनु दिननाथस्योदये अवनिरमणो ऽमात्यतनूजामानाय्य जलचरहसितनिदानज्ञीप्सया अप्राक्षीत् । तदाश्रुत्य शापाद्बिडौजस अप्सरा राजनन्दिनी समजायत । तदन्वेको जनस्तदभ्यग्रमागतवान्स तु तस्या अभिहितं नाकरोत्ततः स तया विरहमासादितवान् । तदन्वसावन्वतप्यत । तादृक्प्रकारस्तवापि घटिष्यते । इत्याकर्ण्य नृपतिस्तां तद्वृत्तान्तमप्राक्षीत् । तदनु सा बालसरस्वती तद्वृत्तान्तमवीवचत् । शृणु श्रुतिसंतो षकरकीर्ते । पूर्वं स्वर्गौकसामेका अप्सराः । सा च सुरनर्तकीनां मुख्यभूता । एकस्मिन्समये सा सुराणां पुरस्तान्नृत्यन्ती । तदतिशयपरितुष्टः पुरुहूतस्तस्यै साधीयसीं नगरीमेकां पार्थक्येन प्रायच्छद्विशालपुरी संज्ञाम् । सा च नगरी नितरां निरुपमा । सा च देवनगरीमाश्रित्य निवसति । इन्द्रसमाराधनाय प्रतिदिनं सेवायै समागच्छति । इत्थमेकस्मिन्दिने सुतरां सेवानिमित्तं नागच्छत् । ततः शतक्रतुः तां शप्तवान् । त्वमस्मत्सेवानियमं निगृहीतवती । तर्हि त्वदीयं शरीरं जीवविरहितं भवन्नगर्यामेव स्थास्यति । तव मृतशरीरस्यारात्परिचर्यापरे द्वे स्त्रियौ स्थास्यतः । आगताय पूर्वपुरुषाय तव निर्जीवकलेवरवृत्ता न्तावेदनं विधास्यतो वनिते ते । ततस्त्वं तु तस्य पुरुषस्य मुखान्निजनिर्जीवशरीरस्योदन्तमाश्रुत्य तदनु तन्नरेन्द्रनन्दिनीसंहननं हित्वा पुराप्सरसं वपुरवाप्स्यसि । तावत्समयावसानं मर्त्यलोके एवासनं तव बोभविष्यति । सा तन्निशम्य पुनः शतक्रतुं स्वकपोलसमुल्लसत्कान्तिबलात्कारकबलीकृतकोपं विधाय परामृशद्विशालविलसना प्रोवाच । मद्विरहिताया नगर्या न कस्यापि नायकत्वं प्रतिपाद्यम् । इति श्रुत्वा सुरपतिर्वाचमस्राक्षीत् । यावदवधि भवती निजनगरनायकत्वमापत्स्यते तावत्पर्यन्तं तव नगर निवासिनः सर्वे ऽपि चैतन्यविरहिता भविष्यन्ति । ततः सा कुलिशपाणिना शप्ता राजकुमारोत्वेना वतार्षीत् । इत्थं कालकलनयासावेव नोदयं प्रतिपेदे । परमात्मनः पाणिग्रहणं प्रत्याचष्टे । आग्रहाभियुक्ता सत्येवं वावदीति । यः कश्चिन्मत्पुरस्ताद्विशालपुरीवृत्तान्तं व्याहरिष्यति तमेवाहं भर्तृत्वेन द्रच्यामीति । अनेकशो राजानो राजकुमाराश्चायान्ति परं न कश्चिदपि विशालनगरीविलासं परिशीलयति । ते पुनरपि यथागतं गच्छन्ति । इत्थमेको धूर्तः कश्चिदासीत् । स तच्चरितं बुभुत्सुः सकलं भूमण्डलं बभ्राम। ततः कोल्लापुरं क्षेत्रमासाद्य श्रीमहालक्ष्मीस्थाने ऽन्वतिष्ठत् । देवता प्रसाद्य वरं वृणीष्वेति व्याजहार । ततो ऽसौ । विशालपुरी का । सा कस्मिन्भूमिभागे ऽवस्थितिमादधाति । तन्नगरं मया चक्षुर्विषयीकर्तव्यम् । तथा प्रसीदतु भवती । इत्याकर्ण्य श्रीमहालक्ष्मीस्तस्मै विशालपुरीदर्शनाय प्रादात्पादुके । ते पादुके चरणासक्ते कार्ये । एतावता तव समीहितप्रदेशासादनं भविष्यतीति देवताज्ञामधिगम्य स पादुके अङ्घ्रिभ्यां परिगृह्य तरसा विशालपुरीमगमत् । तावता तत्स्थानासक्तिरजायत । ततस्तद्गत्वा सौन्दर्या द्यशेषातिशयगरीयसीं नगरीं चित्रानन्दसंदोहतरंगिणीलहरीनिचयसहचरीमिव लोचनगोचरीकरोति स्म। तद्द्वारपक्षद्वये ऽपि करटिद्वयमभिवीक्ष्य बिभाय । ततः शनैः पुरस्ताद्गच्छन्करिणौ तौ चैतन्यविकलौ कलयित्वा अन्तः प्राविक्षत् । तथान्तःस्थितानि सर्वाणि मानुषाणि जीवकलाविकलितान्यालक्ष्य पुरस्ता द्गच्छन्राजभवनमतिमनोहरं नयनयोरयनं नयति स्म । तत्रत्या द्वारपाला अपि चैतन्यशून्याः । तदन्वन्तः प्रविश्य पश्यति यावता तावता एका सीमन्तिनी प्रक्षीणजीविता शयानास्ति । तत्सविधे द्वे युवती जीविते स्तः । ताभ्यां तत्रत्यं सकलमपि वृत्तान्तं ज्ञापितो ऽसौ तां सकलामपि वार्त्तां विकलमाकलय्य पादुकाबलेन क्षणादेव निजनगरमाससाद । सा नरेश्वरनन्दिनी नयनयोरयनीभावमानीयते तेन। तां च संगत्य विशालपुरीविलसितमखिलमप्यविकलं परिशीलितवानहमिति तामावेदयामास । त्वया विशालपुरी ददृशे न वेति पृष्टे दृष्टवानहमित्यवादीत्स ताम् । तर्हि तस्य नगरस्य द्वारि किमस्तीति संकेतविशेषं व्याहरतात् । तथा तत्सत्यतायां सर्वमपि सत्यमेवेत्यभिहिते द्वारिपक्षद्वये ऽपि दन्तिद्वयम स्तीति निशम्य सत्यव्यवहारो ऽयमिति संमानीकृत्य तमित्थमवादीत् । त्वं तद्वार्त्ताभिधाने वाचंयमो भव । यदाहं त्वामापुच्छामि तां वार्त्तां सकलमपि वृत्तान्तमभिधेहि । इत्यभिधाय सा तमन्तरनीनयत् । तेन समं मनःसमीहितसुरलोकैकभुक्तिभावविलासनाव्यतिशयितसुरतोपचारोपचयपरिचितगहनानन्द संदोहाभिव्यञ्जकं पूर्वानुभवस्मरणानुसरणतापरिमितकामतत्त्वनिरस्तसमस्तैषणविषयविशेषलक्षणीयतदेकतानतानितान्ताद्वैतभावोपगूढमानसा सा काममप्यरक्षत मोहनमहनीयगहनमहोदये । इत्थं कालो नाल्पीयानत्यवर्तिष्ट । स तु मुमूर्षुर्मूर्खो हृदयसमुदितमानन्दाभ्युदयं प्राप्तो अपि विशालपुरीवार्त्तां तवाग्रे व्याहरामि इति प्रत्यहं तां प्रश्नयति । सा च यदाहं पृच्छामि तदा व्याहर्तव्यमिति तं निवा रयति सर्वदा । इत्थं स तादृशीं दिव्यनितम्बिनीं तथाविधरत्यादीन्दिव्यान्भोगान्भुञ्जानो ऽपि पुरा कृतविविधविषमविधेयविदलितचित्तवृत्तिस्तत्सर्वमपि सौख्यं मनसि मन्वानो व्याहरति ताम्। चरितमा वेदयामीति क्रियासमभिहरेण । सा च तत्रत्यानशेषसंकेतविशेषानाकर्णितवती । एतावता समस्तसंकेता वगमक्षण एव तस्यास्तच्छरीरं त्यक्तजीवितमजायत विशालपुरशरीरं चेतनापरीतमजनिष्ट । तदन्वसा वनुतापकरणे प्रावर्तत । वार्त्तां व्याहरमाणो ऽहं निषिद्धः । परमेतन्निषिद्धं नाकरवं दुष्टाकृतपरवशः । प्रक्षीणदेवस्य ममेदृशस्तु विपर्यस्तोपभोग अजनि । तर्हि महीपाल प्रश्नाग्रहणे योजनमस्ति । श्लोकार्थमेव विचारयतु भवान् । इत्युक्त्वा बालसरस्वती निजनिकेतनं जगाम ॥ इति त्रयोदशी कथा ॥ १३ ॥ पुनरपि राज्ञा बालसरस्वती समाहूता । मत्स्यहास्यकारणमप्राक्षीत् । तच्छ्रुत्वा सापि ससर्ज गिरम् । एतदाकर्णनाद्धराधीश तवापि तथा भविष्यति यथैकस्याः पुंश्चल्या जारो ऽपि नाजायत तथा भर्तापि न बभूव । मध्य एवावस्थिता सा कृतायासा । ततस्तन्निशम्य राजा तद्वृत्तान्तं व्याहरस्वेत्याह सचिवसुताम् । तदाज्ञामधिगम्य सापि राजानमाकर्णयेत्यभिधाय तद्वृत्तान्तकथनोपक्रमं प्रगुणीचकार । आभीरदेशमध्ये तपतिनीतीरे कस्मिंश्चिद्ग्रामे कृषीवलो न्यवात्सीत् । तत्सहचर्यतिचपला । तस्याः पतिः क्षेत्र एवावतिष्ठते सर्वदा । सा चोपपतिना समं सुखेन विषयोपभोगसुखं अङ्गीकुर्वाणा गृहे निवसति । तस्या बुद्धि रित्थमजायत । यं कमप्युपपतिं गृहीत्वा निर्गत्य तेनान्यत्र गतोपभोगरसानुसंधानपरतया अवलम्बते । इति हृदये निधाय पूर्वपरिचितमेवोपपतिं प्रति वाचं वितनोति स्म । अहं त्वया सह प्रदेशान्तरं निर्जिगमिषामि । तर्हि गच्छामः । त्वं मामादाय निर्यााहीत्यभिहितः सो ऽपि गिरमुज्जगार । अत्र सुखेनैव निवसामः । त्वं निजगृहाधिष्ठात्री सुखविशेषोपभोगरसिका परिलससि । अहमप्यात्मनो मन्दिरे सुखपरवशः परमसंतोषसमासादितपोषस्तिष्ठामि । यदावयोर्मन्मथेनावस्थोपनीपद्यते तदानीं तदपि विधेयमनुबोभवामः । इति वर्तमानं सुखरसाभिव्यञ्जकसमयमपहाय किमन्यत्र गन्तव्यमिति अभिहिता तेन साप्यगदत् । यदि मां न निनीषसि तर्ह्यहं मनःसमुद्दिष्टेन येन केनापि समं निर्गमिष्यामि । गृहे किमपि विशेषधनमस्ति । तदपि संनयामि । इत्यश्रुत्य सो ऽप्यचिन्तयत् । इयं धनमपि सह निनीषति । तर्ह्येतया सह निर्गच्छामि । ततः परतो गत्वा विधेयविशेष आपदि तत्तथारूपमनुतिष्ठति । इति वि चिन्त्य वाणीविलसितेन स्वैरिणीं तामन्वैषीत् । ममापि मानसं सर्वदा एतमेवार्थमनुसंधत्ते यत्त्वां गृहीत्वान्यत्र निर्बाधभोगविशेषानुभवो ऽभ्यस्यते । परमहमेतत्त्वां वक्तुं बिभेमि । तर्हि त्वं मदीयचित्ता न्तर्गतमभिप्रायमवगत्य व्याहार्षीः। अद्य त्वं सायंतनसमये मम क्रीडाधिकां समग्रां सामग्रीं सज्जीकुरुतात् । धनवसनादि यत्किमपि सह गृहीतव्यं वस्तु विद्यते । तथाहमप्यात्मगृहगतं सर्वविशिष्टधनं गृहीष्यामि । तदनु यामिनीप्रथमप्रहरसमये निर्गमिष्यामि । अद्यतनो गमनविधौ मुहूर्तयोगो ऽपि साधकतमो ऽस्ति । इति संकेतं तस्यै दत्तवान् । तदनु रात्रौ द्वावपि निरगाताम् । ततः कस्मिंश्चित्प्रदेशे तां गृहीत्वा तां तत्र परित्यज्य तदीयं सकलमपि धनमपाहार्षीत् । ततः सा परमनुतापमापतत् । मयाभीक्ष्णमसाध्वकारि । सिद्धो ऽपि निजः कौमारः परित्यक्तः । अन्यच्च स पापिष्ठतम उपपतिरपि मां विहाय गतवान् । संनिधौ मम धनमासीत्तदपि गृहीत्वापलायिष्ट । तर्हि राजबिडौजस्तवापि तथात्वापत्तिराप तिष्यति । त्वं निजे मनसि पद्यार्थं विधत्स्वेत्याश्राव्य महीन्द्रं मन्त्रिपुत्री निजं वसत्यनप्राशस्त्यमङ्गीचकार ॥ इति चतुर्दशी कथा ॥ १४ ॥ अथान्यस्मिन्दिने बालसरस्वतीमानाव्यानिमिषहास्यहेतुमपृच्छन्नृपतिचक्रशिरःपरिगृहीतशासनः । ततः साप्यवादीद्भूभुजम् । असुद्रुमजम्बुकस्य गोत्रदूरीकरणाद्यदजनिष्ट तथात्वापत्तिर्भवतो भविष्यति । ततो नृपतिस्तां तु वृत्तान्तमपृच्छत् । सा चाबीभणत् । चन्द्रपुराख्यं नगरम् । तत्र सृ श्रुगाल एको रात्रावेवेक्षु भक्षणाय सिकतिलनदीतीरं गच्छति । ते तु तद्रक्षकाः परितो निपुणगत्या भ्राम्यन्ति । इत्थं स जम्बुक: क्षेत्रमध्ये प्राविक्षत् । तदन्तः प्रवेशध्वनिमाकर्ण्य काचन शुनी सृगालमनुससार । सृगालो अपि तद्भयाद्दिग्भ्रममासाद्य नगरमध्यमार्गमशिश्रियत् । स तु तेन पथा गच्छन्नीलीरागकरणान्नीलीभूतकुण्डलेषु पङ्क्तियावस्थानेषु पलायमान: तमेव मार्गमनुसरन्नात्मानं कांदिशीक: प्राक्षिपत् । पूर्वस्मात्कुण्डलान्निर्गत्य तत्पुरोऽवस्थायिनि एवं क्रमगत्या सर्वेष्वपि निपत्य निपत्य निरगात् । ततस्तद्रागसक्तविग्रहो ऽसावन्यथात्वमेव भेजे क्रोष्टुत्वमपागच्छत् । तदनु काननमनुससार । ततस्तं वीक्ष्य सर्वे ऽपि वनवासिनो विस्मयमतिमर्यादं भेजिरे । अलक्षितपूर्वं कुतः समागतमिति तत्परितः सर्वे ऽवतस्थिरे । कस्त्वं कस्मिन्स्थाने त्वं पूर्वम् । कुतः परिचितिरिति तमप्राक्षुः । वनावनीन्द्रो ऽहं वनोपद्रवनाशेन वननिवासिनां नाना जातीयानां मृगाणामहमेव मुख्यनायकः । भवद्भिः सर्वैरहं वरिवसितव्यः । इत्यभिधाय तेषां परिवृढत्वेन वर्तमानो निवसति स्म । सिंहशार्दूलास्तदुपासनाय प्रत्यवसरं परिसरन्ति । स तु जम्बुको वाचंयमता लम्बने न मामेते लक्षयिष्यन्तीति भीत्या फेरुफेट्कारमपि न परिचिनोति । यामिन्यां तु सर्वे ऽपि फेरवस्तं परिवार्य शेरते । अङ्गरक्षामपि स्वत एव कुर्वते । ततस्तत्परितो ऽनेकशो मृगविशेषा आसते। इत्थं प्रवर्तमानस्य तस्य कदाचिदीदृशी दुर्मतिरुदियाय । स्वयूध्यानित्थमभाषिष्ट । भवन्तो मत्संनिधा नाद्दूरीभवन्तु । अहमङ्गरक्षान्नव्यानेवात्मन उपान्ते स्थापयिष्यामि । तैस्तु तच्छ्रुत्वा शिक्षयितुमादद्रे । अरे पापतम यथैव तिष्ठसि तथैव तिष्ठ । विनाशमवाप्स्यति भवान् । ततो ये दूरीकृताः तैः परतो गत्वा मन्त्रसंप्रथरो कृतः । इदानीमेतस्य यथा अपाय आयाति तथोपायं परिचिनुमः । परतो गत्वा सर्वे ऽपि संभूय फेरुफेरवं विदध्मः । तन्निशमनादेतस्यापि तदाविष्करणे मतिरुत्पत्स्यते । यावतासौ फेरुघोरवाशितं विधास्यति तावता सर्वे ऽप्यमुं जम्बुको ऽयमित्यभिज्ञास्यन्ति । तथा त्वागत्य शकलीकरि ष्यन्ति । इति निश्चित्य सर्वे ऽपि दूरं गत्वा ध्वाङ्क्षन्ति स्म । तं फेरूणामारवं श्रुत्वा मया ध्वाङ्क्षितव्य मिति तस्य कुमतिरुदयासीत् । तां मतिं निरोद्धुं न कथंचनाप्यसौ शक्नोति । ततस्तैः संनिधायिभिर्व्या घ्रादिभिरसावुपलक्षितः । परस्परमभ्यधुश्च । पापतमो जातिहीनः सृगालो ऽयमेतावतो दिवसानात्मनः परिचर्यानस्मानकारयत् । तर्हि शेतां दुरात्मा । तर्ह्येनं चारुरीत्या शिक्षयाम । तदानीमेव साध्वित्य भिधाय संभूय सर्वे ऽपि विदार्य तं शकलीकृतवन्तः । असुद्रुमो ऽपि जीवितशेषतया स्थितवान् । तदनु दुःखं कर्तुं प्रावर्तत । अहं स्वगोत्रजानां वारितं नाचरितवान् । तत एव एतादृशीं दशामहमाप्तवान् । राजन्भवानपि वारितं नाचरतु । नो चेत्पश्चाद्दुःखासक्तिपीडितो भविष्यसि ॥ इति पञ्चदशी कथा ॥ १५ ॥ पुनरपि नृपतिस्तामानाय्य तिमिहसितहेतुमचीकणत् । सापि प्रासोष्ट वाचम् । भूपते किमित्याग्रहं चरीक रीषि । अतिशयं जहीहि महीपते । अत्याग्रहं कुर्वाणयोश्चिन्तामण्यमन्तयोः यथा द्वयोरप्यपाय: सम जायत तादृक्प्रकारः तवापि बोभविष्यति । ततो भूपालस्तयोश्चरितमावेदयतु भवतीति तामुदयोजयत् । सा चोवाच । शृणु श्रवणभूषणभूतकीर्ते । श्रीमल्लिकार्जुनस्य वर्त्मनि अश्मन्तको वृक्षो ऽभूत् । स त्वेकेन केनचित्पथिकेन साधुभावमापादितः । तत्स्कन्धे ऽधस्तादेकां वितर्दिकां विरचय्य उपरि वर्तुलं सर्वतः समं स्थापितवान् । एकं भूरिसिन्दूरपरिपूरितप्रतीकं प्रसूनपूजिततनुं च कृत्वा चिन्तामणिनामधेयं तस्य चकार । इत्थं बहुभिरहोभिर्गतानुगतिकतया तस्य देवस्य साधीयसी प्रसिद्धिरजायत । प्रत्यहं तस्य सिन्दूरादिपूजानैवेद्यं वर्धते तथा चतुर्थीदिने मोदकपायसादिरचना । इत्थं महिमा तस्य बहुरभवत् । अन्यच्च पूर्वं मार्गिताः अश्मन्तकस्य पर्णमेकैकं गृह्णन्ति सर्वे पथिकाः । तेन तस्याभिवृद्धिर्न बोभवीति । स तु चिन्तामणेरयमश्मन्त इति कृत्वा तदाप्रभृति न कश्चित्तं करेणापि परामृशति । तस्मादशक लितदलशरीरतया विस्तारसामग्रीमतिशायिनीं भजमानो ऽसौ स्थौल्यभावेन जरीजृम्भीति । इत्थं बहुषु दिनेष्वतिवाहितेषु तयोरश्मन्तकचिन्तामण्योः कलहः प्रावर्तिष्ट । ततः परस्परमभाषेताम् । त्वं मार्गसंगतो ऽश्मन्तकः सर्वैरपि पथिकैः गच्छद्भिस्त्रोटितदलो मूलावशेषीकृत एवास्थितो ऽभूः । परं चिन्तामणेरयमिति न कश्चिदपि तव दलविदलनं कुरुते पान्थः । तस्मान्मत्संबन्धेन वर्धितो भवान् । तर्हि मयैव समं विकाराङ्गीकारमाविष्करोषि । इति निशम्याश्मन्तको ऽपि चिन्तामणिं व्याहरति स्म । त्वयि किं नाम चिन्तामणिः । मच्छायासमाश्रयं कृतवान्मदाश्रयबलेन तव गरीयान्महिमा प्रा दुरासीत् । नैवेद्याद्यभ्यवहारतो भवतो ऽङ्गानि समूलानि जातानि । अहं त्वदनुभूतान्द्वादशापि मासा न्करवाणि । त्वं सर्वस्मिन्क्षेत्रे तिष्ठसि । सर्व: को ऽपि कर्षको हारासञ्जनाय लाङ्गलस्योपरि स्थापयति त्वां नङ्घ्रिरचितदृढरज्ज्वा लाङ्गलस्योपरि उत्तम्भनं त्वां बध्नाति । इदानीं मदाश्रयेणैव भवतो भूरिभा ग्याभ्युदयः समजनि । इत्थं तयोरितरेतरं विरोधः प्रावर्तत । ततो ऽश्मन्तकः चिन्तामणिमभाणीत् । त्वया विना मम किं नाम हीयते । त्वं किमिति न यास्यसि । तदानीं स चिन्तामणिर्वेदिकां तां विहाय परतो गतवान् । चिन्तामणिरहितः स तरुर्बाधामन्वभवत् । अन्यस्मिन्दिने जन एक आगत्याश्मन्तकस्य त्वचो बन्धविधानाय समाकृष्टवान् । अपर आगत्य मेदिनीखननाय स्कन्धत एवानुचिच्छेद । इति प्रकारस्तस्य प्रावर्तत। चिन्तामणिस्तु कण्टकघटितप्रतितलकृतावस्थितिरुष्णांपूष्मणा पाण्डुरधूसरवर्णता माददे । तदुपरि पक्षिण अजहुः । स त्वेकेन जनेन परवल्गुगुल्फान्तः परिक्षेपाय प्राप्त इति दूरतः पर्यस्तः । इति प्रकारानुभवः तयोरुभयोरप्यजायत । तर्हि राजेन्द्रातिशयं कुर्वाणस्य भवतो ऽपि प्रका रपात उदेष्यति । अद्यतनं दिनं चारुगत्या विचारय । यदि न जानीषे तदानीं प्रातरावेदयिष्या मि भवते मत्स्यहास्यकारणम् । इति व्याहृत्य बालसरस्वती निजमन्दिरं गतवती ॥ इति षोडशी कथा ॥ १६ ॥ तदनु दिनान्तरे धरातुराषाड्बालसरस्वतीमानाय्य तिमिहसितकारणमन्वयुङ्क्त । तदाकर्ण्य बालसरस्वती ससर्ज वाचम्।आकर्णय विक्रमादित्य । एतत्कारणमावेदयामि । परमेका विज्ञप्तिरस्ति । भवत्प्रधानमुख्यः पुष्पहासो ऽयं भवता कस्मान्निगृहीतः । तच्छ्रुत्वा राजा व्याहार्षीत् । यदा हसति तदानीं परिषद उपरि बहुलपुष्पासाराभिसारो भवति । एवंविध एतदीयो गुणः । इत्थं परमजनपदपरिवृढस्य शिष्टाः समीपमागता अभूवन् । तेभ्यः कौतुकं दर्शनीयमिति धिया अहमेनमजहसम् । किं तदानीमभिहितो Sपि नासावहासीत् । तद्रोषपरवशो ऽहमेनं निगृहीतवान् । इति निशम्य बालसरस्वती धराधिनाथं गिरा जग्राह । स तु कुसुमहासो देवेन निगलादुन्मोचनीयः । साधुतया मानयित्वा तदानीं किं दिनद्वये हासं नाकार्षीस्त्वमिति देवेन प्रष्टव्यः । तदनु मत्स्यहास्यहेतुजिज्ञासार्थमपि स एवानुयोक्तव्यः । ततस्तद्वचनावगमान्नरपति: पुष्पहासमुन्मोच्य प्रधानमुद्राधिकारं च विधाय किमिति तदानीं न त्वमहासीरिति तमन्वयुङ्क्त । तदानीं राजादेशमासाद्यामात्यो ऽप्यवादीत् । देव इत्यस्ति । सिद्धमन्त्रौषधं धर्मं ग्रहच्छिद्रं च मैथुनम् । बन्धनं चावकाशं च मतिमान्न प्रकाशयेत् ॥ देव एनमप्राक्षीत् । तदानीं रहस्यमपि वक्तव्यमेव । मनःसंमोहिनीनामधेया मदीया गृहिणी । सा जीवा - दप्यत्यन्ततया प्रणयपात्रम् । तां विहाय कामपि कामिनीं न परिशीलयामि । किं तु । सापि व्यभिचरन्ती मम दृगयनमाससाद । अत एव तदानींतनदिने मम मनसि न कञ्चन सुखलवाश्रयः । किं तु स्वैरोज्जा- गरदुःखसागरान्तर्गतगुरुगरोद्गारकलितगाम्भीर्यं मम मानसं कंचन विशेषमध्यगच्छत् । तस्माच्चित्तं न हास्ये सोत्साहे प्रत्यासक्तिमाबध्नाति । इति प्रधानवचः श्रवणान्महीभर्तुः हास्यमाविरासीत् । किं तु । तद्धा - स्यरसपरंपरापरिस्फूर्जदूर्जस्वलप्रतिहारप्रभावो महीभार्यावान्करस्थितेन बहुलपरिमलसद्गुणगणोदयकु - सुमस्तबकेन कामकलिकां प्राणेश्वरीं प्रहृतवान् । तेन प्रहारेण मदकलितकपोला प्लवगजाक्षतनलिनीम - वनीकारसोदरभाजा संमोहमहोर्मिगृहीतहृदया व्यरचि नरेन्द्रसहचरी । राजा च चेलाञ्चलेन तन्मूर्च्छा - पगमाय पवनाहतिमातनोति । तत्समीक्ष्य पुष्पहासस्य सहसा हासः प्रावर्तिष्ट । सदस उपरि पुष्पासारः प्रापतत् । तदालक्ष्य क्षितीश्वरः पुष्पहासमाससाद गिरा । पुष्पहास त्वमात्मानं स्वामिभक्तं ख्यापयसि । तर्हि मदीयायाः प्राणप्रियायाः प्राणस्थानसमानो यः क्षणः प्रतिक्षणं प्रवर्तमानो ऽस्ति मूर्च्छोल्ला - सितैतादृशी कष्टा दशा प्रावरीवर्ति तद्धर्षोत्करेण हास्यं भवतः प्रासंजयत् । ततः पुष्पहासो जगाद राजानम् । देव यद्यभयदानं दातुमीशिषे तदा वक्ष्यामि । वावदीहीति दत्तं मयाभयं तवेति नृप - तिनाभिहितः पुष्पहासो बभाषे । देव त्वदीयेयं प्राणेश्वरी कामकलिका । अस्या गिरा मत्स्या अपि मुमुदिरे । सेयं पतिव्रता त्रियामायां मन्दुरासु मान्दुरिकनिकटमटीकिष्ट । दुष्टाशया किमिति काला - तिक्रममकार्षीस्त्वमिति अभिधाय मान्दुरिकस्ताडितवानेतां कशाभिः पृष्ठभागे । अतः परं त्वरितगत्या तवान्तिकमागमिष्यामीत्यभिधायेदानींतनो ऽपराधः क्षन्तव्यस्त्वयेति चरणयोरपतदियम् । किं तत्प्रहा - रैरेतस्या न कश्चिद्बाधाविर्भावः प्रावर्तत । इदानीं भवद्विलसनचितकुसुमस्तबकसंपर्कपराक्रान्तकर्कशक्र - कचचक्रवालक्रमा क्षणसंक्रान्तविक्रमोपक्रमातिक्रान्तघैर्यप्रक्रमा महतीं मूर्च्छा जगाहे । यद्येतन्मदभिहितं प्रथते मिथ्यात्वाय तदानीमेव तस्याः पृष्ठभागे कशाताडनप्रतिफलनं लक्षणीयं देवेन । इत्यभिहिते महीपतितिलकस्तत्कौतुकालोकनायेक्षितवांस्तस्याः पाश्चात्यापघनम् । तदा प्रहारप्रतिबिम्बान्यद्राक्षीत्। तदालक्ष्य विक्रमादित्यो वैराग्यप्रकर्षं प्राप्तवान् । तर्हि प्रभावति बालसरस्वती यथा आत्मन आयासं परस्योपरि प्राक्षिपदुपकाराविष्कारेण प्रधानमुन्मोचितवती इत्युपायचातुर्यं विशदयसि चेत्तदा - नीमभिसर ॥ इति सप्तदशी कथा ॥ १७ ॥ पुनः प्रभावतो प्रदोषकाले विनयकन्दर्पोपान्तप्राप्तये पक्षिणं पप्रच्छ । सो ऽप्यवादीत् । देवि शृङ्गारवतीव व्यसननिरसने प्रसृमरसंविद्रसानुसारिणी भवसि चेत्तदा याहीत्यभ्यधात् । किं तद्वृत्तान्तम् । वावदीतु भवानिति तया नियुक्तः पक्षीन्द्रो वाचं विस्तारयति स्म । शृणु श्रवणालंकरणवाणि । राजपुराभिधा - ने नगरे सलवणदेवाख्यः कृषीवलः । तस्य द्वे स्त्रियौ । एका शृङ्गारवती अन्या सुभगा च । ते द्वे अपि व्यभिचारानुरक्ते संभूय व्यभिचरतः । कदाचित्सुभगा मन्दिरमध्यवर्तिनी उपपतिना समं विशेषसुखं प्रचयन्ती पञ्चशरनरपतिचापविद्यासहचरी चरितार्था वर्तते स्म । तावता तस्या भर्ता न्यग्रोधप्ररोह - संभारं वृत्तिविभागग्रथनाय समानीतवान् । तर्हि व्याचक्ष्व प्रभावति । तस्मिन्समये कं नाम उपायं प्रकल्प्य तस्मात्संकोचातिशयादात्मानमुदवहत् । भवत्याः सख्यो भवती वाभिदधातु । ततः प्रभावती तच्चिन्तनानुसंधानावधानदत्तचित्ता निशीथिनीमनीनयत्तमुपायं नावगच्छत् । ततः पतत्रिणमनुयुनक्ति स्म । प्राह च सो ऽपि । आकर्णय प्रभावति । गृहान्तर उपधवसहितां विलासरसिकां सुभगां जगाद सा । भर्ता समेष्यति । त्वं देहल्या उपरि गलितबन्धनं कचकलापं विधाय भ्राम्यन्मस्तका व्याजृम्भमा - णवदना घूर्णायमानाङ्गा भव । तदन्वहमुत्तरं रचयिष्यामि । ततः सुभगा तथैव व्यवसितमादृतवती । तदा सलवणदेवः शृङ्गारवतीमवादीत् । एतस्याः किमेतदजायत । ततः साभिवीक्ष्य तं व्याचष्ट । ज्वा - लयन्तु भवन्तः स्वसमीहितम् । वराक्या एतस्या उपरि परिभ्राम्यद्भ्रमविभ्रमाविर्भावापातनाय प्रबद्ध - प्रयत्ना वर्तन्ते । तन्निशम्य सो ऽप्यधात् । किमहमकार्षं कस्मान्मह्यं क्रुध्यसि । ततः साभ्यधात् । भवन्त एतान्वटप्ररोहान्समानिन्यिरे । एतस्मिन्वटे वटयक्षिणी निवसति । तर्हि तज्जनिता बाधा पीडयतीमाम् । अत एतान्प्ररोहान्नीत्वा तत्रैव स्थापयन्तु । इतरथा एतस्याः प्रतिक्षणं बाधाधिक्यं भविष्यति । तारुण्य - सौन्दर्यसौभाग्यपरिकलितशरीरसंपदियम् । यदि तथाविधः स को ऽपि भूतविशेष एतस्याः शरीरमा - विश्य स्थास्यतीति कदाचन ततः पुनः किं करिष्यते । इत्यभिधाय रोधनं विदधाना विकृतवाक्यानि व्याहरन्ती अधिष्ठितस्कन्धप्ररोहदशवटप्ररोहभारं पूर्वस्थानमगमयत् । तस्मिन्यते सति निरकासयदेवदत्तं गृहमध्यात् । तर्हि प्रभावति प्रतिभापरिकल्पितोत्तरविशेषा प्रभवसि चेत्तदा साधय ॥ इत्यष्टादशी कथा ॥ १८ ॥ अन्यस्मिन्दिने कुमुदकोशनन्दिनी विनयकन्दर्पस्य संकेतनिकेतनगमनाय शुकं वक्ति स्म । सो ऽप्यवादीत् । मदनवतीवोत्तरवितरणे प्रभुतामालम्बसे चेत्तदानीं व्रज । ततस्तच्चरितावगमाय प्रभावतीभावितप्रश्नः पक्षीन्द्रो ऽप्याददे वाचम् । आकर्णय । कौमुदीदंहिनी नाम ग्रामः । तत्र त्रिलोचनसंज्ञो रावुत्तः । तस्य सहचरी मदनवती।सा चातीव सौन्दर्यभाववती व्यभिचारचातुर्यविरचनाप्रपञ्चान्वितपरिचयापि परं प्रसङ्गं न प्राप्नोति स्म परितो रक्षकमनुष्यनिषिद्धबहिर्गमना । इत्थमतिक्रामति काले पर्वविशेषेक स्मिन्गङ्गावगाहाय भर्त्रानुज्ञातगमना गृहीतोपचारपरिकरा चेटीद्वितीया प्रकटितभवभक्तिधूर्जटिदृ ष्टिनिकटीकरणाय समाटीकते स्म शिवालयम् । सा च विलासाभिव्यक्तिपटीयसी तरंगितापाङ्गतटीका भिनयप्रवर्तित्रुटी स्थगितद्विपटी प्रपञ्चितारभटी स्फुटीभवति समकुटीचरोच्चाटीकरणमूर्तिस्तदनु मद नाधिदेवतेव मूर्तिमती तस्मात्करटिचर्मकुटनिकटाद्व्याघुट्य पर्यटन्ती खण्डपरशुभयपरित्यक्तकार्मुकं काममिवापरं वाडवं मध्येपथमद्राक्षीत् । सा तं दृष्टिदूतीबोधितसंकेतं कलाकलापकोविदानामग्रगण्यं तद्दूक्पलवितमदनदावपावकं तदभिप्रायावबोधदत्तावधानं निजपरिसरमानिनाय मानिनी । उदीरितो ऽर्थः पशुनापि गृह्यते वहन्ति नागाश्च हयाश्च चोदिताः । अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥ आहारनिद्राभयमैथुनं च सामान्यमेतत्पशुभिर्नराणाम् । ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनः पशुभिः समानः ॥ ततस्तदुपकण्ठमागत्य प्रयुङ्गे स्ववाचम् । त्वं कस्मान्मां समानैषीः । तदभिधेहि प्रयोजनम् । ततस्तया व्याहारि । मम त्वदीयाभिलाषः समुपनीपन्नः । तर्हि त्वया मदीयमगारमागन्तव्यम् । मदीयो भर्ता त्वया संगन्तव्यः । अहं मत्पतिमभिधास्यामि । मदीयो मातृष्वस्रीयो भ्रातासाविति । भवतापि तु मद्वचनानुसरणमनुकर्तव्यम् । इत्थमनया रीत्या कानिचिद्दिनानि साटोपभोगावगाहनपरिनिष्ठितकर - णगणानिरस्तसारं संसारं कलितसारं कुर्वीमहि । ततो ऽसौ तद्वचनाद्ब्राह्मणस्तद्गृहानाजगाम । तस्य भर्तारं त्रिलोचनं चक्षुर्विषयीकृतवान् । नमश्चकार त्रिलोचनम् । स तस्मिन्समय उत्स्मयते स्म । कुत्र - त्यो ऽयं परिचितः पुरुष इति त्रिलोचनो विचारचतुरसमीहो जातो ऽस्ति । तदनु मदनवती तत्सं - निधानमागत्य वचनं प्रपञ्चयांचकार । भवन्त एतमुपलक्षयन्ति न वा । मदीयो मातृष्वस्रीयो भ्रातायं धवलनामधेयः । मत्पिता भवद्भ्यो मां प्रादात् । तदानीमारभ्य द्वादशाब्दावधि नागतवानसौ । एतज्ज- ननी निमिमील । ततस्तज्जनितदुःखहरात्कान्दिशीयहृदयसंनिधान जन्मा जगाम । इत्यभिधाय तमवेक्ष्य वेपमानां रुदन्तीं तां संसारनिःसाराविष्करणगिरा समाश्वासयत् । तदनन्तरमागताय तस्मै श्यालाय धवलाय मदनवत्या एव मन्दिरे निवासो दत्तः । ततो रात्रौ समागत्य मदनवती धवलपर्यङ्कमध्यरुक्षत् । तदा तेन समागता साभ्यवदत् । यदीच्छसि आवयोरत्यन्तमभियोगं तर्हि तदानीमिदं सुकरमौचित्यचातुर्यं पश्येति तन्निशम्य व्याहार्षीत् । तथेति । पुनराह मदनवती । पतिवञ्चननिदानं चातुर्यमहं रचयामि । त्वं मां यथासुखं भजस्वेत्युक्त्वोपविवेश । तदा धवलो ऽसौ न प्रसरं करोति । ततस्तदाश्रुत्य प्रगुणीचकार वाणीं सा वाणिनी । त्वं गुणाग्रगण्यो ऽसि । त्वं तन्निराकरणद्वारावजिगृणीषुरसि धवल । पशुपतेः परमोपासको ऽसि । तदा धवलो ऽसौ तामवदत् । कुतो मामत्रानीतवती । कं वोपायं करवाण्यहम् । तदनु सा यदि मदीयां गिरं नाङ्गीकरोषि तदा त्वामेव दण्डयिष्ये । इत्युक्त्वा मुषितास्मीत्याम्रेडिते गिरं प्रागल्भयत् । तदनु तस्या आम्रेडितेन मुषितास्मीत्यनेन शब्देन अमुष्याः प्राबोधिषत जनाः पतिप्रभृतयः । ततो ऽसौ तस्याश्चरणयोर्निपपात । एकदा मा मां भीषय । हृदयवल्लभे मां रक्ष । तदनु ते मतं निर्वर्तयिष्यामि । इत्यवोचत् । तर्हि प्रभावति सा तन्निजव्याहृतं कथमन्यथयत् । ततस्तदवगमाय प्रभावती विचारमनुभूय भूयः स्वबुद्धिदर्पणे तदप्रतिबिम्बितं बुद्धा ततः शर्वर्यामतीतायामण्डजं व्याजहार । त्वमेव तमुपायं व्याहरतादिति । सो ऽपि बभाषे प्रभावतीम् । तदा सा मदनवती तं ब्राह्मणं बभाण । त्वं केशानुन्मुक्तग्रन्थीन्विहाय शिथिलितसकलापघनो भूत्वा निद्रामासादयेत्यभिधाय तस्य विषमशराशुशुक्षणीसंधुक्षणं पूर्वपरिकल्पितदुग्धं समन्ततः प्राकिरत् । तदनु मदनवतीपतिर्दी - पिकासनाथो धावमान आजगाम । किमेतदजनिष्टेति तां प्रति प्रासोष्ट वाचम् । ततः सा रुदितं परिशीलयन्ती प्रोवाचामुम् । मुषितास्मीत्याम्रेडितोदीरितस्येममर्थं शृणु प्राणनाथ । अकरुणः कृतान्तो मदीयं माणिक्यं कवलीकुर्वणो ऽस्तीति । ततस्त्रिलोचनस्तं लोचनगोचरीकुर्वन्मदनवतीं जगाद । त्वमत्र सयत्नाधितिष्ठेत्युक्ते साब्रवीत् । किं मम यत्नेन यदि भवता एतद्रक्षणे सामर्थ्यमुज्जृम्भते । तदा रक्षत । एतस्य विषूचिका संजातास्ति । एतावत्समयपर्यन्तं वमति स्म । इदानीमचेतनो निश्चेष्टो भूत्वावस्थितो ऽस्ति । ततस्त्रिलोचनः प्रोवाच । मा दुःखं बिभृहि । उपद्रवस्तु गरीयानुदितो ऽभूत् । परं दैवगत्या व्यपोहितं दुष्टमन्नं बहिरपतत् । नातः परं विषूचिका । त्वमेव तत्संनिहिता भव । यदि राजावुपद्रवो गरीयान् जायेत तदा ह्येवंविधं वक्तव्यं ममेत्यभिधाय निरगात्त्रिलोचनः । ततस्तौ द्वावपि सुखेन विषयरसोपसेवनमाबिभ्राताम् । तर्हि प्रभावत्येतावद्बुद्धिबाहुल्यवैभवप्रोद्भवः स्फुरति चेद्विधेर्निर्वहणं जानीषे तदानीं यातु भवती ॥ इति एकोनविंशती कथा ॥ १९ ॥ पुनरपि प्रभावती प्रश्नप्रसङ्गिनी पक्षीन्द्रं प्रत्यर्पयद्गिरः । सो ऽपि कान्तिमतीव आयासविस्तरं तितीर्षसि चेत्तदानीमिदमादर्तव्यम् । इति तामुज्जगार गिरम् । ततस्तद्वृत्तान्तावगमं प्रभावत्या पृष्टः पक्षीन्द्रः प्राह। प्रभापुराभिधानं नगरम् । तत्र मन्दबुद्ध्यभिहितः कुम्भकारः । तस्य पत्नी कान्तिमती । सा व्यभिचार - निरता । कदाचिदुपरमणेन समं मन्दिरमध्यमध्यास्ते । ततस्तस्याः पतिरापतितः । तर्हि वावदोहि प्रभावति तस्मिन्समये सा कमुपायमचीचरत् । प्रभावती विचारपरा प्रावर्तत । तदुत्तरं नाज्ञासीत् । ततः शुकः प्रवक्तुं प्रचक्रमे । भर्तारमागतमभिवीक्ष्य सा देवदत्तमवदत् । त्वमेनं बुर्बुरद्रुममध्यारोह । मा किमपि वाचं प्रयुङ्क्ष्व । अहमुत्तरं करवाणि । ततो ऽसौ भयविद्रुतो वसनविरहितो बुर्बुरद्रुममध्यारूढवान् । कुम्भकारः समागच्छत्तावता तं बुर्बुरद्रुममधिरूढं दृष्टवान् । तदनु तं व्याहरति स्म । त्वं को भवसि रे। ततो ऽसौ न वक्ति च । ततः कान्तिमती गिरः प्राकाम्यमाकाङ्क्षति स्म । एतत्पृष्ठे वैरिणः परिगृहीतवन्तो व्यापादनाय । कारणेन तेनायं बिभ्यत्पलायमानो द्रुममेनमध्यारुक्षत् । कालकलितवैकल्यो भ्राम्यन्म - तिजीवश्चरन्दृढस्थानावलम्बनो जनितवचनविस्मरण आदित्योदयादत्रैवावतिष्ठते । इत्याकर्ण्य कुम्भका - रस्तमारूढद्रुमं व्याजहार । रे पिशाचनकाय तरोरवरोह । तदनु तरोरवरोहति । तमालक्ष्य तस्मै वसनं दत्त्वा क्षेमादिकं निर्माय निर्मत्सरस्तं प्राहिणोत् । तादृशी प्रज्ञा तव पोस्फुरीति चेत्तदानीं व्रज ॥ इति विंशो कथा ॥ २० ॥ * * * * * ततः प्रभावती वितर्कचिकीर्षितं पप्रच्छ पक्षिणम् । ततः सो ऽप्यवादीत् । विद्यापुरं नाम नगरम् । तत्र वितर्क: केशवश्च द्वौ विद्यार्थिनौ अध्ययनं कुर्वाते द्वावप्यतिधूर्तौ । एवं गच्छति काले केशवः संध्यावन्दनाय जलाशयं गतो ऽभूत् । तदानीं वणिग्गृहिण्येका पानीयानयनाय तत्रागमत् । सा च शिरोऽधिरोहणाय गर्गरीं करेणोदञ्चयेति केशवं वरीवर्ति । ततस्तस्या वचनात्केशवो ऽपि करेणोद्धृत्य तस्याः शिरसि घटमारोपयामास । तथा तां सुवदनामभिमुखीं च वीक्ष्याधरदंशनं च कृतवान् । तच्चरितं दूरतः पश्यंस्तद्भर्ता सर्वमप्यद्राक्षीत् । ततो ऽसावागत्य केशवं गृहीतवान् । जनसमूहो ऽप्यमिलत्तैः केशवं राजभवनं नेतुं प्रारम्भिते वितर्कस्तां वार्तामश्रौषीत् । धावमानस्तदुपान्तमायात् । ततस्ते नृपतिमन्दिरमानेतुं प्रयतन्ते । तर्हि प्रभावति केनोपायेनोन्मुक्तो भवति । ततः प्रभावती गृहीत - चिन्तापरिकरा बभूव । तदापि नाज्ञासीत् । ततः सा शुकं जजल्प । शुको ऽप्यगिरद्गिरम् । तदा तं केशवं विधृतमालक्ष्य वितर्को ऽभाषिष्ट केशवम् । त्वं चुचुम्ब इत्येवानुकुरुष्व । एतादृश एव शब्द उच्चा - रणीयः । नान्यत्किमपि व्याहर्तव्यम् । तत उपरिष्टादधस्ताच्च कन्धरामन्यामानय वीप्साम् । तत उत्तरम - भिधास्ये । ततः केशवो ऽपि तथैवानुसंदधानो व्याहरमाणो ऽवतिष्ठते । ततो ऽसौ राजकुलं प्रापितः । ततो राजाधिकृतास्तं प्रष्टुमुपचक्रिरे । को दोषो ऽस्येति । अनेन परललनाचुम्बीत्यावेदिते राजाधिकृतः स केशवं प्राक्षीत् । ततो ऽसावध उपरि कन्धरां कर्तुं प्राक्रमत् । चुचुम्ब इति शब्दं पौन:पुन्यगत्या - वादीत् । नान्यत्किमपि भाषते । तदानीं वितर्को राजाधिकृतं बभाषे । देव तस्य ब्राह्मणस्य भूतसंचार: समासक्तो ऽस्ति । तदानीमारभ्य एतस्य कन्धरा कम्पते तथैतादृशमेव शब्दं ध्वनति । एतदस्मिन्पैशा - च्यमासञ्जि । इदमेव तद्गतं पैशाच्यं सर्वे ऽपि जानते । तदानीं विचिन्त्य राजैवं व्याजहार । यदि अर्थमेव शब्दं व्याहरति अत एव सर्वेषां चेतसि चुम्बनभ्रमं प्रवर्तते । सर्वे भवन्तो जोषमाध्वमित्यभिधाय वणिजं प्रास्थापयत् । केशवमप्युन्मोच्य प्रस्थापितवान् । तर्हि प्रभावति ईदृग्विधमुपायं कलयसि चेत्तदा याहि ॥ इति एकविंशती कथा ॥ २१ ॥ तदनु दिनान्तरे प्रभावती नुनोद कीरम् । सो ऽप्यवदत् । देवि वैजिकेव भर्तुः कोपं परिहृतवती यदि तदा स्वकार्यमपि साधय । इत्युपायविशेषप्रसञ्जनं जानीषे चेत्तदा याहि । ततः प्रभावती वैजिका - वृत्तान्तं पतत्रिणमप्राक्षीत् । सो ऽपि ब्रूते स्म । नन्दनवाटिका नाम नगरी । तत्र कर्णसिंहनामा राजपुत्रः । तस्य भार्या वैजिका । सा कौमार एव वयसि सती व्यभिचारं परिचिनोति । परं भर्तुर्मनसि जीवा - दप्यतिशयेन प्रेमास्पदोदयं भजते । एकस्मिन्दिने भर्तुरभ्यञ्जनमासञ्जितं भर्तुः शिरसि प्राक्षिपत् । तदानीं द्वारि भूत्वा गतवान्तदुपपति: संकेतवितरणेन तामप्युपाहितवान् । तदन्वतिव्यभिचरन्ती सा जारान्तिकं टीकते स्म । तत्रस्थितं सर्वमपि जलमत्युष्णमिति भतारमवोचत् । अत्यौष्ण्येनासहिष्णुजलस्य सहिष्णुता - करणाय शीतलं न वार्यस्ति । चुल्लिपरिस्थितजलं वह्नितप्तमस्ति । तदन्तर्मिश्रणाय कलशं गृहीत्वा जला - हरणाय गमिष्याम्यहम् । ततो ऽसौ ब्रवीति । एतावति तमसि संध्यासमये न गन्तव्यम् । यादृगस्ति जलं तादृशेनैवाहमाप्लावयिष्यामि । इति निवारयति तस्मिन्कुम्भं गृहीत्वा निरगात्सा नीरानयनाय । भर्ता च कलितसकलप्रतीकः परिकर्तव्यः । सा च देवदत्तसंनिधिं गत्वा चेतःकाङ्क्षितममन्दानन्दसमुदयैः क्षणं क्षणमपि सर्वस्वमकार्षीत् । ततः प्रभाते शुक्रोदयसमये उत्थाय वितर्कं कर्तुं प्रावर्तत । केनोपायेन भर्तुः कोपः परिहर्तव्यः । तर्हि प्रभावति भवत्यभिवादीतु । केनोपायेन भर्तृकोपो निवारितः । प्रभावती विचिन्तयत्यपि नाबुद्ध । ततः शुको बभाषे देवि अरुणोदये तु भवनसमये जलाभिसमये गर्गरीमुत्तानां विधाय तदुपर्युरो निधाय भृशं सा पातनं चकार । तरोररघट्टमालारज्ज्वालम्बनेनातिष्ठत् । ततः प्रकाशविशेषोपगमे मालिकस्तु ललनान्तिकमुपससाद । तदन्वरघट्टमालारज्ज्वालम्बिनीमयबन्धमालोक्य बोधानिदमनूनुदत् । युवतिरेका जलगर्चे निवसतीत्यावेदयन्मालिकः । मानुषाणि समवेतानि । ततस्तज्ज - नसमूहकलकलं श्रुत्वा कर्णसिंहो मनसिकृत्य जगाद । यदि भवति तदा वैजिकैव जलगर्ते निपतिता । नात्र संदेहापातः । अत एव न रात्रौ गृहानागात् । इत्युक्त्वा धावमानः समापपात । तदा वैजिकां जलगर्तवर्तिनीं निरीक्ष्य तां समाकर्षितवान् । ततस्तस्यां जीवतृणमचीकरत् । तर्हि प्रभावति त्वमित्थं मतिविशदतां प्रगुणयसि चेत्तदा गच्छ । इति द्वाविंशती कथा ॥ २२ ॥ पुनर्विनयकन्दर्पोपसर्पणाय कौमुदी पतंगं व्याकोचयति स्म । शुको ऽप्युज्जगार गिरम् । देवि धनश्री - रिवोत्तरं कर्तुं संबोभवीषि चेत्तदोरीकुरु । ततः प्रभावती तं जगदे । कथाश्रितया तया किमुत्तरमकारि। तच्चरितं ज्ञापयतु मां भवानिति निवेदिते शुकः प्रोवाच प्रभावतीम् । शृणु श्रवणातिविशदशतगुणोदये । पद्मावतीति प्रसिद्धा पुरी । तत्र सुवेष इति वणिगगणितवैभवः । तस्य पत्नी धनश्रीः । तयोर्द्वयोरतिशा - यिनी प्रीतिः सुखेनास्त । ततः कदाचिद्धनार्जनाय सुवेषो ग्रामान्तरं गतवान् । धनश्रीस्तु गृह एवा - तिष्ठत् । तदा पतिविरहवेदनया धनश्रीरवस्थाप्रदुःखकलुषितहृदया क्षणं युगान्तसंघातसममभिमनुते स्म । ततो धनपालाभिधो राजपुत्रस्तामतिथित्वं नयति स्म दृशोः । सो ऽपि तद्दर्शनजनितमदनसेवनज - नितानन्दादेव वदनदैन्योदित्वरदुरितजनितयुगपदापातसमाविष्टसर्वावस्थो रात्रिंदिवं तदेकतानता - चिन्तासंतानप्रतानपरिकलाशेषतामनयत्स्वतनुम् । ततो ऽसौ दूतीमुखेन तां स्ववशे कृतवान् । इति तां परस्पराकृतिसमाक्रमसमुन्मिषदभिनवरसविसरविकचहृदयकलितकुवलयौवनमनोरथसमुचितामनुभव - मनैषीत् । इत्थं कस्मिंश्चित्समये तयोरेकत्र दीव्यतोर्धनश्रीर्विधेयविशेषविनिहितमानसा तद्विलासे विलम्बनं कृतवती । तदा तदुपरीर्ष्यालुतया कृपाणिकया वेणीमच्छैत्सीत्तस्याः । स्वयं निर्गत्य गतवान् । तावता सुवेषो द्रविणगणानार्जयित्वा निजं संवसथमासेदिवान् । तदाचक्ष्व कुमुदकोशनन्दिनि । संकुचितमतिविला - सावसरे सा कं प्रकारं निजकालुष्यापनोदनायाजीघटत् । प्रभावती चतुरचेतःप्रसरापि तद्विचारचिन्ता - मातन्वाना न स्म लक्षीकरोति समस्तरात्रिगमने ऽपि । ततस्तयानुयुक्तः प्रातः शुकः संशयशातनं तस्याः कृतवानायासवचनविचारपरायाः । सा च भर्तारं बहिरागतमवमत्य संदेशं प्रजिघाय । क्षणमात्रमत्रैव स्थातव्यं गृहीतोर्ध्वावस्थानावसरैरेव भवद्भिः । अहमक्षतपात्रहस्ता निर्वर्तितनिजनियमपरिकरा गच्छामि। ततः स्थालस्थापितप्रज्वलितमहलदीपाद्युपचारसंचया च वेणीं तदुपरि वर्तिनीं विधाय बहिर्निरयात् । तं दृष्ट्वा तदुपरि वेणीमुपाचालयत् । कुङ्कुमाक्षतान्कृत्वारुणो विकारश्चोपरि संभ्राम्य पाणिद्वये प्रा- क्षिपत् । ततः सुवेषो धनश्रियं व्याजहार । ततः सा बहुलपरिसृते विलोचने विधाय तं प्रति वक्तुं प्रावर्तत । मया दिनद्वयात्पूर्वं तवोपरि पञ्चत्वापादको दुःखप्नो वीक्षांचक्रे । तेन जीवो बहुधा शोक - विकारव्याकुलितकराङ्कुरो ऽजायत । ततो ऽहं कुलदेवतायै समीहितवत्युपयाचितम् । मद्भर्ता यदि निरामयशरीरो ग्रामादागमिष्यति तदाहं भवत्या उपरि स्वशिरस उद्भ्राम्य शिरोदण्डपुरःसरमुपया - चितं समापयिष्यामि । इति मया देवतायै प्रत्यश्रावि । अत एवाहं वेणीमच्छेदयं भवत्सु चक्षुःप - रिगृहीतेषु । सुखमिदानीमनुक्तमवर्तिष्ट । तदनु सुवेषस्तामङ्कपालीकृत्वा व्याहृतवांश्चभवत्सदृशी पतिव्रता पुरातनसुकृतविसरैरेव लभ्यते । भवत्यां विद्यमानायां मम न कुतश्चन वैषम्यमापतिष्यति । इत्यभिधाय तां परिष्कारैः परिष्कृतवान् । तर्हि प्रभावति जानासि चेदुपायरचनानि तदा साध्यतामिति ॥ इति त्रयोविंशतिकथा ॥ २३ ॥ पुनरुपरमणेन समं रिरंसुर्मदनसेनरमणी शुकं प्रति चक्षुश्चिक्षेप । सो ऽप्यनङ्गसेनेव बुद्धिवेशारद्यं परि - चिनोषि चेदिदानीमुचितमनुसंधेहि । तर्हि प्रभावत्यपृच्छत्पतत्रिणम् । अनङ्गसेनाचरितं कीदृशम् । तदित्या - वेदयतु नाम भवान् । ततस्तदाचरितं विवर्णयिषुः शकुन्तो बभाषे । मालापुराभिधाने नगरे महाधनना - मा वणिक् । तस्यात्मजो गुणगौरवस्तस्य गृहिणी अनङ्गसेना । सा च भुजंगसंगतिव्यसनिनी । सर्वे तां तथाविधां जानते तद्भर्तुरग्रे तच्चरितं ज्ञापयन्ति परं तस्याः प्रेमभारपरीणसे न कस्याप्यभिहिते शृणोति । एकदा सा भुजंगसहिता सुरतमनुबोभवीति । तदा तस्याश्चरणगतयोर्नूपुरयोर्ध्वनिरुदभूत् । ततस्तु ध्वनिभीषितहृदया नूपुरे पृथगेकीकृत्य तदुपभोगसुखमन्वभूत् । तद्विलसितं तस्याः श्वशुरेणा - द्राक्षि । स च प्रच्छन्नो भूत्वा तदुपान्तिकमागत्य नूपुरमेकमपनीय गतवान्यथागतम् । ततो ऽनङ्गसेना विचारपरायणा प्रावर्तत । असावेतं वृत्तान्तं मद्भर्त्रे ज्ञापयिष्यति । तदहमेव मान्यतागलिता भविष्यामि अधन्या च । तर्हि कथं नाम का बुद्धिरत्रानुसंधेया । इति चिन्तानिमग्नमानसा बभूव । तर्हि प्रभावति त्वमपि व्याहरस्व । सा कमुपायं प्राकल्पयत् । तदा प्रभावती भावितविचारचित्ताभवत् । नाबोधि । तावता रात्रिरप्यत्यवर्तत । तदनु वरवर्णिनी पक्षिणमप्राक्षीत् । सो ऽप्युवाच । तदानीमनङ्गसेना निज - रमणसंनिधानमियाय । तेन समं भावप्रेमविलसितं पूर्वाभिनयवैचित्रोप्रपञ्चपरिचयप्रदर्शनेन तं संतोष्य ततस्तत्पुरस्तात्किमपि वक्तुं प्रक्रामति । पश्य कुतनयं भवतो ऽग्रे व्याजह्रे । अतिक्रान्ते ऽहनि मच्छूशुरपादा मदीयशय्यासंनिधानमागत्य नूपुरमेकमपजह्रुः: । ईदृशो नु भवतो जनको जागर्ति । तन्निशम्य प्रेया - नवदत्तस्याः। नूनं नूपुरं चेदग्रहीत् । तदा गृहीतं देहि । अहमितरं नूपुरं कारयिष्ये । स मत्पिता सर्वदा तादृश एव । न कंचन द्रष्टुं शक्नोति त्वां तु विशेषतो न दिदृक्षति । तर्हि त्वं मौनावलम्बनेन स्थि - तिमाप्नुहि । त्वं तस्य वृद्धस्य विरोधं मनसि गृह्णासि । त्वया मदीयमनसोनुसंधानं विरुद्धाध्यासस्य द्रष्टव्यम् । इत्यभिधाय सांत्वयामास ताम् । प्रातस्तु तत्पिता नूपुरं नीत्वा तनयस्य सानिध्यमाजगाम । तस्य पुरस्तात्तमस्विनीसंगतं निखिलमावेदयांचकार । तदाकर्ण्य गुणगौरवो ऽप्याह गिरम् । याहि याहि मत्पुरस्तात्साधु वक्तुं समागतो ऽसि । भवद्भिरेव नूपुरमपहृतम् । तथा विनिमयेन दोषासञ्चनेन तामेव भाषयन्ति । एतावताभिहितेन तज्जनको मौनमवललम्बे । अनङ्गसेना पूर्वमेव भर्तारमजिज्ञपत् । तद् - वष्टम्भनेनासौ जनकवचनं सत्यतया नोरीकृतवान् । प्रभावति त्वमपीति मतिचातुर्यं परिशीलयसि तदा सा ध्रुहि ॥ इति चतुर्विंशतिकथा ॥ २४ ॥ ततः पुनः कुमुदजा व्याहार्षीद्विहंगमम् । सो ऽप्यवादीत् । देवि मुग्धिकेवोपायप्रकथनाय प्रगल्भसे यदि तदा यातु भवती । ततः प्रभावत्या पृष्टः पक्षीन्द्रो वाचयंस्तच्चरितं ज्ञापयितुमुवाच । मदनपुराभिधाने नगरे जनवल्लभनामा वणिक् । तस्य वधूर्मुग्धिका । सा चानवरतपरपुरुषपतिका । भर्तुरुपरि प्रेमलवं नाङ्गीकरोति।सर्वदा भर्तारमवजानीते अगणयन्त्यपि । ततस्तेन तस्याः पितृप्रभृतिसोदराणामग्रे निजभा - र्याया विधानमावेदितम् । नैषा मदीयमभिमतं कुरुते । रात्रौ सर्वदापि सर्वत्र भ्रमति । अहमेकाक्येव गृहे स्वपिमि । इत्याकर्ण्य मुग्धिका वाचं प्रापञ्चयत् । अयमपदस्थः पापो निकृष्टञ्च । अहमेकाकिनी नित्यं निवसामि । अयं प्रतिद्वारं पुरवासिनं जनं निद्रापयन्नास्ते । ततः संभूय तयोर्नियममकार्षुः । भवतोरु - भयोर्मध्ये यो ऽद्य तमस्विन्यामेक एव स्थास्यति स एव सत्यवक्ता । यस्तु बहिर्भविष्यति सो ऽलीक इति नियमं कृत्वा गृहे गत्वोभावप्यभ्यवहृत्य निदद्रियेताम् । तदनु जनवल्लभस्य स्वरूपसुखपर्यायना - मधेयसाधारणीं सकलहृदयवैधुर्यनिद्राविद्राविणीं निद्रामुद्राङ्कितद्रुमंचतां भर्तुर्निरीक्ष्य नीरजाक्षी समुत्थाय मुग्धिका गृहाद्वहिर्निरगात् । ततः सो ऽपि प्रबुध्य सहचरीं यावच्छयने पश्यति तावन्न तत्रास्ति । आपन्नधैर्यवस्थेति पश्चादुत्थाय कवाटं प्रादाद्भर्ता । सा तु स्वविधेयमविशेषयित्वा यदा - गच्छति तावत्कवाटं पिहितमस्ति । तर्ह्यभिधेहि प्रभावति । सा तत्र कमुपायं प्राकल्पयत् । ततः प्रभावती तद्विचाररचितचिन्तापि तमुपायं न गोचरीकुरुते स्म । तदनु त्रियामामतिक्रम्य तमेवोपायं शुकमन्वयुङ्क्त । तदासाववादीत्। शृणु श्रवणगुणगणे । सा कवाटं तत्प्रतिक्षिप्तं परिज्ञाय देहलीसमीपे निलीय यथासौ जनवल्लभः शृणोति तथैकाकिन्येव वाचं वक्तुं प्रावर्तत । किमेवं कृतं मया । ज्वलत्विदमस्मदीयं जीवितम् । अहं तथैव बहिर्निरगाम् । प्रातः पितृभ्रातॄणां मध्ये मदीयं मन्दाक्षमालिन्यं मन्देतरमाविर्भविष्यति। तर्हि केन प्रकारेण जीवत्यागं करोमि न वा । इति संदेहे सा पद्यमिदमकार्षीत् । वरं प्राणपरित्यागो न मानपरिखण्डनम् । मरणे क्षणिकं दुःखं मानभङ्गे दिने दिने ॥ तस्मादिदानीं प्रमीयते । इत्यं भर्तरि शृण्वति सति सा निश्चित्याहार्यनिश्चयेव गृहनिकटस्थितजलगर्ते पतिष्यामीत्युक्त्वा गत्वा च जलगर्तसमीपं कूपस्योपरि वर्तिनीं शिलां गृहीत्वा कूपस्यान्तः प्राक्षिपत्। स्वयं चागत्य द्वारशाखान्तिके न्यलीयत । शिला तु जलमध्यमापातयन्ती ठठात्कारेण महतानाद्यत । तद्धनेर्बिभ्यदसौ प्रवेपमानो वेगेन विहाय शयनीयं कवाटं विघाटयन्बहिरागत्य कूपोपकण्ठं गत्वा तत्संनिधायिन्यौ श्रुती विधायान्तः पतितवधूध्वनिविशेषाकर्णनाय प्रगुणोभवति स्म । तस्मिन्नवसरे सा गृहान्तरं प्रविश्य कवाटं कृपीटयोनिमानसा समजीघटत्कपटोपायप्रकटितमतिः कुलटाकुलदेवता । सो ऽपि कूपमध्ये कमपि ध्वनिमनाकर्णयन्पुनरागत्य यावता प्रविविक्षति तावता पिहितकवाटद्वारं लक्षितवान् । तदनु मनसि ध्वनति स्म । तद्विधेयवैशिष्ट्यं मुग्धिकया एवेत्यभिधाय द्वारि स्थितः मुग्धिका - मभ्यधात्। वयं भवत्याश्चातुर्येण समुन्मिषितप्रतिभाः स्वमनसि परां संतुष्टिमाबिभ्राणा वर्तामहे । तदानीं निशम्य कवाटमुदजीघटत् । द्वयोरपि प्रेमप्रकर्षः प्रादुरभूत् । तर्हि प्रभावति त्वमपीत्थमुपायविशेषं प्रगुणयसि चेत्तदानीमादर्तव्यं स्वसमीहितमिति ॥ इति पञ्चविंशती कथा ॥ २५॥ पुनः प्रभावती पप्रच्छ पक्षिणम् । गुणाढ्यब्राह्मणवद्यदि संकीर्णसमयं नेतुं पारयसि तदादर्तव्यमिति सो ऽप्यवादीत्ताम् । तद्वृत्तान्तं व्याहरतादिति प्रभावत्या पृष्टः पक्षी प्रत्याह । विशालपुराभिधाने नगरे गुणाढ्यनामाग्रजन्मा । स धनार्जनमुद्दिश्य देशान्तरमशिश्रियत् । तदनु पथि गच्छन्नगरमेकमाससाद । तत्र स्थित्वा समानलोके किं करवाण्यत्रेति न कमप्युद्यममाप्नुते स्म । तदनु गोष्ठे गत्वा निरुद्यम - श्चिन्तयति स्म । तदा बृहत्तनुं प्रलम्बगलकम्बलं जराशिथिलितस्त्रायुं वृषमेकं गोष्ठे लक्षीचकार । ततः स गुणाढ्यो ऽनुदिनं तदभ्यग्रमागत्य करोषशकलेन वृषभस्याङ्गानि कण्डूयति तृणकणादि ग्रासाय प्रयच्छति । इति प्रत्यहं परिशीलनेन स तं वृषभं स्ववशीचकार । इत्थं स प्रत्यहमागत्य रज्ज्वा निबध्य यत्र क्वापि गच्छति तत्र निषधो ऽसौ गच्छति शृङ्गचालनेन रौद्रतां दर्शयति । तत एकस्मिन्दिवसे वृषभे पर्याणं निक्षिप्य प्रदोषसमये कस्याश्चन पण्यगणिकाया गृहानगच्छद्वृषभमारुह्य । तस्याः कुट्टिनीं प्रति गिरं नयति स्म । वयं व्यवहारिणः । अस्मदीया वस्तुपूर्णा अनड्वाहः पृष्ठतः समायान्ति । प्रातस्त्वा - गमिष्यन्ति । अहं त्वत्र गत्वार्थनिर्णयायाग्रत एव समागममिदानीम् । पश्चान्निवेशितसंनिधानं या- मश्चत्तदानीं दिवसो ऽपि समानं नावसानभावं भजते । अद्यतनं दिवसमत्रैवास्मिन्निवासाय सौकर्यं कुर्वन्तु । यद्याचिष्यन्ते तदहं वितरिष्यामि । ततस्तन्निशम्य कुट्टिनी प्रकटीचकार वाचम् । ईदृशं सामा - न्यजनस्वभावासन्नं च किमिति व्यवहरन्ति भवादृशाः । भवन्तः किमन्यलोकसामान्याः । गृहमिदं यौष्मा - कीणमेव।अत्र सुखेनागन्तव्यमुषितव्यं च । भवत्सदृशाः समायान्ति यस्मिन्दिने तदेव सुदिनम् । इतराणि दुर्दिनानीति । तथैवमस्मदीया तनया रथ्यापण्याङ्गना । भास्वत्कपर्दकं गृहीत्वा पानीयं पायय ता - दृक्क्लमभावोद्भाविनी न भवति । ततः कपटविपणी वाणीं प्राणैषीत् । धनं मदीयो ऽयं बलीवर्दो दूरतरं गच्छति । द्वारि स्थापयितुं न युज्यते । अयमन्तःशालायां प्रबद्धव्य इत्यभिधाय तत्र स्थितवान् । अङ्गमर्दनप्लवनाद्यजायन्त । रात्रौ तया सह न्यवात्सीत् । प्रत्यासन्ने प्रातस्तनसमये समुत्याय वेश्यायाः सकलमलंकारं गृहीत्वा गतवान् । वृषभं च तत्रैवावस्थापयत् । तदनु दिनोदये दासी बहिर्निरगात् । वृषभं निबद्धमद्राक्षीत् । तावता जरन्तं विश्वंभरास्पृशत्सास्नं रोरूयमाणमभिवीक्ष्य ककुद्मन्तं दासी शम्भलीं बभाण । कस्यायं बहिर्निबद्धो वृषभ इति । ततः शम्भली तस्यास्तदभिहितमाकर्ण्य त्वरितग - तिरुदतिष्ठत् । वृषभं चापश्यत् । पश्चात्कुट्टिनी जगाद । पश्य रे शर्वरीसमागतो गृहान्तरे स्थितवान्वा । यावतासौ वीक्षांचक्रे तावतासावलंकारान्गृहीत्वा निरगात् । पश्चाद्वृषभमुदमोचयत् । तदा कुट्टिनी तदात्मनो निकरणं प्रख्यापयसि चेत्तदा समग्रपण्याङ्गनावर्गमध्ये ऽपहासास्पदाभिमुख्यतामभजाव । इति मत्वा मौनमेवावलम्बितवती । तदन्वतिक्रान्तैर्बहुभिर्दिनैः स गुणाढ्यः कुट्टिन्या दृग्विषयीकृतः । मदीयसमस्तवस्तुलुण्ठको ऽयमित्यभिधाय विधृतस्तया । सा तं राजभवनं नेतुमुद्युनक्ति स्म । तर्हि प्रभा - वति त्वमपि भाषस्व । एतावति संकुचितसमयातिपाते ऽपि कमुपायमजीघटत् । तदा प्रभावती विचा - रचतुरचिन्तापि न स्म प्रतिभामत्यर्थं करोति । तदा दिनारम्भे निद्राविमुद्रितं पक्षीन्द्रं पप्रच्छ । शुकः प्रगल्भते स्म गिरोत्सर्गाय । यावता सा तं धृत्वा नृपतिमण्डलमुद्दिश्य नेतुं प्रववृते तावतासौ सिंवो सिंवोलीति क्रियासमभिहारेण शब्दं व्याहर्तुं प्रचक्रमे । ततस्तथाविधं चण्डालजात्यभिव्यञ्जकं तस्य शब्दं निशम्य शम्भली सहसाभैषीत् । तमस्विनीमेकां मत्तनयां संनिधर्षितवानिति चेत्तदास्माकं राजदण्ड आपतिष्यतीति विमृश्य तं प्रास्थापयत् । इतो याहीत्यभिधाय । तदासाववादीत् । मदीयस्त्वरितग - तिरनड्वान्भवतां समीपे तिष्ठति । स दातव्यः । नो चेदयाहमावेद्य राजकुले भवतीं दण्डयिष्यामि । मातङ्गस्योपभोगमकार्षीदियमित्यभिधाय यास्यामि । तदनु कुट्टिनी विहाय तस्मै किमपि दत्त्वा प्रस्था - पयामास । तत्तर्हि प्रभावति एतावती संकीर्ण समयमेतादृशेन बुद्धिवैभवबलेन व्यपोहितुं पारयसि चेत्तदानीं प्रवर्ततां नाम ॥ इति षड्विंशती कथा ॥ २६ ॥ ततः प्रभावत्युपरमणनिवासमियासुः पतंगपुंगवं गिरा संगतोत्तरगिरं चकार । देवि सर्षपस्तेनवदात्मनो वैषम्यापनयनं निर्मातुं प्रभवसि चेत्तदा व्रज । ततस्तत्पृष्टः शुकः प्रभावतीं तद्वृत्तान्तमश्रावयत् । शृणु श्रवणानन्द प्रदायिमत्पदचरिते । प्रतिष्ठानपुरे को ऽपि दस्युर्न्यवात्सीत् । स तु द्यूते सर्वमपि धनं परा - जीयत । तदनु यामिन्यां कस्यचिद्वणिजो गृहे भित्तिं विभिद्यान्तः प्राविशत् । तद्गृहमध्ये न किमपि नयनविषयीकृतवान् । तत एकस्मिन्भाण्डे सर्षपानपश्यत् । तान्गृहीत्वा वस्त्रेण बद्धा बहिर्निरगच्छत्। तावता राजभटा आज्ञासिषुः । स तैर्विधृतः तद्वद्धसर्षपवस्त्रं तद्गले बद्धा राज्ञः समीपं प्राप्तः । राजापि तान्भटानेवमवादीत् । गच्छतैनं गृहीत्वा मारयतेत्युक्ते प्रभावति त्वमपि विचार्य मह्यमावेदय । इत्थं केनोपायबलेन रचितवानसावात्मानमिति । प्रभावती विचारचातुर्यं नाटयन्ती न वेत्ति तत्प्रश्नम् । तदनु प्रभातं संजातमवगत्य पतंगश्रेष्ठमनुयुयोज । सो ऽप्यवादीत् । आकर्णय प्रभावति । राजा तं व्या - पादनायानाययत् । ततो मलीमसो मलिम्लुचो महीपालं जगाद । अहं भवदुचितप्रयत्नशतैर्न हिंस्यो भवेय । भवन्तो मन्मारणनिमित्तं यथाकथंचन कुर्वन्तु परं नाहं म्रिये । तदानीं विस्मयो राज्ञ उदियाय । राजा तमप्राक्षीत् । भवदमरणे किं कारणम् । तदन्ववदत्सो ऽपि । ज्ञानशीलिनः पुमांसो बालकगले रक्षामभिलक्ष्य मन्त्रसंस्कृतान्सर्षपान्दीयन्तां समस्तापि डाकिनीभूतप्रेतपिशाचजनितबाधा बाधिता भवति न कश्चिदप्युपद्रवः प्रभवति पीडयितुम् । मम गले सर्षपभार एतावान्संस्थितो ऽस्ति । ततः केन विशेषेण मयि मरणोद्भावनं विकचयन्ति हन्त । इत्याकर्ण्य महीन्द्रो व्याहार्षीत् । तं मोचयध्वम् । तर्हि कुमुदनन्दिनि एतावदुपायपरिशीलनं भवती वेत्ति चेत्तथा विधेहि विधेयविशेषणम् ॥ इति सप्तविंशती कथा ॥२७॥ ततः प्रभावती भुजंगसंगतं चिकीर्षन्ती वयसि वाचां विलासं प्रकाशयति स्म । ततस्तया पृष्टः शुकः शान्तिकादेवी ह्यात्मनो भर्तारं विषमावस्थापन्नं मतिसमुन्मेषाभिव्यञ्चनेनोदमोचयत् । तादृशं बुद्धि - विधानं जानासि चेत्तदानीं याहीत्यवादीत्ताम् । तदनु तद्वृत्तान्तं जिज्ञासमानया तथा प्रभावत्या पृष्टः शुकस्तामवदत् । पृथुप्रथिमभाजि करभापुरे गुणगौरवो नाम वणिगग्रगण्यः । तत्सहधर्मचारिणी शान्तिकादेवी । स तु गुणगौरवः प्रतिदिनं नगरबहिर्गतकेतनां यक्षिणीं नमस्कुरुते नियमितमानसः । स त्वेकदा रजन्यां यक्षिणीदेवालये नमस्कारणायोदचलत् । तदनुसारिणी काचन धर्षिणी निरयासीत् । तत्र तयोर्द्वयोः संगतमजायत । स तु तामात्मन उपभोगाय बलादेवाभ्यर्थयामास । तौ द्वावपि प्रासा - दमध्ये तिष्ठतः । तावता सदीपका यामिका: प्रासादमध्यं दिदृक्षवः तदन्तर्वर्तमानचोरादिशङ्कां निरा - करिष्णवः समागमन् । तौ द्वावपि अन्तर्वर्तिनौ दृग्विषयीकृतौ । तदनु प्रासादमभितो रक्षणमुद्दिश्य रक्षकान्प्राक्षिपत्प्रातरेतौ द्वावपि क्षोणीरक्षकस्य चक्षुर्विषयतामापादयिष्यामीत्यभिधाय स्वविधेयविशेषं निरवर्तयद्यामिकाधिपः । ततः शान्तिकादेवी च तां वार्त्तामश्रौषीत् । तत्प्रभावति केनोपायविधानेन स्वपतिं निरमोचयत्सा । ततः प्रभावती बहुधा विचारनिर्माणपरा नाविन्दत्तदुपायम् । ततः प्राभा - तिके समये शुकमजल्पत्कृशोदरी । शुकः प्राचीकटत् शान्तिकादेवीबुद्धिविलासम् । प्रभावति सा शा - न्तिकादेवी निजं भर्तारं देवागारे राजभटै: प्रासादमध्य एव रचितमवगत्य स्वयं भोजनमभिमतं विधाय पुरस्तान्मृदङ्गवादन कारयन्ती कल्पितप्रबहून्नपाका समस्तोपचारप्रपञ्चनपरा यक्षिणीप्रासा - दमाससाद । तदा रक्षणनिमित्तं द्वारि स्थितान्भटानद्राक्षीत् । ते न कस्याप्यन्तःप्रवेशं ददति । तदनु सा तदभिमुखमागतवती द्वारपालानवदत् । परमेश्वर्याः पूजायुपचारपरिचरणं विहाय मम पारणा - विधिर्न फलति । अद्य भवद्भिरस्मदीये मन्दिरे ऽभ्यवहृतिरभ्यसनीया । तावता ताम्बूलं नयन्त्वित्यभि - धाय करस्थितं कङ्कणं यामिकानां करे व्यसृजत् । अहमेकाक्येवान्तर्गत्वा देवतां चोपचारविशेषैरभ्यर्च्य नियमं निर्मायेदानीमेव व्यावृत्यागमिष्यामीत्यभिधाय प्रासादान्तः प्राविशत् । तत्र गत्वा स्वकीयवसना - भरणादिकं व्यभिचारिण्यै दत्त्वा तन्मिषेण तां बहिरचीकरत् । स्वयं तु तत्रैवातिष्ठत् । प्रातस्तु तद्वृत्तान्तं यामिका भूपालाय न्यवेदयन् । देव धनभूतिनामा विपणिः परपुरंध्रीसहितो बहिर्देवप्रासादे निरुद्धस्था - पितो ऽस्ति । देवेनात्मीया जनास्तदवलोकनाय प्रस्थापितव्याः । तदनु तस्य तथोचितदण्डविधानेनोक्तव्यो ऽसौ । ततस्तेषां वचनाद्राजा निजजनान्प्रस्थाप्य तद्दर्शनमचीकरत् । ततस्ते जनाः प्रासादं गत्वा स्वसीम - न्तिनीसमन्वितं धनभूतिं लक्षयन्ति स्म । राजापि तज्जनावेदितं श्रुत्वा तथा स्वभार्यानुगतं धनभू - तिमन्तःस्थितमवगत्य यामिकानामुपरि भूरिकोपान्निगलं विधाय स्वपत्नीयुतं धनभूतिं प्रास्थापयत् । तर्हि प्रभावतीदृग्विधालीकत्वापाते ऽपि युक्तिविशेषानुकरणेन यदि स्वयं कर्तुमीशिषे तदा स्वेप्सितं साधय ॥ इत्यष्टाविंशती कथा ॥ २८ ॥ ततः प्रभावती पतत्रिणमप्राक्षीत् । शुकोऽपि व्याहार्षीत् । देवि केलिकेव संकुचितावसरमपसारयितुं पारयसि चेत्तदानीमभितिष्ठाभिसरणमिति विहगेनाभिहिते तद्वृत्तान्तविविदिषया प्रभावत्या पृष्टः प्रत्याचष्टाण्डजः । शृणु मदनसेनमनोनन्दिनि । भीमरथ्यास्तीरे कस्मिंश्चिद्ग्रामे सापुलसंज्ञः कृषीवलः । तस्य सहचरी केलिका । तत्तीरादितरस्मिंस्तीरे वाञ्छितार्थप्रदः सदा शिवः । तस्य पूजकेन समं स्वेच्छा - चरणेन व्यभिचरति । इत्यमेकस्मिन्दिवसे पराह्णसमये पानीयानयनाय गर्गरीं गृहीत्वा तरङ्गिणीम - गच्छत् । तथैव पानीयमानीय तस्य सिद्धेश्वरस्य पूजकमुपधवमद्राक्षीत् । तत्समीपान्निवर्तमाना धव - मद्राक्षीत् । तर्हि प्रभावति त्वमपि चिन्तय । तत्र सा कमुपायमकल्पयत् । ततः प्रभावती विचारबला - वलम्बनापि न कलयामासोपायविशेषम् । तदनु रात्रिरपि पर्यहीयत । ततस्तत्प्रश्नकरणाय शुका - न्तिकमेति स्म । सो ऽप्यभिदधे सावधानाम् । तस्मात्तीरादायान्तीं तां तस्या भर्ता लक्षीचकार । ततः सा वेगगतिर्जलपूर्णं कुम्भं गृहे समानीय तत्प्रातिवेशिनीपुरस्तात्संकेतं परिकल्प्य तदनु निजकुलदेवतायाः स्नानादिकं विधाय पूजाप्रमुखोपचारषोडशकं समाप्य प्रार्थनां कर्तुं प्रवर्तते । देवि प्रार्थयेयम् । तदन्व - पमृत्युव्यपोहनाय भवत्युपायं न्यरूपयत् । परस्मिंस्तीरे सिद्धेश्वरस्य पूजा विधातव्या गःसुकाश्च दाल - यितव्या देवस्य। तर्हीदानीं गःसुकादालनं च कृत्वा समागता स्मेदानीं त्वदुपान्तम् । तर्हि भवदुपयाचितं तत्सर्वमपि संपूर्णतया सिद्धं गतं न वेति अभिहिते तया तत्प्रतिवेशिनी भाषते स्म । उपयाचितं सर्वमपि संपूर्णगत्यावाप्तम् । अनेनैकचित्ततया भवद्विरचितेन नियमविशेषेण समस्तमप्युपयाचितं निष्प्र - त्यूहतया संपन्नम् । भवद्भर्तुश्चायुर्वर्धते । भवत्या सिद्धेश्वरदेवस्य उपासना न चिहासितव्या । इत्थं तस्याः पतिस्तयोः संवादं आकर्णयन्विद्यते । तन्मनसीत्थमभ्यधात् । इत्थं वराकी मम जाया निमित्तं शुभं कुर्वाणास्ति । तदनु तां मानितवान् । स्तुत्यादिवचनपरंपरया तां समतोषयत् । तर्हि प्रभावति विचा - ररचनां त्वं चातुर्येण प्रबध्नासि यदि तदानीमिदमादर्तव्यं स्वमीहितम् ॥ इत्येकोनत्रिंशती कथा ॥ २९ ॥ पुन: प्रभावती विनयकन्दर्पान्तिकगमनाय विहंगं जगाद सो ऽप्यवदत् । देवि मण्डोदरीवोत्तरवि - निमयनिर्माणे निजां मतिं विशदयसि यदि तदाङ्गीकुरु । ततस्तद्वृत्तान्तमवजिगमिषुः प्रभावती शुक - मनुयुनक्ति । तदावेदितुमाह शुकः । देवि प्रतिष्ठाननगरे यशोधनाभिधो वणिग्युवा । तस्य तनया मण्डोदरी । सा यशोधनाय जीवादप्यतिशायिनीं प्रीतिमावहति । ततस्तस्याः कृते जामातरमेकम - मेलयत् । सा मण्डोदरी स्वभर्त्रा सहितानवरतं गृह एवोपभोगकौतुकमनुभवति । तदनु मण्डोदर्याः सखी मकरन्ददंष्ट्रा राजकुल एवावतिष्ठते । ततः सा मकरन्ददंष्ट्रा राजपुत्रेण समं मण्डोदर्याः संगत - मकारयत् । पश्चात्तस्य राजपुत्रस्य मण्डोदर्यां गर्भो ऽजायत । तदनु दौहृदावसरे मायूरमांसभक्षणा - याकाङ्क्षा प्रावर्तिष्ट । ततः कस्मिंश्चिद्दिने राज्ञः क्रीडामयूरश्चरन्नास्ते । सा एकान्त एव सर्वेषामप्यपश्यतां तन्मयूरं निहत्य तन्मांसं पक्त्वा स्वादितवती । तदनु मकरन्ददंष्ट्रायाः सख्याः पुरस्तान्मैत्रभावेन तयैकदा - वादि । मया मयूरमांसभक्षणरूपसमुद्भुतदौहृदया राजकीयं क्रीडामयूरं निहत्य निजदौहृदपूरणम - कारीति प्रीतिभावनतया न्यगदि । तदनु राजकीयः क्रीडामयूरः कुत्रापि गतवान्न च दृश्यते । राजा तु तत्क्रीडामयूरदर्शनाय सोद्घोषमुदञ्चितवान्ध्वजपटम् । तदा मकरन्ददंष्ट्रा तमक्रोडत् । राजकीया मकरन्ददंष्ट्रामप्राक्षुः । सावदत् । यशोधनविपणिनस्तनयया मयूरो मारितः । अहं तस्या एव मुखसंवादेन भवतां प्रत्ययमुत्पादयिष्यामि । एकं नरं विश्वासभूतं मया समं प्रस्थापयिष्यन्त्वित्यभिधाय प्रच्छन्नमेव मञ्जूषायां प्रक्षिष्य तां चैकस्य मूर्ध्न्यारोप्य मण्डोदर्या अभ्याशमसरत् । तत्र गत्वा मञ्जूषामवारोपयत् । तदनु मण्डोदरीं व्याहरति स्म । त्वं मदीयात्प्राणादप्यतिशायिनी । त्वां विना नान्या काचन मम संनिधानपदवीमवगाहते । तर्हि मम यः कश्चन विद्यते सिचयभूषणादिवर्गस्तं सर्वमपि त्वत्सात्करवा - णीत्यभिधाय उपाविशत् । तदन्ववादीत् । मण्डोदरि भवत्कृत एव मयूरमांसभक्षणवार्त्तां पुनरपि कथय । कथमवधीस्तन्मांसमपि भुञ्जानाया भवत्याः कथं स्वादुविशेषमपुष्यत् । तद्भवत्याः सौहित्ये प्रीत्व - भिव्यञ्जकं । तच्छ्रोतुमुत्कण्ठिताया मम पुरस्तादकुण्ठितगत्या गरिष्ठां गोष्ठीं वावदीतु भवती । तदनु सा मण्डोदरी तद्वचनप्रणयिनी तां गोष्ठीमुत्पादयितुं प्रावर्तिष्ट । ततः सा मकरन्ददंष्ट्रा वाक्यावसाने चष्टे हुंकारमुच्चरति पेटां चपेटयति शनैः शनैरिति विदधानां तां समीक्ष्य मण्डोदरी शङ्कामियाय । मकरन्ददंष्ट्रा प्रतिक्षणं पेटां चपेटया ताडयति । तर्हि धनस्याभिलाषेण साष्टोलीमत्रोटयत् । राजकीयं मानुषं पेटसंपुटमध्यवर्तिनं विधाय समागता कितवाग्रेसरा । तर्हि किमतः परं विधातव्यम् । अहमपि समस्तं मायूरं वृत्तान्तं तस्याः दुष्टाशयायाः पुरस्तादस्ताशङ्कं व्याहार्षम् । इति परां चिन्ताकोटीमा - टीकमाना वर्तते । तर्हि प्रभावति तदानींतने तादृशे समये कमुपायमकल्पयत्सा । ततः प्रभावत्यपि शुकवचनानुसारिणी तद्विचारपरा तां रात्रिमतीत्य दिनस्योदये विद्रावितनिद्रामुद्रं पत्त्ररथं पप्रच्छ। सोऽभ्यधाच्च । आकर्णय प्रभावति । ततः सा मण्डोदरी तस्याः पुरस्ताद्वार्त्तां व्याहरमाणा वाचंयमा बभूव । तदनु मकरन्ददंष्ट्रा पुरस्तात्किमजायतेति मण्डोदरीमन्वयुङ्क्त । तदा मण्डोदरी जगाद । तथैव प्राभातिकः समयः प्रादुरासीत्सूर्यो ऽप्युदयमापेदिवान् । तर्हि मकरन्ददंष्ट्रे त्वमप्यभिधेहि । स्वप्नो ऽयं किंरूपः । एतदीयं फलं भव्यमभव्यं वेति जानीषे । अत एव भवत्याः पुरतो ऽयमभिहितः । तन्निशम्य पेटासंपुटान्तःस्थितो ऽमात्यो बहिर्निरगात् । गत्वा च राज्ञे निवेदयामास । मण्डोदरी मकरन्ददंष्ट्राया अग्रे स्वप्नमुज्जगार । इयं चास्माकमग्रे मण्डोदरी मयूरं न्यवधीदित्यभ्यधात् । तदनु निशम्य मकरन्ददंष्ट्रायै राजा अक्रुध्यत् । तर्हि प्रभावत्येतादृशमुपायविशेषं परिकल्पयसि चेत्तदानीमादृतादरा भव ॥ इति त्रिंशती कथा ॥ ३० ॥ तर्हि प्रभावती शुकं प्रश्नीकरोति स्म । सो ऽप्यवोचत् । देवि मतिचकोरस्तस्कर आत्मनो विनाशमनीनशत् । तथा बुद्धिविधानमनुबध्नासि चेत्तदानुसर । ततः प्रभावती भारतीमहापयत्। मतिचकोरोदन्तमुदञ्चयेति । ततस्तथाभिहितो विहगस्तदुदन्तावेदनायासृजद्गिरम् । अवधेहि प्रभावति । गुर्जरजनपदे भृगुक्षेत्राभिधानं नगरम् । तत्रैको ब्राह्मणः । स तु वैधेयशकल एव अतीव दैवविरहितः । स तु देवनाय प्रावर्तत । तदनु शनैस्तस्करमतमन्वभवत् । तदा कुत्रापि खतपतितभित्तिविभागे दस्युरसौ विधृतः । राज्ञः समीपे निन्यु स्तम् । राजा प्रत्यादिष्टवान् । चोरस्य दण्डो भवति यस्तमेतस्य कुर्वन्तु । यत ऊचुः । चोरदण्डः शिरश्छेदो विद्वद्दण्डस्त्वगौरवम् । भार्यादण्डः पृथक्छय्या मित्रदण्डस्त्वभाषणम् ॥ इत्यभिधाय तं मारयितुमनयत् । तर्ह्याचक्ष्व प्रभावति । मतिचकोर एतावत्समयसमासक्तौ तदा प्रतारकं कमकरोत् । ततः प्रभावती विचारचातुर्यमनुभूयापि तदविषयन्ती विहंगमं व्याजहार । तया पृष्टः शुको ऽपि तस्याः संदेहापनुदं जगाद । प्रभावति शृणु । तदा तस्करो राजानं व्यजिज्ञपत् । देव विज्ञप्तिरेकास्ति । अहं किमपि चूडामणिसमहितं ज्ञानं करतलकलितमविकलमाकलयामि । तर्हि भविष्यतः समयस्य कमपि ज्ञानप्रकारमभिधास्यामि । तदनु भूपालो ऽप्यवदत् । व्याहरस्वेति । ततो ऽसौ जगाद । देव एतत्त्वं बाधाराहित्येन निर्णयकटाक्षितमेव जानीहि । एकस्मात्प्रहरादुपरि समस्तो ऽपि सर्गो ऽन्यथैव भविष्यति । अन्धकारः प्रवर्तिष्यते महाभयानकः । तर्ह्येवंविधस्यातिगरीयसो जगदु - पद्रवस्य शान्तिकरणाय त्वय्याकाङ्क्षा वरीवर्ति यदि तदानीं कुरु तत् । इतरथैतत्सर्वमपि परिसमा - प्तमेवेत्यहं पश्यामि । तदनु मेदिनीनाथो गिरमसृजत् । तर्ह्येतस्योपद्रवस्य कथं शान्तिर्भवतीत्याच - ष्टाम् । तदा राजाज्ञामासाद्य सो ऽप्युवाच । त्वमेव तदुपद्रवस्य शान्तिं करिष्यसीत्वेतदर्थे मह्यमात्मनः सत्यवचनं प्रयच्छ पश्चादभिधास्यामि । तदा राजा तस्मै सत्यवचनं प्रायच्छत् । ततो ऽसौ तच्छान्तिकं राजानमाश्रावयत् । मद्रक्षणं कर्तव्यमेतावता तच्छान्तिर्भविष्यतीत्यवगच्छ । राजाप्यवोचत् । अन्यादृशी सृष्टिर्भविष्यतीति तत्किम् । सो ऽब्रवीत् । अवधत्स्व महीमहेन्द्र । आत्मनि प्रशमिते सर्वापि सृष्टिः समा - प्तरूपैव। यदाहं मृतस्तदा समस्तो ऽपि सर्गो ऽन्यथा जात एव । ममेतरेषामपेक्षया किं नाम प्रयोजनम् । तदा राजा तद्वचनमपहास्य तं निरमोचयत् । ततः प्रभावति इत्याद्यभ्यासं चिकीर्षसि यदि तदा प्रयाहि ॥ इति एकत्रिंशत्कथा ॥ ३१ ॥ पुनः प्रभावती शुकमभाषत । सो ऽप्युवाच । यथा मनोहरा श्वश्र्वा असूयां पर्यहार्षीत्तथा तद्वदुत्तरं जानासि यदि तदा व्रजेत्युक्ते प्रभावती मनोहरावृत्तान्तमवबुभुत्सुः प्रत्याह पतत्रिणम् । तदा तया - नुद्युक्तः शुकः सो ऽप्यकिरद्गिरम् । एलोलनामनि नगरे वैजलदेवसंज्ञो माणिक्ककारस्तस्य पत्नी मनोहरा । तया सदृशो न काचन भूपालये सुदती रूपातिशयाखर्वितरूपा जागर्ति । सा वधू रूपसर्वस्वानन्या - स्पदापि न भर्त्रे रोचते । तदनु सा व्यभिचाराचरणाय प्रावर्तिष्ट । ततः कस्मिंश्चित्समये श्वश्रूर्गोधूमा - हरणाय पणं दत्त्वा मनोहरां विपणिनां गृहमर्धदिने प्रस्थापयामास । स्थूलं च वेणुपात्रं गृहीत्वा निरगमद्वणिजां गृहम् । वणिजः करे पणं प्रादात् । यावता वेणुपात्रे गोधूमान्प्रक्षिपति तदानीं तस्या उपपतिस्तां दृशा कलितवान् । स च संकेतं निर्माय तामाहूतवान् । सा च तन्निर्दिष्टं प्रदेशं निरगच्छद्व - णिजं प्रत्यभ्यधाच्च । एते गोधूमा अस्मिन्वेणुपात्रे निक्षिप्य स्थापयितव्याः । स च वणिक्तद्व्यवसितं चाज्ञा - सीत् । ततस्तद्वेणुपात्रं विशुष्ककरीषशकलपूरितं निधायोपरि सिचयखण्डेनापावृणोत् । सा च भुजंगसंगतं विधायानन्दातिशयलहरीपरिरब्धान्तःकरणा वेगेन देहि मदीयं वेणुपात्रमिति विपणिनं जगाद । तेन वणिजा शिरोनिहितं वेणुपात्रमनालोकयन्त्येव गृहीत्वा समागमन्निजगृहान्मनोहरा । पश्चाद्गृहाङ्गणे वेणुपात्रं संस्थाप्य श्वश्रूस्तामभ्यधात् । । दर्शय गोधूमाः कीदृशाः सन्ति । समानीयतामित्यभिधाय मनोहरा - मवलोकं चिकीर्षुर्गोधूमानां तदन्तिकमागाच्छूश्रुर्यावदुद्घाटयति तावता करीषशकलपरिपूरितान्तरं तत्पात्रं दृग्विषयीचकार । तर्ह्यभिदधातु प्रभावति भवती । समये ऽमुष्मिन्सा किमुत्तरमकरोत् । तदा प्रभावती परोन्मेषविघटनपटुमतिवैशद्यं बिभ्राणापि न तदुत्तरविरचनं विवेचयति । ततस्तया तदुत्तरा - वबोधनाय पृष्टः शुको ऽकथयत् । प्रभावति निशामय । ततः श्वश्राभिहिता सा । अये पुत्रपत्नि मनोहरे गोमयचूर्णं किमेतदिति पृष्टा सा मनोहरा गिरमस्राक्षीत् । अम्बाहं वणिजां गृहानगमम् । ततो वणि - ग्गृहेषु साधीयांसो गोधूमा अत्युज्ज्वलपक्कान्ननिर्माणे पटीयांसो मिलन्ति । तदनु गवामगारमध्ये तु खनिमध्यात्साधीयसो गोधूमान्बहिराकर्षन्तो ऽभूवन् । तत्र गोधूमानयनाय जनेनैकेनाहमप्याहूता या - वता तत्र गच्छामि तावता गोभिर्विषमसंचारे पथि स्खलित्वाहमपतं पणः पाणिस्थितः सोऽप्यपतत् । तत्र पणमालोकमानापि नाविन्दं तत्रावनौ विकीर्णं करीषशकलचूर्णं समानीतं तथा इदानीं शूर्पे निक्षिप्य पणं मृगयामि । तर्हि प्रभावति उत्तरमित्थं वेत्सि चेत्तदा साधय ॥ इति द्वात्रिंशत्कथा ॥ ३२ ॥ पुनः प्रभावती रामचन्द्रमप्राक्षीत् । सो ऽप्यभ्यधात् । मालतीवोत्तरनिर्माणविधौ पाटवं प्रकटयसि यदा तदा यातव्यम् । ततः प्रभावती बभाण रामचन्द्रम् । का मालती । कथमुत्तरमाविरकार्षीत् । तद्वृत्ता - न्तमावेदयतु भवान् । ततः सो ऽप्यगाहत गिरम् । शृणु कौमुदि । निषादसंज्ञं नगरम्। तत्र वज्राभिधः कृषीवलः । तस्य भार्या मालती । सा परपुरुषनिरता । इत्थमुत्तरायणपर्वणि शसत्करतण्डुलपिष्टकस्य पिण्डानकार्षीत् । ततो भर्तुर्भोजनाय वस्त्रेण बद्धा पिण्डकाम्क्षेत्रं प्रति निरगात् । मार्गे गच्छन्त्यास्तस्याः पूर्वपरिचितमैत्रो देवदत्तः पथि संगतवान् । तदन्वसौ पुटीकृतवान् । महादेवः परमेश्वरः यदा स्वा - नुकूलो भवति तदानीमीदृग्विधो लाभः करतलमापद्यते । यत्सर्वदा धारावाहिकया स्मृतिपदं न जहाति तदेव करप्राप्यं जायते । इत्यभिधाय तां करे गृहीतवान् । तदा सा वराकी तस्य दाक्षिण्येन परिगृहीतमानसा न किमपि निषेधवचनं व्याहरति स्म । तदभ्यर्थनं न निषेधव्यमित्यङ्गीकारेण न विलम्बयति स्म । तद्भर्तृभोजननिमित्तपरिक्लृप्तपिण्डकावस्थानं वेणुपात्रं पध्येवावारोपयत्। ततस्तदुपभोग - निमित्तं विविक्तप्रदेशविशेषमगात् । एकस्तु धूर्तस्तयोर्वृत्तान्तं वीक्षमाणो निवसति । तदनु तद्वेणुपा - त्रोपान्तमागत्योद्घाट्य यावता पश्यति तावता तण्डुलपिष्टपरिकॢप्ताः पिण्डकास्तत्र न्यस्ताः सन्ति । ततस्तु धूर्तस्तेषां समस्त पिण्डकानां पिण्डमेकत्र कृत्वा सर्वस्यैवैकमेव व्याघ्ररूपमकार्षीत् । तद्वेणुपात्रं पूर्ववद्व - स्त्रखण्डेन प्रावृणोत् । ततो ऽसौ यथेच्छमगमत् । ततः सा मालती स्वसमीहितं संसाध्य तद्वेणुपात्रं गृहीत्वा भर्तुर्भोजनदानाय क्षेत्रमुद्दिश्यागमत् । तत्र गत्वा वेणुपात्रमवारोपयत् । भर्ता चाभ्यवहरणाय समाजगाम । भर्ता यावतोद्घाट्य पश्यति तद्वेणुपात्रं तावता पिष्टनिर्मितं व्याघ्रस्य रूपमपश्यत् । तर्हि प्रभावति वावदीतु भवती । सा तस्मिन्समये किमुत्तरं प्रगुणीचकार । प्रभावती तद्विचारयितुं प्रवृत्ता परं नाध्यवागच्छत् । ततः प्रभाते सा शुकं पप्रच्छ । ततो ऽवदत्सो ऽपि । देवि तस्याः पतिस्तां पृष्टवान् । त्वया किमेतत्पक्वान्नमानीतमस्ति । सापि व्याहार्षीत् । कि तव पुरो वच्मि । वज्रदेवात्याश्चर्यं नूतनमपि प्रावर्तिष्ट । अद्याहं शर्वर्यां भवदुपरि दुःस्वप्नमेकमद्राक्षम् । त्वं क्षेत्रे रात्रावुषितो ऽसि । द्वीपी समागत्य त्वामग्रहीत्किल । तदानीं मदीयो जीवो ऽतितरां दैन्यदशामापेदे । तदनु देवयज्ञं वासुदेवमाहूय - प्राक्षम् । किंप्रकारो ऽयं स्वप्न इति । ततो ज्योतिर्विदवादीत् । * * * पिष्टमयश्चित्रकाय: कृत औत्सु - क्यपरतन्त्रायास्मै तद्दुःखप्नजनितदुःखभरपरिखिन्नायाः पथि यदाजायत तदहर्जानामि नो । अनस्त - मितप्रतापो ऽयं भगवांस्तरणिरेव जानीते । तदनु वज्रदेवस्तच्चरणयोः पपात उवाच चैताम् । वयस्ये मम गृहे न भवत्सदृशी गृहिणी पतिप्रणयपरिणतकरणगणा । सो ऽहं कलितसकललोककवलनकरा - लितकलेबरात्कालादपि न बिभेमि । तर्हि प्रभावतीति युक्तविशेषविलसितसारमुत्तरं चरीकरीषि यदि तदानीं याहि स्वमनीषितम् ॥ इति त्रयस्त्रिंशत्कथा ॥ ३३ ॥ पुनः प्रभावती गिरा जग्राह विहंगमम् । सो ऽपि प्रासोष्ट वाचम् । देवि धूर्तमायाकुट्टिनीव स्वस्योपरि समापतत्परिद्यूनत्वं पुनस्तपःसरणे प्रसरति यदि प्रभासमुत्सेकस्तदानीं तरलतरतामवलम्बस्व । तदनु प्रभावती तद्वृत्तान्ताकर्णनाय पतत्रिणा विवर्णयिषुर्जगाद । कथं तद्वृत्तान्तम् । व्याहरतां भवान् । ततः सो ऽभ्यधात् । हस्तिनापुराभिधाने नगरे कमलाकरो विपणिः । तत्तनयः प्रथिततनयो रामः सर्वाः समस्ताः कलाः पर्यशीलयत् । ततो ऽसौ कमलाकरो व्याहरति स्म । अथास्मत्पुत्रो रामः कलामात्रं शिक्षितवान् । परं स्त्रीणां चरितं न वितरति मानसे ऽस्य बोधसाधर्म्यम् । तर्ह्ययं तदपि शिक्षितव्यः । तदन्वेकां धूर्तमायाकुट्टिनीं समानीय तामित्थमवादीत् । त्वया च मदीयस्तनयः समस्तमपि स्त्रीणां चरितं ज्ञापयितव्यः । यथा धूर्ताः स्त्रियो नैनं प्रतारयन्ति तथा बोधयितव्यः । अहं भवत्यै सुवर्णानां सहस्रं प्रयच्छामि । यदि कदापि धूर्ताः स्त्रियो ऽन्याः प्रतारयिष्यन्त्येनं तदाहं सुवर्णानां द्विसाहस्रं भवत्याः सकाशाद्गृहीष्यामि । इति नियमं निर्माय कुट्टिनीहस्ते ससुवर्णं रामं प्रदत्तवान्कमलाकरः । ततः सा धूर्ता कुट्टिनी समयं समस्तमपि स्त्रीचरितं विगलितकीलनं रामायोपदिदेश । सा तं रामं सकलनिजकलागहनपरिणद्धान्तःकरणं विधाय कमलाकरस्य हस्ते प्रायच्छत् । ततः कदाचित्स्वसुतं बुद्ध्यवधानाय बोधनाय धनार्जनाय रामं देशान्तरमुद्दिश्य प्राहिणोत् । स तु स्वर्णद्वीपं प्रपेदे । तत्र कलावतीति वेश्या । तया सह विषयोपभोगं कुर्वाणः सुखेन तिष्ठति । सा च कलावती तेन रामेण समं बहुधा वेश्याभिव्यक्तिविजृम्भकं मनसा वचसा वपुषा चरितानुसरणेन च प्रयत्नातिशयं प्रतिक्षणं पुष्णाति परं न तस्य मानसं भ्राम्यति । तत एकदा कुट्टिनी कलावतीमवादीत् । रामो ऽयं दिनैः पञ्चषैः स्वग्रामं गमिष्यति त्वं त्वेनं भ्रामयितुं न पारयसीति । तदा सा तां जगाद । अहं सर्वप्रयत्नेन प्रकारसामर्थ्यं निर्मिमाणासं परमेतदीयं मनो नाक्षुभ्यत । किं करवै । ततः कुट्टिनी प्रकटीचकार वाचम् । कलावति तर्हि त्वयायमेवाभिधातव्यः । स्वसंवसथं यास्यसि । ततो भवतो विनाहं विरहवेदना वैधुर्यं सोढुं न प्रभवामि । तर्हीदानीमेवाहं प्राणांस्त्यक्ष्यामीत्यभिधाय तस्मिन्पश्यत्येवात्मानं जलगर्ते प्रक्षिप । ततस्तन्निशम्य कलावती भारतीमगिरत् । एतद्भवत्यभिहितमत्यसमञ्जसम् । यतो ह्याहुः । अतिक्लेशेन ये ह्यर्था धर्मस्यातिक्रमेण च । शत्रूणां प्रणिपातेन मम ते ऽर्था भवन्तु न ॥ ततः कुट्टिनी वाचमनीयत रसनाग्रम् । आयुषो विनाशं विना शक्नोति न मरणमभिभवितुम् । अन्यच्च । सहानुसंधानमासाद्य विविधबुद्धिविधाननिबन्धनकरमपि न चिन्वन्ति सन्तः । अत आह । न साहसमनारुह्य नरो भद्राणि पश्यति । साहस्रं सर्वकार्येषु भद्रलक्ष्याभिभाजनम् ॥ इत्थमुक्ते तत्कुट्टिनीवचननियमितमानसा तस्मिन्ग्रामे पश्यत्येवात्मानं जलगर्ते चिक्षेप । तदनु धावमानो रामस्तत्कूपसमीपं गत्वा तां समीक्षयामास । तदा स्वमनसि चमत्कृतवान् । इत्यमभ्यधाञ्च । नैतस्याः चेतः प्रपञ्चोपचयपरिचितिपारीणम् । इयं केवलं मामेवानुसृतवती । तदनु यत्किमपि तस्य धनमभूत्त- त्करसात्कृतवान् । तदनु कैश्चन दिनैर्निर्धनमाजातं तमालोक्य दूरीचकार कलावती । ततो धनविरहितो रामो निजनगरमाजगाम जनकस्य पुरस्तादुदितमवर्णयत् । स तु धूर्तमायाकुट्टिनीं समाहूय सहस्रद्वयं सुवर्णानामयाचत । तदा सा कमलाकरमभ्यधात् । तस्मिन्नेव नगरे पुनर्धनार्जनोद्देशेन व्यापारपुरस्कृतं रामं प्रस्थापयतु भवान् । अहमप्यनेन समं प्रयायाम् । तद्नु स तामपि स्थानविशेषं प्रातिष्ठिपत् । ततो रामस्तत्स्थानमासेदिवान् । ततस्तदभिमुखी कलावत्यागच्छत् । तदागमनोद्देशोपयाचितदीपिका विभिन्नबाधा रूपबहुलसंभ्रमविभ्रमवती रामपरिसरमागत्य नीराजयामास रामम् । तदनु नृत्तगीतवा - द्याद्यनेकोपचारप्रपञ्चपरिचितं निजनिकेतनमन्षैत् । द्वावपि सुखेन विषयाम्बुभुजाते । तर्हि प्रभावति त्वमपि चारु विचिन्त्याचक्ष्व । तदा सा तदीयं धनं कथमानीतवती । ततः प्रभावती तञ्चिन्तायां दत्तचित्तापि धनानयनोपायं न कलयति स्म । तदा तया पृष्टः पतंगो व्याचष्ट । तदानीं धूर्तमाया कुट्टिनी रामाय संकेतं प्रादर्शयत् । त्वया गत्वात्मोपरितनभूमिकायां कलावत्या मन्दिरस्य शारि - भिर्देवनीयं तयैव सह । अहं च तेनैव वर्त्मना गमिष्यामि तद्गृहं पुरतो गत्वा त्वं तु मामभिवीक्षमाणो मद्भीतिचिन्तितः । परतो दृष्ट्वा त्वामपसरन्तं कलावती प्रक्ष्यति । त्वं किमित्यात्मानं गोपायसीति । तदा सा भवतैवमभिधातव्या । इयं पुरतो मार्गे समागच्छन्ती वाश्रेयकारिणी जरती मदीया जननी सा । एतदीयं द्रविणं नीत्वा भवत्याः संनिधानं पूर्वमागतवान् । तद्धनं भवत्यै दत्तम् । इदानीमियमा - गतास्ति । को जानीते किं करोमीति । इति वचनं भवता श्रावयितव्या कलावती । कुट्टिनीकृतसंकेतो रामः कलावतीमन्दिरमागच्छत् । तत्र गत्वा तथा सहोपत्यकायां शारिभिरदीव्यत् । तदा धूर्तमाया कुट्टिनी स्कन्धोपरि विपञ्चीं विमुच्य तदग्रमार्गमनुससार । रामो ऽपि तदभिमुखमेवालोकमानस्तिष्ठति । स च तामभिवीक्ष्य क्रीडां तत्याज च तद्गगोचरे गतवान् । ततः कलावती तमपृच्छत् । त्वं कस्मा - दुत्थितो ऽसीति । तदासौ पूर्वतनं व्याहृतं तस्या अग्रे जगाद । ततः कुट्टिनी द्वारप्रदेशमापतत् । ता - गृहस्थितान्वावदीति । मदीयं पुत्रं रामं प्रस्थापयन्तु । मम सर्वस्वमपहृत्य भवतीनां हस्ते वितीर्णमस्ति । ततस्ताभिरप्राक्षि सा । का किंनामधेयेति । कुत्रत्येति । सावोचत् । पद्मावत्यां नगर्यां सुदर्शनस्य मेदिनीप - रिवृढस्य प्रातःकालगायकाहम् । अहं मातंगगायका । अयं च मम पुत्रः । भवत्याश्चैतदीयेन संसर्गेण वर्तमानः समस्तमपि साधुलोकमशुचीकरोति स्म । परं भवत्यो यथारुचि कुर्वन्तु । मम तेन किं प्रयोजनम् । इति वचोभिस्ता अबिभयुः । तां गृहान्तरमानयामासुः समस्तं धनं तस्यै प्रायच्छन् । तच्चरणयोरपतंश्च । वार्त्तेयं न कस्यापि पुरो ऽभिधातव्या । इत्यभिधाय सधनां तां प्रातिष्ठिपन् । तर्हि प्रभावतीति विशेषमायानटने प्रागल्भ्यं बिभर्षि यदि तदा साध्यतामिति ॥ इति चतुस्त्रिंशत्कथा ॥ ३४ ॥ प्रभावती पुनरप्राक्षीच्छुकम् । तेनापि व्याहारि । देवि रतनादेवीवोत्तरं कर्तुं जानीये यदि तदा सा - ध्वभिसर । इत्यभिहिते शुकेन प्रभावत्यावादीत् । रतनादेवीवृत्तान्तमावेदयेत्यभिहितः शुको व्याजहार । इन्द्रपुरे नगरे विक्रमसिंहनामा राजपुत्रस्तस्य सहचरी रतनादेवी । स तां ताडयति गालीर्वितरति विनैव प्रयोजनमीर्ष्यालुतां प्रकटीकरोति । को ऽत्र समागतो ऽभूत्को वा गतवान् । हे उपपतिसमुद्भवे द्वारीप्रदेशे कस्मादूर्ध्वा स्थितासि निर्निमित्तं सिचयं कस्मात्संवीतं भवत्या । इत्याभाष्य वाचाटतां प्रत्यहभुपन्यस्यति तां प्रति । ततः सा स्वमनोगतं निगदति स्म । अयमेवंविधः पापिष्ठतमः । तर्ह्येतस्य वञ्चनाप्रपञ्चने ऽपि न कश्चन दोषकलङ्कशङ्कुशङ्काकुलितोत्पातः । तदनु सा व्यभिचारचरणाय प्रवर्तते स्म । व्यभिचारविद्यायामतीवाशेषकोविदा चण्डचरिता प्रावर्तत । तदा तन्नगराधिपतिना समं तथा तस्य सुतेन च सह गच्छति । परस्परं ज्ञातुं न ददाति । एकस्मिन्दिवसे ग्रामाधिपसुतेन सह सुरतोपभोगं कुर्वाणास्ति । तावतासौ ग्रामाधिप एव समागतः । ततः सा तमालोक्य तत्पुत्रं गोपायति स्म तं च मन्दिराभ्यन्तरमाजुहाव । तमपि पूर्णमनोरथमकार्षीत् । तावता विक्रमसिंहराजपुत्रः कोपकलुषितः समा - गतवान् । तर्हि प्रभावति व्याचष्ठां नाम भवती । एतस्मिन्नवसरे तया किमुत्तरमकारि । सा च विचा - रविशदमानसापि न तदुत्तरं कलितवती । ततः शुको ऽभाषत । आकर्णय प्रभावति । भतीरमाया - न्तमवगत्य ग्रामाधिपस्य हस्ते कशां प्रायच्छत् । त्वं शपथं दधानो बहिर्निर्गच्छ । मदीयः पुत्रश्चण्डालो यदा मम हस्तप्राप्तो ऽभविष्यत्तदानीं तस्य शिर एव हरिष्यामीत्यमिदधानो तिष्ठन्नेव बहिर्गत्य या - हीति । तदासौ ग्रामप्रभुस्तादृगभिनयस्तथैव व्याहरमाणो बहिर्निरगात् । विक्रमसिंहरावुत्तो मन्दिर - मध्यमागत्य रतनादेवीमप्राक्षीत् । यमगृहीतो ऽयं ग्रामनायकः कस्य गालीर्वितरन्निर्गच्छति । ततः सा रावुत्तमवादीत् । इदानीं भवन्तः श्रान्ताः सन्ति । पूर्वं सुपर्वपरिचर्यान्तं प्रत्यवसानं च कुर्वन्तु । पश्चा - द्भवतः पुरो वृत्तान्तमिदमभिधास्यामि । तदनु रावुत्तस्तु सुपर्वार्चनमभ्यवहरणादिकं च कृत्वा ताम्बलपू - रिताननो भूत्वा सुखासीनः श्रमं तत्याज । तदा रतनादेवी भुक्त्वा रावृत्तसंनिधिमागत्य तद्वृत्तान्तव्या - हरणाय प्रावर्तत । रावुत्त किमप्यद्य नूतनमजायत । ग्रामपरिवृढः सकृत्पुत्रस्योपरि चुकोप । कृपाणं निरस्तकोशं कृत्वा तत्पृष्ठमग्रहीत् । तदानीमसौ वराकस्तस्य पुत्रो रिरक्षयिषुः पलायमानो ऽस्मा - कीयद्वारपुरोदेशे वर्तिनीं दृष्ट्वा मामेवमवादीत् । मां रक्षत रक्षत । शरणमागतो ऽहं भवताम् । तदा - नीमहं यौष्माकीनविरुदस्यास्मार्षं शरणागतवज्रपञ्जर इति जगत्प्रसिद्धस्य । अत एवायं यावदसौ ग्रामाध्यक्षो नागच्छति तावता गृहमध्ये गोपितः । ततस्तत्पृष्ठसरस्तज्जनको ऽपि कोपपरवशः समागत्य गृहमध्ये प्रविश्य स्वपुत्रं वीक्षांचक्रे । तदा तत्पुत्रं पृष्ठवर्तिनं विधाय पुरस्तादहमतिष्ठम् । तदन्वसावा - क्रोशमानः पुत्रमनवलोकमानो गालीर्वितन्वानः क्रोधेन जाज्वल्यमानो निरयासीत् । ततो विक्रम - सिंहरावुत्तो रतनादेवीमवादीत् । तस्य पुत्रः कुत्रास्ति । तं मम दर्शय त्वम् । तदा सा तं बहिर्निर्गमय्य प्राहिणोत् । ततो ऽसौ रतनादेवीचरणौ स्वशिरसा ववन्दे । यद्यत्र त्वमेतन्नाकरिष्यस्तदानीं समस्तस्य वंशस्य कलङ्कमविकलमागमिष्यत् । इति तां वचोनिचयोदयेन समतोषयत् । तर्हि प्रभावतीदृग्युक्त्युपबृं - हितमुत्तरं कर्तुं कलितमतिर्भवसि यदि तदा व्रज । इति पञ्चत्रिंशत्कथा ॥ ३५ ॥ ततः प्रभावती शुकं पप्रच्छ । सो ऽब्रवीत् । त्वमपि देवि सुरतसुन्दरीव यद्यायासनिस्तरणे ऽवदातमति - त्वं प्रथयसि तदानीमङ्गीकुरुतात् । तदा प्रभावत्या तद्वृत्तान्तावभावाय पृष्टः शुकः प्रोवाच । शङ्खपुरा - भिधाने नगरे महाधनाभिधो ग्रान्थिकः । तस्य सहचरी सुरतसुन्दरी । सा च परपुरुषानवरतरतनिरता । तस्याः पतिर्यदि किमपि वावदीति तदा तं न सहते । वृथैव पत्युरुपरि यथाकथंचन व्याजरीहरीति । ततो ऽसौ तद्भीत्यावलम्बितमौन एवावतिष्ठते । एकस्मिन्दिने सा निजमुपपतिं गृहमानिनाय । ततो यामिनीजेमनं विधाय सर्वे ‍ऽपि गृहनिवासिनः शयनाय शयनीयमशिश्रियुः । दीपो ऽपि निर्वा - णभावं प्रापितः । तदा भर्तारं निद्राणमाज्ञाय सा भुजंगेन संगता भुजंगी प्रतिभाविरामसमुन्मिषदुदया निभृतरसानन्दामन्दसंबन्धा नितरामरंसीत् । ततस्तद्रतिजनितध्वनिं महाधनो ऽप्यशृणोषीत् । ततस्तं ग्रहीतुं करं प्रायुङ्क्त महाधनः । तदा स करस्तस्योपपतेर्मेहनमग्रहीत् । तदासौ सुरतसुन्दरीमभाषिष्ट । मया चोरो ऽस्ति विधृतः । त्वं वेगेन गत्वा दीपं समानय । ततः सापि व्याजहार । अहं दोपाहरणाय द्वारि गच्छन्ती बिभेमि । अहमेव चोरं गृहीष्यामि भवन्तो गत्वा दीपमानयन्त्वित्यभिधाय ततः सा चोरमग्रहीत् । महाधनस्तु दीपमानेतुं बहिर्निरगात् । ततो बहिर्गते महाधने साप्युपपतिं मुमोच । तदा सा महिषसिंहस्य जहुजिह्वामाकृष्य जग्राह । महाधनस्तु दीपमुज्ज्वाल्य समानयत् । यावत्पश्यति तावता कासारशाबस्य रसना पाणिना नियन्त्रितास्ति । तदालोक्य महाधनं व्याहार्षीत्सुरतसुन्दरी । साधु साधु । वीराचरितं चरितमकार्षीः । त्वया नेतरैः शूरैरीदृक्कर्तुं शक्यते । तयेत्यभिहिते महाधनो ऽपत्रपि - ष्णुरिवावतिष्ठत् । तर्हि प्रभावतीदृग्विधमुत्तरं कर्तुं भवती पारयति यदि तदानीं सुखेन गच्छतु ॥ इति षट्त्रिंशत्कथा ॥ ३६॥ पुनः प्रभावती विनयकन्दर्पनामधेयनरेन्द्रं जिगमिषुः पक्षीन्द्रं प्रति प्रायुङ्क्त वाचम् । तां निशम्य सो ऽप्यभ्यधात् । देवि बुद्धिमतीव संकीर्णासक्तिनिस्तरं कर्तुं जानासि यदि तदा स्वमनोभिलषितमसंकु - चितधिया साधय । ततः प्रभावत्यवादीत् । हे पक्षीन्द्र बुद्धिमतीवृत्तान्तमावेदयादितः । तच्छ्रुत्वा शुको ऽप्यवोचत् । उचोपुरं नाम नगरम् । तत्र सांपुरतनामधेयः कृषीवलः । तस्य सहचरी बुद्धिमती । सा परपुरुषरतसमुदितमानसा । भर्तुः कृते क्षेत्रभोजनं गृहीत्वा गच्छन्त्या मार्गे कस्यचिदेकस्य तरोस्तले जारेण सह प्रत्यहं रहस्यसुखमनुभूयते । तस्यास्तद्विलसितं सर्वे जानते । ते तच्चरितं सांपुरतकर्षकस्य पुरस्तादाचचक्षिरे । तदन्वसौ तस्याश्चरित्रस्यावजिगमिषया तमेवानोकहमारुह्य प्रच्छन्नतनुः स्थितवान् । ततो गृहीतभोजना गृहादागता तमाजगाम बुद्धिमती । तत्रागत्य तदन्नं जगत्यां निवेश्य भुजंगेन संगता समुपभोगभङ्गिविगलितविग्रहाग्रहपरिग्रहं तदेकतानकलितपूर्वापरकलाकलापकबहुलं निरतिशयं वि - षयसुखमन्वभूत् । ततस्तयोस्तथाविधनिबद्धरसविलसदसममनःसमुदयानन्दघनतां निरीक्ष्य वनस्पतेर - वततार । बुद्धिमती च तरोरवतरन्तं तं लक्षीचकार । तर्हि वावदीतु प्रभावति भवती । तस्मिन्समये सा किमुत्तरमकरोत् । ततः प्रभावती चिन्तयन्त्यपि नाबुध्यत । ततस्तयानुयुक्तो द्विजो ऽपि निजगाद । सा च भर्तारं वीक्ष्य उपपतिं प्रातिष्ठिपत् । तदा तत्पतिश्च समागत्य बुद्धिमतीं पर्यप्राक्षीत् । भवत्याः संनिधाने द्वितीयः पुमान्क आसीत् । ततः सा पतिमवादीत् । त्वं किं न जानीषे । द्रुमस्यास्यायमेव स्वभावः । एतदारूढो जनो हि स्थलस्थितमेकमपि द्वित्वेन पश्यतीति पूर्ववृद्धा आचक्षते । तदा स्वयं च तं महीरुहमारुरोह बुद्धिमती। तदानीमारुह्य तं प्रत्येवमवादीत् । त्वमप्यपरसीमन्तिन्या समं सुर - तसुखमुपभुञ्जानो ऽसि । एवंविधस्त्वं पापतमः । तर्हि राजकुलानेत्य भवच्चरित्रं निवेदयिष्यामि भवन्तं नग्नीकरिष्यामि । तदासौ व्याहरत् । तादृशं बह्वायासोपपादितश्रमसामस्त्यसमयमित्यादिबुद्धिवैभवग - हनप्रयोगकल्पनातारतम्येन यद्यतिवर्तितुं प्रभवसि यदि तदा साधयेप्सितम् ॥ इति सप्तत्रिंशत्कथा ॥ ३७ ॥ ततः पुनः प्रभावती भुजंगसंनिधानं जिगमिषुः पतंगं परिस्मयति स्म गिरा। तदुदितं निशम्य सो ऽपि जगाद । देवि मदनावतीवोत्तरविरचनायां चातुर्यं तनोषि यदि तदा साधयतु भवती । सा तद्वृत्तान्तं पप्रच्छ शुकं शुको ऽप्यवोचत् । नाकपुरे नगरे रथकारो हि करालनामा । स तु द्वितीयां स्त्रियं पर्यणैषीत् । तस्या मदनावतीति नामधेयम् । सा च परपुरुषसुरतनिरता । तदा जनेभ्यस्तस्या व्यभिचारचरितं निशम्य रथकार: प्रत्ययावगमाय गृहे ग्रामगमनमभिधाय निरगात् । ततः प्रदोषसमये गुप्तद्वारमार्गेण कैरप्यलक्षितो गृहमध्यमाजगाम । स त्वागत्य मञ्चकस्य तले निलिल्ये । मदनावती च रथकारचरितं नाज्ञासीत् । तदा सा रथकारं ग्रामान्तरगतमवगत्य नितरामानन्दलहरीपरीताङ्गा समजायत । यत उक्तम् । दुर्दिवसे घनतिमिरे गतसंचारासु नगरवीथीषु । पत्युर्विदेशगमने परमं सुखं जघनचपलायाः ॥ रथकारो गृहे नास्तीति मत्वा तथा निजोपपतिर्गृहं समानिन्ये । तेन समं विनोदगोष्ठीमनुभूयमाना - सीत् । तदा स्वचरणेन भर्तारमस्प्राक्षीत् । सा चरणस्पर्शादेवेत्यवागच्छत् । मदीयो भर्ता प्रच्छन्नतनुर्मां शिक्षयितुमत्रागत्य निलीनो निवसति । इति मनस्यभिधायोत्थातुमुपचक्रमे । तदानीमुपपतिरुत्थाय तां कचबन्धे जग्राह । तर्हि प्रभावति त्वमाचक्ष्व । तदा तथाविधे तस्मिन्समये तया किमुत्तरमकारि । ततः प्रभावती विचारे प्रयत्नं कुर्वाणापि संशयनाशं न परिचिनोति स्म । तदानीं तदवगमनाय पृष्ट: शुकस्तां प्रति प्रोवाच । शृणु प्रभावति । कचगृहीतया तया व्याहारि । मया तव पुरस्तात्पुरैव व्यव - हारि । रथकारस्तु सांप्रतं ग्रामान्तरं गतो ऽस्ति । त्वमौत्सुक्यं मामभिधेहि । यद्यहं त्वदीयसाधनसंब - न्धिनी । तव धनेन संबन्धो रथकारस्यान्तिकमाजगाम । तर्हि रथकारो ग्रामादागच्छतु । तदनु त्वं तमेव जहीहि तव मनसि यद्रोचते त्वं रथकारस्य तत्कुरु । मामपि तव मनःसमीहितं विधेहि । इत्थं तस्या वचनानि रथकारो ऽश्रौषीत् । ततस्त्वसावबिभेत् । मनस्यभिहितवांश्च । लोकानां धनसंबन्धमा - गधेयं गृहीतं तदतिशयेनानौचित्यमकारि । इत्यभिधाय विदितभाषया परित्यागं विधाय निरगात्। तर्हि प्रभावति यद्येतादृशमुत्तरं कर्तुं पारयसि तदानीमाचर वोचितम् ॥ इत्यष्टत्रिंशत्कथा ॥ ३८॥ पुनः प्रभावती पक्षिणं पप्रच्छ । ततः शुको ऽभिदधे । देवि श्वेताम्बरवदात्मन उपरि समापतितं प्रच्छन्ना - भियोगमन्यस्योपरि आरोपयितुं प्रभवसि यदि तदानुतिष्ठ । ततः प्रभावत्या पृष्टः शुकस्तद्वृत्तान्तं प्रबभाषे । शृणु । श्रीपुरे नगरे नरेन्द्रनामा श्वेताम्बरः । सकलमपि लोकं वशीचकार । सर्वो ‌ऽपि तस्य वरिवस्यां साधुतया नियमपरमतया कुरुते । तदनु दिव्यान्नाहारसंबन्धात्तस्य विषयवासनाप्युदियाय । तदासौ विषयविवशो वेश्यया सहितस्तिष्ठति । तच्चरितमेको दिगम्बरस्त्वज्ञासीत् । तच्छ्वेताम्बरचरितं श्वेताम्बरभक्ताय दिगम्बर आवेदयत् । भवदीयः श्वेताम्बरो रात्रौ वेश्यागृहं प्रवसति । अद्य प्रदोषसमये भवद्भिरवेक्षणाय समागन्तव्यम् । स च वेश्यासहितः श्वेताम्बरो द्रष्टव्यो भवतां भविष्यति । ततस्ते श्रा - वकाः श्वेताम्बररक्षणाय परित उपविविशुः । कृतसंकेतः श्वेताम्बरो निजमन्दिरे न्यवात्सीत् । ततो वेश्यापि तस्य वेश्म प्राविशत् । तदा श्वेताम्बर इत्यवगतवान् । मद्रक्षणकृते एते ऽत्र परितः प्रसरीसरन्ति । तर्हि प्रभावति भवत्यप्यावेदयतु । तदा श्वेताम्बर आत्मनः संजायमानां मानखण्डनां कथमपाकृतवान् । ततः प्रभावती विचारप्रतिभानिरता समजायत । यदा नावगच्छति तदा शुकमप्राक्षीत् । ततः शुको ऽप्यवोचत् । शृणु प्रभावति । श्वेताम्बरस्तथेत्थं निरणैषीत् । यदिदं कैतवक्षपणको मदुपर्यारोपयन्नस्ति अस्य क्षपणकस्य स्फिगुन्नतो ऽफलं दर्शयिष्यामीत्यभिधाय स्वयं क्षपणकवेषं विधाय पाणिना वेश्यां विधृत्य बहिर्निरगात् । तद्रक्षकाः श्रावकाः तं क्षपणकमद्राक्षुः । तदन्वभिमुखं गत्वा विशेषतया न वि - विक्षांचक्रुः । क्षपणकं चावज्ञासिषुः श्वेताम्बरं च सर्वे ऽपि मानयामासुः । तर्हि प्रभावति त्वमेवंरूपमु - पायं परिकलयसि यदि तदानीं स्वसमीहितसाधनपरा भव ॥ इत्येकोनचत्वारिंशत्कथा ॥ ३९ ॥ पुनरपि प्रभावती शुकं पप्रच्छ शुको अपि नानदीति स्म । देवि शशकवदात्मनो मरणमपाचरीकरीषि तेनैव वैरिणः पराहताः तथा बुद्धिविशेषं प्रयुनक्षि यदि तदानीं यायाः । तदानीं तद्वृत्तान्तबुभुत्सया प्रभावती प्रबभाषे । शशकवृत्तान्तं ब्रूहीति । ततः शुको बभाषे । शृणु श्रवणालंकरणवाणि । तारकरा - लाभिघाटवी । तत्र कुटिलनामा पञ्चाननः । स तु सर्वानपि वनजीवान्निहन्ति । तदा तद्वनवासिनः सर्वे पि संभूयासह्यपराक्रमं सिंहं विज्ञापयामासुः । देव मृगराजावस्थानसमर्पणेन प्रसीद । त्वमेव तस्य काननस्य परिवृढः । वयं सर्वे ऽपि भवदीयाः प्रजाः । त्वत्पुरस्तादापतितं सर्वमपि मारयसि त्रयः सन्तु चत्वारो वा । तर्हि भवतैवं विधातव्यमत्यन्तमनुचितम् । त्वया च सर्वदा स्वगुहायामा - सीनेन स्थातव्यम् । प्रत्यहमेकैको मृगविशेषो भवन्तं समागमिष्यति स्वयमेवेत्थं भवते बुभुक्षाप्यपहरिष्यते । तथा वयं च युगपदेव न परिक्षयमाप्नुमः । इति तेन समं नियमं परिकल्प्य ते वनवासिनो मृगा अतिष्ठन् । प्रतिदिनं तेषां निवसतां तत्र यस्मिन्दिने यस्यावसर आयाति स तु स्वयमेव गच्छति तत्समीपम् । अनेन प्रकारेण ते तत्रासते । तस्मिंश्चकोरनाम्नः शशकस्य समयः समायातः । स तु शशको वेगादेव भोजनावसरे न तत्परिसरं सरति स्म । तदनु भोजनसमयमतिक्रम्य गतवान् । तदा सिंहस्त - मवेक्ष्य कोपपरवशः प्रहर्तुमुदतिष्ठत् । तर्हि त्वं वावदीहि प्रभावति । स त्वात्मीयं मरणं तस्मात्कथं निराकृतवान् । इति शुकवचननिशमनसमय एवं प्रभावती विचारविशदमतिरभवत् । न कथयति स्म तदुत्तरम् । पश्चात्पतत्रिणमप्राक्षीत् । शुको ऽप्यभ्यधात् । शृणु प्रभावति । सिंहस्य पेटाकपोलालिकोपरि यावता पतति तावता शशकः शशंस । देव देवप्रभो महाराज मदीयमेकमुत्तरमाकर्णय । तव मनसि जातः कुलसमन्वितः कश्चिदभिमानविशेषो ऽस्ति न वा । अस्ति चेत्तदानीं मदीयमभिमतं सादरं समाकर्णय । अहं तु मध्यंदिन एवागतो ऽभवम् । त्वदन्यः पञ्चाननो मध्येमार्गं मां गृहीतुं उदयुनक् । मया च भवदभिधानमग्राहि । आरोषमाणस्त्वद्विषयिणीर्गालीर्वितन्वानो महतीं निन्दां कर्तुं प्रावर्तत । ततो ऽहं स्वामिनस्तव निन्दामाकर्णयितुमशक्नुवानस्त्वदुपान्तमासेदिवान् । देव एव प्रमाणमित्यभ्यधात् । ततः पूर्वं कदाचिदप्यकुण्ठितखण्डितविक्रमो जठरानलकवलितकलेवरः कण्ठीरवस्तदुपकण्ठं जिगमिषुः शशकमवादीत् । अप्रतिहतप्रतापे मयि महारण्यपरिवृढे जागरूके को वात्मनीनकर्मा परिपन्थिको मत्समानकर्मा जागर्ति । प्रदर्शय तं दुरात्मनो मार्गमिदानीमेव । शमनसदनातिथिमवितथपरात्माहं करोमीति केसरी कन्दरान्निरगात् । तदनु मृगधूर्तो मृगेन्द्रं वञ्चयन्नित इत इत्यभिदधानो धावमानः सन्नगाधजलपरिपूरितां वापीमुपेयिवान् । देव भवतो भयेन पलायनपरायणो वाप्यामस्यां निलीनः सन्नास्ते।पश्यैनं दुरात्मानमनात्मज्ञम् । तदा द्विरदान्तकः कूपमध्यनिगलमाससाद । वदनमवनतं विधाय यावता पश्यति तावता प्रतिबिम्बमात्मनो ऽन्तर्वाप्यां पश्यति स्म । तं दृष्ट्वा पञ्चाननो वापीं च पेटां चोच्चालयति स्म । सिंहस्तु स्वकोयं क्ष्वेलारवं प्रायूयुजत् । तदा तद्वापीमध्यात्प्रतिशब्द उदतिष्ठत् । तदनु कोपावेशातिशयेन पञ्चाननो वाप्यामपतत् । वाप्यां पतित्वा नखरायुधो मरणमासेदिवात् । तत्रत्यानि सर्वण्यपि सत्त्वानि सुखेन स्थातुं प्रवर्तन्ते ॥ तथा चाभ्यधुः । बुद्धिर्यस्य बलं तस्य दुर्बुद्धेस्तु कुतो बलम् । पश्य सिंहं मदोन्मत्तं शशकेन निपातितम् ॥ तर्हि प्रभावति यदीदृशं बुद्धिविशेषमीशिषे तदा याहि ॥ इति चत्वारिंशत्कथा ॥ ४० ॥ पुनः प्रभावती प्रश्नपरा प्रावर्तत । शुको ऽप्यभ्यधात् । देवि त्रैलोक्यसुन्दरीवायासनिस्तरणप्रतिभामुद्भा वयसि यदि तदा यातु भवती । तदा प्रभावती तद्वृत्तान्तमप्राक्षीत्पक्षिणं सो ऽपि प्रावोचत् । सिंहलपुरे नगरे बहुबुद्धिनामा वैश्यः । तस्य सहचरी त्रैलोक्यसुन्दरी । सा च परपुरुषनियतमानसा । तस्याश्चरितं सर्वे पि जानते बहुबुद्धेरपि पुरतो सर्वे ऽभिदधिरे परं नासौ तेषां वचनानि सत्यतयाङ्गीकरोति । तदन्वेकस्मिन्दिने प्रत्ययावगमाय ग्रामान्तरगमनमुद्घोष्य निरसरत् । ततः प्रत्यासन्ने प्रदोषसमये पा श्चात्यद्वारमार्गेण गृहमध्यमागत्य मञ्चकतलं प्रविवेश । सा त्रैलोक्यसुन्दरी निजमुपपतिं गृहं समानिनाय । तदनु रात्रावभ्यवहृत्योपपतिना समं सुरतोपभोगाय प्रावर्तिष्ट । तदानींतने समये चरणेन सा भर्ता रमस्प्राक्षीत् । स्पर्शसमय एव मदीयो भर्ता मद्रक्षणनिमित्तं गुप्तवृत्त्यात्रागत्यावस्थितो ऽस्तीत्यवगत्या गमदसौ प्रायशः शय्यातले निलीन इति । तर्हि प्रभावति विचारय त्वमपि । * * * । प्रभावती विचा रपरापि तदुपायं न ददर्श । ततः प्रभावती शुकं प्रति गिरमुद्भावयितुं प्रववृते । तदनु शुको ऽवदत् । भो प्रभावति शृणु । स्वाचरिततारकर्मवजिगमिषुमात्मनो भर्तारं शयनीयादधः शायिनं जानती चरणस्पर्शमात्रेणोपपतिमुद्गतं रचयितुं चिरं रतिमुद्वीक्ष्य कटाक्षेणात्मनः परिवृढं ज्ञापयित्वावधृत मृषेर्ष्यापूर्वकमुवाच । रे रे मूढ तिष्ठ । किं मां भोक्तमुद्यतो ऽस्यकुलटाम् । किमर्थं मदाह्वानं कृतवती त्वमिति चेद्वक्ष्यामि । मदीयभरण्डायुषो ऽभिवृद्ध्यर्थमस्मत्कुलदेवतां त्रिपुरसुन्दरीं सपर्ययाजस्रमतोषयम् । सा त्वेकदा स्वप्न आगत्य मामुवाच । अये सुरतसुन्दरि तव भर्तुरायुरद्यैव गण्डादन्तमाप्नोतीति । ततो ऽत्यन्तखिन्नहृदयया दयितैकदेवतया मया सपर्याक्रियासमभिहारेणामन्दानन्दं संप्राप्तास्मत्कुलदेवता त्रिपुरसुन्दरी वाचमिमामुवाच । भो सुरतसुन्दर्यव्यतनदिन एव ते भवति गण्डात्परिवृढार्धायुषः परिक्षयः । यदि तस्यायुषो ऽभिवृद्धिमाकाङ्क्षसि चेत्तदेतस्मिन्नेव दिवसे ऽन्यपुरुषमुपामन्त्र्य शयनीये सानन्दमनङ्गमहोमहालता कन्दर्पामन्दमालिङ्गनं तस्य विधाय तस्मै रतिं प्रदातुमुद्यते ऽभूत्योपरता भव । तेन तदङ्गसंगेनैवाद्य ते दयितायुः । अन्यो ऽपि ईदृशीं स्वरमणायुषो ऽभिवृद्धिमाकाङ्क्षमाणां तदनन्यदेवतां त्वां धर्षयति चेदर्धायुषो हीयत इति । ततः श्रेयसे भूयसे चकारेदृशं कर्म रमणस्य । इतो ऽप्यात्मानं गर्हयन्तीमपांसुलां मां मा धर्षय । यदा धर्षयसि मां तदार्धायुषः परिचयस्ते भवति । यत आहुः । अपांसुलां पुष्पणीं च बलाद्भुङ्गे नरो हि यः । क्षीणमायुर्भवेत्तस्य मूढस्याविदितात्मनः ॥ ततस्ते मदेकदेवताया रमणस्य चायुषो ऽभिवृद्धिर्भूयादतो यथागतं गच्छ गच्छ । यदि मामीदृशीं पुनः पुनः स्पृशसि चेत्तदा गाढमुद्घोषयामीति । ततो बहुबुद्धिमान्नाम वैश्यः स्वकान्ताजल्पितमाकर्ण्य मञ्चाधस्तादुत्थितो भार्यां सानन्दमुद्वीच्य यतो मदायुषो ऽभिवृद्ध्यर्थमीदृशमपि कर्मापांसुलया भवत्या - चरितमतो ऽस्मत्कुलदेवतायाः परं रूपं त्वमिति तां प्रशंसयंस्तस्याश्चरणयोः शिरसाभिवन्दनं विधाय पुनः पुनरानन्दोद्रेकेण ननर्त । ततः स्वाचरितासाधुकर्मगूहनचतुरा सुरतसुन्दरी स्वैरं विचचार। तर्हि प्रभावति त्वमपीदृशमुपायं जानीषे यदि तदा यातु भवती ॥ इति एकचत्वारिंशत्कथा ॥ ४१ ॥ ततः पुनः प्रभावती विनयकन्दर्पसमीपं जिगमिषुः शुकं गिरमुद्भावयितुं प्रववृते । तदनु तां शुको ऽवदत् । हे कौमुदि मूलदेववत्संकीर्णोपप्लवे समापतिते तन्निःसरणाय प्रसरति प्रतिभा यदि तदानीं साधनीयं निर्बाधं स्वाभिलषितम् । ततः सा शुकं मूलदेवस्योपद्रवायासनिस्तरणप्रकारमप्राक्षीत् । शुको ऽप्यवदत् । आकर्णय प्रभावति प्रतिभावति । महाकालाभिधा रुद्रभूमिः काचन । तत्र शाल्मलीपादपः । तस्मिन्द्वौ पिशाचौ स्तः । एकस्य कराल इत्यभिधानं द्वितीयस्य विकराल इति । तयोर्द्वयोरपि सर्वदा विवादः। तयोर्द्वयोर्मध्ये करालो वक्ति यन्मदीया प्राणेश्वरी धूमावती सर्वाङ्गलीलासौन्दर्यविग्रहवती । तदा विकरालो व्याहरति । त्वं परतस्तिष्ठ मौनमवलम्बमानः । मदीया प्राणदयिता कर्कशा सा सर्वत्रा - द्भुतातिशयप्रसृमर्गुणगणाभ्युदयसमुदयिनी । इत्येवंरूपस्तयोर्विवादः क्षणमात्रमपि न विश्राम्यति । इत्थं तेन मार्गेण मूलदेवपण्डित एकदा मार्गे गच्छन्नस्ति । तत्र स ताभ्यां लक्षितः । तौ प्रत्यक्षौ भूत्वा तं जग्राहतुः । एवमवादिष्टां च । त्वया पूर्वमावयोर्विवादो निर्णेतव्यः । तदनु यथागतं गन्तव्यम् । अस्मदी - ययोर्द्वयोरपि सहचर्योर्मध्ये का नाम रूपातिशयशालिनी । इत्यभिधाय द्वे अपि भार्ये तौ करा - लविकरालौ मूलदेवाय ददृशाताम् । यावता मूलदेवो लक्षीकरोति तावता राक्षस्यौ मूर्तिमत्यौ विकराले ऽभयस्यापि भीतिजनके मस्तकयोस्तु कचशून्यतया श्मशानकापालपत्तिदंष्ट्राङ्घ्रिजिह्वाग्रेण लिहन्त्यौ स्तः शब्दैर्दन्तान्निपीडयन्त्यौ स्तनौ तु जानुनोराच्छादनाय पटखण्डाविव दृश्येते । एवंविधे ते तदानीमद्राक्षीन्मूलदेवः । दृष्ट्वा चैते मूलदेवः परं संदेहमापेदे । यामेवाहं नेयं स्वरूपेति वक्ष्यामि सैव मां दशनचर्वणाविरचितावयवशकलतां प्रापयिष्यतीति । तर्हि प्रभावति बह्वायाससाध्यं कथं कृतवान् । पुनः प्रभावती शुकं पृष्टवती । शुको ऽप्यभाषिष्ट । मूलदेवः यद्यनयोरन्यतमां सुन्दरीं व्या - हरिष्यामि तदान्यन्मिथुनं मां जक्षितीत्यत उभे अपि सुन्दर्यौ व्याहरिष्यामीति निश्चित्य ते दृष्ट्वोवाच । उभे अपि रूपसंपन्ने भवतः । युवयोः सदृशीं नाहमद्राक्षम् । ईदृश्यौ सुन्दर्यौ लब्ध्वा तिष्ठतोरनयोर्जन्मन एव साफल्यं मन्ये । इति । ततस्ते बहुमानेन सानन्दं मूलदेवमुद्वीक्ष्य विससर्जुः । ततो मूलदेवो जीवन्ना - जगाम । मूलदेव इव त्वमप्युचिताचरणविचक्षणासि यदि तदा व्रजेति ॥ इति द्विचत्वारिंशत्कथा ॥ ४२ ॥ ततः प्रभावती पटीरपारिहार्यादिभिरात्मानमलंकृत्य विनयकन्दर्पनिकेतनं गन्तुमाजगाम । ततस्तां शुको ऽब्रवीत् । देवि रतिलीलावत्संकोचे समापतिते यदि कर्तुमुत्तरं पारयसि तदा साध्यताम् । ततो रतिलीलाचरितमप्राक्षीत्प्रभावती नगौकसं सो ऽप्यवदत् । शृणु प्रभावति । पर्वतपुरीति नगरी । तत्र कुटिलो नाम मालाकारः । तस्य पत्नी रतिलीला । सा च परपुरुषरता । पुराधिपो व्यवहारी तथा सैन्याधिपः रात्रिरक्षकः एभिश्चतुर्भिरसेवत सुरतोपभोगम् । एकस्मिन्दिवसे मालाकारस्यापरपक्षे महा लयो ऽजायत । तस्मिन्दिने यो ऽभीष्टवर्गः सर्वो ऽपि निमन्त्रितः । तया रतिलीलयात्मनः प्रेष्टाश्चत्वारो निमन्त्रिताः । इमां प्रथमं भोक्तुं वणिक्पुत्रः समागतवान् । तस्योपवेशनायासनं प्रचिक्षेप । तेन समं तस्मिन्गोष्ठीकरणसमये तावता ग्रामाधिपः कर्षकः समागच्छति स्म । तं त्वायान्तमवेक्ष्य वेणुकविरचिते कुसूलमध्ये विपणिनन्दनं प्रचिक्षेप सा । तदुपरि पिधानकमकार्षीत् । ततस्तं कुटुम्बिनं गृहान्तः प्रवेशया मास । तेनापि समं सुखगोष्ठी विधातव्या । तावता क्षपापालः समायातः । तदा स कृषीवलोऽप्यबिभेत्। ततः सा रतिलीला तं कृषीवलं कुसूलस्य पिधानोपरि उपवेशयामास । तदुपरि वेणुनिर्मितं स्थूलं पात्रं अवनतवदनतया निवेश्य स्थगितविग्रहमकार्षीत् । तं कर्षकं जगाद । कुसूलान्तरे सर्पिणी प्रविष्टा सीत् । त्वयात्रावेपमानेनासितव्यम् । तदनु निशीथिनीपालकं गृहान्तरं निनाय । यावतासावुपविशति तावता सेनानायको ऽप्याययौ । तदा रात्रिचरितं रचितपतत्रिकुक्षौ चिक्षेप । तदनु सेनाधिपं तमन्तर नैषीत् । यावतासावन्तः प्रविशति तावता तस्याः कौमारः पतिरागच्छत् । तदा सेनाधिनाथं मञ्चकतलं प्रावेशयत् । ततो ऽभीष्टवर्गमाकार्य भुक्तिक्रियां निरवर्तयत् । मार्ताण्डस्त्वस्ताटवीतटनिकटमटति स्म । तदा तेषां चतुर्णं पायसपूर्णा पात्री: प्रकल्प्य प्रायच्छत् । उष्णं क्षीरान्नं शीतलीचिकीर्षुः कुसूला न्तःस्थितो वदनवायुना वीजयति स्म । तदा पिधानासनो मनस्यभिधत्ते । कुसूलान्तःस्थिता भुजंगी फूत्कुर्वाणा वर्तते । प्रमादतो मां दशति यदि तदानीमद्यतनस्य मरणस्य प्रकारः कथमपनेतुं शक्य इत्यभिधाय भयादमूत्रयत् । तदा तन्मूत्रद्रवधारां निरीक्ष्य रतिलीला मह्यं पायसभोजननिमित्तं सर्पिः परिवेषयतीत्यभिधाय पायसपात्रीं घृतग्रहणायोदञ्चयत् । तत उद्धृतया पायसपात्र्या पाय सस्योष्णेनापानस्थाने भृशमतप्यत पिधानोपरिस्थितस्तदासाविति संदेहयति यत्तलस्थिता भुजंगी मां दशतीति निश्चितमतिर्मां लगति दशतीति क्रियासमभिहारेण ब्रुवाणो निरगाद्धावमानः । इतरेषां त्रयाणां चेतसि वह्निरलगदिति संदिहाने पलायनप्रयत्नः प्रावर्तिष्ट । तदा मालिको गृहपरिवृढः परं विस्मयमासाद्य कटिस्थितकर एवातिष्ठत् । कुत्रत्या इमे पुरुषा इति रतिलीलामप्राक्षीत् । तर्ह्याचक्ष्व प्रभावति । तदानींतने समये सा किमुत्तरयति स्म । प्रभावती विचारमार्गमवगाहमानापि तदुत्तरं न कलयामास । तदा तदुत्तरणाय प्रभावत्या पृष्टः शुको व्यापारयामास गिरम् । देवि तदानीं मा लिकेन पृष्टा रतिलीलेत्युत्तरं करोति स्म । एते भवतः पितरो ऽद्यायमस्मदङ्गजः पितृयज्ञं करिष्यतीत्या काङ्क्षया शरीरधारिणो निजमहालयदिने समाजग्मुः । ते भवति वीक्ष्याश्रद्दधानतां नैराश्यविवशा द्दीर्घोच्छ्वासं भवद्वेश्म विमुच्य प्रतिययुः । अतोऽभ्यधुः । मन्त्रहीनं क्रियाहीनं श्रद्धाहीनं तु यत्कृतम् । डम्भमाश्रित्य यच्छ्राद्धं पितॄणां नोपतिष्ठते ॥ तर्हि प्रभावति त्वमप्येतादृशमुत्तरं कर्तुं प्रगल्भसे यदि तदाश्रय ॥ इति त्रिचत्वारिंशत्कथा ॥ ४३ ॥ पुनरपि प्रभातकाले विनयकन्दर्पमन्दिरं जिगमिषुर्मन्दहाससमुल्लसितास्या प्रभावती शुकमपृच्छत् । तदा शुको बभाषे । देवि यथा गोविन्दो ब्राह्मणो निजं प्रयोजनं संसाध्य पुनरप्यात्मनो वस्त्रं गृहीतवा न्तथा कर्तुं पारयति यदि भवती तदा विधीयताम् । इति श्रुत्वा प्रभावती गोविन्दचरितं व्या वर्णयतु भवानिति व्याहार्षीच्छुकम् । ततस्तत्त्वार्थविदाह विहंगः । आकर्णय प्रभावति । जनस्थाने नगरे गोविन्दनामा ब्राह्मणः । तस्य ग्रामस्याधिपः । स तु श्रीकृष्णदर्शननिमित्तं द्वारवतीमगच्छत् । स तु श्रीकृष्णाद्धनं विधाय परमेश्वरोद्देशेन धनादिना श्रीकृष्णपरितोषकरं भक्तिविशेषं संपाद्य कतिचन दिनानि स्थित्वा पुनरागच्छन्मार्गे दस्युभिर्लुण्ठितसर्वस्वो ग्राममेकमासदत् । तद्ग्रामसमीपे क्षेत्रसीमां दृष्ट्वा तथा तत्पालिकां बालविधवां दृष्ट्वा मञ्चोपरि स्थितां विहगान्वित्रासयन्तीं मार्गपरिसरव र्तिनस्तरोस्तले श्रान्तो निषसाद । स्वस्कन्धस्थां भस्वामधस्ताद्विधाय हरि हरि श्रीकृष्ण द्वारकाना थेत्यादिदेवनामानि व्याहरमाणो भस्त्राग्रन्थिं विस्रस्य श्रीकृष्णस्य महाप्रसादं गृह्णीध्वमित्यभिधाय तस्यै श्रीकृष्णस्य शेषं प्रायच्छत् । तत्रोपविश्य विधवाया वासनानुसारिणीं वार्त्तां विधातुं प्रावर्तिष्ट। तथारूपान्पञ्चषट्शब्दानुच्चार्य पुनरप्यब्रवीत्स्वसमीहितम् । अहं श्रीकृष्णदर्शननिमित्तं द्वारवतीं गत्वा समागच्छन्नस्मि । ग्रामान्निजान्निर्गत्य ममाष्टमासा अजायन्त । ममेयं प्रावरणपटी विद्योतते तां भवत्यै प्रदास्यामि । श्रीकृष्णनाथः प्रीतिमवाप्स्यति । मह्यमेकवारं भरतपञ्चशरनरपतितरुणतरशशाङ्कुरमेदुर शरदारम्भजृम्भमाणचन्द्रकिरणकोरककोमलामलिनतानिरसनकोविदान्दशनमयूखान्किरन्ती वितर सुरतमित्थभिधाय निजलोचनगोचरीभूतपञ्चशरनरपतिचतुरहृदयचातुर्यसहचरनवीनवैधव्यदीक्षादा नदत्तविधानां रयनिरस्तविसृतसमस्तविश्वस्तां प्रशस्तेस्तस्याश्चरणसरसिरुहमधुकरायमाणमस्तकस्तां प्रद क्षिणीकृत्य प्राणंसीत् । तदनु प्रणिपातपरायणा सहसैवोत्थातुं नेच्छति स्म। बलादनिच्छन्त्या बालविधवाया बहुविधपादपद्मपरिचर्यापरिचयचातुरीं प्रचुरीकुर्वाणस्तरुणकरुणापरिणतवचनानि व्याहरमाणो ऽनव रतनिरयद्वारनिरोधनपिधानपरतरद्वारवतीपुरवराधिपमधुमथनशरणचरणनिर्वर्णनजनिताग्रगण्यपु ण्यापणसमर्पणकृपणमानसो द्विपटीमात्रं धनं तस्यै समर्प्येदमस्मदभ्यर्थनं नान्यथा कर्तुं युक्तमित्यप्राक्षीत् । तदनुसरणनिपुणकरुणवचननिचयपरिचयपेशले तस्मिंस्तदीयदयापराधीनं मानसमासीदासीनायाः । तदा सा व्यचीचरद्व्यभिचरणाचरणाय । प्रायेण कुसुमशरप्रहारमूर्च्छितो मन्दाक्षं द्रावयेत् । ततो ऽभ्यधात् । आर्तेषु दीयते दानं शून्यलिङ्गस्य पूजनम् । अनाथप्रेतसंस्कारमश्वमेधफलं लभेत् ॥ इति विचारपदवीमवगाहमाना तन्मानसं चरितार्थयति स्म । तथा च व्यवसिते निजपटीपटीयसीं चिन्तां चिकीर्षुः किंचित्कालमस्थात् । तर्हि प्रभावति त्वमप्यभिधेहि । केनोपायप्रकल्पनेन स गोविन्दो निजां प्रावरणपटीयसीं पटीमपाहार्षीत् । इति पतत्रिसमभिहितं तदवगत्य प्रभावत्यपि विचारदृशा चारु चिन्तयन्ती न तदुपायचातुर्यं स्वचेतनायामासादयति स्म । तदनु क्षणदाप्यक्षीयत प्रभाते च नभोगं प्रभावत्यभाषिष्ट । मया तु नावबुध्यते । खग त्वमेतदुपायनिर्माणमाचक्ष्व । तदा शुको ऽपि चक्काण । तदा प्रभावति स गोविन्दो दिगम्बरो ऽम्बरमणितापातिशयस्फुटमस्तककरोटीप्रदेश एव द्रागाजगाम ग्रामम् । तत्र च ग्रामद्वारि ग्राममुख्याः पञ्चषाः पञ्चजनहितानुसरणसरिणिपारीणाः सकलयाचकयाञ्चाप्रत्यर्पणकलापारीणा न्यवात्सुः । कौपीनमात्रधनः स तु तानालोक्याञ्जलिमबध्नात् । अवहितकर्णा भवन्तु भवन्तः । दूरादागच्छन्नुत्तरेण मार्गेण क्षेत्रं समीक्ष्य बहुधा बाधमानां बुभुक्षां च निरीक्ष्य क्षीणकरणगणो वालुकफलयुगलमहमग्रहीषम् । तावता पदवीमेतां अविदम् । तदनु मञ्च - मध्यारुह्य क्षेत्रं रक्षन्ती महिला मञ्चादवरुह्य मदीयं वस्त्रमग्रहीत् । अहं श्रीद्वारकां गत्वा श्रीकृष्ण - दर्शनं विधाय पुनर्निजग्रामं व्रजन्नस्मि । वस्त्राभावादनावृताङ्गो ऽस्म्यहम् । तर्हि मदीयं सिचयं दापय - तेत्यभिधाय समं तेषां पुरस्तादुपाविक्षदसौ । ततस्ते तस्य हस्ते वस्त्रमदापयन् । ते ग्रामाधीशास्तस्यै अक्रुध्यन् । स च ब्राह्मणस्तैः प्रस्थापितो निजनगरमार्गमन्वसरत् । तर्हि प्रभावति त्वमपीदृशोपाया - नुसंधानं बोबुधोषि यदि तदा सुखेन साधय ॥ इति चतुश्चत्वारिंशत्कथा ॥४४॥ ततः प्रभावत्युपपत्युः समीपगमनाय पक्षिणमप्राक्षीत् । ततस्तयानि युक्तो द्विजो व्याजहार । मतिचकोरे सालश्रेष्ठीव धूर्ताहवं परिशीलयसि यदि तदा व्रज । ततः प्रभावती तद्वृत्तान्तावगमाय शुकमवोचत् । तथा पृष्टः शुको ऽप्यवदत् । शृणु प्रभावति । पीडवसिनामाग्रहारः । तत्र सालश्रेष्ठी वणिक् । स तु व्रीहोन्गृहीतुं महीमण्डनं श्रीपुराभिधानं गच्छति स्म बह्वीयसा विभवेन । तत्र बहुसोरनासोरं कर्षजनप - रिवृतं मुख्यं कृषीवलं निजाम्बकसांनिध्यमकरोत् । तेन समं गरिष्ठां गोष्ठीं कुर्वणः सालश्रेष्ठी तं गोधमार्थं पप्रच्छ । ततो ऽसौ कृषीवलो भणति स्म । अद्यतनं दिनमत्र निवसन्तु भवन्तः । प्रातर्दिनना - यस्योदये गोधूमान्भवद्भ्यो दर्शयिष्यामि । तदर्थं बध्नामि । इत्यभिधाय कर्षको ऽपि वणिजा समं स्वम - न्दिरमेयिवान् । तदनु द्वावपि भुक्त्वैकपङ्क्तौ सालश्रेष्ठी विशश्राम। तदानीमसौ कर्षकगृहिणीं चञ्चलदृगचलां गुरुनिबिरीसनितम्बभारखिन्नां विषमशरविषमसमराभिलाषुकां उन्नतकुचकलशसीमासंवादविराम - विगलितहारलतां चतुरचङ्क्रमणशिञ्चानमणिमञ्चीररवनिशमनलम्पटपदभिभवनकलहंसामनिमिषलोचनो ददर्श । तद्दर्शनाद्वणिगपि स्मरशरासारसंहतिपरिहृतधैर्य: क्षणं चिन्तालतालूतिकाकलितहृदयस्तस्थौ । तद्दूतीमुखविज्ञातनिजवैरस्यो निजां करस्थितां रत्नमयोर्मिकां तत्परिग्रहाय दत्त्वा पञ्चशरसमर - सौख्यमन्वभूत् । सापि मुद्रिकाभिलाषपरिगलितमानसा सर्वाङ्गसमर्पणेन तमनुससार । ततश्च सुरता - वसाने सालश्रेष्ठी मनसि गरीयांसं विषादमकार्षीत् । सिद्धा पाणिस्था पृथिवीमूल्या रत्नमयमुद्रिका - प्यगच्छत् । कतमं परमुपायं समर्पयामीति । तर्हि प्रभावतीदृग्व्यवस्थिते स वणिक्केन प्रकारेण निजां मुद्रिकामपाहार्षीत् । प्रभावती ततश्चारु विचारं कुर्वाणापि न जानाति स्मोपायम् । तदनु तथा पृष्टः शुको व्याहर्तुमुपचक्रमे । निशामय निजोपरमणसगमाभिलाषिणि । प्रत्युषसि सालश्रेष्ठी नदीमासाद्य करचरणाद्यवयवक्षालनं कृत्वा रचितपठीरललाटतिलको ग्रामद्वारि समासीनं कृषीवलवृषभं गत्वा व्याहृतवानिदम्। वयं गत्वा प्रातर्निजाननदुहः समानयामः । तदनु गोधूमैर्घोणीरापूर्य तेषां पृष्ठेषु समारोप्य गमिष्यामः । भवदीयया भार्ययास्माभिः समं धारणा निरंधरणायि । एतद्धारणानियम - निर्माणनिमित्तमस्माभिर्निजहस्तमुद्रिका भवद्भार्याहस्ते दत्तास्ति । इति वणिगभिहितं समाकर्ण्य कर्षको क्रोधमवष्टभ्नात् । अभ्यधाच्च । मुख्ये विद्यमाने स्त्रीकृतव्यवहारस्याप्रमाण्यप्रसंगात् । पश्य तर्हि तस्या एता - वती सत्ता । स्वतन्त्रता कुत्रत्या यन्मया विना व्यवहारविधानसामर्थ्यम् । तदा स सासूयः कृषीवलः संनिधाववस्थायिनं निजतनयं जगाद । याहि त्वं गृहान्गत्वा भवज्जनन्याः सकाशादेतन्मुद्रिकां प्रत्यर्पय । ततो ऽसौ तथा कृतवान्पितुराज्ञया । तर्हि प्रभावति त्वमप्येतादृशं संविद्विलासं परिकलयसि यदि तद्विधाने समुन्मिष ॥ इति पञ्चचत्वारिंशत्कथा ॥ ४५ ॥ पुन: प्रभावती इयासुरुपरमणसमीपं पक्षिणं पर्यचिनोत् । तदा सो ऽप्यवदत् । रे बुद्धिमतीवोत्तरं व्यत्ययितुं यदि नाटयसि तदा साध्यतां नाम । तदा प्रभावती बभाषे । बुद्धिमती कथमुत्तरं व्यत्ययति स्म । तद्वृत्तान्तं भवानेकदा आवेदयतु । तच्छ्रुत्वा शुको ऽप्यकथयत् । मङ्गलपुराह्वये ग्रामे कलितनामा कर्षकः । तस्य जाया बुद्धिमती । सैकदा भर्तारं व्याहार्षीत् । भवद्भिर्मत्परिधाननिमित्तं दुकूलमेकमा - नयनीयम्।तच्छ्रुत्वा कृषीवलो ऽयं वाचं प्रायच्छत् । वयं कृषिधनाः कुटुम्बिन: । कार्पासान्येिव वस्त्राणि परिधीयन्ते ऽस्मादृशैः । त्वं पट्टदुकूलेन करिष्यसि किम् । तदभिहितं निशम्य सा बुद्धिमती मौनमव - लम्बिन्येव तस्थौ । तत एकस्मिन्दिवसे पुरद्वारि सर्वाः प्रजाः समासीनास्तिष्ठन्ति । सो ऽप्येकतस्तासां प्रजानां मुख्यभूतः पट्टकिल आसीनो वर्तते । तदानीं सा निजतनयं तदाह्वानाय प्राहिणोत् । याहि रे त्वम् । तत्र गत्वा निजजनकमेवं वावदीहि यद्विलेपिका निष्पन्नास्ति । भवन्तो भोजनकरणाय समाहूताः सन्ति । तदा तदपत्यं तदुपान्तिकं गत्वा तथैव व्याहरति स्म । तथाहूतेन तेन वचसा स कृषीवलो मनस्यात्मीये भृशं जिह्राय । तद्वचनमेनमगृणोत् । गृहानागतवान् । इतरे तत्रोपवेशिनः सर्वे परस्परं जहसुः । एवंविधस्यार्थवादः । किं गृहे विलेपिकाया भोजनविधिः । इत्थं तस्य पट्टकिलस्य सर्वे अपि हसन्ति स्म । तदनु बुद्धिमत्यै सो ऽक्रुध्यत् । तदा सा वाचो युक्तिमुल्लासयति स्म । भवादृशां कुटुम्बिनां कृषिजीविनां किं नाम मन्दाक्षभयम् । इति श्रुत्वासौ जहास जगाद च । तस्मिन्नस्मदभि - हिते न वचनीयतास्मास्वापपात । वयं भवत्याः परिधानाय दुकूलमेकं साधीयो नयिष्यामः । एकदा भवत्या इदमभिहितं अन्यथार्थाभिव्यञ्जकं युक्तिविशेषेण प्रकल्पयितव्यम् । मदीयह्रीराहित्यायैवं त्वया - भिधातव्यम् । तर्हि प्रभावति व्याहरतु भवती । केनोपायालम्बनेन सा तं कष्टं विनिवर्तितवती । तदा शुकपृष्टा प्रभावती विचारपरवशायत्तं मनः कुर्वाणापि न मानसे तन्निर्धारं जानाति शुकमेव पुनः प्रश्नीकरोति स्म । शुको ऽवदत् । तदा तया बुद्धिमत्या गृहे ऽन्नपाका विविधाः साधिताः । पूर्वमेव भर्तरि संकेतं सूचयामास । त्वयाद्य प्रजाभिः समस्ताभिः समं तस्मिन्ग्रामद्वारि समासादितव्यम् । विले - पिका निष्यन्नास्तीत्यभिधायाहं पुनरपत्यं भवतः समीपे प्रस्थापयिष्यामि त्वामाकारयितुम् । तदानीं भवता अर्थिप्रजा अभिधातव्याः । आगच्छत सर्वे ऽपि सहसैव विलेपिकां भुञ्जीमहि । इति व्याहृत्य सर्वे ऽपि सखायः महानसमानेतव्याः । इति कृतसंकेत: पूर्वं पट्टकिल: प्रजाभिः समस्ताभिः समेतो ग्रामद्वारि समाविशत् । तदा सा निजं सुतं पुनरपि पित एहि विलेपिका सिद्धास्ति भोजनाया - गच्छतेत्यभिधाय प्रास्थापयत् । स तु पितुरन्तिकमुपेत्य तथैवाभिहितवान् । सो ऽपि समस्ताः प्रजा - स्तथैवाभिहितवान् । आगच्छत सर्वे ऽपि सहसैव विलेपिकामभ्यवहरामः । तदाश्रुत्य ते सर्वे ऽपि कौतुका - लोकनपराः संभूय समागच्छन्नभ्यवहरणाय । तदानीमन्नानि विविधानि नानाप्रकाराः पाकविशेषाश्च निष्पन्नाः सन्ति । तत्तथाविधं दिव्यान्नाहारं सर्वे ऽपि संभय कृतवन्तः । तदा तद्वीक्ष्य सर्वे ऽपि मिथः प्रोचुः । पट्टकिलस्तु साधुप्रकारेण तिष्ठति । एतेषामेवंरूपस्य पाकविशेषस्य विलेपिकेति संज्ञा । इति तेन पाकविशेषेण सर्वे ऽपि स्वचेतसि चमत्कृतवन्तः । तर्हि प्रभावत्येतादृशवचनस्यैतादृशयुक्त्या यद्यन्यथात्वं प्रकल्पयितुं जानीषे तदा साधनीयं स्वकाङ्क्षितम् ॥ इति षट्चत्वारिंशत्कथा ॥ ४६॥ पुन: प्रभावती निजप्रेष्योपकण्ठं जिगमिषुः खगं वीक्षते स्म । तदिङ्गितज्ञः शुको व्याचष्टे । देवि हलपा - लवदापतिते पराभियोगे यदि विज्ञानविशेषाङ्गीकारेण परेषामन्यथात्वस्फुरणं प्रसञ्जयसि मानसे तदा स्वसमीहितसिद्ध्यभिमुखीभव। तदन्वभाषिष्ट प्रभावती । हलपालः कीदृग्विधं विज्ञानमाविष्कृतवान् । तद्वृत्तान्तमावेदयतु भवान् । ततः शुको वक्ति स्म । मोहनपुराभिधाने ग्रामे पूर्णपाल: कृषीवलो न्यवा - त्सीत् । तस्य भृत्यो लाङ्गलं वहति स्म । तदभिधानं हलपाल इति । तस्याभ्यवहरणाय पूर्णपालस्य तनया क्षेत्रे ऽशनं नीत्वा प्रतिदिनं गच्छति स्म । तयोर्द्वयोरपि तत्रामन्दानन्दसंदोहसमुद्भवं निधुवनं धिनोति।तयोश्चरितं क्षेत्रे परिसरवर्तिनः पूर्णपालाय न्यवेदयन् । इत्येकदा पूर्णपालस्तच्चरितालोकनाय छन्नतनुरुपाविशत् । तदा साप्याहारं गृहीत्वा समागमत् । द्वयोरपि संभोगः समजायत । तच्चरितं पूर्ण - पालो व्यालोकमानो ऽस्ति । हलपालस्तु पुरतो दृशं प्रादिशत् । तदा पूर्णपालमायान्तं लक्षयति स्म। तर्हि वावदीतु प्रभावती । हलपालस्तु तदानीं किमुत्तरं च करोति स्म । ततः प्रभावती विचारपरापि न तदुत्तरं कलयति स्म । ततस्तया पृष्टः शुकस्तदुत्तरं श्रावयामास प्रभावतीम् । हे प्रभावति हलपा - लस्तदा पूर्णपालमागच्छन्तमवेक्ष्य पूर्णपालपुत्रीमभाषत । त्वमधोमुखी स्वपिहि । ततोऽसौ तस्या उदरं पाणिभ्यां बलेन संवाहयामास । तथैव किंचिदेकाकी व्याहरति स्म । जाज्वलीतु जीवितं मामकीनम् । न कदापि दारिद्र्यस्य दरिद्रतामद्राक्षम् । दिने तु लाङ्गलं वाहयामि यामिन्यां तु गवां बन्धनदोहना - द्युपचारः । तथा तस्मादेव चतुर्थे यामे समुत्थाय बलीवदीनां चारणमुद्दिश्यारण्यमध्ये सह गन्तव्यम् । इदानीमेवाभ्यवहार्षम् । तदन्नं न यावता पक्काशयाभिमुखं प्रसरति स्म तावता स्वामिनस्तनयायाः स्वस्थानाच्चलितो ग्रन्थिः । तस्य पुनरपि निजस्थानानयनायाभिमन्त्रणं संवाहनादि विधातव्यम् । एतस्या उदरमपि मर्दनीयम् । इत्येतद्बह्वायासो मया साधयितुमशक्यः । अद्य स्वामी समागमिष्यति । तदा - नीमहं तस्य पुरस्तात्सेवां विहाय यथागतं गमिष्यामि । स तु पूर्णपालो ऽप्यलक्षितस्तानि वचनानि शृण्वन्नास्ते । तदनु स्वमनसि जगाद । वराको ऽयं सत्यचरित्र एव । एतस्य कष्टं बहु किल । इदानीं संवहन्नस्त्युदरमेतस्याः । एतद्दृष्ट्वैव मनुष्या न जानते किमपि किमपि जल्पन्ति । ततो ऽसौ हलपालमा - नीतवान् । तर्हि प्रभावति त्वमप्येतादृशं विज्ञानचातुर्यं यदि जानासि तदानीं स्वाभिलषितसिषा - धयिषायामुद्यममवलम्बस्व ॥ इति सप्तचत्वारिंशत्कथा ॥ ४७ ॥ ततः पुनः प्रभावती विनयकन्दर्पसमीपमियासुः पतंगपुंगवमवोचत् । सो ऽप्यवदत् । देवि प्रियंवदवदुपा यान्तरं प्रपञ्चयसि यदि ततो ऽभियुङ्क्ष्व । सा कीदृक् चरितमिति शुकमन्वयुङ्क्त । सो ऽपि तदाविवेद यिषुस्तामभाषिष्ट । शृणु देवि प्रभावति । विनोदपुरं नाम नगरम् । तत्र प्रियंवदनामा वणिक् । तस्य संपत्तिः शनैः शनैः पर्यहीयत । तत उद्यमनिर्माणाय किमपि मूलसाधनविधानाय धनं याचितवान् । ततस्तद्गृहीत्वा स्वयमुद्यमं समुद्दिश्य निरगात् । तदन्वसौ व्यवसायं विधाय निजलोहमयतुलानयनाय तद्द्रविणसमर्पणाय तस्य धनिकस्य गृहमगच्छत् । तदन्वसौ धनिकस्तुलायामभिलाषमकार्षीत् । स चा धमर्णं जगाद । त्वदीयां लौहीं तुलां मूषिका अप्सासिषुः । तद्वचनं निशम्य नासावधमर्ण: किमपि प्रत्युत्तरं तस्मै प्रायच्छत् । मौनमेवावलम्ब्य स्थितः । तदन्वभ्यर्णमागत्याधमर्णो ऽभ्यधात् । तर्हि स्वगृहा न्गच्छामः । तदानीमुत्तमर्णो वाचमाददे । अद्यैवाप्लवनं देवतावरिवस्यां च विधाय भोजनं कुर्वन्तु पश्चा त्स्वगृहमङ्गीकुर्वन्तु । तदानीमसौ तत्रैव सर्वं प्रीत्यवसादनायावसानं चकार । तदनु गृहागमनसमये धनिकस्य पुमपत्यं द्वारि दीप्यत्कव्यामधिरोप्य सर्वेषां पश्यतां निजगृहानुद्दिश्य निरगात् । तदन्वादाय तदपत्यं भूमिगृहे स्थापितवान् । इति तदपत्यस्य मातृपितृसखिबन्धुवर्ग अन्वीक्षणाय प्रयतते । तदपत्यं न दृश्यत इत्युद्घोष: सर्वत्रापि प्रसरीसरीति स्म । तदा तत्प्रतिवेशिनी महिला व्याहरत् । भवतां यः प्राहुणिकः समागतः स भवदीयमपत्यं गृहीत्वा गतवान् । ततस्ते धावमानाः तद्गृहानगच्छन् । तत्र गत्वा तमप्राक्षुः । ततो ऽभ्यधादसौ । मया भवदीयमपत्यं नाग्राहीति । तयोर्विवदतोर्नभःस्पृशः शब्दः प्रादुरभूत् । तौ द्वावपि वर्गौ विवदमानौ राजकुलमगाताम् । स तु धनिकस्तदीयमपत्पहरणलक्षणं चरितं राजानमश्रावयत् । राजा च तमधमर्णमाहूयापृच्छत् । एतदीयमपत्यमपाहार्षीस्तत्किमकारि भवता । तर्ह्याचक्ष्व प्रभावति । तदासावधमर्णः किमुत्तरमकार्षीत् । ततः प्रभावती विचारदत्तचित्तापि तदुत्तरं नाकलयत् । तदानीं शुकमुखेन तदुत्तरमाविरचीकरत्प्रभावती । तदानीमसौ राजानं व्यजि ज्ञपत् । अहमेतदीयं पुमपत्यमहार्षम् । तदहं पुनरप्येतदीयं पुमपत्यं निजसदनं नेतुमुद्युक्तवानस्मि । तावता सहसा विहायसा समेत्य श्येन एतदीयमपत्यं गृहीत्वा गगनमार्गं रयादयासीन्नभोगमनः । तदुत्तरं निशम्य सर्वे ऽपि ते भूसुपर्वसहिता निर्वर्णनपरास्तदुर्वीपतिसचिवास्तदपूर्वमपूर्वमिति व्याकुर्वाणा श्चमन्कुर्वते । त्वं किमेतदुक्तमसमञ्जसं भाषसे । विष्किलः कुत्रापत्यमपाहरत् । एतददृष्टपूर्वमश्रुतपूर्वं च । तदानीं स मन्दमोदमानसो वसुधाधिपमभ्यधत्त । यत उक्तम् । तुलां लोहसहस्रस्य यत्र खादन्ति मूषिका: । गजं तत्र हरेच्छ्येनः का कथा वद दारके ॥ ततस्ते पुनरेवमवादिषुर्विद्वांसः । त्वं किमेतदभिदधानो ऽसि । श्रृजुवचोभिरावेदय । तदनु तुलावृत्ता - न्तमादितःप्रभृति तेभ्यो न्यवीविदत् । तदनु मेदिनीनायकस्तद्वृत्तान्तावगमादुत्तमर्णायाक्रुध्यत् । तदीयां लौर्ही तुलां तस्मै दापयामास । तर्हि प्रभावति त्वमप्येतादृशोपायरचनं प्रपञ्चयसि यदि तदानीं स्वकार्यसाधने धृतावधाना भव ॥ इत्यष्टचत्वारिंशत्कथा ॥ ४८ ॥ पुन: प्रभावत्या पृष्टः शुकः प्रत्याह । देवि मन्त्रसारब्राह्मणवत्संकोचापाते निस्तरितुं यदि पारयसि तदानीं साधय समीहितम् । ततः प्रभावती प्रत्युवाच । मन्त्रसारः कथं संकीर्णं निस्तीर्णवान् । व्यावर्णय तद्वृत्तान्तम् । ततः शुको ऽवदत् । आकर्णय प्रभावति । सुराभवननाम्नि नगरे चन्द्रशेखरो नाम राजा राज्यं प्रशास्ति । तस्य कुमारी मलमञ्जरी । तस्मिन्ग्रामे मन्त्रसारनामाग्रजन्मा भिक्षावृत्त्या जीवति । कस्यचिन्मस्तकमुदरादिकं यदि व्यथते तदानीं जलं विभूतिं वाभिमन्त्र्य प्रयच्छति । इत्थं बालकानां ग्रहनिग्रहादिकरणेन ग्राममध्यगताः कृशमध्याः स्त्रियस्तं भजन्ते । न जानाति किंचनापि परं धार्थ्या - वलम्बनेन तिष्ठत्यसौ । इति सति राज्ञः कुमारीगले ग्रन्थिसंविधानकमुदभूत् । तदपकरणायानेकशो भिषजश्च मन्त्रवादिनश्च समाहूताः परं न कस्यापि सामर्थ्येन स व्रण उपशान्तिं प्राप्नोति । असाध्यो ऽयं व्रण इत्यभिधाय सर्वे ऽपि चिकित्सकास्तां तत्यजुः । ततो राजा पटहोदोषपुरःसरं सर्वमपि लोकमित्यश्रावयत् । यो मदीयायाः कुमार्याः व्रणापकरणं करिष्यति तस्मै सुवर्णानां सहस्रं प्रयच्छा - मि । इति वार्त्तां वरवर्णिनी मन्त्रसारस्य स्त्री वीथीष्वश्रौषीत् । सा तत्र गत्वा तेषां पुरस्तात्प्रतिज्ञा - पुरःसरमभाषत । मदीयो भर्ता कुमार्या व्रणापकरणं करिष्यति । तदा राजा तया सह निजान्भटा - न्प्राहिणोत्तमानेतुम् । तद्वीक्ष्य मन्त्रसारो निजां भार्यां व्याजहार । किमेतदिति । ततस्तया तद्वृत्तान्तमा - वेदितं तस्मै । ततो ऽभ्यधात् । पापनिरते त्वयात्यन्तमसमञ्जसमेतद्विहितम् । अहं किमपि न जानानो ऽस्मि येनौषधविशेषं प्रयोक्ष्यामि । त्वयायं महाननर्थ आपादितः । इत्यभिधाय चिन्तां कर्तुं प्रावर्तत । ततो ब्राह्मणी तमभाणीत् । चिन्ता कस्मात्क्रियते । एतस्यां जगत्यां जानीत एवंविधः को नाम विद्यते । समस्तो ऽप्यलीकपरिकल्पितः । तर्हि भवन्तो ऽपि तत्र गत्वा राजानं संगत्य कुमार्या ग्रन्थिं निरीक्ष्य मन्त्राभिमन्त्रणं विधाय पुनरपि स्वगृहमागच्छन्तु । दिनद्वयेन कुमार्या उल्लाघता भविष्यति भवतां च यशः पृथिवीमानमापत्स्यते । अथ यदि साधु न भविष्यति कुमार्यास्तदानीमायुष उपरि प्रक्षिप्यते । एतत्ता भवद्भिषजां स्वभावव्यवहार इति युक्तिविशेषैः सा तस्य पत्नी मन्त्रसारं दृढीचकार । ततो मन्त्रसार इष्टदेवतां संस्मृत्य निरगान्वरनाथदर्शनाय । राजानं दृष्टवान् । राजा च तस्मै कुमार्या गलग्र - न्थिमदर्शयत् । तर्ह्याचक्ष्व प्रभावति । एवंविधे समये स मन्त्रसारः कमुपायमकार्षीत् । ततः प्रभावती वितीर्णचित्ता तद्विचारविरचनायां प्रावर्तत । तत्स्वरूपं नैवाज्ञासीत् । ततो रात्रिरपि पर्यहीयत शुकं चाप्राक्षीत् । शुकोऽप्यवदत् । तदानीमसौ मन्त्रसारो ब्राह्मणो दर्भशिखां गृहीत्वा कुमार्या व्रणाभि - मन्त्रणाय प्रावर्तत । स च मन्त्रो ऽर्थद्वारान्निर्दिश्यते । ओं नमश्चामुण्डे स्वामिनि । त्वं तु मदीया स्वा - मिनी । चण्डालब्राह्मणि मय्यनर्थमापादितम् । एतस्मात्संकटान्मामाकर्षयसि तदानीं मदीयजन इति भवसि । अवाग्वदने मौनमालम्बिनि स्वाहा । एतादृशं मन्त्रं व्याहर्तुं प्रवृत्तः । सा च राजकुमारी तस्य मन्त्रसारस्य मन्त्रमशृणोत् । तन्मन्त्रश्रवणादेव तस्या राजकुमार्या हास्ययुक्तमास्यं प्रावर्तत । ततस्तस्या हास्याविष्करणाद्राजकुमार्या गलसंकुचिताः सिराः समुद्भूतबलादुदाकृष्टाः । तस्मिन्समये स व्रणः संजा - तपाको ऽभवत् । नासिकासमाकर्षणबलाद्व्रणमप्यभिनत् । तन्मध्यगतं पूयकलिलं सर्वमपि निरक्रामत्तस्याश्च स्वास्थ्यमजायत । तदा राजा तं संमानयामास । तर्हि प्रभावति सायासमीदृशमतिवर्तितुं प्रभवसि चेत्तदा विधत्स्व निजाभिमतम् ॥ इत्येकोनपञ्चाशत्कथा ॥ ४९ ॥ पुनः प्रभावती जारवसतिं सिसीर्षुः शकुनिं प्रश्नातिथीचकार । शुको ऽभ्यधात् । देवि बालकृष्णवदुत्तर विनिमयं कर्तुमीशिषे यदि तदानीमादरो विधीयताम् । प्रभावती जगाद शुकम् । तद्भवान्बालकृष्णोत्तर विनिमयचरितं ब्रूहीति । तदानीं शुकः प्रोवाच । गोवर्धननगरे लक्ष्मीनारायणस्य महान्प्रासादो ऽस्ति । तस्य परिचर्याकरो देवधरनामा ब्राह्मणः । तस्य पञ्चवर्षीयः पुत्रः । तस्य बालकृष्ण इति नामधेयम् । तस्य जननी संतस्थौ।पश्चाद्देवधरः प्रमोतभार्यः पुनरप्यात्मानमुद्वाहितवान् । सा च बालकृष्णस्य सपत्नी जननी बालकृष्णं सर्वदैवावजानीते । तस्यान्नौदनादिसौकर्यमपि न करोति । तदानीं बालकृष्णस्तत्कृता वज्ञानं पितुरग्रे प्रोक्तवान् । तदासौ तस्याः प्रीत्या पुत्रावज्ञापरिहारविषयं न किमपि व्याहरति स्म । इति सति स बालकृष्णो ऽप्यचिन्तयत् । अतः परं कः प्रकार: कर्तव्यः । पितापि तावदस्मदीयं पारमत्यं निरवदति एतस्याः प्रीतिप्रकर्षोल्लासेन । तस्यै हि स्नेहस्यास्य भङ्गोपायमारचयामि । एतावता प्रयोजनमिदमस्मदीयं स्वत एव सेत्स्यति । तदन्वेकस्मिन्दिने बालकृष्णो निजजनकमभिवीक्ष्य तत्सं निधानं गत्वा बभाषे । तात तव पुरस्तात्किं व्याहरामि । पित्राभिधत्स्वेति भणिते जगाद बालकृष्णः। अस्माकं द्वितीयो जनको ऽस्ति । यथा त्वं करोषि तथैवासौ करोति प्रत्यहम् । तदा व्याजहार जनकः । तमपि मह्यमेकदा दर्शयिष्यसि । बालकृष्णो ललाप । कस्मिंश्चिद्दिवसे तुभ्यमपि दर्शयिष्यामीत्यभिधाय मौनमेवास्ते । तदनु देवधरस्य हृदये विचिकित्सोदियाय । मनोगतमुवाच । स्त्रीणां चरित्रं को नाम ज्ञातुमीष्टे ।न कस्यापि स्त्रियो ऽवश्यं वश्या भवेयुः । तथोक्तम् । शास्त्रं सुनिश्चितधियामपि चिन्तनीय - माराधितो ऽपि नृपतिः परिशङ्कनीयः । अङ्के स्थितापि युवतिः परिशङ्कनीया शास्त्रे नृपे च युवतौ च कुतो वशित्वम् ॥ अपत्यं यत्किमपि वदति सो ऽपि शब्दो न निर्मलो भवितुमर्हति । तस्य कथंचिदभिप्रायो विद्यते । इति मनसि निश्चित्य तस्यां भार्यायां पुरातनीं प्रीतिं परिहृत्य गालीवितरणताडनादिनातिरोषभावं प्रादुष्कृत्य प्रवर्तमानो ऽस्ति । तदा तस्य भार्या विचारदत्तचित्ता प्रावर्तत । ममोपर्येतादृशो ऽनन्य - साधारणप्रेमास्य पत्युरासीत् । स त्वेतस्य बालकृष्णव्यसनेन पराहतः । तस्मादमुमेवाभ्यक्षयामि । ततो यथा ह्ययं साधुर्भवति तथा कंचन प्रकारं करिष्यामि । ततः सा तं बालकृष्णं संनिधावाजुहाव । तदन्ववादीच्च । त्वं मदीयस्तातः । यदा मम श्रेयः करिष्यसि तदानीं तव समोहितं करिष्यामि । ततो ऽभ्यधाद्वालकृष्णः । तव कुत्रत्यं श्रेयः । इत्थमेव भवत्या भवति । एतावन्तं कालं मम न कांचन चिन्तां कृतवत्यसि । तदा साप्यभाणीत् । अतः प्रभृत्यार्य त्वदीयां परिचर्यां सम्यक्करिष्यामि । यत्किमपि रम्यं तद्भवते वितरामि । एतस्मिन्विषये मदीयमस्ति सुकृतं भाषणं च प्रयच्छामि । तदा स बालकृष्णः तस्याः श्रेयोनिर्माणं स्वीकृतवान् । तर्हि प्रभावति त्वमपि विचारय । स बालकृष्ण : पूर्वोदितं वचनं कथं विनिमयति स्म । तदा प्रभावती विचारणाय प्रावर्तत परं नावजगाम । तदानीं पक्षिणमप्रा - क्षीत् । सो ऽप्याह । प्रभावति तदानीं स बालकृष्णः पितरमासीनमभिवीक्ष्य स्वयमपि तदुपकण्ठमा - गादित्यभाषिष्ट । तातास्मदीयं द्वितीयं जनकं भवतो दर्शयिष्यामि । तदानीमभ्यधादसौ । दर्शयेति । इत्यभिधाय दर्पणमानीय पाणिनाग्रहीत्पितुरभिमुखं स्थापितवान् । तत्रत्यं प्रतिबिम्बमदर्शयत् । जगाद चेदम् । एकस्त्वं जनको द्वितीयो ऽयं जनकः । पाणिमचालयत् । तदानीं प्रतिबिम्बस्यापि वेपते स्म पाणिः । ततश्चावोचत् । इदं तत्स भवति । यथैव भवान्कुर्वाणो ऽस्ति तथैवायमपि करोति । तदानीं तदुदीरणात्तस्य मनःस्थितो विकल्पः पर्यक्षीयत । तर्हि प्रभावति त्वमपीत्थमुत्तरं व्यत्ययसि यदि तदानीं साधयात्मानं स्वमनोरथसाधनाय ॥ इति पञ्चाशत्कथा ॥ ५० ॥ पुनः प्रभावती पक्षिणं प्रश्नयति स्म । ततो ऽवददसावपि । देवि प्रभावति बहुबुद्धिः प्रकृतिः पा - र्थिवस्यायासमपचकार । तादृशं युक्तिविशेषं प्रयुणक्ति भवती यदि तदानीं गमनमङ्गीकुरुतात् । तन्निशम्य प्रभावती शुकं बहुबुद्धिवृत्तान्तं पृच्छति । ततस्तदाविवर्णयिषुः पतत्री गिरां ग्रथनेन प्रभा - वतीं प्रीणयामास । प्रतापपुराभिधाने नगरे भरताचार्यनामधेयो नरेश्वरः । तस्यामात्यो बहुबुद्धि - नामा । तस्यामात्यस्य संगीते सर्वदा व्यसनमहर्निशं गायकेभ्यो गेयमाकर्णयन्नवतिष्ठते । एकस्मिन्दिवसे मातङ्गा गायन्तो ऽभूवन् । तेषां मध्ये कोकिलानामधेया गायकी गायन्त्यभूदेकाकिनी । तस्यां गायन्त्यां कश्चिददृष्टपूर्वो लयाविर्भावो ऽजायत । तद्गीते भरता अपि तदेकतानतावस्थ्यावलम्बना एव सर्वे परिहृतबहिरबहिर्वृत्तयो ऽवतस्थिरे । राज्ञो ऽपि मानसं नितरां समतुष्यत् । ततस्तस्या मातङ्ग्या उपरि पार्थिवस्य मानसं मदनोदित्वरदीपितोद्भूतधूमसमूहाध्यासितं तिरस्कृतप्रवेकविवेकविगलितनिजाभिमा - नाभिव्यक्तकं तरलितविलासाभिप्रायमजायत । तस्यैवं सति किं विधीयते । तदामात्यो ऽत्यन्तगत्यन्तरज्ञो जगाद क्षितिपाकशासनम् । देव वासनानाशः सर्वदा भवितुं न दातव्यः । तस्याः पूरणं सर्वदा कर्तव्यमेव । भवन्तो राजानः । भवतां किमतिप्राणबाधापरे विधौ विधेयं कुत्रापि व्यवस्थापितमस्ति । पश्चादेतावत एव पार्थक्येन किमापत्तिष्ठतीत्यभिधाय महीपतेराकाङ्क्षामपोषयत् । तदा राजा प्रधानं व्यादिदेश । प्रदोषसमये त्वयैनां गृहीत्वा समागन्तव्यममुष्मिन्प्रदेशविशेषे । तदा राजादेशं शिरस्याधाय निरगा - त्सचिवः । तर्ह्याचक्ष्व प्रभावति तमुपायम् । केन प्रकारेण पर्यहार्षीदमात्यः । ततः शुकोक्त्या प्रभावती विचारसमर्पितहृदयाभवत् । पुनर्नावागच्छत् । ततः शुकमप्राक्षीत्सो ऽपि न्यवादीत् । प्रभावति तदानीं सचिवः पार्थिवेन पूर्वं परिहृताया राज्ञ्याः समीपं संप्राप्य तामवोचत् । अद्य भवतीनां विषये नरनाथो स्माभिर्विज्ञप्तः संभूय सर्वैरपि राज्ञो ऽपि मानसे यथा भवतीषु स्नेह उत्पद्यते तथैव समापादया - महि । भवतीभ्यश्चित्रशालैका दापिता विद्यते । भवतीभिरद्य कृतप्रसाधनाभिः प्रदोषसमये तत्र गन्तव्यम् । इत्यभिधाय चित्रशालायामेतस्यां संध्यासमये तामनैषीदमात्यवृद्धः । तस्यै राज्ञ्यै मातङ्ग्या इव वस्त्राणि तादृशमेवालंकारं प्रदायाभिदधौ । तत्र राजा भवतीभ्यो वसनानि भूषणानि च दत्त्वा प्रातिष्ठिपत् । इति तत्रत्यमशेषं विधेयविशेषं सज्जीकृत्य निरगादगाधबुद्धिः । तदनु गत्वा राजानं व्यजिज्ञपत् । देव श्रीमता यदादिष्टमभूत्तत्सर्वमपि निर्वर्तितम् । तस्यां चित्रशालायां समानीतास्ति । स तदनु राजा तत्र गतवान् । मन्मथप्रमथितमना मनोरथैस्तामजहात् । तदनु मदनमार्गणमोहमहोर्मिवेगभङ्गे विचा - रपुरस्कृतो ऽवनीश्वरस्तदानीमेव चित्रशालाया बहिर्निरगमत् । तदा सचिवं व्याजहार । मां मा स्प्राक्षीः परतो याहीति । ततः सचिव उवाच । किमेतत्स्वामिन् । तदाभाणीद्धरणीनाथः । ममैता- वाननर्थः समजीघटत् । अतः परं देहावसानमेव प्रायश्चित्तं गृह्णोमहि । इति श्रुत्वा तदोचिवान्सचिवः । मयि संनिधानानुसारिणि यदि महीनाथप्रमाद आपतिष्यति तदानीं सो ऽमात्यः कीदृक्प्रकारः । समस्तो ऽप्युपायो निरपायतया परिहृतसर्पः । तदा जगाद राजा सचिवम् । *** । तदानीं दीपमा - नीय तां राज्ञीं राज्ञो लोचनगोचरीं चकार । तदालोक्य नरनाथो ऽपि संतोषपरवशः स्थितवान् । अवोचच्च । बहुबुद्धिनामधेयं भवत एव युज्यते नेतरस्य । तर्हि प्रभावति बुद्धिविशेषमेवं परिशीलयसि यदि तदानीं साधय ॥ इत्येकपञ्चाशत्कथा ॥ ५१ ॥ पुनः प्रभावती पृष्टवती पतत्रिणम् । तदन्वसावप्यवोचत् । देवि व्याघ्रमारिणीव संकीर्णनिस्तरणे प्रगल्भसे यदि तदानीमनुसंधत्स्व । ततः प्रभावत्या पृष्टः शुको व्याघ्रहन्त्रीवृत्तान्तं प्रभावतीमश्रावयत् । आकर्णय प्रभावति । विशालपुराभिधानं नगरम् । तत्र विचारवीरो राजा । तस्य कर्मकारो जगन्धनामधेयः । तस्य गृहिणी कलहप्रिया व्याघ्रहन्त्री । साहर्निशं भर्त्रा समं कलहं करोति । भर्ता यदा गृहमागच्छति भोक्तुमुपविशति तावता तस्मिन्समये किंचिदविद्यमानमेव कलहबीजमुपास्यति क्षणमात्रमपि सा सुखेनावस्थातुं नोत्सहते । यत उक्तम् । यस्य भार्या विरूपाक्षी कश्मला कलहप्रिया । उत्तरोत्तरवक्त्री च सा जरा न जरा जरा ॥ इत्यभिधाय स तां निरकासयत् । स तामपत्यद्वयसहितां पर्यत्यजत् । परित्यागविसंविधो न कश्चन संबन्धो ऽस्त्यतः परमित्यभिधाय प्रदत्तवान् । इत्थं तद्विसृष्टा सापत्यमेकं कट्यामभिरोप्यैकं कराङ्गुलि - भिराधृत्यापत्यद्वयसहिता सान्यस्मिन्ग्रामे मातृमन्दिरं प्रति निरयासीत् । ततो अरण्यमध्ये मध्याह्ने पथि गच्छन्ती परिश्रान्ता कस्यचिद्विटपिनस्तले निषसाद । ततस्तामभिवोक्ष्य दूरादेव व्याघ्रस्तां भक्ष - यितुं समागतवान् । तर्हि प्रभावति त्वमपि चारु विचारय । एतादृशे समये कमुपायमकरोत्सा । तदा प्रभावती विचारणाय प्रावर्तत । न तदुपायं कलयामास । तावता तमस्विन्यपि प्राक्षीयत । तदा प्रभाते प्रभावती तदुपायाविष्करणाय शुकमनुयुक्तवती । सो ऽपि तद्व्याहरणाय कृतप्रयत्नो ऽभवत् । प्रभावत्याकर्णय । तदा चित्रकायमायान्तं लक्षीचकार । तदा तदपत्यद्वयमपि पेडया ताडयामास । तत्ताडनपीडितं द्वयमप्यरुदत् । ततस्तद्रोदनशमनाय स्वयं पुत्राववोचत् । अहं तावद्व्याघ्रहन्त्री येन केनापि प्रकारेण चित्रकायद्वयं निहत्य भवतोराहाराय पर्याप्तं पूरयिष्यामि । यावता द्वितीयो द्वीपी समागच्छति तावतैनमेवागच्छन्तं मया निहतं विभज्य भक्षयतमित्यभिधाय तस्य पुण्डरीकस्य खण्डनायाखण्डनविक्रमापत्यद्वयं तत्र भुवि व्यवस्थाप्योदतिष्ठत । तद्वचनाकर्णनसमनन्तरमेव मृगारिर्जीवं गृहीत्वा पलायमानो निरगात् । त्वमपीत्थं जानासि चेद्यदि तदानीमनुसर ॥ इति द्विपञ्चाशत्कथा ॥ ५२ ॥ पुनः प्रभावती शुकं प्रष्टुं प्रावर्तत । शुको बभाषे । देवि तस्या व्याघ्रमार्या इवोपायान्तरप्रयोगे चा - तुर्यमुदेति भवत्या यदि तदा गन्तव्यं भवत्या । ततः प्रभावती तद्वृत्तान्तं जिज्ञासुः पप्रच्छ शुकम् । सो ऽप्यवोचत् । शृणु प्रभावति । शार्दूलः पलायमानो गच्छन्नस्ति । तदा मार्गे क्रोष्टा दृष्टवान् । स च तरक्षुं बभाषे । व्याघ्र देवाः किमिति पलायमाना वर्तन्ते । तदा व्याघ्रो न वदति । तदा क्रोष्टा वचनयुक्ति - भिस्तद्भयमपाकृत्य स्थिरीकृतवान् चित्रकायम् । तव च पृष्ठतो न किंचिदागच्छति । त्वं पश्य । त्वयि किमेष आकस्मिको भयः समुदायमानस्तिष्ठति । भयं जहीहि । मत्पुरस्तादाचक्ष्व । यत्किंचिद्वैषम्यमाति - ष्ठितमस्ति तदहं युक्तिविशेषेणापकरिष्यामि । इत्याकर्ण्य धैर्यमालम्ब्य क्षणं तस्थिवान्पुण्डरीकः । तस्य पुरतश्चरितं व्याघ्रहन्त्र्याः प्राकृतं कृतवान् । ततस्तच्छ्रुत्वा मृगधूर्तो नरीनर्ति स्म गिरम् । याहि पुरतः । केन त्वं व्याघ्रः कृतो ऽसि । तत्त्वामहं मूर्खमुख्यमुपलक्षये । सा त्वां भीषयामास । कुत्र मानुषाश्चित्रकायं मारयन्ति । त्वं वृथैव भीतवानसि । आगच्छ गच्छावस्तस्याः पुनरन्तिकम् । तदानीमभ्यधाद्द्वीपी। तस्मादेव पलायसे तयाहमेव धृत्वा निहन्तव्यः । तदा क्रोष्टाभाषिष्ट । त्वं यदि मां पलायमानं ब्रुवाणो ऽसि तर्ह्यात्मनो गले मामानह्य तावता तवापि मत्पलायनशङ्का निवर्तिष्यते । तदनन्तरमात्मनो गले सृगालं पिनद्धवाञ्छार्दूलः । ततो मृगारिहन्त्री तावप्यागच्छन्तौ वीक्षते । प्रभावति त्वमपि विचार्य व्याहर । तदानीं व्याघ्रतुरा कमुपायं प्राकल्पयत् । ततः प्रभावती प्रभातं प्रतिभासाप्रभवप्रतिभावितं विधाय यदा तदुत्तररहस्यं न कलयामास तदा शुकं पप्रच्छ सोत्कण्ठा । अवदच्छुक: । आकर्णय प्रभावति । सा द्वीपिजग्धिनी मृगधूर्तं मृगारिमागच्छन्तमालोक्य क्रोष्टारमभाषिष्ट । अरे क्रोष्टो पूर्व - स्मिन्दिने त्वं मत्पुरस्तादात्मनः सत्यसुकृतं दत्त्वा गरीयसीमाज्ञामपि विधाय गतो ऽभूः । तर्हीदानीं किमित्येकमेव द्वीपिनं त्वमानैषीः । एकेन व्याघ्रेणैकस्यापत्यस्योदरमापूर्यते । तदा द्वितीयमपत्यं किं त्वां भक्षयिष्यति । इति वचनं व्याघ्रो ऽश्रौषीत् । तदनन्तरं पलायनमेवाकरोत् । तर्हि प्रभावति त्वम - प्युपायविशेषं परिशीलयसि यदि तदानीमनुयाहि ॥ इति त्रिपञ्चाशत्कथा ॥ ५३ ॥ पुनर्व्याजहार पतत्रिणं प्रभावती । शुको ऽब्रवीत् । तस्य क्रोष्टोरिव यद्यात्मन उपर्याापतितस्य मरणोपद्रवस्य परिहारोपायं परिशीलयसि यदि तदानीमनुमन्यस्व स्वकृत्यसमर्थनम् । तदाकर्ण्य जगाद प्रभावती । कोष्टा कीदृग्विधं संकीर्णं निस्तीर्णवान् । तद्वृत्तान्तं वावदोतु भवान् । इति प्रभावत्याभिहितो विहगो गिरमुज्ज - गार । आकर्णय देवि । द्वीपी तु वेगेनात्मनो मरणभयात्पलायमानो ऽभवत् । क्रोष्टा तु तत्कण्ठे निबद्धः कण्टकविसंकटायामाकृष्यमाणो गात्रस्य समग्रामपि त्वचमुत्कृत्त्य चरणाबद्धबाधो भूमेरुपरि समा - कृष्यते । तदा तादृशावस्थामुपभुञ्जानः क्षणमात्रादसवो निजा निर्गमिष्यन्तोत्येतादृशीमवस्थां प्राप्तवान् । जीवशेषावस्थामवलम्बमानो विद्यते । तर्हि प्रभावति त्वमप्यभिधेहि । तदानींतने तादृशे समये स जम्बुको द्वीपिगलबद्धमात्मानं प्रकारेण केनोदमोचयत् । ततः प्रभावती तच्चिन्तयन्ती न विवेद जम्बुकमोचनोपा - यम् । तदा दिनोदये पप्रच्छ पतत्रिणं व्याजहार कीरो ऽपि । तदा कण्टकाटवीमध्ये समुत्कृष्यमाणः क्रोष्टा विहस्यावोचत् । तदा व्याघ्रो बभाषे । सृगाल कस्मादस्मिन्समये हास्यास्पदं मां कृतवानसि । जम्बुको जगाद । त्वदीयं मौर्ख्यमभिवीक्ष्य मम हास्यमजायत । ततो व्याहार्षीच्चित्रतनुः । कथं मयि त्वं मौर्ख्यमासञ्जसि । सृगालो ऽवदत् । यत्र यत्र त्वं गमिष्यसि तत्र तत्र व्याघ्रहन्त्री समागच्छति । त्वामवश्यं भक्षयिष्यति । तदा व्याघ्रो व्याजहार । त्वमित्यं केन जानीषे । तदा जगाद जम्बुकः । मदीयासृगक्तं मार्गं दृष्ट्वा विदितविद्वद्गतिरवश्यमागमिष्यति व्याघ्रघातिनी । सा समागत्यावश्यं त्वां मारयिष्यति । इत्थं जा - नीहि । यदि भवतो जिजीविषा च वरीवर्त्ति तदानीमात्मनो गलबद्धं मुञ्च माम् । इत्थं जम्बुकवचनं विश्वस्य पुण्डरीकस्तत्क्षणं गलस्थितं मृगधूर्तमवमुच्यापासरदन्येन वर्त्मना । तर्हि प्रभावति उपायमेवं - विधं यदि भवती वेत्ति तदान गमनमङ्गोकुरु ॥ इति चतुःपञ्चाशत्कथा ॥ ५४॥ पुनः प्रभावती इयासुरुपरमणसमीपं नगौकसं जगाद सो ऽप्यवदत् । देवि विष्णुवर्धनवदात्मनः प्रति - पक्षभूतं यदि पराभवितुं जानासि तदा याहि । ततः प्रभावती व्याहार्षीत् । तद्वृत्तान्तमाचष्टामिति पक्षिणम् । तदनु शुको ऽब्रवीत् । कन्याकुब्जानाम्नि नगरे कश्चिद्विष्णुवर्धनो ब्राह्मणः । स च सुरतो - पभोगे ऽतिलम्पटश्चण्डश्च । तस्मिन्कन्याकुब्जे न काचन कामिनी कमनीयगुणा तदीयं ग्राम्यधर्मं सहते । तस्मिन्नेतादृशसामर्थ्ये प्रथामुरीकरोति स्म । एतादृशवारविलासिनीपरिवादपृथुप्रथाकारणजागरूका रतिप्रधाना काचन गणिका गणरात्रान्तरं कस्यांचिन्निशीथिन्यां तमाजुहाव । तदाह्वानसमये विष्णु - वर्धनो ऽब्रवीत् । रतिप्रिये त्वयास्मदीयं सुरतं सोढुं न शक्यते । यदि त्वं न सहसे तदा रात्रिनिवा - सपरिमितं पणं द्विगुणं भवत्याः सकाशादहं ग्रहीष्यामि । तदा तत्कुट्टिनी तदीयमिति वचनीयं स्वीकृत्य रात्रिनिवासपरिमितं पणं तस्मादग्रहीत् । स तु तस्यां तमस्विन्यां रतिप्रियोपभोगाय न्यवा - त्सीत् । तदनु रात्रौ गरीयः कष्टं प्रवर्तमानमभूद्रतिप्रियायाः । तदनु मूत्रोत्सर्जनमिषेण तच्छय्याया उत्थाय कुट्टिनीसंनिधानं गत्वा रतिप्रिया तामेवमवादीत् । एतदीयं धनमेतस्मै प्रत्यर्पय । मम प्रा- णावसानपिशुनं निधुवनमेतदीयं निदर्शनमुज्जृम्भते । तदावदत्कुट्टिनी । म्रियस्व जनकजाये । हस्ते प्राप्तं पणं कथं वा प्रत्यर्प्यते । तर्हि पण्याङ्गनानां मध्ये तव को नाम नाम ग्रहीष्यति । त्वं पुनस्तदन्तिकं याहि । तत्क्षणमात्रमुपचारचातुर्येण तं रमय । पश्चादहं तरुमिममारुह्य कुक्कुटनिनदं बहुधा करिष्या - मि । ततस्त्वं प्रभातं संजातमित्यभिधायात्मन: समीपात्तं गमय । तत इति कृतनिश्चया रतिप्रिया विष्णुवर्धनोपकण्ठमागत्य पुनः सुरतोपचारैस्तं सिषेवे । ततः कुट्टिनी द्वारि विद्यमानं बिल्वमधिरुह्य ताम्रचूडनिनादान्बहुधा चकार । तदा तन्निनादश्रवणाद्रतिप्रिया व्याजहार प्रियम् । इदानीं प्रभा - तसमयः प्रावर्तिष्ट । भवन्तस्तु गच्छध्वमित्यभिधाय रतिप्रिया निरजीगमत् । तर्हि प्रभावति भवत्यपि विचार्यभिदधातु । विष्णुवर्धनस्तु ततः परं किं व्यरचयत् । सा तद्विचारं कुर्वाणापि नाज्ञासीत् । तदा शुकं पप्रच्छ । शुको ऽपि निजगाद । शृणु प्रभावति । विष्णुवर्धनस्तु द्वाराद्बहिरङ्गणभागे स्थित्वा या - वता पश्यति तावता रात्रिमपि गरीयसीं न्यफालयत् । तदानीं द्वितीयवारं कुट्टिनो कुक्कुटनिनादं करोति स्म । तदा सो ऽपि तच्चरितमद्राक्षीत् । ततो विष्णुवर्धनः कराश्मभिः तरुस्थितां कुट्टिनीं निहत्य भूतले निपातितवान् । तदाक्रन्दमाना पपात । तदा रतिप्रियापि तद्देशमागतवती । सा रति - प्रिया तं विष्णुवर्धनं क्षमस्वेति पादयोरपतत् । त्वमात्मीयं द्रविणं पुनर्गृहाण परमस्मासु कृपामुत्पा - दय । इत्यभिधाय तदीयं द्रविणं पुनरस्मै प्रत्यर्पयामास । तर्हि प्रभावति त्वमप्युपायविशेषं परिशी - लयसि यदि तदानीं ध्वंसताम् ॥ इति पञ्चपञ्चाशत्कथा ॥ ५५ ॥ पुनः प्रभावती पृच्छति स्म नभश्चरम् । ततः सो ऽपि बभाषे । देवि प्रियजल्पकवदायासनिस्तरणं जा - नीषे यदि तदानीं समीहस्व विधेयविशेषम् । तदा प्रभावती प्राजल्पत । किंरूपमायासं निस्तीर्णवा - न्प्रियजल्पकः । तदावेदयतुतरां भवानिति तया पृष्टः शुको बभाषे । अवधेहि प्रभावति । आशापूरा नाम देवता । तत्रत्यः परिचर्याकरः प्रियजल्पकः । तस्य भार्या कर्कशानामधेया । साहर्निशं प्रतिक्षणं नूतनं कलहमुद्भावयति मुहूर्तमपि कलहविहीना नावतिष्ठति । तस्य द्वारि पिप्पलतरुरेको निवसति । तस्मिंस्तरौ ग्रह एको निवसति । स ग्रहस्तस्याः कर्कशाया अश्रान्तकलहविग्रहपरिगृहीतविग्रहो दुर्ग्रहग्रस्त इव परित्यक्तनिजगृहो धावनमकार्षीत् । ततो ग्रामाद्बहिःस्थितं शल्मलीविटपिनमेकमधिरुह्य तस्थिवान्। इत्थं बहुभिरहोभिः प्रियजल्पकस्य मनसि कर्कशाकलहदूषिते वैराग्यमुदयति स्म । गृहिणीं परित्यज्य देशत्यागं चिकीर्षितवान्प्रियजल्पकः । ततो ऽसौ निर्गच्छन्दृष्टवान्पुरद्वारि तमात्मनो ऽङ्गणतरुस्थितं ग्रहम् । स च ग्रहस्तस्य प्रियजल्पकस्य प्रत्यक्षो बभूव प्रियजल्पकमप्राक्षीत् । त्वं जिगमिषुरसि । तदा प्रियजल्पको जजल्प । अहं मम ब्राह्मण्या पलायमानो ऽस्मि । तदा प्रियजल्पकश्च तमवादीत् । त्वं को नाम । ततो ग्रहेणाभ्यधायि । भवद्गृहद्वारिस्थिते पिप्पलतरौ न्यवत्समहम् । तत्रत्यो ऽनादिसिद्धो ऽग्रजन्मग्रहः साधुमन्त्रवादिभिरपि निवार्यमाणो नाहं निर्गतवान् । सो ऽहं भवद्ब्राह्मणीभयेन पला - यनपरायणः सन्नत्रैव निवसामि । तर्हीदं भयमजायत । इदानीं द्वावपि समदुःखिनौ निवसावः । अहमपि तवोपकारं कंचन करिष्यामि । एवंविधस्तयोः सत्यवचननिर्णयो ऽजायत । तदनु ग्रहो ऽसा - वेकस्या राजकुमार्याः समाविवेश शरीरम् । तदानीं तच्चिकित्सार्थमनेके नरेन्द्रा अमिलन् । न कश्चिदपि ग्रहमपाकर्तुं प्रभवति । इति सति स प्रियजल्पको ब्राह्मणस्तत्रागच्छत् । राजानं समेत्यावोचत् । अहं कुमारीमुल्लाघां करोमि । तदानीं जगाद राजा । यदि त्वमस्मदीयां कुमारीं निरुपद्रवां विधास्यसि तदानीमपि त्वां द्रविणपूर्णमर्धराज्यभाजं विधास्यामि । तदासावभिमुखं कुमार्या ब्राह्मणो निरी - क्षितवान् । तस्यां च यामिन्यां चतुष्कोणान्तर्वर्ती चतुःषष्टियोगिनीमण्डलाकारं प्रकल्प्य षोडशभिरु - पचारैर्दीपश्रेणीभिः परितो भ्राजमानं नैवेद्यविशेषैः सम्यगभिपूज्य डमरुनिनादाडम्बरैरम्बरं प्रतिध्व - निभिरुल्लेख्य मणिमन्त्रौषधविविधसामग्रीं विधातुं प्रावर्तत । तदा ग्रहो ऽपि तस्य निर्माणाडम्बरं निरीक्ष्य क्रोधपरवशस्तस्थौ स्वमनस्यभ्यधाच्च । अयं स्वचातुरोपरीतमेवंविधं संभ्रमं निर्मिमाणो ऽस्ति । पश्यामि तावदिदमेतदीयं सामर्थ्यमित्यभिधायासौ ग्रहः केनापि प्रकारविशेषेण न त्यजति कुमा - रीम् । तर्ह्याचक्ष्व प्रभावति । स ब्राह्मणस्तदानीं कतरमुपायमकल्पयत् । प्रभावती तद्विचारणाय बहुधा प्रसारयामास मानसं परं नाज्ञासीत् । ततः शुकमपृच्छत् । तदा जगाद पतंगो ऽपि । हे प्रभावति । तदासौ ब्राह्मणो ग्रहं प्रार्थयत । आत्मने सत्यवाग्दत्ता तस्यैव सत्यता परिपालयितव्या इत्येवंविधं मन्त्र जपन्नसौ तिष्ठति यावत्तदा ब्रह्मग्रहस्योदियाय करुणा । तदा ग्रहो ऽप्यवादीत् । अहमेनां कुमारीं विहाय यास्यामि । तन्निमित्तं भवते यत्किमपि वितरिष्यति राजा तद्गृहीत्वा त्वं सुखेनास्व । अहमन्यत्र गत्वा कस्यचिच्छरीरे संचरिष्यामि । त्वया तु तत्र नागन्तव्यम् । यदि तत्र त्वमागमिष्यसि तदानीं त्वामेव भक्षयिष्यामि । इत्यभिधायैव ग्रहो निरगात् । तदानीं राजकुमार्याः स्वास्थ्यमजायत । तदा राजापि तं प्रियजल्पकमग्रजन्मानमतीव संभावयन्प्रस्थापयामास । तर्हि प्रभावति एवंविधा बुद्धिर्यदि पोस्फुरीति भवत्यास्तदा गमनमङ्गीकुरु ॥ इति षट्पञ्चाशत्कथा ॥ ५६ ॥ पुनरपि निशासमये प्रभावती विनयकन्दर्पनिवेशनमियासुः विहंगमं वाक्प्रसंगतमचीकरत् । निशम्य तदा तां प्रति विहंगो ऽप्यगाहत गिरां परिचयम् । देवि तस्यैव प्रियजल्पकस्य ब्राह्मणस्य पुरो पतितं संकीर्णं निस्तरितुं पारयसि यदि तदा गन्तव्यम् । ततः प्रभावती बभाषे । स कथं संकीर्णं निस्तीर्णवान् । इति तद्वृत्तान्तमावेदयतु नाम भवान् । सो ऽयवोचत् । प्रभावति स त्वसौ प्रियजल्पको जगतीपतिवितीर्णविभवसमुद्भवपरिपूर्णतया सुखेन स्थातुं प्रावर्तत । राजा च राज्यस्यार्धं प्रादात् । इति सत्यसौ ब्राह्मग्रहो ऽन्यस्य राजकुमारस्य कलेवरं प्राविक्षत् । तदानीं तस्य महीभृतो मनुष्याः समागतास्तं मन्त्रवादिनमाह्वातुम् । तदा स राजा प्रास्थापयत्तम् । स तत्र गतवान् । तत्र तस्य ग्रहस्य दर्शनमघटिष्ट । ततो ऽसौ जगाद ग्रहः । अरे प्रियजल्पक मया त्वं वारितो ऽपि तर्हि कस्मादत्रागतो ऽसि । इदानीं त्वामेवाहं भक्षयिष्यामि प्रथमम् । तर्हि प्रभावति वावदीतु भवती । तदा किमुत्तरं विधाय ग्रहविग्रहान्मोचितवानात्मानम् । तदा विचारणाय प्रवर्तते स्म परं तु न तदुत्तरमज्ञासीत् । तदा शुकमनुयुक्तवती । तदा जगाद विहगः । देवि तदासौ प्रियजल्पको ग्रहपरिगृहीतविग्रहं ग्रहमेव गत्वाञ्जलिं बद्धा विज्ञापितुमादृतवान् । प्रभो स्वामिन्किमिति भवानमर्षितो भवति । अहमत्रैकेन प्रयोजनेन समागतो ऽस्मि । मत्पत्नी कर्कशा नाम मामत्र स्थितमाकर्ण्य निजमन्दिरं परित्यज्यात्र मत्संनिधानमागतवती । तर्हि मदीयं मित्रभूतं त्वामवगत्य कां बुद्धिं विदधामीति प्रष्टुमागतवान् । तर्हि त्वया मद्विधातव्या बुद्धिर्मह्यमावेदनीया । तदाकर्ण्य बभाषे ग्रहः । त्वं भवच्चित्तसमुचितं विधेहि। परमहं तु स्थानादेतस्मात्पलाव्य गमिष्यामि प्रदेशान्तरमित्यभिधाय राजकुमारं समुत्थापितवान् । तदा सो ऽपि नरपतिस्तं मन्त्रवादिनं यथार्हमभ्यर्चयामास । तर्हि प्रभावति भवत्यप्येतादृशमायासमुपाय - विशेषेण निस्तरसि यदि तदा यातु भवती ॥ इति सप्तपञ्चाशत्कथा ॥ ५७ ॥ पुनः प्रभावती शुकमप्राक्षीत् । शुको ऽपि व्याहार्षीत् । देवि शकलाटमन्त्रिवन्मतिचातुर्यं चरितार्थयसि यदि ततस्ते जिगमिषा भवतु । तदाब्रवीत्प्रभावती । शकलाटः किंरूपो मतिमतां धुरि कथं श्लाघनीयः । तद्वृत्तान्तमनल्पमाकल्पकलितकलेवरो जल्पतु प्रतिभावितीर्णमानसः । तदा शुको ऽब्रवीत् । आकर्णय कर्णविश्रान्तलोचने । शकलाटो ऽसौ मन्त्री नन्दमहीपालस्य । स तु बुद्धिमतां धुरि धौरेयः । इत्थं तस्य तथाविधां प्रसिद्धिं निशम्य सम्यक्त्वासम्यक्त्वपरीक्षानिरीक्षणाय वडबाद्वयं न कुत्राप्यवयवविशेषे ऽपि सादृश्यादविद्यमानं रूपतो वर्णतः स्वभावत आकारतश्च प्रस्थापयामास दर्शनपातनं विधायान्यज - नपदस्य परिवृढ इत्यभिधायैतयोर्द्वयोर्मध्ये का नाम जननी तनया च का । इति विवेचनं विधा - यास्मभ्यं ज्ञापयितव्यमिति । ततस्ते आगते अभिवीक्ष्य सर्वे ऽप्यहमहमित्यात्मनि परीक्षावैचक्षण्यं बिभ्राणाः परिवार्य वोक्षितुं प्रावर्तिषन्त परं न कश्चन निर्णेतुमीष्टे । राजा तदा शकलाटनामानममात्यं व्या - हृतवान् । निर्धारो ऽयं भवतैव विधातव्यः । इतरथास्मास्खेतस्मादेतदज्ञानजनितं महामन्दाक्षमुदेष्यति । तर्हि प्रभावति त्वमपि विचार्य व्याहर । स शकलाटस्तदा नन्दनरेन्द्रस्याज्ञां शिरस्याधाय कमुपा - यमकल्पयत् । तदा शुकोदिता प्रभावती तद्विचारणाय चारु चातुर्यं दधानापि परं न विवेक्तुं प्रभवति स्म । तदा शुकमेव पुनरप्राक्षीत् । तदा शुकस्तद्व्याहरणाय प्रारम्भते स्म । प्रभावति मदुक्तौ सावधाना भव । तदा स शकलाटस्तद्वडवाद्वयमपि सपर्याणीकृतवान् । व्यायामं गरीयांसं च का - रयामास तुरंगमादिभिः । तदनु पर्याणे पृथग्विधाय दामादिबन्धनमपाकृत्य नवतृणमेव चकितायां मेदिन्यां चरणाय व्यस्राक्षीत् । तदानीं जननी तनयां रसनया लेढुं प्रावर्तिष्ट तनया च जनन्या: स्तन्यं पातुमुदयत । इति निर्धारितवान्सचिवचूडामणिः । तर्हि प्रभावति त्वमप्येवंविधं कर्तुं निर्णयं पारयसि यदि तदा गमनाय यत्नं तनुहि ॥ इत्यष्टपञ्चाशत्कथा ॥५८ ॥ पुनः प्रभावती पप्रच्छ शुकं शुको ऽभ्यधात् । धर्मबुद्धिवदुपायविवेचनं कर्तुमीशिषे यदि तदानीं सा - धयेप्सितम् । ततः प्रभावती शुकं धर्मबुद्धिवृत्तान्तमप्राक्षीत् । विहगो जगाद गिरम् । कनकपुरी नाम नगरी । तत्र धर्मबुद्धिदुष्टबुद्धिसंज्ञौ वणिजौ । तौ सहैव समभागेन द्रव्यमार्जयितुमेकव्यवसायेनैव निर्ग - च्छतः । तदनन्तरमार्जयित्वात्मनो नगरं पुनरागच्छन्तौ । तयोरेको दुष्टबुद्धिर्धर्मबुद्धिं बभाषे । समग्रं धनं कस्माद्रामे गृहं नयावः । अर्ध धनं द्वयोः समभागावस्थितं विधास्यावः । तदर्धं ग्रामं नयावः । इत्य - भिधायार्धं धनं तत्रैव बोधिवनस्पतिसमीपे स्थापितवन्तौ । तदनु पापबुद्धिरन्यस्मिन्दिने तत्र गत्वा द्रविणं तदाजहार । तद्धनमपहत्यापरेद्युर्धर्मबुद्धिं बभाण । गत्वा तत्र स्थापितं द्रव्यमानयावः । तदानीं द्वावपि सहैव निरगाताम् । तत्स्थानमासाद्य द्रविणमालोकिषाताम् । तत्र द्रव्यमदृष्ट्वा तदा दुष्टबु - द्धिर्धर्मबुद्धिमभाणीत् । त्वयापहृतं धनं त्वयापहृतं धनमित्युभयोर्विवादः प्रादुरासीत् । तदानीं राज्ञ आवेदनाय गतवन्तौ । तदा दुष्टबुद्धिश्च राजानं निजगाद । देव धर्मबुद्धिरयं केवलया संज्ञयैव परि - गृहीतसाधुत्वाभिमानो मदपत्यानां ग्रासमग्रहीत् । राजा । कः साक्षी । दुष्टबुद्धिः । एतस्मिन्नर्थे ऽरण्यस - मुद्भव अश्वत्थवृक्षः साक्षीभावे स्थितः । तं वादयित्वा सर्वेषां प्रत्ययमुत्पादयिष्यामि । तस्य तद्वचनं सर्वे ऽपि धर्मबुद्धय उररीकृतवन्तः । तदनु दुष्टबुद्धिर्निजसदनमासाद्य पितरं पिप्पलकोटरे प्रावेशयत् । तस्मै च संकेतं दत्तवान् । ततः प्रभातसमये संजाते राजपुरःसरः समस्तो ऽपि लोकस्तत्कौतुकालोकनाय जग्मिवान् । तदा तौ वादिप्रतिवादिनौ समागमताम् । तदनु दुष्टबुद्धिर्व्याहार्षीत् । परमेश्वरश्रीमहा - विष्णुस्वरूपपिप्पलतरो यथास्ति तथैव सत्यतया व्याहरतु भवान् । को नाम तव पुरस्तात्स्थापितद्र - विणमग्रहीत् । तदानीमश्वत्थतरोरुदतिष्ठद्वर्णात्मकः शब्दः । द्रव्यं धर्मबुद्धिना गृहीतमिति । तदाश्रुत्य सर्वे विस्मयस्मितमानसा अवतस्थिरे । धर्मबुद्धिस्तु निग्रहस्थानमासेदिवान् । तर्ह्याचक्ष्व प्रभावति । धर्मबुद्धिः कमुपायं विधायात्मनः सत्यमापादयामास । तदा तद्वचनात्प्रभावती तद्विचारणाय प्रवृत्ता न जानाति स्म । ततः शुकमपृच्छत् । शुको ऽपि जगाद । आकर्णय प्रभावति । तदानीं धर्मबुद्धिर्व्यचा - रयत् । न तावद्वनस्पतिरसत्यं व्याहरति । अयं तु पिप्पलकोटरे कमपि मानुषं निवेश्य तद्वचनजनितो ध्वनिरयं प्रत्ययमापादयति । यथार्थं मध्यस्थानमामृश्य राजानं व्यजिज्ञपत् । देव क्षणमात्रमत्र स्था - तव्यम् । मया द्रविणं तदश्वत्थकोटरे विन्यस्तमस्ति । तत्प्रभुणा पिप्पलकोटरान्तरमात्मीयमानुषं प्रवेश्य विश्वासभूतं धनमानेतव्यम् । इति विज्ञाप्य जनमेकं तदन्तः प्रावेशयत् । तत्प्रविश्य स तु दुष्टबुद्धिपित - रमपश्यत् । दृष्ट्वा स तु कोटरादवतीर्यान्तः को वा निवसति न जाने । एक आस्ते मानुषः । तदा राजा कोटरास्थितं बलादाचकर्ष । दुष्टबुद्धिं तर्जयामास धर्मबुद्धिं मानयामास । तर्हि देवि कर्तुमेतादृशमुपा - यविशेषं यदि जानीषे तदा स्वचित्तचरितमाचर ॥ इत्येकोनषष्टिकथा ॥ ५९ ॥ अन्येद्युर्दिनान्तोदये कुमुदकोशनन्दिनी विनयकन्दर्पनिकेतनं जिगमिषुर्द्विजं प्रश्नयति । तदन्ववादीत्प - तत्री । देवि जयश्रीरिव बुद्धिवैभवं परिशीलयसि यदि तदा याहि । सा जयश्रियो वृत्तान्तमप्रा - क्षीत् । शुकोऽपि व्याजहार । मङ्गलवर्धनाभिधाने नगरे धनदत्ताभिधानो धराधरः । तस्यामात्यस्य कन्या जयश्रीनामधेया । एकदा तु तस्य नरपतेः संनिधौ विवदमानाश्चत्वारो देशान्तरादागताः पुरुषाः । तदानीं तानपृच्छन्नरेश्वरः । भवतां किंनिबन्धनो व्यवहारः । वयं देशान्तरं गताः । रत्नचतुष्टयं च तत्रास्माभिरलम्भि। तान्येकत्र स्थापितानि । ततो राजावेवैतस्यां न जानीमः किमजायत । चतुर्णा - मस्माकं मध्ये को नाम तानि गृहीतवान् । इति निशम्य व्याजहार । अमात्य एतेषां चतुर्णं मध्ये कतमो रत्नान्यग्रहीत् । त्वं सम्यग्विचार्य व्याहरतात् । इत्थं राज्ञाभिहिते सचिवस्तांश्चतुरो निजम - न्दिरमानयामास । तेषां भोजनं च विश्रामस्थानं च प्रायच्छत् । ततस्ते प्रधानसहिताश्चत्वारो ऽप्युप - विविशुः । ततः सचिवतनया जयश्रीस्तेषां विवादं पृच्छति स्म । क एते कस्मात्प्रदेशात्केन प्रयोजन - विशेषेणात्रागमनमकार्षुः । सचिवस्तेषामागमनकारणं सर्वमवादीत् । तन्निशम्य जगाद जयश्रीः। अहमे - वामुष्य रत्नचतुष्टयस्य गृहीतारं विचारयिष्यामि । तर्हि प्रभावति केनोपायेन विशेषनिर्णयं विदधाति स्म रत्नानाम् । सा विचारं कुर्वाणापि नावागच्छत् । तदा शुकं वक्ति स्म । शुको बभाषे । ततस्तेषां चतुर्णां रात्रावभ्यवहारो ऽजायत । ततो निद्राकरणाय पृथक्पृथक्स्थाने चतुरो ऽपि प्रास्थापयत् । तदनु तमस्विन्यामात्मानमलंकृत्यैकस्योपकण्ठमाजगाम जयश्रीः । तावत्तमवोचत् । मम मानसं भवद्दर्श - नप्रभृति स्मरशराहतिविकीर्णधैर्यं भवति । भवन्तं विहाय न कंचिदप्यभिलषति स्म । यदि पञ्चशतं सुवर्णानां मह्यं दास्यसि तदानीमहं भवतः कुलपालिकात्वमङ्गीकरोमि । सो ऽप्यवोचत् । परमिदानीं पाणिगतं न किमपि द्रव्यमस्ति । अहमार्जयित्वा भवत्यै वितरिष्यामि । ततस्तन्निशमनात्सापि तं विहाय द्वितीयमनुससार । तमपि तथैवावोचत् । ततः सो ऽपि न किमपीत्यवोचत् । तथैव तृतीयोपकण्ठमा - सेदुषी तं तथैवावादीत् । ततः संप्रति मम हस्ते न किमप्यस्तीति तस्य व्यवहारमाश्रुत्य चतुर्थं पश्यति स्म दृशा धैर्यसर्वस्वहारिण्या । तं च तथैव प्राजल्पत् । ततस्त्वसौ अहं पञ्चाशत्सुवर्णपर्याप्तं वस्तुविशेषं दास्यामि भवत्या हस्ते । इत्यभिधाय पाणौ प्रादाद्रत्नचतुष्टयं तस्याः । सा च तद्रत्नचतुष्टयं गृहीत्वा अद्य त्वसाधुमुहूर्तं दिनं वर्तते प्रातस्त्वावयोरेकत्रोपवेशनाय सम्यङ्मुहूर्तमस्ति । इति तमभिधाय स्वगृहमागत्य रत्नानि जनकस्य हस्ते प्रायच्छत् । स तु सचिवस्तद्रत्नचतुष्टयं गृहीत्वा भर्त्रे समर्पया - मास । राजा तु तेभ्यो दत्तवान् । तर्हि प्रभावति उपायमेवं कलयसि यदि तर्हि स्वसाध्यसिद्धौ दत्तावधाना भव ॥ इति षष्टिकथा ॥ ६० ॥ पुनः प्रभावती पप्रच्छ शुकम् । तदनु शुको बभाषे । भूधरब्राह्मणवदायासनिस्तरणे प्रगल्भसे यदि तदा यातु भवती । सा भूधरवृत्तान्तं व्याहरेति व्याहार्षीत् । शुको ऽपि वक्ति स्म । देवि चमत्कारपुर्यां भूधरनामा ब्राह्मणो निवसति । स तु पङ्गुः । तत एकस्मिन्नवसरे समस्तैर्ब्राह्मणैः सह देवतादर्शनाय शकटारूढो निरगमत् । तदनु गच्छतां मार्गे दस्यव उदतिष्ठन् । ते सर्वे ऽपि बान्धवा दस्यन्दृष्ट्वापला - यिषत । स तु चरणविहीनत्वात्पलायनसामर्थ्यमबिभ्राणस्तथैवास्थात् । तर्ह्याचक्ष्व प्रभावति । स तु भूधरः कमुपायं परिकल्प्य दस्युभ्य आत्मानमुदमोचयत् । तदा प्रभावती विचारयन्त्यपि न विवेद । ततः पञ्जरगतं कीरं पृच्छति स्म प्रभावती । ततो ऽवदच्छुको ऽपि। आकर्णय प्रभावति । सर्वान्स्वयूध्या - न्पलायनपरायणान्मलिम्बुचश्च धावतो दृष्ट्वा तदन्वेकाक्येव भूधरो वक्तुमुपाक्रमत धावमानान्पुनरा - कारयन्। अहो भवन्तः किमिति पलायनं कुर्वन्ति । तत्र च न सन्ति पञ्चादशीतिशतपर्याप्ताः परिप - न्थिकाः । एतेषां चतुःपञ्चषाणां भीत्या किमिति धावन्तः सन्ति । इयतामेतेषामहमेवालम् । शतहन्तेति मदीयं विरुदं जगति प्रसिद्धम् । तदीयं वचनमाकर्ण्य चोराः क्षणं स्थित्वा तं विहायैव यथागतं निरगुः । तर्हि प्रभावत्येवंविधं बुद्धिवैभवं जानासि यदि तदा साधय ॥ इत्येकषष्टिकथा ॥ ६१ ॥ पुन: प्रभावती प्रष्टुं प्रावर्तत शुकम् । शुको ऽभ्यधात्प्रभावतीम् । भुक्कुण्डवदात्मनो मरणमन्यथा कर्तुं जानीषे यदि तदाङ्गीकरोतु भवती । तदा प्रभावती पप्रच्छ । भुक्कुण्ड इति को नामासौ । कथं मर - णमन्यथयत् । तद्वृत्तान्तं व्याहरतां भवान् । प्रभावतीं प्रत्यवदच्छुकः । शृणु प्रभावति । सर्वतोभद्रं नाम नगरम् । तत्र भुक्कुण्डनामा कितवो निवसति स च सर्वदा द्यूतेन द्वीप्यति । एकस्मिन्दिने दीव्यन्प्र - तिकितवैः पराजितः । तेषामङ्गीकृतपणार्पणाय न किमप्यस्ति । तदानीं चौर्याय प्रायतत । तदा चौर्यं कुर्वाणो रात्रिरक्षकैर्विधृतो ऽसौ । ते च तं राजसमक्षमानिन्युः । राजा च वधाय भटानादिष्टवान् । गच्छतैनं नीत्वा शूलप्रोतं कुरुत । तर्हि प्रभावति भवत्यपि व्याहरतु । केन प्रकारेणात्मनो मरणमन्यथयत् । तदा प्रभावती विचारवत्यपि नाज्ञासीत् । तदाप्राक्षोच्छुकम् । सो ऽब्रवीत् । आकर्णय प्रभावति । तदा तांस्तस्करो ऽभिहितवान् । राजा व्यापादयितुमुदितवानस्ति । यतो राज्ञामेव स्वाभाविको ऽयं धर्मः परिपालयितव्यो दुष्टाश्च नियमनीया इत्येतादृशं सारासारं विचारयति महीपतिः । तदानीमसावै - हिकेनामुष्मिकेण च सुकृतेन संयुज्यते । अत एव मयि दण्डं पातितवान् । तत्सम्यगुचितं कृतवानसि । परं विज्ञप्तिरेका विद्यते । अहं श्लोकमेकं व्याहरामि तदाकर्णनायावधानं दातव्यम् । भट्टिर्नष्टो भारविश्चापि नष्टो भिक्षुर्नष्टो भीमसेनोऽपि नष्टः । भुक्कुण्डो ऽहं भूपतिस्त्वं हि राजन्पङ्क्तौ भस्याप्यन्तकः संनिविष्टः ॥ राजा एतस्य पद्यस्यार्थं व्याख्याहीति व्याजहार । ततो दस्युरवदत् । श्लोको ऽयं भविष्योत्तरपुराणे । एतस्यायमर्थः । तेषामादिवर्णी भकारः तेषु नामसु परिपाट्यामन्तकः संनिविष्टः । भट्टाचार्यमपि कलि - तवान्कालः । तदनु भारविमपि निगीर्णवान्कालः । भिक्षुं तथा भीमसेनं च कलितवान्कालः । एतांश्चतुरो ऽप्यग्रहीत्कालः । भुक्कुण्ड इति मदीयं नाम भूपतिरिति त्वदीयं नाम । मयि निहते त्वमेक एवाव - शिष्टो ऽसि । यावदहं भवतः पुरतो भवामि न तावत्कालकलितं भयम् । यथा जानासि तथानुसंधेहि । तदनु नृपतिस्तदाकर्ण्य मनस्येवमेवेति निश्चित्य तं चोरममोचयत् । तर्हि प्रभावति एतादृशमुपायविशेषं यदि जानीषे तर्हि विधेहि विधेयविशेषम् ॥ इति द्विषष्टिकथा ॥ ६२ ॥ पुनरपि निशासमये विनयकन्दर्पसंनिधानगमनाय प्रेरयामास पतत्रिणं प्रभावती । तदा शुको ऽप्य - भिदधे।देवि देवशर्मवत्संकीर्णावसरापाते यद्युत्तरं कर्तुं पारयसि तदा याहि । तदा प्रभावती बभाषे । देवशर्मा कथं संकीर्णं निस्तीर्णवानुत्तरविशेषकल्पनेन । व्याचष्टां भवानिति तया पृष्टः शुको व्याचष्टे । प्रभावति एलानगर्यामेलनामधेयो राजा राज्यं प्रशास्ति । तस्य संधिविग्रहकारी शिष्ट एको ऽभवत् । तस्य तनयो देवशर्मा । स तु पितरि प्रमीते स्वकीयं पौर्वापर्यमनपेक्ष्यानिरर्गलो यथारुचि व्यवहर्तुं प्रयतते । केषांचिदपि वर्षीयसां वचनं न शृणोति । तदन्वेलमहीपतिस्तमवजानाति स्म । राजा तस्मै न किमपि प्रयच्छति । इत्थं धनहारिभिः सीदत्कुटुम्बो ऽतीव क्षामतामापन्नः । ततो ऽमात्यो राजानं विज्ञप्तवान्।देव देवशर्मासौ श्रीमताममात्यभूतः । एतस्य चिन्ता न कर्तव्या । एतस्य कस्मिन्नपि कार्य - विशेषे विनियोगो दातव्यः । यदि तद्विधेयं सत्तया समर्थितं तदानीं पुरस्तादेतदङ्गीकारं पुरस्कृत्या - जीविका कल्पनीया । तदानीममात्यवचनान्नगरनाथो निजप्रयोजनसाधनाय तमादिदेश । तस्मिन्पश्यति पेशीद्वयमानीय भस्मना पूरयित्वोपरि राजमुद्रया मुद्रयित्वा देवशर्माणमाहूय त्वया शत्रुसूदनमे - दिनीपतिसमीपं गत्वा एलराजेन वार्षिको दण्डः प्रस्थापितो ऽस्तीति अभिधाय तस्मै दातव्यमदः पेशीद्वयमित्युक्त्वा पेशिके ते देवशर्मणः पाणावर्पयामास । तेन राज्ञा समं सौजन्यमतितरामैधिष्ट । तथा विधातव्यं भवतेति व्याहृत्य देवशर्माणं व्यस्राक्षीदेलमहीपतिः । तदा तदादेशाच्छत्रुसूदनमहीन्द्रं संगत्य तस्य पुरस्तात्पेशिकाद्वयं निधाय विज्ञप्तवान् । अमुं वार्षिककरमेलमहीपतिर्भवतां प्रस्थापया - मास । इत्यभिधाय मुद्रामुन्मुच्य पश्यति पेशीद्वयं यावता तावता भसितपूरितान्तरमालक्ष्य शत्रुसूदनो मेदिनीपतिः कोपपरवशो भूत्वा शिष्टस्य शिरश्छेत्तुं मतिमकार्षीत् । तर्ह्याचाक्ष्व प्रभावति । तथाविधे तस्मिन्समये देवशर्मा कं प्रकारमचीकरत् । ततस्तन्निशम्य प्रभावती विचारचातुर्यं बिभ्राणापि ना - विन्दत । तदानीमतीतायां तमस्विन्यां शुकमन्वयुङ्क्त । ततः शुको व्याजहार । तदानीं देवशर्माभिधत्ते । देवास्मदीयो महीपालो यज्ञमकार्षीत् । तत्कुण्डसंभवां विभूतिं भवतामर्थे प्रस्थापितवान् । विभूतिरियं यत्र विद्यते तत्र दैवदशा राज्याभ्युदयश्च युगपत्संभवतः । ग्रहपीडाश्च नश्यन्ति । शत्रवो ऽपि मित्राणि भवन्ति । आयुश्च वर्धते । एतावन्तो गुणा विभूतेरस्या इत्यवधार्य एलामहीपालो युष्मत्कृते प्राहिणोत् । तदनु दूतोदितं निशम्य सम्यकसमतुष्यत् शत्रुसूदनः । ववन्दे विभूतिं राज्ञीकुमारिकाणां मूर्ध्नि प्रा - क्षिपत् । राजा तं देवशर्मााणं यथावत्संभावयामास । तर्हि व्याहरतात् । प्रभावति त्वमप्येतादृशमुत्तरं दातुमीशिषे यदि तदा मनीषितं कुरु ॥ इति त्रिषष्टिकथा ॥ ६३ ॥ पुनः प्रभावती अभाषत नभोगं शुको ऽप्यवदत् । देवि सुमतिरिव संकीर्णनिस्तरणोपायं यदि वेत्स्यसि तदाभिसार आद्रियताम् । प्रभावत्या पृष्टस्तद्वृत्तान्तं शुको ऽपि रराण । आकर्णय देवि । मङ्गलपुरनाम्नि ग्रामे सुमतिर्नाम विपणिः । स धनार्जनायोद्यममुद्दिश्य प्रदेशविशेषे कुत्रचिद्गतो ऽभवत् । तत्र भूरिधन मार्जितवान्सधनः समागच्छन्मध्यमार्गे दस्यूनद्राक्षीत् । तर्हि प्रभावति व्याहर । तदा स कथंकारमुपाय विशेषं विशेषयति स्म। तदा प्रभावती विचार्य नाज्ञासीत् । तदा प्रातः शुकमप्राक्षीत् । शुको ऽप्यवोचत् । देवि निशम्यावधत्स्व । स तु दस्यून्दृष्ट्वा समीपस्थितं गणेशप्रासादं प्राविक्षत् । तत्र गणेशमूर्तेः पुरस्ता दुपविश्य द्रविणपेटिकां विवृत्य तदन्तःस्थितं धनं बहिर्विधाय पञ्चकीकरणेन पङ्क्तिषु तद्धनं त्यक्तवान् । ततो घटिकां गृहीत्वा गणाधिपमभ्यधाद्वक्ष्यमाणप्रकारेण । देव विघ्नराज इदमात्मीयं धनं गृहाण । इदमेतावत्प्रथतो भवतो धनम् । अयं लाभो जातः । अनेनैव संचरतः चत्वारि हायनान्यजायन्त मम भवदीयां सेवां कुर्वणस्य । अहं च तव वाणिज्यकर्ता सत्यमसत्यं सेवां तावज्जानानो ऽस्मि । मदीया सेवा भवदायत्ता । एतादृशानि वचांसि दस्यव अश्रौषुः । ततः परस्परमभिदधिरे । अयं वणिक् देवस्य वचनकर्ता । एनं यदि निरीक्षामः तदानीं देवो ऽप्यस्माकमुपरि कमपि तादृशं विघ्नमापादयिष्यति यादृशेनास्माकं सर्वनाशो भविता । इत्यभिधाय वणिजं / तत्यजुः । यदि प्रभावति त्वमपीदृशोपाय करणविचक्षणासि तदा साधयेप्सितम् ॥ इति चतुःषष्टिकथा ॥ ६४ । * * * तस्मिन्वटे उलूका निवसन्ति । कदाचन रात्रौ पारणाय निरगुः समन्ततः । तेषां मध्यादेकोलूको भ्रान्तो मार्गं विहायैकस्य वटस्योपरि पर्यपतत् । तदा तत्र दिवसो ऽजायत भानुरप्युदयाचलमारुरोह । दिवान्धो गृह्णाति नासौ रूपं चक्षुर्भ्याम् । तदा वटस्योपरि काका अभूवन् । तैः पराभूतो ऽसावुलूको जीवशेषो आपादितः । तदनु मृतो ऽयमित्यभिधाय तत्यजुस्ते उलूकम् । ततः शनैः शनैरुलूको निजस्था - नमाजगाम । तदनूलूकराजानं व्याहार्षीत् । भवत्सु सर्वेषु विद्यमानेषु वायसाः संभूय मां तर्जयामासुः । तर्हि भवद्भिस्तेषां मन्निमित्तों निष्कासनप्रकार : प्रत्यपकारस्य कर्तुं शक्यते यदि तर्हि क्रियताम् । ततस्तदीयं वचनं निशम्य सर्वे तज्जातीया बान्धवाः काकान्निहन्तुमुदचलन् । समागत्य तं वृक्षमवेष्टयन् । तत्रवसतीन्काकान्सर्वान्निजघ्नुः । तदनु सर्वे ऽप्युलूका निर्गत्य निजधानीं जग्मुः । तेषां मध्यादेको वायसो ऽवततार । सर्वेषु मार्यमाणेषु काकेष्वसावेक एव कुत्रापि दलगहने निलीयात्मानं जुगोप । तदनु तदा - स्कन्दनं दृष्ट्वा बलिपुष्टानामतिकष्टां दशां मनस्यनुभूय किंचिद्धैर्यमवलम्ब्य परामृश्य विमृश्य च विधेय - विशेषं किमतः परं कर्तुं शक्यते । तेऽस्मद्वैरिणो भूयांसः पूर्वकानां च वैरं केन बुद्धिविस्तरेण प्रतिकर्तुं शक्येत । इत्यभिधाय तेषां निशादर्शिनामेव पार्श्वं वव्राज । तत्र गत्वा तेषां पुरस्तादपतत् । तदा तैर - वादि । कस्त्वम् । सो ऽभ्यधात् । भवतां शरणमागतो ऽहं दासानुदासः । भवतामेव चरणान्मनसि धृत्वा समायासिषम् । ये च दुष्टा भवतां वैरिणो ऽभूवंस्ते सर्वे भवद्भिस्तु व्यापादिताः । इदानीमहमेक एव द्वारि स्थितो भवतां वरिवस्यां निर्वर्तयिष्यामि । निघ्नन्ति यदि निघ्नन्तु माम् । यदि वा गोपयन्ति तदा गोपयन्तु । तदिति तस्य वचनं निशम्य केचिदवादिषु । अरिरयमस्माकमतीव विषमः । *** * * इति व्याजह्रुः । क्रममात्रो ऽयं तर्हि किं नामायं वराको वै करिष्यति काक इति तेषां पृथङ्मतीनां वचोभिरन्तर्मायो ऽसौ तत्रैवातिष्ठत् । तदनु तत्र स्थित्वा तान्व्याहार्षीत् । मदीयः कश्चिदुपचारो भवतां भवितव्यः । अहं भवतां कृते शय्यां साधीयसीं कल्पयिष्यामीत्यभिधाय शाल्मलतूलेन श्लक्ष्णेन तस्य विटपिन: सर्वमपि कोटरं पूरितवान् । रात्रौ स्वयं द्वारि निवसति । इत्थं तृणादिसंग्रहं च सम्यक्कृ - तवान् । तदनु कस्मिंश्चिद्दिने ज्वलन्तीं चितां विलोक्य तत्रत्यमलातमेकमाहृत्य कोटरद्वारि प्राक्षियत् । कोटरान्तर्गततूलतृणादिकं दहनसादभवत् । समस्तानपि दिवान्धानधाक्षीत् । इत्थमसौ पूर्ववैरमसाधयत् । तर्हि सोमदत्त तादृशप्रकारो ममापि भविष्यति । येन समं पूर्ववैरमस्ति सो ऽपि न विश्वसनीयः ॥ इत्यष्टषष्टिकथा ॥ ६८ ॥ पुन: प्रभावती प्रष्टुं प्रावर्तत पतत्रिणम् । शुको ऽभ्यधात् । देवि तदा सा धूर्तचकोराभिहिता वार्त्ता सोमदत्तस्य मानसे न स्थानमातनोति । तदनु सोमदत्तस्तं धूर्तचकोरं कामसेनासंनिधानं निनाय कामसेनाहस्ते तत्पञ्जरं प्रादात् । सा च देवसेनां कुट्टिनीं प्रति तद्वृत्तान्तमभ्यधात् । तदनु तन्निशम्य सा जगाद । अद्य मम ललाटतटघर्मः परामृष्टः । ततः प्रभाते कुट्टिनी राजमन्दिरमगादस्याः पुरस्ता - दित्यावेद्य शुको ऽयं निहन्तव्यः । एतदीयं मांसं साधुरुचि पक्तव्यम् । इति तस्यै निदेशं दत्त्वा निरगात्। तदनु दासी कीरमानीय केशानुल्लुञ्चितुमाददार । तर्हि वावदीहि प्रभावति । स शुकः केन प्रकारेणा - त्मानं जुगोप । तदा प्रभावती चारु विचारं कुर्वाणापि नाज्ञासीत् । तदनु तया पृष्टः शुकः पुनर्ज - गाद । शृणु प्रभावति । तदा दासी मारणाय तमादृतवती । तदनु शुको दासींं जगाद । त्वमतीव साधीयसी । व्यसनं तव धर्मपरमेव । भवदीयौ हस्तौ प्राणिनां वधे भग्नोद्यमौ । तर्ह्यहं किमप्यनागतं जानामि । तद्भवत्याः पुरस्तादावेदयामि तवैव हितम् । तदनु त्वं मां व्यापादय । तदन्ववादीद्दासी। तर्ह्याचष्टां नाम भवान् । तदाभ्यधात्पक्षी । त्वमेतस्य मांसस्य मध्ये गरीयसीं संपदमवाप्स्यसि । त्वं यथा चार्वङ्गी भविष्यसि तथौषधं दास्यामि पश्चाद्यास्यामि तव वशम् । तुलसीदलं कुशदर्भांश्चानय गोमयोप - लिप्तायां भूमौ कुशानास्तीर्य तुलसीदलं गृहीत्वोपविश्य कंचन मन्त्रं स्मृत्वा तदौषधमाकर्षयिष्यामि । आत्मीयमायुरखिलमपि भवत्यै वितरिष्यामि त्वं शुचिर्भूत्वा समागच्छेत्यभिहिते शुकेन दासी तद्भेषजा - कर्षदिदृक्षया तदुक्तं सर्वमनुतिष्ठति । तदनु तुलसीदलाद्यानेतुं गतां दासीं निरीक्ष्य शनैः शनैर्गत्वा स्नानभूमिकायाः प्रणाल्या निर्गतवान् । इति ब्रुवन्ननैषीदनैषीन्मार्जार इति वीप्सावचनं वितन्वन्द्रुम - कोटरमाजग्मिवान् । एतच्छब्दश्रवणात्तूर्णमागत्य दासी कीरं न पश्यति स्म । परितो दत्तदृष्टिरपि नाद्राक्षीत् । तद्भीत्या कीराभावात्तित्तिरिविहगमेकं निहत्यापाक्षीद्भोजनाय तस्याः । तर्हि प्रभावति त्वमप्येतादृशं बुद्धिवैभवं विधातुं प्रगल्भसे यदि तदा विधेयं विधेहि ॥ इत्येकोनसप्ततिकथा ॥ ६९ ॥ पुनः प्रभावती प्रश्नीकृतवती पतत्रिणम् । शुको भणति स्म । देवि तस्यैव धूर्तचकोरस्य शुकस्येव मति - र्यद्यात्मनो ऽपायमाकृष्टुमत्यते तदानीमटतु भवती । ततः प्रभावती प्रोवाच । तद्वृत्तान्तं वावदीतु भवा - निति । तदा तज्जगाद द्रुमसद्मा । तदा तु किंचिदुल्लुञ्चितपुच्छः शुक उड्डीय गतवान् । इन्दुवासरेन्दुव - दना कामसेना तत्रेन्दुशेखरप्रासादे नृत्यति । ततः शुकः पूर्वमेव तत्र गत्वा लिङ्गस्याश्रये करप्रचेयपत्रे बिल्वद्रुमकोटरे निलीय तस्थौ । तदनु कामसेनानृत्तावसाने संपूर्णे जाते शिवलिङ्गमहिमरूपाद्रुममध्या - दुदस्थात्कश्चन शब्दः । कामसेने मदीयसेवां गतया त्वया बहूनि दिवसानि अतीतानि । तुभ्यं भवत्या भक्त्यतिशयभावनया प्रसन्नो ऽस्मि । आगामिनि सोमवारे प्रथमप्रहरसमये कामिकविमानमारुह्य कैला - सपर्वते मत्संनिधानमवाप्स्यसि पश्यतां सकललोकानाम् । तावता भक्त्या पूर्वजनने Sभजनदुरन्तदुरित - निकरपरिपाका दूरतः पलायन्ते । तदनु सौदामिनीतरलं सकलवैभवमर्थिसाद्विधेहि संभृतम् । तदनु सर्वप्रायश्चित्तस्य मुख्याङ्गभूतं क्षौरमपि द्वाभ्यां भवतीभ्यां विधाय देवस्य मम प्रासादाग्रभूमिमारुह्य स्थातव्यम् । प्रथमघटीचतुष्टयादुपरि तत्र स्थित्वा नृत्तगीतादिकं कुर्वाणाया यामद्वयवरिवस्यादत्त - चित्ताया भवत्याः सविधमापतिष्यति विमानयुगलं प्रथमयामे पूर्णे सति । तदनु सर्वेषु साश्चर्यं दत्ता - वधानेषु नारीजनेषु कामसेना निशम्य बिल्वद्रुमभाषितमाश्चर्यचरणानुरचितसरणीमवतीर्णेव परां प्रहर्षकोटिमटकिष्टमुच्चरिता । ततः कामसेना देवसेना च प्रसादरूपं परमेश्वरस्य निशम्य वचनं निर - तिशयं सर्वलोकातिरिक्तं समुत्सेकितमनीषा बहुमन्यमाना पुनः प्राणंसीत्पार्वतीप्राणनाथम् । तद - न्वीश्वरवचनं नान्यथा भवतीति निश्चितमतिः सर्वपुरश्चरणपुरःसरं सर्वामपि संपदं सत्पात्रसात्प्रकल्प्य शिरोमुण्डनं विधाय काषायवसनं परिधाय देवसेनया सह मृदङ्गवाद्यादिमङ्गलघोषनृत्तगीताद्यनेका - डम्बरप्रसृमरसंभ्रमोत्सवा महानन्दोर्मिलहरीपरिरब्धान्तरापघना घटीचतुष्टयमध्ये कृत्यशेषं संपूर्णं वि - धाय परमेश्वरस्य महतीं पूजां च निर्माय निर्मर्यादं प्रदक्षिणं कृत्वा प्रीतिपूर्वं परमेश्वरस्याज्ञां शिरस्याधाय प्रासादोपरितनप्रदेशमारुरोह । समस्तो ऽपि लोक आहारनिद्रादिकं विमुच्य सज्जीभूय वर्तते स्म।मुण्डितयोर्मुण्डयोरुपरि चण्डांशोस्तीव्राः करा वह्व्यङ्गारदाहगरिमाणं पुष्णन्ति । यामयुग्म - मप्यजनिष्ट परं नागते विमाने । तदनु बिल्वपादपस्योपरि स्थितः पक्षी व्याजहार गिरं स कीरः । यत उक्तम् । शठे प्रतिशठं कुर्यादादरे च तथादरम् । त्वया मे लुञ्चिताः पक्षा: मया ते मुण्डितं शिरः ॥ तर्हि प्रभावति बुद्धिरियं प्रोत्स्फुरति यदि तदिदानीं यातु भवती ॥ इति सप्ततिकथा ॥ ७० ॥ अन्येद्युर्विनयकन्दर्पः पृथिवीपतिः प्रभावतीमन्दिरमियाय । प्रभावती च निजमन्दिरमागतं महीपालं महता प्रेमभरेण संदर्शनेन संभाव्य तत्रोपवेष्टुं सिंहासनमचीकरत् । राजा च सिंहासनमध्यरुक्षत् । तदा पञ्जरशायिनं कीरं निरीक्ष्य तं जिघांसुर्मार्जारः क्रियासमभिहारेण विरौति स्म । ततो रोरूयमाणं मार्जारं प्रोवाच शुकः । किं त्वं रोदिषि मार्जार न चारिर्न च तस्करः। नन्दभूपकुमारो ऽयं परनारीसहोदरः ॥ इत्थं कीरगिरमाकर्ण्य बद्धमौन एव निरगाद्विनयकन्दर्पः ॥ . इति कथाकोशे शुकसप्ततिः समाप्ता ॥ ॥ श्रीरस्तु ॥ Verzeichniss der handschriftlichen Lesarten.*) 385 Seite 319 (3), Z1B शुकसप्ततिआरंभ: statt श्री०. Kom श्री०, H add श्रीमुद्गलो जयति. 74 HRB तत्रभवतो. Z5 B परस्तु; Hom तु. Z7 H °सामग्र्याः. Z13 RB अभिहिते च. R निरंतरा, H निरन्तरं 714 RB त्यक्ता. B भवभवान्भवा Z18 H पटहघोषपुरस्सरं 219 HRB याजका° Z25K यस्य. Z15 R विलं. Z17 Hom तेन. Seite 320 (4), Z 1 HKRB सात्विक०. Z2 KRB फलाधि° देवा भवंतीति; K फलायाधिक „an other reading"; RB देवज्ञा०. Z3 H निर्मायि; B मदनसेनयिति; 'वंधाधिकं. Z4 H स्नानम०. 25 B°समस्तननयना० Z6 KRB °समशरनिकरंवहंती; KR परवश, B • परवशं. Z7 B कटाक्षेप. Z8 K •संवर्धनी. 79 HB • व्यतिशायिनी Z10Bom न. Z14 B सरस्वती. Z17 RB वाणि. Z19 RB धिधिक्. Z21 B °माददे. Z22 H • मैचित्यं, KRB • मौचित्ये; K ●सज्यते, RB ॰सज्यंते. Z24 KRB नातितृष्णा; B अवस्यं ; KRB निहिते धने. 225 K अतिरूपा हता. Z26 H • वध्य:. Z27 KRB ●न्नातिशय; K कामसेवा त्वया कार्य; H स्थाने स्थानेष्वतेषु. Z29 R कर्तव्यस्तपसि; B तपसी Z30 RB बहुशा. Z31 B पश्यंति मदा० Z35 B मनुतेतराणां 236 K मित्रम . Seite 321 (5), Z1 RB हृदयान्तस्थ°; B °रसावस्तो° 42 अन्तःकरण° bis परिचिन्वते (Z9) steht in allen Mss hinter तो कथं पक्षिणी ( 420 ). H •परिपारिपाव्या; KRB रणरणरणकता.. Z 3 K त्रिविक्रमः; HKRB ●मास्व. 74 RB तच्छिष्येत्यभि०; HKRB त्रिविक्रमो statt हरदत्तो; HRB निरतिमु॰, K निरतमु° 17 K तं प्रति चुकोप; RB हरदत्तं; मंदमतीमुपलभेते. Z8 RB वृद्धैव, H वृधैव; B प्रवृतोस्ति; RB कीयता; B °सायते. Z11 B शुभाशुभं. Z13 R सततं; KRB दानैरपि. Z14 KRB कोदृशस्तव. Z16 RB म्रियमाणो हेप्राणां 7 17 KRB तादृश. Z19 H •जेयेतां. Z20 B द्वावनितव्यी; H तौ पक्षिणी कथम्. Z22R शुकसारिकयो: Z23 B उत्तरस्या. Z24 B प्रतिष्टियत् Z25 RB स: ; Bom समय, K समनन्तरमेव. Z26 Hom बण्डः०; KRB बाणः; RB शकुनिको; KRB किमेक. Z 29 RB त्यजेदुष्टं 730 KRB पुष्प; नेतुं. Z31 HKRB om तत्र च; B • सपिंडित; माकंदततलं. Z33 RB तद्वयमपि Z34 H ग्रहीत्वा Z35 B परितुष्यंति; RB विद्याधरः. Seite 322 (6), Z3 H • समयश्चोपचक्राम, K • समयोप्यतिचक्राम. Z4R °सन्निकृष्ट° 25 RB मालवतीभ्यां; R °सारिक°. Z6B •पुरुष° 78 KRB भरणास्वदी: Z11 KRB om कृतः . *) Wegen der Bezeichnung der Handschriften ist das Nachwort zu vergleichen. 386 Z 12 KRB भवतोवीस: मदन; B हरदत्तनयेस्योपभोगो; सोवनु०. R संतुष्येव, B सतुष्येवा; Kauch noch संतुष्येत्. Z 13 KR • संक्रंदन: HRB विद्याधरो. Z14 RB वेत्त्यमाण; ॰मुपहरणाय; B समानाय. Z 15 HRB विद्याधर Z16 RB कस्माता; B •कर्षीस्त्वं. Z 20 HRB विद्याधरेण; H •तोषिष्ट, RB सावतो विष्ट. Z22 KRB याचितं 723 RB •त्पत्स्याते. 224 B अत ए. Z25 B जानतो; RB शुचि. Z26 R सौपर्ण, B सौपर्णमंक्रं; ततस्तजप्त° Z27 RB प्राणि०; B मनसेतस्य. Z29 KR शुक. Z30 B • विशेषामै; KRB om न; B का. Z 31 B कारो; RB • विरभायत्. Z32 RB समाप्तति. Z33 R स्वभात. Z8B कञ्च. Z11 B Seite 323 ( 7 ), Z2 H; HKR ●व्यतिशय्य; H त्वयैवाधिगतं, KRB त्वयैवाधिगतः; सर्वस्वसमन्वभावि. Z3 R परिपाद्या; B पाद्या. 77 RB •पादयन् अह°. तदाकर्णयतु; येतदर्थे. Z12 Kom प्रति; KRB om पद; RB विजशर्मा० Z14 B भ्यस्ताः; HRB • स्युदयमासादयति. Z15 B व्रजयिष्यामि; RB ०रुद्यममव: 716 B add देशांतरं निरगात् hinter इत्थं; om Sटाव्यं कु०; R कुर्वणे ; K ऽटनं. Z17 Bom पर्व. Z18 H पवित्रकमेतत्तपो०; RB ॰कूटं. 720 B परम. Z21 H तरोःस्थले. Z 22 R पुरोदेशावस्तितसंबद्धकर; B पुरोदेशावस्तितसंबंधयोजितंकर०. Z23 RB ° पुरस्कार०. 225 H °मादितः Z26 B स्व. 2 28 B · भावर्जितं; K द्विधाभावविवर्जितम् neben obiger Lesart; R भावा. Z30 H माध्यंदिन ; B मध्यंदिनाक्रम 731 RBom बलाका bis बलाकाम्; HRB om यावता; RBK परिपश्यति. Z33 RB hinter महान्तम तस्योपरि bis तावता बलाका; RBK नुतापिमा०, H वृधैव Z35 RB परिलोषः. 719 B चालवानं. Seite 324 (8), Z3 HRB •पकरण ०. Z4B समाधा उप०. Z7 RB नामधेय; ग्रहं 78 RB तायाता. 79 RB ग्रहान; B स्थापइत्वा; क्षणमास्था. Z10 RB स्नानपानाय. Z11 B तदा. Z14 H प्रयोजनं. Z17 B परिवस्या Z19 HK शिश्रूषणं; RB यत्र स्त्रीणां हि. Z21 K उचितं; HRB स्वरं. Z23 H विकलं; B फमासाद्यते 224 K दुरदृशतान्य°, R°दुई शतान्य°, B ● दुर्दशातान्य; Hom तया; RB तदनुगतया. 225 B कोपे. Z26 RB °भव.. Z28 H व्यभाषीच्च; B °देष्टव्याः; RB तवेदश, तीन्द्रिय. Z29 RB ज्ञानोदयोस्त; सपादयति. Z30 K पत्युपाचरणेन, B पत्युरूपाचरणेन; RB जरिबृंभितिं, K जरिजृंभति; RB वारणणर्सी Z31 RB वारणर्शी. Z34 B पतिव्रता; RB तथैव. Seite 325 (9), 71 KRB प्रचिक्षेप. Z2 B योजइत्वा. Z3 B गतश्चेद्ववम० Z4 H गरुर ०. Z 13 B व्यर्थमपाद; HR त्वयैतद्वि॰, B तयै°. Z.14 HKRB शिश्रूषां; H साधयसीमाचर, B स्वतयेव. 715 RB om कृतः; RB निजगाम, H जगाम 216 KRB निरतिशय Z17 B ममपि; B कालो, H लोके. Z18 Hom नृषु प्रार्थित; RB पश्येतत्विषये, K पश्यैतात्रविषये; H °मुदाहारणु०. 7 19 B पांडुरसंज्ञकं; HRB °पास्ति Z20H महनीयम; RB •चरंति; B तज्जवतपो०; H स्वामेव, RB स्वमेव ; R परिवढे. 721 B शिलीकृत्य; HK पदुधौके, R ●पहुंधौके, B • पधौके; KRB तत्रार्थि; •वसितो. Z22 RB एतावत्यलं. Z24 B परिव्रज. Z25 R व्यजिज्ञिपत्, B व्यजिर्जिपत्. 726 RB om तदेतद्वि॰ bis दातव्यम्. 227 H संतुष्यन्. Z30 B चिंताद्वहनं. 31 RB पुमान्; KRB विनिमयं नार्हति ( K hat auch die Lesart des Textes ! ). 734K immer यस्यार्थी Z35 R पुमान, B मुपान्. Seite 326 (10), Z1 B स च तत्रिशद्वो. Z4 B त्रयो दा तंडुला०. पंडित: ; RB सः श्रुत० Z6 RB मनुयुक्तः Z2 RB जना : st. गुणा: 23 B Z7 HRB विद्यो न. 78 R कृयते, 387 B कृतये. Z9 H सपर्य; B नेतरस्ता. 210 KRB °सारिणी, H ●सारणी; B शिवाचनं. 712 B सपुत्रेण Z 13 K सदैव; B वहिति; K रासभी. Z15 B प्रभावंति Z17 °मलङ्घनीय°; H गमनं संजायमानसस्ति; RB मनोस्मि Z18 RB गुरुवविष Z19 RB विध्वस्तापधन. Z20K तापोत्य; H ॰व्यधया; B ॰गृहीतेवं. 221 RB वचनमतिक्रमणीयं; K परमन्यदस्ति 222 HKRB पुरुष ०. Z23 B ° गुरूपिणी. Z24 RB एतत्रि० Z25 H सिद्धमन्नं फलं पक्कं; 'यौवनं; RB सिद्धमन्ने. Z26 KRB कर्तव्यो. 227 B पुरुषत्यत्सुकतया; R •त्यत्युकतया Z30 KRB कामिनी; H पंडितः.. Z 31 HKRB परमं; B गृहणी०, H चेतदृशं, K मम च एतादृशं, H om परमं 233 KR तर्यमिकदृशा, B नर्यमिकदशा. Seite 327 (11), Z2 B द्विललच; KR मित्रं. Z3 Bom ऽपि. 25 B बहुचल०; H विलचने; K कारिषातां; B तदालोक. Z7 K वोचत्; H • सागर :, RB सागर; सर्वस्मिन् अपि. Z8 B तिष्टंति; तस्यातसो; विशोषैर० Z10K वणिक्करणि°, R वणिक्कपणि°, B मणिक्कपणिं०; प्रभावति; RB विवोडु:. Z11 B॰वस्थयां विश्वयवा; R मदवलंब°, B मादबलंबेमाना; om सा; K नान्नोदक०. Z12 HRB ॰व्यधा.. Z13 H यदीयं, RB यदीया; HRB •व्यधा; RB °कदनर्थतो; KRB तस्येतां Z14 H • घनापघनां, B॰पघना; HK विचकेच रोष्क०, R विक्षकेचष्कशोक°, B विक्षकेक्षकेक्षणेष्कशोक°. Z15 alle MSS. ० शकु० ; B त्वमेक; कथाचरितिहासादिभिः; H कौतुकं. Z16 KRB शिक्षसि; RB तवैवं. Z17 B निशकांतावचः; RB शकुंतस्तवनानु० 218 RB •तस्यास्थांचेतसो. Z19 H वस्थिरायत्तिः, K वास्थिरायच्या, RB वस्थिरामि; B किंमुदति; RB • बोधायं. Z 22 RB इत्युक्ता. Z23 KRB स्वस्थं ०. 225 KRB ॰वृत्तिं॰; • विग्रहा; B °त्यांतिका• Z26 KRB ॰संभाविता; R °लोकाशोक°, B ° लोकाशीक°; KRB °कोविदा; विस्मारयंती. 227 KRB दूतिः. Z28 KRB जिद्याय; RB कुर्वती Z29 B तत; °दधे. Z30 RB प्रभावती; B निज; K अद्यतनद्वितीये; RB अद्यतनद्वितीय° Z31 B निर्वहती; RB om न. Z32 Bom च; परिचयसि; बिभ्राससि. Z33 B नितंबिनाभिः Z34B भुंजंनास्ते; KRBom न; Ko शिश्रूषया. 235 B परलोकभाग्या°, RB °भाग्यापातका; बिभर्षि. Seite 328 (12), 72 RB कृतः. Z 3 RB • विरहितेना; B स्वच्छेया. 74 RB साहाव्यं. 75 RB तनुः 76 B add श्लोकप्रारंभ hinter उक्तं च 77 RB ° पत्रस्तितं. Z9B °मध्यतोतम ०. Z10 K ॰मन्दिरे निवसति ०. Z 11 KRB ॰पुरुष° Z13 K वार्धकमर्थिता, RB वार्धक ; HRB ॰मोचित°; RB हेतु; HK स्त्रियः; B add लोक संपूर्ण. Z14 B भूषद्त्वा; H व्याभि°; R दान, B दानां. Z15 RB • वयारुपहारे; H व्याभि०. 716 RBom तत्; दातव्यं. Z17 RB प्रालापत्. Z18 K ॰मुदवेचि, R० मुद्वेचि, ॰मवेचि. Z19 H पंजरगता st. पक्षिणी; RB परेषां सुखाय. Z 21 RB समुड्डिया॰; B ॰पलाइष्ट. Z22 RB वृत्तांतं आवेदितं. Z25 RB तर्हादं; K संकीर्णविप्रसंग.. Z26 H दातुं. Z27 II कीदृशः संकीर्ण: मिस्तीर्णः, KRB संकीर्ण निस्तीर्ण: ; HKRB om भवान्. Z28 KRB प्रथम. Z30 RB नाम Z31 RB वसुदत्तनयस्ता° Z32 HRB • मधित; B ●सार्थकः; H ॰कृतेतंव्यापारो, RB °कृतव्यापारी; दूतीभिस्त : ° Z38 KR • परिपूर्णाभिधां, B • परिपूर्णाभिधां. Z34 B दूतकृते; HKRB निर्ममे. Z35 HRB यदि याचिष्यसे; RB वितरिष्यसि; B कथा; लोक्यं. Z36 K °मागच्छत्. Z37 HRB 'कंतुक०, K°कन्तुक; KRB निर्ममीते. Seite 329 (13), 71 K °दधुन und दधुनत्; RB °दधून; RB भवसा. Z2 HKRB वस्तुनि. Z3 K auch तयावादि तदनु तयो; H तयोरर्यकारि; RB पूर्ण० Z4 HRB दातव्यम्, K corri388 girt; RB add गुणशालिनीं hinter ततो; पूर्ण. Z5 H निर्णयामि इति निश्चित्य व्या, RB निर्णयं व्या; B दाव्यं ; H कर्तु परायसि. Z6B गुणशीलिनी; मजानीति Z7K • माशां नाज्ञा, B ● माशयां न ज्ञा०; RB °वे. 78Hom सत्यां Z9R °कृयते, B °कृतये 710 RB ॰मैथुनयोर्मध्ये; H॰माटीकिष्यते; 'प्यधरीकृत्य. Z11 H प्रोच्च०; RB om न. Z 12 B ●समुच्चयः. Z16 H त्वदभिहितं; B पुमान्समानय Z17 K देवालये; RB तन्नोपलचयंती [B • ति]. Z 18 RB गुणशालिन्या. Z19 B प्रभावती 220 H °माकारि, RB किमुत्तरमारि. 221 H • तिवर्तत, RB • प्यवर्तत. Z22 H गृहीत्वा; RB चपटा°. 223 B भवती; H तन्न मया, RB तस्मात् मया. Z 24 · K तस्मात्ततो; RB जकमंदिरं; om नो वा; H तदा मोहनो. 225 KRB मयायं; RB आपादीति; K क्षन्तव्या, RB चंतव्यां. Z26 KRB • विभाष्य° 227 RB प्रथम. Z28 B प्रभावति; पिदधे; H add सो ऽपि hinter ऽभिदधे; om त्वमपि; RB सा त्वमपि. Z29 KRB °कल्पनायां Z30 H व्याचष्टतां Z31 KRB नंदनामा Z32 RB वणिक्॰. Z33 H • सरीरः, KRB • शरीरा०; K ॰धैर्यः; RB तदाप्युपायं. Z34 H • तानतां: KRB ° देकदानतां • Z35 H चतया; B शुष्यच्छरीररो; R °कलाघनः, B ॰ कंलाघन:; B कृष्णशशीव; 'धेयाश्रयाश्रयो. Seite 330 (14), Z 1 RB तन्मत्पुरस्तदृस्त्रपं, K °दस्त्रजपं; KRB तस्याग्रे 72 RB मदंगसंगी०; HK नेतरधा, RB तेनरधा. Z3 B तस्याभिषो यशोदा; ●पुरी 24 B एतभिधाय; KRB • संतापेन ०. Z5 RB प्रभावती; B नीं. Z6 H घरं. Z7 B स्थावश्चाप्य 28 B° परिकारा; RB °मागच्छत्. Z9 KRB सौराष्ट्रं॰; B ● यात्रावै; H मार्ग. Z10 B प्रभृशं 711 H मार्गमुपलम्बामहे, K ॰मुपलब्ध्वामवलम्बामहे, RB मार्ग उपलब्धामव॰ [B मार्ग०]. Z12 Hom दीप. 713 K निधाय; B सन्निधाइन शर्नी; H सममपूजयत् 215 B वाती; सुश्राव; K °ढौचत्, RB तत्राढुढोकृत्. Z16 RB तद्वृ०. Z17 B अर्णः पू; K Sकारिषातां. 218 B तथापिहिते; शशि ; H तत्प्रश्नायाग्रहं 219 B °तारम्यसा; RB तत्वक्तव्यःय; H विविक्त देश; B ● याचतो. Z20 Bom यतो; RB मैथुनं. Z21 HRB पायुध्वनिश्चाव; B प्रकाशते. Z22 B इत्यभिधा; पूर्वमहिमियं; K सोदार्य: 223 R वणिजः, B वणिज; H तनूजा : st. निकेतने; RB प्रवर्त्ते. Z 24 H मानः; R°ल्लसिति, B °ल्लासिति. 225 B ददासि Z26 R • सामर्थ्यपि°, B °सामर्थेप; HRB 'मुदीयाय 227 RB प्राप्तासी; अन्य. Z28 RB निजन; B रति; RB तत्पातव्रातेनैषा; • नीयता. Z29 B संसोतारण; HKRB om यदि. Z 30RB स्वेत; B प्रभा व्यभाषतः; HK व्यभाषत; H संसारमसारं Z31 H अभ्युदयः Z32 B • निखिधैर्य° Z34 RB अतिथितिर; H •मतिथि Z37 R द्वितीय, B द्वितिय . Seite 331 (15), Z1 B देवी; RB नरोत्तमं नृपतिं भवती [B भवति]. 22 H पारयसि; KRB add यदि hinter पारयति; RB ●द्रीयतां. Z3 RB °दातव्यमिति; B · पुराद्वयं. Z4B परिपालय. Z5 KRB रुग्मिणी; Hom च; अत्यन्त; RB एवं; • प्रमाधिन्यौ. Z6B • परिहरि०; ॰नंद॰; RB ॰महोदयःकं; H कम्प्राकरण; RBom कमपि ; प्राकर०. Z7 KRBom प्रचार; चातुर्य; B °चितितां. Z8 R प्रत्यक्षी०; H °कृत्वा ; B • भिलाषितं; H वृणुतादिति; R °भिहितं, B °भिहित; R विमलवानसेवाधिक ०? B विमलैः सेवानधिक°. Z9KRB • सौन्दर्यमुदाया Z10 H तदाकृत्या, KRB तथाकृत्वा; RB वमत्य. Z11 B श्चोत; KRB पटीयसी; B प्रयच्छाम; RB तदानीमवेत्यंभाष्य. Z12 R धिष्ण°, B धिष्णा०. Z13 B दाराकार्य. Z14 B°नाशनि ०; भोगान्प्र. Z15 KRB निर्मिमानी; B °सीत्सह; ततद्गृहणी; Kom कथा; परस्परं समकथ कथापि , another reading"; RB समकथा अकथ्यते. Z16 HKR व्यसीदति, B व्यसीदती; HB इदानीमव; H समागमगण, RB ॰मवगणयत्. 717 K किमत्र; RB वित्त; दरीद्रष्टं. Z18 B °गानिनो; H किमथा Z19 389 B शेषविशेष॰; ॰पलब्धी०; RB om एव. Z20B प्रविचन्; KRB बहुनिरुद्ध; RBom तथ्य; H ऽसावर्गले; KR सावर्गल गृहि, B सावर्गल गृही. Z21 H द्वास्थान०, KRB द्वार्सेनवदीत; H द्वा ऽप्यवादीत, K द्वाथ, B द्वस्तो. Z22 RB सत्यविक्रम° Z23 HKRB तावन्तं. Z24 Hom समग्रामपि; KRB °कारणेन. Z26 B ततो; K मौनित्वं; B स्करस्या. 227 RB बलो राजा. 728 B मममात्र. Z29 R तदन्यस्य, B तदस्य; H • विधेयेन नव्यानि, K • विधेयेनर्घाणि, RB दर्शनविधेयेनाप्याणि. Z 33 RB त्वमेतदीय्यां Z34 H रयं. 735 HRB उदीयाय; 736 KRB मिथ्यात्वा॰; RB प्रभूते; प्रभावती; B भवत्यापि. Seite 332 (16), Z 1 H om कथम्, KRB • कथघटकोटिमटी॰ [RB °कोटी॰]; °जृंभमाणा॰. Z2 B ° परिणतिपरिगाहमाना; KRB पारं परमि ततो नतं. Z 3 H समानाव्या, B समानी०. 74 RB विवाव; KRB समयो भवत्; H कानि कानि. 43 H •मपनीपन्नम्. Z6B मानइत्वा; Hom प्रति. Z7 RB प्रभावती; H •मवलम्बसे; KRB •त्कृष्टाम Z8 B दंगिकार्य. Z9RB तृतीय. Z11 H निस्तरितु०. Z12 H wiederholt कथं hinter कार्य; RBom आये und अभिधो. Z14 RB • समयेमति; B • विशेष ०. Z15 H • स्थान. 716 RB सर्वमठे; Hom स. Z17 RB तामपर्येणेषीत्; H तमु, B पिता मुद्दाह्य; गोविंद. Z19 RB 'द्वहिता; H हिनावबुभचया म्रियमा णास्म; RB अत्यांधसा हिना; K हिना. 720 B तयुति; K • गेहान्; B मानइष्यति Z21 KRB Z22 RB कथा. Z25 RB काका.. Z26 B जाया; मुपपन्न नोति.. Z28 RB लोको, H लोकोक्त्या; K neben लोके auch लोकोक्तावपि; KRB नितरम°; R • वमत्पता, B वनस्पता Z32 RB शतांगीं. Z33 B कशवः; दवोयसी; Hom दवीयसि bis आरोपितवान्. Z34 B त्सृष्टुं Z35 B प्रेतोदेन; प्रणुदत्; परं०; RB सज्जात. तिष्ठासा. Seite 333 (17), Z1Hom द्वयोरपि; K हृदारुदंतुदः, R हृदादंत: B हृदादंत; RB प्रावर्तिष्ट; H तदन्वधिसरणि; RB om सारी. Z2 B °मारोढुं; K °लुंय, B केशवेनोउनुढा. Z3 H अन्वगायास्यसि, B अनुयास्यासि; H साधु; B सिचद्रष्यामि Z4 KRB पश्चिनोमि; B कुतस्थनं; K परि॰; HKRB इदं 25 H द्वयो०; KRB • मवेदयत्; B नृसमक्षं. 76 H जायते द्वयोरपि. 77 H पतित्वेन; RB परिगृहीत. Z8KRB पापतमे; एवं व्यव०; RB व्यवहा॰; B पृथिवी॰; H ● प्रशास्तृ प्रधानं. Z9 HKRB सं विवादो, B सं विविवादो; RB प्रभावती. Z10R चुद्यत्. B जयत; K विचिन्वतो, Bom चिन्तावती; KRB पर; om न. Z11 HK स्ववस्तान्नि, R संवस्ता, B सवस्ता०; KRB तर्ह्यस्यास्त्रि: Z12 RB om च. Z 13 KRB •मवबध्नात्; B प्रभावती प्रभाववै०. Z14 B भांवसि. Z16 B ●समीप; K प्रालाप, B प्रलाप०. Z17 B चिप्तं. Z18 B प्राजन्यत्; K ०श्चतुरश्चरित°; ॰बुभुत्सुं; H 'रयत 219 B उज्जदून्यां; HRB •● प्रागल्भेन. 220 R समाक्रांताक्रांमद्वि॰, B समाक्रांताक्रांमाद्वि॰; H om स. Z 22 K ॰बन्धु°; R ॰ बंधुभवदविरविरल°, B बंधुभवविरविलविलसित; RB 'तरलतानविसृ; K °नङ्गसपरि०. Z23 H om संरम्भ; HKRB कापि०. Z24 KRB •नाथ; RB आवयोदेहकृतैवाइभिदा. 225 B श्रावयतीं; K चरणा०. Z26 B ० संपत्प्रदा; अभ्यवहृते. 227 HKRB add कती hinter ततः ; RB महिष; म तदा पार्थिपृथ्वीपतिः. Z28 KRB न निःसीमानं. 229 HKR ●पायन्ते, B • पायते; किति; R प्रभुर्गिर, B प्रभुर्गर; अतीतिप्रसति. Z31B परिहरी०. Z32 K • स्था; K मत्स्या अहसिष्ट, R उपहसित्, B अहसीत्. Z33 KRB om ततो; KR • मकाषीत्, K auch स्वीकार्षीत; B तांबूल कार्षीत. Z34 RB प्रासः. Z35 H परोद्देशिनः सूचिणंच एव; K कोट्टेशिन: ( auch पकाट्टेशिनः ), RB स्वाहेशिनः सूचिनचण; Abh d. I. Cl. d. k. Ak d. Wiss. XXI Bd. 11. Abth. 51 390 H • निषंना; RB • प्रपंचनेन; HKRB परिचयं Z36H • ध्वंसका: ; RB 'मातिशय 237 H स मत्स्य°, RB तान्समहासकारिणं; RB प्राचीत्. Seite 334 (18), z 1 HK • वावलंबिरे H om एतावन्त:; भट; KRB om भट्ट; R पंडिता.. Z2 Hom प्रधान; K ॰ वाप्तिं; RB परिशीलयत् 73 Hom युष्माकं, RB योस्माक०. Z4 RB चांति. Z6 KRBom सर्वे:, B ततस्तैर्सभूय. Z8R °स्वांतां• ? B स्वांत.. Z9RB व्याहारणीयं. Z11 K • भाषते, RB ●भाषित Z13 RB प्युक्त. 215 RB इदानीं. 216 H आनयथ; K आनयध; Hom राजाप्य. Z17 H बालसरस्वतो आसिका; KR ततो मतायते, B ततो मातायते. Z18 K पृष्टव्ये. Z19 H चाप्यवर्षणं; K stellt अवर्षणं० und स्त्रीणां bis भाग्यं um. Z21 B •भवती. Z22 KRB कंचिदपि. 225 B नान्य; KRB पापत्याग्रह°. Z26 H गृणानि. Z28 HKRB राज्ञा; B नि च; महासति. Z29 HKRB पुरुषाख्यास्ततो; हासिता स्मि; H ध्रुवं. Z32 RB °मापृच्छत्. Z33 RB °माश्रावयत्; B उदेष्यंति; HKRB मंदका ° 80 (fast ) immer ! R वाणिजी, B वाणितो. Seite 335 (19), Z 2 RB °दधान; सुमती; B विपणी०. Z3 KRB °कलि°; 'मुद्रिया, H °मुद्रया°. 24 HKRBom दिने. 25 Bom दिने; °विरहितं. Z6 KRB °लहरि॰; KR ॰ककुंभं, B °ककुंभ; H प्रावृष, K प्रावृट° Z7 H न्यहालयत्, K निरहालयत् (auch निहालयत् ) RB निरहालयत्; B ॰मूर्ति आद्रीक्षीत् 78 H संतुष्यन्, RB संतुष्यत् ; H कुसुंभ; RB °जीवका; • मूर्ति; " . KRB अयमेवोपायतन्यं वृत्ते° Z11 RB व्यतनी; H कुसुभ०, B कुटंब०; प्रकल्पद्ष्यामि ; K इत्थम.. Z12 RB • बाहुल्यमामालच्य; HKRB add क्रेष्यामि bis प्रकल्पयिष्यामि hinter प्रातः. Z13K मणक°, RB मणकृ°; H ० कुसुंभस्य. Z14 RB वरम; B नि स्पुरिष्यति; RB पौलस्य°; H निर्यनिरौषीत्, KRB नियं निर० Z16 RB स st. तं. Z17Kom ऽपि. Z18 H • पारोणरस०, RB °परिणतिवरिणसशौव्यामध्यंमध्ये; KRB सस्यास्यते भवतिभिरपि. 719 KRB ●नागच्छत्; गच्छसौधावता. Z20 KR °मंदकटपंचक°, B ° मंदकटकपंचक; K °वरोकिरति, R वरीकिरिति, B ॰वरीकिरीति; गृहिणीं०; KRB °पाणिमाकृतवान. 221 KRB तदसाव; R कटुंबकेन. Z.22 R बुष्णान: Z23 K प्रागनिष्ट°, RB प्रागतिष्टदुष्ट; • विशेष:मनिर्मिमान, K • निर्मिमान. KRB ॰समुमुष॰; HB अभूम, K अभूवन्. Z25 KRB पद्मिनीं; B तद्भती; मंदकान० 228 B ॰परामष्ट॰; K तत्पुर॰. Z29 KRB प्यवाहतं. Z30 K भवत्याः; B °त्समिहित°. Z32 B तथोचुः; अधमो. 734 HK •ज्ञासितमाग्रहं, RB तज्जिज्ञासित; R न्यत्कृता, B न्यकृता. H om पुनरपि; KRB • वगामि 737 KRB गिरामव्याहरं; B व्यचरयत्; K पद्मितिरेव, R पद्मतिरेव, B पद्मतीरेव; K तस्या. Z 24 Z35 RBom ततः; Seite 336 (20), Z1B जीवितुं; KRB °प्रभाया. Z2 RB ॰वृच्छच; B व्यावहरीष्यामि.. Z3 RB पतीनां सुखपोषणाय; H दिवरासि 24 RB सागृहं 25 HK तदाग्राह°, RB तदाग्रहाग्रहपरि॰; B ॰गलौ. Z6 B चिकारद्दषु०; K कुठारं स्कन्धे ; RB गणेशं० 27 B निशम्ये स्थं. Z8 HKRB ततोर्वी०. 29 KRB •मवबुद्धा; H पाशैस्तमबघ्नात्; RB अलक्षितं. Z10 H विघ्ननाशानः, RB विघ्ननाशत: ; KRB संप्रतिमवादीत. Z11 RB • व्याहर्तमिति Z12 H ●परिपाकान्; KRB om तर्हि bis कदाचित् Z17. Z13 H षोडशी. Z17 KRB °निर्जगमिषु; B निजामना०. 218 RB तदन्वतिथितिर्यदि. Z 19 B निष्पत्यूह; महात्मनः Z20 H वृत्तिरहमतिथिरा॰; KRB °मापिष्ट. Z21 H om वेदना; KRB • विधवेकवैकल्य°. Z22 HR • पृथनं; HRB • स्वदसंपत्प्र; RB om सुदर्श; 391 KRB परिश्रांत.. Z23 B °नुजन्न, K • नुजनसं०; H त्वमेव, KRB त्वमेवं; B पूर्वक Z23 B फलइष्यति; योदंडं. Z26 K प्रभावां; B यिपेदवान; KR °कर्मी०; Hom कर्मि; KRB om विलासवती. Z27 B • लहरि; H का च; RB वेश्मा. 728 KRB निर्मिमान:. Z29 B महे इव; RB परमममोद०. Z30 K जनन्दनो, R जमंदनो, B जनंदनी st. व्यवहारं दधानी. 231 H तस्यैताव°, K तस्यैतस्यैताव:, RB तस्येतस्यैताव; B द्वनं; कुतस्तनयातीति; HK पृष्टव्यः Z 32 K वसतेयं, RB वसतेय; H धनागम; RB कारण: ; HKRB om न. Z33 B °सव्याभोगा; H रागोर्मिककर्मी०; KRB • शर्ममम निर्माण ०. Z34B स्वततैतोन; H परियं, RB परियंच. Z35 HKRB कसा [om H] कांचनचिदानंदता [B नंद] विगलितोपास [B ●पार] केतरव्यापारा० Z36 RB कुद्दिनी; ॰मपहार्षीत् 237 HRB तन्निर्धन; KRB om कुट्टिनी. Seite 337 (21), Z1 RB व्यजिज्ञिपत्; H पंचशतिम०, K पञ्चाशतिम०, RB प्रतिदिनपंचशतिम ०. 22 HKRB om सकुट्टिनीं. Z3 HKRB कुट्टनीं; H प्राचीकटत्. Z4 H मत्ततया पितुरनु०, K मत्तया पिरनु०, RB मत्तय पिरनु; RB तदानीं 25 KRB द्रविण० तदु; HR वरिवर्ति; K • गमनं न्यरौत्सं, RB • गमन्यंत्परोत्सं. Z6 K पैशाच्चमानपनीशंनमस्ति, RB पैशाच्यमान [R • नि] पनीपंनमस्ति; Hom इदानीं; KRB स्वया; • निर्गवचनं. Z7 KRB परिसरा; K ॰मन्दाचा; Hom तस्यास. 28 KRB निरणे॑ष्ट. Z9K राजा; H नीवृतो; KRB केशवं; RB राजन० Z10 K श्लोकस्यैकार्थमगच्छत्. RB श्लोकस्यैकार्थमगच्छत्. H श्लोकस्यैकार्धमगच्छत्; HKRBom इत्य° Z12 K °परिचार; KRB विशार॰; H ॰युयुचुः, KRB युयुचु; RB बालसरस्वती. Z13 KRB वाग्रथनेनो०; H व्यायच्छयाचं, K (RB?) व्यायच्छद्वच्छं. Z14 B येकस्य; H वणिज: ग्रहिणी, K वणिग्ग्रहण्या, RB वणियहण्या; B यथायथाजायत; ज्वलव०; KRB परपंचजन: Z15 RB • वर्णइषु०; H रसनाग्रनर्तकी Z17 B परिति. Z18RB च विरतं. Z19 H °स्यामाणि. Z20 HKRB •जनिसंर्मद; माक्रंदमध्ये Z21 H • प्राकार, K • प्राकारं, R°लचिताप्राकारं, B ●लिचिताप्राकारं; मंडष्यामि Z22 RB ग्रहागताः; H प्रयतिष्ये, RB प्रयतिते; K मदागम, HRB मदागमन०. Z23 B यस्यायै. Z 24 KRB विधायमाना; om सा. Z25 KRB व्याप्राचीत्. Z26 KRB तस्यैवं. 227 RB समुन्भिवतिष्ट; ॰न्वष्टायी. Z28 K auch तस्येवं; RB तवाप्येनमु° Z29 RB निग्रह. Z 31 K आपाद्यार्थस्य विन्दको, RB आपदार्थस्य विंवकी [B आपाद्य०]; RB ॰भ्याष्या°. Z32 B विशय; B राजन्नधसिये. Z33 H • बलस्य; RB तथार्थ्या; विबाधया. Z34 KRB नियमिति ०. Z35 KRB चालाचयोपचयप्रचय; H • चिकीर्षन्ना, K • चकीर्षन्ना, RB • चकीर्ष. Seite 338 (22), Z 1 H ° भ्राष्टम°, KRB °भ्रंष्ट्रमचोकूपत्. Z2 K • वनिरदनिचितगर्गरितगल०, RB ॰गर्गरित°. Z3 B हासनो 24 HK °समाप्त, RB ●समाप्रतद; RB ●कलित; B • प्रत्यर्थिवचम् ; KRB °राङ्गककण्ठ०. Z5 K auch कल्पयामास. Z6 B स्थानियांतर; HRB 'धनपाणिः, K घनपाणिः. Z7 B संज्ञात्पुरस्ता॰; H om राज, K liest auch °करालराल°. Z8K • प्रथितोऽयं; B कलितालक°; KB • प्रहृति, R प्रहृदि. 29K ०गण्यो मन्नाग्याङ्गीकृतगमन, RB भत्भाम्यांगीकृतगमन. Z10 HK प्सातं, R स्पातं, B स्फातं; RB ॰ ग्रहण्यो Z11 K corrigirt ऽभूत्; RB राजाभितात्त; तदुतयकंठे; B वसुमति ०. Z12 KRB साबलदेव; RBom क्षत्रियलोके. Z13 B भवंती; KRB भूतां. Z14 HKRB तदेवं; R त्वाश्रावंत्व, B त्वाश्रावंत; तती, om ऽसौ; HRB तनूपादिष्ट°; मेवेति, K मैवेति. Z15 B° सरूप; K व्रत; RB • संजनाया. 716 H om तु; B °कृतमस्य °, H °कृतमप्या. Z_17_HKRB ॰कूर्पर॰ Z18 K वनमध्ये, RB पनमध्ये 219 RB 51* 392 ॰मृष्टांतकरण॰; B ॰ञ्चिचंन्यस्त; RB करारकार: Z20 HK व्याड्रियते, RB °हीयते. Z21 HKRB लोकार्थमेवं; B विचार. Z23 RB • कलितोदशां विधायानिमिहसित° Z24 RB बाह्वा०; HRB पिपृच्छिषति. Z25 K ●माप्तवान् ; HRB सः; B प्रकारस्त्वइ. Z26 B तदाख्यायेन; पृथिप्रभुं. 727 HRB प्रतिष्ठानं; B तशतिबहूनि. Z28 HB वाटि. Z29 B प्रतिनिर्श; HRB रक्षणया; RB प्रयते; H पर. 230 K • मतन्वान:, B •मतचान: ; H जलमपीत्वा, KB जलमपीय; KR स्थित्वो॰, " B स्तित्वो Z31 B जरकस्य. Z32 H मातुला: RB मातुलः; वचाम. Z33 B ममोपरी Z34 B ॰करवे; K बुभुक्षायासस्तिमित°, R बुभुक्षाय, B बुभुक्षाव्य सिमि Z 36 HKRB क्षुधासमा; • पीडा. 237 KR चिंतासमा, B चिंतासामा. . Seite 339 (23), Z 3 B ॰वाप्तिं; वाचष्ट. 24 RB माहारं सविप्रदापयिष्यामि [B °दापद्॰]; B °ध्वनी॰. Z5 B ताडष्यति; RB ग्रहार• 76 RB समुपेष्यति. Z7 RB पंडित्या॰; HK फेरुण्डो. Z8 RB [auch K] पालुका ०. 49 HKRB वालुकावाटिकान्य; RB वालुकां पत्का; K पंक्का, am Rande भुङ्क्ता. Z 10 KRB वालुक०; RB • लतामन्यू; H प्ररोदसि; KRB 'ध्वनिराप प्ररोदसि. Z 12 HRB गर्दभं, K गर्दभः 713R • बंधा स्थिसंचयः, B • बंधास्तिसंचय: ; स्थलकाष्टषरि॰, H °परिक्लृप्त°. Z14 K corrigirt वहन; किश्यन, RB कुश्यन्. Z 15 K °चलनोधेक्षेप्तुं, RB ॰चलनोध्येचेतुं; KRB om तत्र; B चाभ्यधाय. Z17 KRB यत्नवान्. Z18 KRB मामा. Z19 H गीतिल क्षणं. Z20 B ततस्तस्ये°. Z21 H मुदेष्यसि; B त्येतत्प्रना; RB °सादयं. Z24 H • गरीति. Z26 RB बालसरस्वती; B मत्स्वहासस्यार्भाव: 727 K मानम°, RB मनमतिशयं; B °दरादरीषि; R ॰नौषणा°, B ॰नोषणा ०. Z28 B सिसाधइष्यते. Z29 H °सादयन्नियाय, B • मिर्याय; H तामप्राचीत्सा वृत्तांतमवदत्, KRB तां वृत्तांतमवादीत्. Z30 B श्रुणु; KRB श्रवणीय° Z31 KR गृहिणी सां; B ग्रहणीत्वेन; KR तदाविर्तने, B तदावृत्तने; HKRB परिपांथिको. Z32 RB °समासंनजां° Z33 B स्थिती; HKRB भाजां भाविकं; B भवको; KRB अरे शि कापि. Z34 RB प्रविविक्षु; गृहांत. Z35 HKRB वचः श्वा; KRB संस्कार; RB मदीष्यां. Seite 340 (24), Z 2 H कार्यविधेये; KRB उपेक्षालाक्षि॰; KR • वैलचिण्य०; B • चुण; R परिशीयति, B परिशीयती 43 H • पातोडानु०, KRB पातकप्रातोपपातोडीनु; HKRB ॰पाद्यते. Z 4 B सावीयर्सी; R °दधासि, B °दधासी; H • संदधाविष्कार, KRB विष्कारमादये; B ॰झर्झरीतं. Z5 H न मानयति. Z6 R नश्री०, B तश्री० Z7 RB मत्युग्र; H कृपणं तथा Z10 KRB °श्राम्य; RB शिश्रयत; श्वान. Z11 HKRB समवदन्ति [B वदंती]; KRB om अपि. 712 RB °स्तृतीयं मतं; R नानुमते, B नानुते; पिपुरुषं. Z13 HKRB • मेवाकर्णकानां बाधिर्य; RB परम॰; KRB निर्णेजस्य. Z 14 H मधनि, RB मूर्ध, K मूर्ध्नोपरि निगर्दनमशोषयति, RB उपरिति; पापजति, K पापहूति.. Z15 B ●सामग्र्यां, H० सामग्या:; HRB पर्यश्राम्याम, K पर्यश्राम्यामि; संप्रत्ययं निद्रां द्रावति, RB संप्रत्यहं निद्रावयति. Z16 KRB दोषमुत्पस्यते. Z18 HRB दत्वा, K corrigirt; B पर्यह्राषीत् ; दासभः सुभाषिता०. Z19 B चर्चा Z21 RB कृधा:; B अग्रहं. Z24 H विसारि॰; KRB ॰पूषसार० Z25 K भुजंगो. Z26 B वमन्न. Z27 KRB °माज्ञापय°. Z28 Hom वचन; RB ॰ प्रचोक्तृ°. Z29 KRB व्यक्ति; B तत्सर्वस्वपि. Z30 KRB ॰विवेचकां; B ततत्काला. Z 32 B विराटोपवर्तकेन. Z38 K प्रावृड°; B °कालीकि; RB °जस्लं॰; कूलंक्षाख्या॰. Z34 B ° विशेषमान्मन; RB प्रवहंत; KRB • मुरीकृत° 435 RB इतरः; शारीरं. Z36 KRB फनादा. Seite 341 (25), Z 1 HRB °कुले 72 RB सर्वमा०; किरप्ति 74 H विचचचे, RB विचचेप; H कंडलिनामा ०. Z5 B वोभववोति; KRB सर्पोवाच. 27 K वित्तांधो, RB कृतांधी. 28 B कृतां०. Z9 B नाम्न्या; H अतिचला; सा. Z 10 Hom प्रहार; HKRB ●व्यधा; RB °निष्ठितः; H ॰धैर्या; KRB सर्वस्वं०; om सार; HR ●समस्त्यो°, RB ●पासनमसमस्तोपदेशिककटाच.. Z 12 HKRB °नयने. Z14 RB युगादि; KRB संभोगः. Z15 RB चाघटीति; KR तस्यां; Kom न. Z16 H व्यचिंतितं, K व्यवचिन्ति; समुत्पन्नधया Z17 B भक्तामंद°. Z18 RB वार्धक्य०. Z 21 RB तत्पति; KRB परमं. Z22 KRB प्रभवती; ॰वसिकतया.. Z23 KRB • विधिरित० Z24 HKRB ॰कृत्या; KRB °समुदय; RB तत; B ° पत्रविष्णु° Z25 KRB करिष्णु; K चित्तद्राजिष्णुः; RB जिष्णु चित्तहाजिष्णु: ; KB निर्मत्सति; KRB सान्तर्नितरा० Z26 KRB परिवित्वस्यत्वपि; उचितावरेभ्यवहरणोदनोन्याप्रणोदने अपि [B ●प्राणोदने]. 227 H ०शेषो ऽभवत् ; K संहनं. 728 KR समर्थनाघटनमभ°, B समर्थनाघनप्रभ°; RB तावच्छिष्यं. 229 H om देवीनन्दन, RB नंदननिदे. z30 B पश्चात्य; H सा धमा०, KRB सा धामारिराधयिषु० [B • धृइषु०]; ° मंगल° Z31 K ° समग्र समग्र ; मायावगत्या, H मयावत्या; RB 'समश्रीप्ररिग्रहा मायामायावगत्या संध०; K • षोडशशकं. Z32 KRB • नयनाः. Z33 RB ॰ लक्ष्यह; K प्रति प्रति. Z34 H प्रणिपत्यतया, K प्रणिपतितया°. Z35 KRB दूषिकानां; किलयसि; RB आत्मजेनेषु. 736 KRB दशमु°; RB ● मुल्लायसि; वादीत्. Z37 H न पश्यति. 393 . . Seite 342 (26), Z1 KRB लोकांतराशायं; H निजावलोकना०, K निजोलक०, RB निजोकताटंका०. Z2 RB नेत्र; KRB add न hinter तस्य; K सा. Z3 KRB मायेराणि; HKRB कनीनिकांत्यादि॰; B ॰गुणा॰; RB स्त. Z4B गरीयसि; RB भविष्यसि Z5 B शीलइष्यति; KRB प्राणांसीष्टा धावन्त [B धावतीं], H •दिष्टां देवतां. 27 B गमिष्टातः ; प्रागुणितोत्साहं०. 28 RB मायासीत्; सावधानां. Z9RB ग्रहिणीम; HK • संध्योपसनादि; KRB समापियाम; या दृशं न. Z10 KRB परिविष; HR तं निशम्य; RB प्रसूत. Z11 Hom अति; RB विरुच्य; KRB परिविष्यते. Z12 RB प्रयच्छत्; H om विभावरी० bis निरमायि; RB निरयामि Z13 HRB रुदीयाय. Z14 HRB मरी० Z15 B अन्यच्चाहं; KR दृश्यामि, B दृश्यामि तगत्या; H अंधा, RB आंधा०. Z17 RB ब्रुवाण; इच्छन्किमपि ; सवलाभिनयेन; H °प्रभृतिं. Z18 RB तर्हा. 220 H विलापयति, RB विललापति; कपि. Z21 K चिकित्सक°, RB चिकित्सिकित°; प्रतिबंधानुसं०; KRB इतरधा; HKRB भृशोदग्रतैव. Z22 KRB व्यधया; R तंनिशमना° Z23 H °प्रलापशल्य°, K • कोशल्य°, RB °काशल्य° Z24 RB सान्वहं Z25 RB सामानिन्ये. Z26 RB वभाषण; त्वमनधिगतावति [B वती] क्रियति मां जन्मनो; K क्रियतिमां; HRB मदीयोपासनां 727 KRB चकर्षि; RB तयाहं. 228 RB चरणन्यसं. Z29 RB लुगुड०; सुखेनन. Z30 H तेनोपतिना, KRB °पतिना मतर्ह्यागच्छत; H निनिश्चित्य, KRB निनिश्चि ग्रहांतरा०; B ●राकारयतातात्. Z31 B इतिदृश°; K °ख्यानामा०. Z32 H ऽभ्यात्; KRB °मकार्ष 733 RB • पर्वताधिर; B दुर्वहनिद्रामुर्वाह॰; RB ॰ विभेकं; निर्वथतनिवास Z34 R० दित्वसुरं॰, B °दित्वरसु॰; RB ॰सर्वस्वां; R ॰च्छटाक्षीग्र°, B • क्षीप्र०; RB • विशेषपोषक°. Z35 B समापइये. Z36 KRB भावभाव: Z37 HRB कलयन्तिष्ठति. Z38 KR प्रत्याचि, B प्रत्याची. Seite 343 (27), Z1 K कपोले. Z2 K कपोल°. Z3 K°कलेबर: कुदु; KRB त्वमग्रजं; B पाद्यस्यैव; प्राधान. Z6 HK अवनिरंजन [K • नि] नामाममात्य°, B अवनिंरमणो; HRB 394 ● निदानं; RB अयाचीत्. 27 B शापाद्विजौजसं ; तदनेको; HRB तस्यामभिहितं. Z10 B स्वर्गकिसामेका; RB सुरनर्तकीमाममुख्य० Z11B पार्थकयेन ? KRB प्रयच्छ॰; HRB विशालपरिसंज्ञां Z 14 K स्थास्यसि. Z15 B परिचर्यापरे; ॰ वृत्तांतंवेनं. Z16 H विधस्यतो; B ततस्त्वां; RB मुखंनिज°. Z17 RB तंनरेंद्र; B एवावसमं, K एवास्थानं. Z18 HKRB भोभविष्यति; RB तंनिशम्य; H कपोलमु०, RB स्वकपोलमु०; KRB om विधाय. Z20B सरपति; भवति; RB पत्स्यसे. Z21 KR °कुमारीत्वेनामवतार्षीत्. B त्वेनामवगतार्षीत् 222 RB प्रतिपदै. Z23 K वावदति, RB वावती; H॰नगरी॰ Z24 B राबकुमारा०; RB विशाला०. Z26 B श्रीमहा०. 227 B ततौ विशाल॰; वस्थितिमां० Z29 B चेरणासक्ते; RB समीहत: ; B देवतादेवताज्ञा; पादुक. Z30 B ततस्तद्रत्वा सौंदर्याशेषा०. Z31 B॰गरीसीं नगरी; RB °करीति ष. Z 32 RB तद्वार; B पुरस्ताद्र; R कारिणात्तौ, B करिणा; Kom तौ. Z33 B कलइत्वा; H प्रविक्षत्. Z34 RB तत्रपत्या. Z35 RB प्राचोण०; शयनास्ति. Z36 RB सकलामयपि वार्ती 237 R नयनयोरयनोभावं अनोयते, B नयनव्येरयनीभावं अनीयते. , Seite 344 (28), Z1B • खिलमय्यस्वकलं. Z2 B वादीत्सं ता; नगर; किमस्ति इति Z4 HRB तं st. त्वं; K om त्वं. Z5 K पृच्छामि Z6 RB तेन सं; K • लोकभुक्ति०, RB °लोकोकभुक्ति ०. Z7 H ॰व्यंजक; RB ॰ लक्षणाय°. 28 RBom सा; KRB काप्यरचत 79 H मुमूर्षु, RB मुमूर्षमूर्खो; • पुरीवातं. Z 10 RB तिवाग्रे; B ययदाहं; R तन्निवारयति, B तत्रिवारयति. Z11 B तथाविद.. Z12 R व्याहारति; HK तम्; R तांश्चरितंमा०, B तांश्चरितंयावेदयामीति. Z15 B वाती ; H व्यवहरमाणो, RB व्यहरमाणो; H नाकाकरं, KRB नाकाकरवं दृष्ट्वाकृतपरव प्रक्षीण०. Z16 HKRB ममदृशस्तु; KRB भोगमजनि Z17 RB इत्युक्ता; Hom निज 719 KRB om मत्स्य ; B सा च. Z20 RB तत्वापि; नजायत. Z21 RB एवावस्तिता; तंनिशम्य; B वद्वृत्तांतं; R सचव, B सचवस्तुतां. Z22 B °कथोपक्रमं 223 B तपतीनीतिरे; RB कस्मिश्चि ग्रामे; HRB सहचार्य.. 724 RB निवासति; तस्य. Z25 K एकमप्युपतिं; B यतो ० . Z26 KRB पूर्वचरित° Z27 K निर्गमिष्यामि, RB निजगमिषामि; तर्ह्यागच्छामः; मामादय 128 KRB परिललसि. Z29 RB संतोषमासादित°. Z30 H • बोभूम:, B • बोभावामः; KRB तत्र गन्तव्य ०. Z31 K नयिष्यसि, RB नीषसी. Z33 Kom इति. Z34 K तामन्वनैषीत् 235 H त्वामेतत् ; K 0 चिन्ता, RB • चिंतांत. Z36 RB व्याहार्षीत. Seite 345 (29), Z2 KRB देशे. Z3 KRB धनमप०. Z4B °कारी; K पापिष्ठ. Z5 B पलाइष्ट; R •त्वापत्तिवा, B • त्वापतिवा. Z6 RB पत्यार्थ ; KR विधत्स्वत्यश्राव्य, B॰ व्यश्राव्य; HKB मींद्र; B मंत्रीपुत्री; H निजं वस्त्यं प्राशस्त्य°, R वसत्यम, B वशत्यम ०. Z8 RB दिने दिने; KRB om अपृच्छन्. Z9RB असुदृमजंबुकस्य; करणायजनिष्ट; B • त्वापति ०. Z10 H वृत्तमपृच्छत्; KRB वृत्तांतमबीभणत्; H om च, KRB om सा च; B तत; HK शृगाल. Z11 R तद्रक्षाकः, B तद्भक्षाकः; RB निपुणत्या Z12 B °प्रवेध्वनि; HK शृगालम०; शृगालो; B तद्भयादि. Z13 RB ॰भ्रममनासाध्य ; KRB ० शिश्रयत्; भूतं० Z14 B पंतितयावस्तानेषु; RB कांदीशीकः; K °कुण्डान्नि॰. Z15 B वस्थाइनि. 216 RB क्रोष्ट°. Z17 RB °मर्यादां; वातस्थिरे; KRB कस्मिं; B स्ताने. 718 H • नाशने, RB ●नाशेने. 719 KRB 'जानीनां 720 K • तामालम्बते मामेते, RB ° तामालंबने. 221 B लक्षदुष्यंति इति फेरुफेटकार: Z22 RB शेते; R ° परिशो, B ततत्परिशो नैक; RB आस्ते. Z23 HRB 'दीयाय; R मत्सन्निधानादूरीभवतु, B मत्सन्निधानाहरीभवतु. 395 Z24 B स्थापइष्यामि; शिक्षइतु० Z25 R पापम यैव; RB • वाप्स्यसि; B हराकृताः Z26 HKRB om यथा; RB गत्या. Z27 RB याचितासौ. 728 HRB • वासितं . Z29 RB ध्वंचंति; H °मारावं. Z30 B कुमती०. Z31 B ●सानुपलचितः; HK शृगालो. Z32K °चर्याम०, RB कारयत्, KR शयेतां, B शतां; H शिचयाम:, B शिचयामस्तदानीमेव. Z33K कुसुद्रुमो und अकुद्रुमो, R वुमुद्रुमो, B वसुद्रुमो. Z34 B पावर्तत; वारित; KRB चरितं; B तत येव. 235 B दुःखासंक्ति॰. Seite 346 (30), Z1 RB चीकरणत; H चर्करीषि, KRB °करोषि. Z2 H जहिहि; B कुर्वण्ययो॰; RB ॰श्चिंतामण्यंमंतयोः; समजाय. Z3 Hom प्रकार: ; K भोभविष्यति, RB नोभ०; B भूपाल; मामुदमोजयत्. Z5 RB om केन; K तत्स्कन्धा०, RB तत्स्कंधो. 26 B • नामधेयंयं; H • पूजितनुं 78 KRB add तस्य hinter • नैवेद्यं, B °रजना. Z9RB पूर्व ; K मार्गिता, B मार्गितः. Z10 Hom स तु, K स त्; KRB चिन्तामणेरियम; om इति; HK तक्षप्रभृति; K र्न. Z 11 H °कलेबरतया; KRB जरीतुहीति. Z12 B भाषितां. Z13 H मार्गगतो, RB मार्गसंगसंगतो; K Sरमन्तक. Z14 KRB ॰ रयमपि; B दवविदलनं; RB • संबंधे. 215 H ०ङ्गीकरमा०. 716 B • बुलेन. Z17 HRB हरतो; KRB मानसान्क.. Z18 H स्थापयिष्यति. Z19 R नघ्री०, B नध्री०; RB रज्वा. Z20 K इत्येतयो; R प्रवर्धत, B प्रवर्धतः 721 H मे, RB मं किं नाम. Z 22 H अगत्या; B श्मंतकस्या. Z23 RB • विधाया; B स्कंदत. Z24 KRB कंटकि०; H om कृत; B °कृताविस्तिति°; H ० अषमाण, RB ० अषमाणा. 225 KRB अजहतु: ; H कल्क गुरुफा°, K परकलगुगुल्फा°, RB परवल्गुगुल्फा० Z26 RB तयोरुभयोरुभयोर० Z31 B येतत्कारण०; HRB परमेको; KRB ॰मुख्य Z32 KBB पुष्पहासा; RB राज; B व्याहर्षीत. Z33K एतदीय. 234 H समीपगता; बुद्ध्या; महसम्, K मवहसम्. 236K साधुतथा; RB मानचित्वा. Z37 H हासमकार्षी०, K दिनद्वयहासमकार्षी०, RB दिनद्वय हास कार्षीस्त्व. Seite 347 (31), Z1 KRB पुष्पहास्य; HKRB विहाय. Z2 RB •न्वयुंत. Z3 HKRB धर्म. Z5 RB दैवेन; KRB प्राचत्, om एनम् ; मनःसंमोहनी [B • समो०]; RB ग्रहणी; KRB जीवादप्यन्तया. 76 HKRB om न. 77 HKRBom न. Z 8 KRB ॰कलिगांभीर्या; विशेषविशेष. Z9 KRB हास्यश सोत्साह; RB ●मबध्नाति. Z10 R °परिस्फर्जदूर्ज०, B परिस्फर्जदुर्ज०; KRB महीभववाः. Z 11 RB लवगजा Z12 B °मोदरं०; समोह°; सहरी; RB तन्मच्छीपगाय. Z13 K साहसं प्रावर्ति, R साहासं, B महासं. Z14 H प्रापत्; R श्वामिभक्तं Z15 B प्रवर्तमा; HRB स्मि, Kऽस्ति in सि verbessert. Z17 RB भयदाना. 218 KRB om अभिहित: ; H अधस्या. Z19 B कुमुदिरे; मांदुरिव॰; H °टीकीष्ट, RB • निकटाटीकीष्ट 720 RB ताडितानेतां. Z21 RB °ागमिष्याम्यभि; B • पतदीयं; HKRB तत्प्रकारै• Z22 H • चित्र, KRB °चित्त.. KRB क्रांतेधैर्य॰; HKR • प्रक्रमां; H मूर्च्छा महर्ती. Z24B मिथ्यात्वांय. 225 RB द्राचीत. Z26 HRB वैराग्यं॰; B • प्राकर्ष; RB प्रभावती. 227 RB प्रक्षिपत्; चातुर्या. Z31 KRB तथा. Z32 RB भवानीति; H • पुराख्ये. Z33 KRB om नगरे; H लवण०. 734 HKRB om समं; KRB ॰सुख; R विशेशेष° Z35 B • वाचविद्या; RB तस्य; R न्यगृहोथ°, HB न्यग्रहोथ° Z36 KRB ॰ग्रथया; B प्रभावती; HKRB om उपायं. Z 23 Seite 348 (32), Z 1K संकोतिश०; RB तस्मात्संकोतिशयादात्मानमुदभवहत्याः संख्यो भवती भवती वा० [B तस्मात्संकोतिशयानात्मान०]; K दुदभवहत्याः सख्यो भवती भवतीवभि०; H भवत्य396 भिदधातु; RB °भिधातु. 22 H • नुसंधना०; B निशिथिनीमनीये; K •नीयेत, R नीयत; पत्रत्रिणा, B पतित्रिणा. Z3 B प्रभावती; HKRB गृहांतरे; KRB उपयवउपधव°. Z.4 RB त्वद्देहल्या; गलितं°. Z5 RB ॰माद्रवती. 27 B परिभ्याम्यङ्गूम°, K परिभ्राम्यहुम° 28 KRB प्रयत्नं वर्तते; RB किमहमकर्ष; B क्रुद्धसि. 29 KRB समनिन्यरे [K • न्थिरे]; H यक्षिणी; B निवसती; HKRB पीडयतिमां. Z10 RB इतरधा. 211 B॰ संपदीयं ; Kom विशेष; RB भूतश. Z 12 RB स्थास्यंतीति; HK रोदनं; RB 'वाक्याहरंती. Z13 B सतो. Z14 B प्रभावती; प्रतिभाकल्पितो; प्रभावसि; H साधाय. Z16 H अहनि. Z18 K ° दहिनी; तत् st. तत्र; RB त्रिलोचनरावुत्तः [B ●रावुतः]; H राजपुत्र: 220 H दिने st. काले. Z22 K ° तटीकमाभिनय°, RB तटीकमाभिनयं० Z23 B °क्रुटी; स्तगितद्भिपटी; समकरी०; H मानाधि०, RB मनाधि. 225 B कामनिवा० ; K बाडबं; B मध्येप्रथ; RB • संकेत. Z26 R तदृक्प, B दृक्प; HRB ॰वसानं, K corrigirt; RB मानिर्जी. Z27 H वदंति; B चोदितः Z30 K विशेष: ; H ज्ञेनेन. 231 K स्म वाचं; RB समानषीः. Z32 R त्वया ममारमा, B त्वया मागंतव्यं. Z33 K भवतामपि मद्°, RB भवतामपि तु. Z34H • करणानिरस्त ; HKRB साकोप०. Z 35 B कुर्वीमही. 736 HKRB समयमुत्स्मय ते. १ म्रियस्व तं ग्राग्रगण्यो तदा धवलोसौ गिरं नांगीकरोषि एकदा मा अमुष्याः प्रबोधिषत Seite 349 (33), Z1 K चतुरं समीह, RB °समीहि; मनती. 22 RB ●माग वचनं; B एनमु॰; H वा न वा; भ्रातृ°, R मावष्वत्रीयो B मावष्वत्रियो. Z4R निम्मिमील, B निम्मिमोलि; HK ततस्तज्जननीत हु:०, RB •ज्जनीत; H कांदिशीक°, KRB कांतिशीय; B ॰हृदसं॰; K त st. तमवेक्ष्य. Z5 K वेपमाना; RB वेपमानो रुदंतीं तां संसायन्निस्साराका [B ●स्सारा०] विष्करण [B निष्करण ] गरा समा०; R श्यामलाय, B श्यालय z6RB धवलाय निवसनिवसतिं; K निदधे धवलः, RB निदधे धवका: ; HK मदनवर्ती धवल:०, RB मदनवंती धवल : ०; K समागता वरतनु... Liücke तर्हि ०. Z7K करन्नौचित्य° 28 RK lesen nach व्याहार्षीत Folgendes : - यितं तन्निराकरणद्वारावजिगृणीषुरसि यवल पशुपतेः परमोपासकोसि न प्रसर करिति ततस्तदश्रुसं [K •त्यं] प्रगुणीचकार वाणिनी सा यदि मदीयां इत्युक्त्वा मुषितास्मीत्याम्रेडिते गिरं प्रागल्भयत्ततोसौ तस्याश्चरणयोर्निपपात निर्वर्तद्रष्यामि [K • यिष्यामि ] तदनु तस्या आम्रेडितेन मुषितास्मीत्यनेन शब्देन तं निजव्याहृतं [K तन्नि] कथमन्यथयत्ततस्तदवगमाय प्रभाव उपचारपरिमनुभूय मनुभयः [K om मनु] स्वबुद्धिजं याजहार सोपि बभाषे प्रभावती तदा सा मदनवती तं निजव्याहृतं [K तन्नि०] कथमन्यथयत्ततस्तदव मनुभय भूयः स्यबुद्धिदर्पणे तदप्रतिबिंबितं बुद्ध्या (?) अंडजं व्याजहार । B liest: व्याहार्षीत् । तथेति पुनराह । मदनवती पतिवचर्नानदा नंचातुर्यमहं रचयामि त्वं मां यथासुखं भजस्वेत्युत्का पतिव्रलोभनं कृतवती तथा त्वं करिष्यसि चेत्तन्मां वदसि चेच्च व्रजति नमेने तत्प्रभावती ततो शर्वर्यामतीतायां शुकं पप्रच्छ तदुपायं । Z13 H तदनु bis पति° hinter इत्यवोचत्. 216 Hom शर्वर्यामतीतायाम. Z17 H व्यहरतादिति; RB तदा स्त; B मनवती. Z18 B केशानुमुक्त; H सकलांगघनो, RB °सकलाघघनो 219 H om तस्य; KRB ॰दुग्धंःसांपतितः; K ॰पतिं. RB • पति. Z20 RB ताम प्रति. Z21 B मुषितास्मीव्या०; K ॰म्रेडितोटिरीतस्ये°, B °म्रेडितोटिरीतस्य ; RB तस्यममर्थ; अकरुण. Z22K माणिक्कं; B ततस्त्रिलोचनं लोचन.. Z23 KRB सनयत्नयाधिष्ठे०; RB किमयत्नेन. Z24 R संज्ञातास्ति, B संज्ञास्ति. Z25 H कनीयानु, RB करीयानु० 226 Hom एव; B राजा उपद्रवो. 227 H ह्यवंविधे, KRB ह्येवंविधे वक्तव्यमिहीत्य° 228 KRB बिभ्रतु; स्फुरीति; R विधेनि०, B विधेनिर्बहणं. Z.29 397 H विदधातु; RB भवति. Z31 H पर्यपृच्छत् ; KRB आयासविनिस्तरविस्तरं. 232 H ° वृत्तांतागमं, RB °वृत्तावगमं. Z33 RB मंदबुध्य; B पत्नि कांतिमति. Z34 RB समम; KRB मंदिरमध्यास्ते; RB वावदीति; Z 35 KRB चीतरत्. 236 K बर्बर ०? B वुर्बुरद्रुमध्या०. 237 KRB प्रायुंत्व; RB वसनविर; K बर्बुर० ? R बुर्बुर०; R °द्रुमध्या°. Z 4 Seite 350 (34), Z 1 RB समाच्छत्तावता; KRB बर्बुर०; B •माधिरूढं. 22 H ततो; प्राकाम्यमा, KRB प्रव्याकाम्यमा; HRB एतत्पृष्ट, K एतत्पृष्ठं 23 H व्यापदनाय; RB भ्राम्य. K चरन्स्थानदृढा°, RB चरस्थानदृढा०; H ॰वचविस्मरणं; KRB °वच°; K आदीनो°. 76 Bom चेत्. Z7 H विंशति, RB विंशत Z9_K मरुमध्ययनं, RB मरुध्ययनं; B • धूर्ती Z10 R वणिग्गृण्येका, B वणिगृण्येका 711 H घटं st. गर्गरौं; KRB गर्गरि; H उदंचतेति, R करेणोदंचधेति, B °दचधेति; KRB केशवं वरावति; RB ततस्तस्य. Z12 KRB शिररीमारो; तया. Z13 KRB सर्वमप्यद्रा. Z14 K अमिलि, RB प्यमिल तैः; H प्रारंभते, K प्रारम्भि ते (80!) Z15 H तेन; B प्रभावती. Z16 RB • चित्ता; R जंजल्प, B जल्प; Hom तं. Z17 RB वितको; B एक. 718 KRB ततोपरि; B •धस्तांच; कंधरामया; विप्सां 219 RB भधस्ये; KRB संधानो. Z20 B ॰चक्तिरे; H ॰त्यवादि, KRB •त्यवादिते. 421 RB प्रक्रमत; H पौनःपुन०, K पौनःपुनरागत्या, RB पौनःपुनरगत्या. Z 22 HKRB केशवो st. वित; K °चारन्. Z23 B समासक्तौ; KRB तथैदृश°; ध्वनीति; H एतस्मिन्पै० Z25 H शब्दो व्याहरति; K व्याट्रियते, R व्याहीयते, B व्याहीयते; H ॰भ्रमः; K ॰माद्धमि॰; HKRB वणिज:. Z26 KRB प्रस्था; HKRB वितर्कमु° st. केशवमु॰; प्रभावती. Z28 HI वैजिकैव. Z2 KRB वैजिक°. Z 30 B पततृणं; RB प्राचीत; B बूते; RB कर्णसिंहास°. Z31 RB वैजिगा; HKRB om सती. Z33 RB द्वारी; KRB तदुपवतः; KR तदन्वलिजरंती, B तदिनलिजरंती, H तदनु सा जारा० टिकते; KRB om जारान्ति; कंठिकते. Z34 H °मिति सा; RB अत्यौष्णेना० Z35 H वारि नास्ति. Seite 351 (35), Z1 B मालायइष्यामि; RB निवायति. 22K खलील st. कलित, RB रवलीलि; देवदत्तविधं; H निन्दानां, K गनन्दानस०, RB Tमंदानसमुदयैः 73 KRB सर्वस्वाम; B शुकोदय ०; KR वित्तं, B वितं st वितर्क. Z4 B प्रभावती; Hदधातु. Z5 RB विचिंत्ययत्वपि नाबुद्धः; H नावबुद्धः, K नाबुद्धः 76 KRB स; HK गरघट्ट°, RB तरीराघट्टमालारज्वा०. 27 HKRB ललाटिकानुपससाद; KRB तदनुरुघट्ट°; RB 'रज्वा० ; K °लम्बनी०; H °मथ°. Z8H योधा॰; B बोधाविदमनू ; H जलगर्ते, KRB जलगत्ये ; HKRB निवदती०. 79 RB • समूहं॰; K भवती; वैजिकेव न, R वेजिकेव न, B वजिकेव न. Z 10 RB इत्युक्ता; KRB धावनः; R तादा वैजिगां. Z11 RB जलकर्त; KRB ताम st. तां; K सामाक; RB जिव° Z12 KRB प्रगणयसि. Z14 H पुनः प्रभावतो; RB देवी 715 H बोभवीषि, K सबोभ°, RB सवोभ०; H न जगद सा, KRB न जगते; RB सा कथाश्रित तया किमित्तरमाकारि [B किमितर०]. 216 B ज्ञापतु; R निविदते, B निवेदते; H om शत. Z17 KRB om तत्र; HKRB वणिग्गणित; धनश्री. 218 KRE ●दिंधनार्थजनाय. Z19 B ० विरहा०; K °वस्थायदुःख• 220 HKRB धनपालाधिपो; RB राजपुत्रस्था; B नशति 721 KRB दनदैन्यदानोदि०; RB ●पातन; राभिंदिवं. Z22 RB विंतानसंतान: Z23 B परस्फरा०; KRB ●राकृतिमा० . KRB 'मनसा. 225 B तदुपईर्ष्यालुतया; H om संवसधमा०; B नंदिनी. 227 KRB • चिजीघटत्. Z24 KRB ●मनेष्टां; दीव्यतो; H धनश्री; तावता bis सेदिवान्. 226 B °जरवा; RB 428 RB शुक. Z29 KRB कृतवानायावचनAbh. d. I. Cl. d. k. Ak. d. Wiss. XXI. Bd. II. Abth. . 52 398 विचारया, H पराया; K ०वगत्य; KRB संदेश; B प्रजिवाय. 230 B अहमतपात्र; निर्वतितनिजनिजनियम° Z31 H °स्थपितमहल; KRE ● स्थपित; B चारसंच वेणीं; KRB वर्तिनि Z32 KRB ॰मुपचालयत्; RB कुंकुम०; B कृत्वाहणी, H कृत्वारुण. 234 H०पादकदुःस्वप्नं, RB दुःस्वप्नां; H बहुधा जीव: 235 KRB कुरा; RB ततोहं कुलवेतायै. Z36K नीरामयशरीरे, RB नीरामथशरीरे; KRB ग्रामादागमिति; H शिरशिरो° Z37 Ko यिष्यानि, B समापइष्यामि ; H॰मुदच्छेदयं. B Seite 352 (36), Z1H °पालीं, K ●पालीकृतवाक्याहृतवांश्च त शेन पति, RB ●पालीकृतवांञ्च भव॰; H भवत्येतदृशी 22 B पुरातसुकृत; I मम कुतश्चिद् Z3 B प्रभावती. 25 RB रिरंसुः; HKRB om शुकं प्रति; K चचचेप, RB चचुर्विक्षेप:; HKRB वैशायं 76 RB चचरितं. 27 B वेदयित; विवर्णदषुः; R भवाषे; HKRB om नगरे. Z8 H भुजंगासंगित°, K °संगतव्यसनी, RB भुजंगसंगितव्यसनी 49H °भारपरीतो, K °भारपरि कस्या०, RB ° परिणने. Z10 H भुजंगम०; B सुतमनु० Z12 RB यथागतंतं. Z13 B ज्ञापद्ष्यति; HKRB मन्यायगलिता Z14 RB अधन्याच्च. 716 RB तवा st. तावता; रात्रिरप्यत्यतर्वत, H • तिवर्तत; R वनवर्णिनी. Z17 B °मियायि; RB तेन संसं. Z18 RB ततत्पुर०; KRB प्रक्रामि; K कुनयं; RB मत्स्वशुर० Z 19 H जनको भवतो. Z20 KRB चेदमग्रहीत. Z22 B त्वाया. Z23 H om तत्. Z26 KRB ●मवलंबे ; ● जिज्ञिपत्. Z27 B प्रभावती; Hom इति; RB परिशोलय. Z30 B याहार्षीत; Kom सो ऽप्यवादीत्; RB देव; B मुग्धके०. Z31 HKRB वंचयंस्त; K ज्ञापयतु, RB ज्ञापयितुवाच Z32 H प्रेमलवंनं. Z33 KRB अगणयत्यपि; RB ०मग्र. Z34 B निदानमा; RB भ्रमिति 235KRB स्वपामि; RB प्रपंचयत् ; B अहेकाकिनी Z36 RB वसामि; B विद्रापय ०. . Seite 353 ( 37 ), Z2 BB नेमं st. नियमं; गत्वाभाव; H निदद्रतुः 73 KRE ●द्राविणी; ॰स्वमुद्रा॰; alle Mss मुद्रांतिच० Z4R सुमुत्थाय 25 KRB आपस्थ; स्थिति; Hom भर्ती; B ०शेषदूत्वा Z6 KRB तस्याभिधेहि; B प्रभावती 48 RB नलीय. Z9RB जनवल्लभ; प्रावर्तते. Z10 KRB निरगं; RB भ्रातृणां 211 RB करोति; R न छा, B न द्वा; RB पत्य; B add श्लोक. Z12 KRB खंडना. 213 HRB भंगो 714 RB तस्मादिदीनां Z15 B पतिष्यामि इत्युत्का, R -त्युत्त्का. 716 KRB ●मपातयंती; HKR घटात्कारेण, B घटा०. Z17 RB तध्वने; B निघाटय°; RB गत्व. Z18 B तत्संन्निधाइन्यौ श्रुति; RB वधूर्ध्वनि; B तस्मिन्नवसे. Z19 H कृपीड°, KRB पीड°; RB दैवता. 720 KRB ध्वनिमाकर्णय° Z21 B ध्वनिति. Z22 RB भवत्यातुर्येण; KRB स्वमसि Z23 RB प्रभावती; · प्रविशेषं. 424 Bom चेत्; H तदानीं गन्तव्यं स्व॰; KRB ॰मावर्तव्यं Z26 RB गुणाद्य०; HK परायसि, RB वरायसि. Z 27 R ॰वादित्तां, B ॰वादितां; KRB व्याहरतामिति 728 B गुणाद्य; KRB • शिश्रयत्. Z29 KRB किमप्यु.. Z30 B°स्त्रायुं. Z31 RB सु st. स; करीषशकरीषशकलेन; B वृषभस्यांगागि; H ग्रासान्प्र° Z 32 RB रज्वा. Z33 HKRB निषिद्धो st. निषधो. Z34 HKRB कस्याश्चना पण्यां० Z35 HKR गिरं गृहं, B गिरं गृह; HRB अस्मदीय; HRB • पूर्णानडाह: [RB व्हा:]. 736 HRB तत्वा st. गत्वा RB निवेशितं.. , Seite 354 (38), Z1 K समाने; H ० चैवावासाय, B ●न्निवासार्य. 72 HRB तदाहं; B ततस्तन्निश्य. Z3 KRB यौष्मकीनमेव. Z4 H om उषितव्यं च, RBom च. Z5 H दुहिता; K कर्पर्दकं. 76 KRB तादृक्लभा०; RB तः st. ततः ; K प्राणेषोदनं, RB प्राणैषीद्वनं. Z7 B स्थापतुं; HKRB 399 प्रबद्धव्यमित्य°. Z9 B सकमलंकार; दिनादये. 710 B °द्रासीत; विश्वंभस्पृशत्॰; HK ॰सानं; Kom ककुद्मन्तं. Z11 H शंबलीं; B बहिनिबद्धो; H शंबलो. Z13 RB यातवतासौ; KRB ॰चक्रिरे. Z14 KRB • भिमुख्यदामभजंते. Z15 K वालम्बितवती, RB मौनमेलंबि०; B गुढयः. K 16 B • मुयनस्ति Z17 KRB किमु; घटयत्; RB प्रभावति. Z18 KRB प्रतिभात्यर्थ. Z19RB गिरोत्सगाय; B सिवो. 720 B शब्द व्याहतं. 721 H शंबली; KRB सन्निधवृषतवानिति. 222 B आपतष्यतीति. Z23 K भवन्तीं; B दंडदूष्यामि. 225 KB om तत्; RB प्रभावती; K एतावति; HRB परायसि Z28 RB °त्युपरण° Z29 KR निर्मायितुं B निर्माइतुं Z30 RB श्रव णानंदनप्रदविमत्पदचरिते [B श्रवणा०], H ॰ प्रदविमत्यचरिते, K ॰नन्दनप्रदविमत्प्रदचरिते; B नवात्सीत्. Z31 K ततो गृह° 232 B गहीत्वा Z33 KRB तद्वद्ध विसर्षपवस्त्रं ; K प्रापितः 235 HKRB नै वेति तत्प्रश्नः Z36 B प्रप्रभातं; H व्यापद ०. Z 37 KRB 'वाययत्; B मलीनसो; K • दुदित; B • शनैः Seite 355 (39), Z1 KRB भवेयं; H मन्मरण०; RB नाहमम्रिये; H राज्ञो विस्मय उदो०, RB राज्ञः उदी०. Z2 KRB तचत्सो पि; B पुमंसो. Z3 B रच्या०; HK सर्षपानियता, RB • नीयता; K समस्तमपि, B समस्तापी. Z4 B प्रभावति पीडइतुं; HKRB एतावानासंदितोस्ति. 75 RB व्याहासीत्. 26 B नंदिनी; विवेहि 78 B चिकीर्षति Z9RB ह्यानो भर्तरं; पन्नम; तादृशासं०. Z 10 B 'वादितां; RB तद्वृत्तां. Z11 RB वदं. Z12 RB ° देवि. Z13 H नमस्कारणयो०. Z14 B वयोर्द्वयोः; KRB तमात्मन; B बलदिराभ्यर्थ०; H प्रासद. 215 H सदीपां; RB यमिका: Z16 RB प्रासादप्रासाद° Z17 B चचक्षु०; RB • विषव्यता; B ●पादइष्यामी.. Z18 RB निरवर्तवर्तयद्या; B प्रभावती. Z19 K नाविदत्त; RB प्रभावतिके Z20 R add काचन धर्षिणी निरयासीत्तत्र तयोर्द्वयो संगतमजायत स तु तमात्मन उपभोगाय बलादेवाभ्यर्थयामास तौ द्वावपि प्रासादमध्ये तिष्ठतः तावता सदीपका यमिकाः प्रासादमध्यं दिवृक्षवः .... तदनु प्रसाद hinter शान्तिकादेवी Z21 KRB •मवमत्य; H भोज्यम; KRB •मभिमयं. Z22 B कल्पितपइन्न॰, K ॰प्रइन्न Z23 HR ददंति, B ददंती. Z24 K तालकारा०, RB तालवारा० st. द्वारपाला०. Z25 B फलती; H भवद्भिरद्य; H तावत्, KRB ताव; नयत्वि० Z26 R करतिस्थं, B करस्ति; RB केर. 227 B निर्माय; RB प्रविशत् 228 R तंम्मिषेण 229H निरुध्य ०. Z30 H °विधानोमोक्तव्यो. Z31 KRB प्रास्थाप्य 232 HKRB om श्रुत्वा; RB स्वभार्यानुतं. Z33 B यामिकामुपरी Z34 B प्रभावती दुग्वि० ? . Seite 356 (40), Z1 RB सुंकुचिता° Z2 HRB परायसि. Z3 B नंदिनी; HKRB कस्मिन्ग्रामे. Z4B ततिरादितर; स्थिच्छाचरणेन. 25 B पराहू; H हृत्वा. 76 K तद्गृहमगच्छत्, RB तंगहमगच्छत्; H पानीमानीय; KRB •मुपधमद्राचीत्. 28 B °वलंबमानापि; H कारणाय; KRB शुकांतीकरोति. Z9 KRB अभिधे; सावधानाइयि; B त्यातीरादायांती; RB तस्य. Z 10 RB °देवताया. Z11 RB स्नानाधिकं. 712 HKRB गसुकाञ्च; B दालइतव्या. Z13 B तर्हि°; H सुकाथालनं, KRB गः सुकाथालनं; K स्मीदान. Z14 K प्रति०; RB तत्प्रवेशिनी; H उपायचितं, KRB उपायचित्तं. Z16 B भवनर्तुश्चापूर्वर्धत, R वर्धत. Z17 H मम जायानति, K मव्यजानति, R मम जानति, B मर्यजानतिः 718 RB परंपरस्या 419 KRB चातुर्य; K चेत्, RB om यदि; K स्खसमीहितं. Z21 RB देवी. 722 B प्रभावति. B जामातरनैकं; KRB कं मेलयत्. Z26 KRB om Z24 HKRB •शयिनीं; R जामातरमैकं, कुल 227 B 'वसरै; KRB भचणाय ०. 52* 400 Z28 KRB प्रवर्तिष्ट; RB ॰मयूरचरंवास्ते [R °श्चरंनास्ते?]; B ॰पश्यतो. Z29 R पत्त्का, B पत्का; RB पुरस्त°. Z30 KB दोहदोदया. Z31 B प्रातिभाव:. Z32 RB तक्रीडा०. Z34B वि वासं०; HKRB प्रस्थापयिष्यत्वि० [R प्रस्ताप°, B प्रस्तापइ०]. Z35 RB मंडोदर्याभ्यश॰ [B ॰स॰]; KRB ॰वरोपयत्. Z36 B मदीया प्राणा०; HKRB विनान्या काचन. , Seite 357 (41), Z 1 KRB मंडोदरी. 22 R कथमधीस्त°, B कथमपि भुजानाया. z3 H om गोष्; RB भवति 24 RB प्रणयिनि; गोठमु०; KRB •मुत्सादयितुं, H • सुत्साहयितुं; KRB मकरदंष्ट्रा; B वाक्यावसानमे. 25 RB तं; °मियाया. 76 Kom पेटां; Hom तर्हि; KRB °भिलाषे. 77 H °मध्ये ०; KRB समागता; कितवाग्रेसमरा. 78 KRB यं समस्तं; RB दुष्टाशाया:; R चिंतां, B चितां०; K • कोटि ०. 710 RB पत्ररथं. Z 12 K सकरदंष्ट्रा; H om पुरस्तात्; Z13 RB प्रभावतिकः . Z14 K किंरूप, RB किंरूपं; R एतदिव्यं, B एतदीव्यं; RB भव्यमव्यं; KRB • भिहितं; om तन्; RB नियम्य. Z 15 RB संपुटांत; K मर्त्यो. Z16 RB न्यवधीत्य॰; KRB मकरंददंष्ट्राया. 217 B राज्ञा अकुत्धत; HRB • कल्पसि. Z20 RB बुध्नासि; KRB भारतीमहामयत्. Z21 HKRB • वेदनायासजत्; om गिरम्. Z 22 KRB वैधवेयशकल. Z23 K रवातपतितभक्तिविभागे, R रवतपतिततत्भक्ति, B रवतपतितत्भक्ति; KRB विधृत. 225 H शिरःच्छेदो, RB शिरःच्छेदो. 226 RB भार्यादंड; R °च्चैय्या, B °च्छेय्या. 227 HRB तस्या st. तर्ह्या॰; KRB एतावत्स मति ०; K °समयसक्ती; प्रमासनारकं. 729 B संदेहापुनदं; K व्यजिज्ञपत्. Z30 KRB ॰समभिहितं. Z32 H om एतत्, KRB एतत्वं. Z33K ऽप्यन्यथैव, B न्यथैवा; RB • विधास्यति.. Z34 RB जगदुपद्रस्य; B त्वया ; H परिसमाप्तमेवेतिसं, KRB • मेवेत्यसं. Z35 HKRB om शान्तिर्. Z36 B त्वेमेतदु॰; H शांति करिष्यतीत्य°, B करिष्यसि इत्य.. Seite 3658 (42), Z1 B तेच्छांतिकं. Z2 K °मश्रावयत्. Z3R दृष्टि०, B दृष्ठि; R अवयत्व, B अवयस्स्व; KRB प्रसमीते. Z4 HKR मृषि, B मृ st. मृतस्. Z5 RB प्रभावती; B इत्यद्य, H इत्यादावभ्यासं. Z8 B प्रभावति; RB श्वश्रूवा. 79 RB पाततृणं; तयानुयुंक्त Z10 K एलाले नाम, RB एलालनाम. Z11 RB? रूप. 712 Hom ततः. Z13 RB पण नत्वा; विपणिनार्धदिने, K विपणिमर्ध०. Z14 B वेणुपा Z15 B उपतिस्थां; RB दृशां; Bहुतवान्; HR तन्निर्दिष्ट, B तंन्निर्दिष्ट. 216 B स्थापइतव्याः; वणिकतद्व्य° Z18 RB °न्तकरणा; H विपणिनमाह, RB om जगाद. Z19 RB समागमंनिज०; R पश्चात् 720 B श्वश्रू स्था; RB मनोहर०. Z 21 H चिकीर्षु; fन्तकमगाच्छूश्रू°; K °मागच्छच्छू°; B °दुत्धाटयति; RB करीषशकपरितांतरं; Hom परि. Z22 RB तर्ह्यभिधातु; KB om मकरोत् bis तदुत्तर 2 23. Z24 R श्वश्रा०, B श्वश्रो°; KRB पितृपत्नि; om मनोहरे. Z25 B गुनगमं; RB वणिग्रहेषु. Z26 K अत्युज्ज्वला; निर्माण; RB पटीयांसा; KRB om तु. 227 RB खनिं०; जनैनेकेना०; H om अप्य. Z 28 KRB • विषय. Z29 KRB नाविदं Z30 B प्रभावती. Z32 H सो ऽप्यवदत्. RB प्यधात्. 233 B रामचंद्र. Z 34 KRB प्यागाहत; B निषादसंज्ञ. 235 RB निरत उत्थसुत्तरायण° [B उत्थमुत्त०]. Seite 359 (43), Z1 KRB तदन्वसा. 72 RB • मापये ; KRB धारावाहिकगा. 73 KRB ● प्राप्या; Hom सा. Z4 RB कमपि; RB तदभ्यर्धनं; HKRB om न; निषेध इत्यंगी०. Z5 B वविलंबयति; K ॰परिक्लिप्त°; KRB ॰वरोपयत् ; K ●भोगि०. Z7 RB • मागत्योत्घाय; K •क्लिप्ता.. Z8 R setzt पूर्व० bis तद्वेणुपात्रं hinter ●रोपयत् Z 10. Z9 H मगच्छत् 710 KRB वरीपयत्. Z11 RB यावतोवाय. Z12 RB प्रभावती; H om तस्मिन्समये; HKRB कमुत्तरं ; K प्रभावती सा; 401 B ॰चारइतुं; RB वृत्ता. 413 H नाध्यगच्छत्, KRB वगच्छत्; H शुकं सा. Z14 KRB वचीमा वज्रदोवाक्यञ्चर्य. Z15 B क्षेत्रो. Z16 B दैन्यवशा; RB मापादे; 'हयप्राचं. Z17 B ज्योतिविदेवादीत्; H चित्रकार्थ, RB चित्रकाथ. 218 KRB परंतत्रायास्मै; H तद्दुःखस्वप्न॰, RB तदुःस्वप्नमजनित°, K •जनितद्दुःख० ; H जायेत. Z19 K भवां०, RB भवांत; चैततां; KRB वयस्म. Z20 alle MSS om न; H °करणा; 'कलित° Z21 B कालादपिनीबभेमि; HKRB om यदि Z24 , B जग्राहि. 225 KRB समापरि०; RB पुनःस्तपःसरणे, H ततस्तपः; om प्रसरति. Z26 B विवर्णदूषु० Z27 HKRB प्रथितनयो Z28 RB ततौसौ. Z29 HKRB पर; H ऽपि st. ऽस्य; KRB शिक्षितव्या. Z30 B धूर्तमायाकां कुट्टिनीं; K तामित्य°, B तामित्यमवादीत्. Z31 B ज्ञापइतव्यः; बोधइतव्यः; भत्यै. Z32 H शतं st. सहस्रं; RB धूर्ती; B प्रतारइष्यंतेनं; H द्विसहस्रं. Z35 B विधस्य. Z36 RB बुध्यव; H प्राहिणेत्. Z37 B विवेश्या. . Seite 360 (44), 71 B बहूधा; HKRB वश्या० Z 3 HKRB ग्रामं; B गमिति; त्वेन भ्रामदतुं; HRB परायसीति. 24 KRB निर्मिमानासं ; B मनो चुभ्यत; RB कारवै; प्रकटि०. Z5 B °भितातव्यः; R भवता. Z6 B तर्हि०; RB •नीमेन्वाहं 77 K ततस्तांनिशम्य, RB ततस्तंनिशम्य; KRB om अगिरत्; RB एतद्भवतीभिहित° 7 8 HKRB यतो ह्यसाधु:; अतिक्लेशो ये; om च. 79 KRB प्रतिपातेन; मा सं. Z10 KRB वाचं नीयत; RB रसानायं. Z11 KRB °करणमपि. Z13 K भद्रलक्ष्म्या°. Z14 KRB तकुट्टिनीवचननीचय [K • निचय] निश्चयमितमानासा; B तस्मिनुमे ; RB ॰वात्मनं. Z15 KRB समाक्षया; RB संमनसि. Z16 KRB प्रपांचो; H °परिणति; B मामेवानुतवती. 7 17 HRB तदानु, K तदातु; H निधनीजातं, KRB निधनाजातं; तामालोक्य ; HKRB धनवि रामो. Z19 B धनार्जनोदेशन 720 KRB om प्रयायाम् तद्नु स; तमपि. Z21 K प्रतिष्ठिपतु, RB प्रतिष्ठिपत्; KRB om ततो रामस्; B ततस्थान; तदागमनोदेशो०. Z 22 RB ● गीतवादाद्य.. Z24 HRB चिंत्या. Z25 KRB न धना० न; H पतगो. Z26 KR गत्वात्मपरितन°, B गत्वात्मपरितनु०; H शरिभि° Z28 B तामपसरंतं; कलावति; RB प्रचति; गोपय०. Z29 RB वाश्वेयकारिणी. Z31B श्रावइतव्या. Z 32 H शारीभि०; HKRB माया. Z33 B विपची; RB रानो. Z34 KB om च; H यत्का; दृष्टिगोचरे, RB तदृगगोचरे. 235 B तत कुट्टि. 736 RB गृहस्तिता.. . Seite 361 (45), Z1 B ततस्तारप्राचि; KRB का नाम सेति; H कुत्रत्येति च; पद्म ०. Z3 KRB ॰कुर्वति स्म; B भवत्यौ Z4 KRB समस्त. Z5 B कस्याधि; RB सधनं; K प्रातिष्ठिपत्, R प्रतिष्ठिपत्, B प्रतिष्टिपत् 28H पुनरप्य; रदना०; B रतनादेवोत्तरं कुर्व; RB साध्वभिसार. 79 H रदना.. Z 10 B °नाम; H रदना०; RB गली; B वितरती. Z 12 HKRB द्वारि०; RB निर्निमित्तम; सवीतम, HK सवीतं; H भवत्यः; वाचाटुतां, RB वाचटुतां. Z13 B तः. Z 14 K वञ्चनां प्रपन्नो ऽपि, RB वंचना प्रपनेपि; KR °कुलितोजातः, B °कुलितोसातः ; H व्यभिचरा; RB प्रवर्ते स्म. Z15 K व्यभिहिचारविद्यामामतीवा०, RB व्यभिहिचारविध्यभिमनी० [R °विध्या°?]; KRB चन्द्रचरिता; RB प्रवर्तत; B तदा न्नगरा०. 716 HRB add तनयेन hinter गच्छति. Z17 R तं च्च, R तं श्व. Z18 RB •माकार्षीत्. Z19 RB व्याचष्टतां; भवति. Z21 B यामाधिपस्य. Z22 KRB ॰ प्राप्यो; K भविष्यति; RB • त्यभिधानो; H त्तिष्ठन्नेव; HB बहिर्गत्या. Z23 HK •राजपुत्रो. 224 HK रदना° verbessert, RB रदनांदेवी॰; KRB ग्रामनाय; RB गालिर्वितरंन्नि.. Z25 H राजपुत्रम°; KRB • परिचर्यतं. 226 K भवतो; RB पुरा वृत्तांतं इम० [B वृतातं]; K 402 °मिममभि°; H राजपुत्र०. 227 HRB रदनादेवी; R भुत्त्का, B भुक्ता; H राजपुत्र०. Z.28 RB प्रवर्तत; H राजपुत्र; RB चुकोपि. Z29 RB °मगृहीत; B रिरक्षषु : ; RB स्माकीया ०. Z30 H ॰देशपुरोवर्तीभूत्वा दृष्ट्वा, KRB वर्तिनीं [RB वर्तिनी] भूत्वा दृष्ट्वा. Z31 H॰बिरुद॰. Z 32 R ग्रहमध्ये; B ततत्पृष्टसर :; RB om कोप. Z33 R ग्रहमध्ये; B प्रतिश्य; पृष्टवतिवतिनं; RB पुत्रस्तादहमतिष्ठंत; तदन्वसा क्रो०. 234 KRB गालीं; RB निरायासीत. 235 H • राजपुत्री रदना; B पुः st. पुत्रः; K बहिर्नीला corrigirt in ॰गत्य; R बहिर्निर्गत्या, B बहिनिर्गत्वा. 736 H रदना० ; RB रातना; B यद्यत्वत्रमेतं, HR त्वमेतंना ; HRB ●करिष्यसि. रणाय. Seite 362 (46), Z1 RB वंश; H • निचयेन, RB °दनेन; B तहि प्रभावतीदायुक्त्य; RB ● पष्टंहितमुत्तरं. Z4 RB प्रभावति; यद्ययास ; H मतित्वं, RB वदातमितिलं. Z5 KRB °कुरुताम्; K तद्वृत्तावभावाय. 76 Hom रत. Z8 B निजउपपतिं. Z9 KR यमीनी०, B यमीनि०. Z10 B ॰माज्ञय; KRB प्रतिभाविरामंसमुषदुदया नीभृत: Z 11 K राङ्गीत्, RB 'दाचीत; H •णोत; HKRB गृहीतुं. Z 12 RB गृहीत. Z13 B समानया; समीप st. सापि; RB दीपाZ 15 RB गृहीत; B बहिर्गतो. Z16 HK om जड़, RB जुड्रामाकृष्य; B भमानयत्. Z 18 RB चरितमकार्षी, HK °कार्षीत्त्वाया; R शरैःरीदृक्कर्तु, B शरैःरादृ°. Z19 HKRB परायति. Z21 B प्रभावति; नेरेंद्र; पायुंक्त. Z22 RB प्यधात्; B संकीर्णि०; RB यदि दा. 223 KRB ॰वेदयतादितः 724 H सांपुरनाम° Z25 B °मानस. Z26 K जागरेण; B om ते; HKR सांपुर°, B सांपुरु० Z27 B स्तस्याश्च ०. Z28 B तमा बुधिमती; HKRB संगतं. Z29 RB ● विलसित°; B °कलाकठापडलं. Z30 RB ततस्ययोस्तथा; H • विलसदममन: ०; °समुदाया. Z 31 RB प्रभावती. Z 33 KB प्रातिष्ठयत्; RB सामगत्य. Z35 K_om हि; RB जन स्थल; B पश्यतेति; HK पूर्वविवृद्धा. Seite 363 (47), Z1 B महीरूह; बुधिमतीमारुरोह बुत्धिमती; RB om अपि. 72 HK RB राजराजकुलानेत्य; om निवेदयिष्यामि. Z3 RB नश्री०; HKR व्याहर; KRB °सामस्त्यं°. Z6 K भुजङ्गम; H परिस्थति, KRB परिस्ययति. 27 B देवी; K नोषि यदि, RB जानसि; II सादयतु. 78 Kom तद्, RB वृत्ततिं; K नाग; RB • नाम. 79 KRB जनास्तस्या. Z10K ग्रामकथनमभि°, RB ग्रामगमनभिधाय. Z11 RB °मार्गेणेकरप्यलक्षितो. Z14 R यतदुक्तं; B एतदुक्तं; RB ॰वीथिषु. Z15 B प्रत्यु; KRB • गमनं; H परम, K परं. Z16 K °कारे; KRB ॰पतिं. Z 17 HK ॰वगच्छत्, RB॰वेत्यगच्छत्. Z18 B शिचतु: Z19 B प्रभावती; R त्वमाचक्ष्व bis प्रभावती hinter वाच (221); RB ●माकारि. Z20 B विरे प्रयत्वं; KRBom न. 721 B प्रभावती; om तया; K व्याहारि. Z22 B त्वदभ्यसाधन. Z23 KRB संबंधा. 724 RB जहीति; HKRB तं कुरु. 225 KRB °सौ बिभेत्; B ● भावाधेयं. 226 KRB गृहीता; RB तदतिशयेनानीचित्य ; K विदितया.. Z27 K add यदि hinter पारयसि Z29 HKRB समपातितं; RB प्रच्छान्ना. Z30H अरोपयितुं; R तदानुतिष्ठा, B तदानुतिष्टा Z32 B साधुया, K • परतया; RB व्यान्ना°; ॰वासिना॰; HRB 'दीयाय. Z34 HKRB भवदीय [K corrigirt!]. Seite 364 (48), Z2 RB भद्रक्षण°; प्रसरा०. Z3 Kom अपि; B श्वेतांबर आरेत्मनः; KRB मनखंडनां. 74 KRB • प्रतिभानि समजायत, H नितरां सम०. Z5 B प्रभावती; HRB निरचैषोत्. Z6 H स्फिगुन्नता; B दर्शदूष्यामी०. 27 K तद्रका : तद्रचका: श्रा०; KRB विवक्षां०. Z8 H चाज्ञासिषुः; B प्रभावती 211 Kom अपि; HRB रमणमपा° Z12 Hom एव, RB तेनै; 403 K वैरिणे, RB वैरिणी; H प्रकल्पिता: ; KRB तदानी मायाः. Z13 K बभाषे, RB प्रभाषे; B शशवृत्तांतं; RB श्रुणु; B ॰वाणी. Z14 H ॰ नाम; KRB om अपि; RB सर्वान वनजीवांन्निहंति; B तद्वचनवासिनः Z15 B सवे; सभया०; RB संह्य; H त्वमेतस्य, K त्वमेवैतस्य Z16 RB त्व पुर० Z17 RB सतु; भवतेवं; B स्वगुहाय: Z18 HRB भवतः समा० ; K भवतो बु०. Z20 KRB यद्दिने; om एव. 221 RB नात्रासते; तस्मि° Z22 B तप्तरिसरं ; RB तदन; B सिंहस्तदमवेच्य. Z23 H वावादीहि; B प्रभावती; त्वात्मीय. Z24Kom निशमन; HKRB • समयमेव; B प्रभावति; RB •मतिभवन् 225 B श्रुणु प्रभावती; K चपेटा०. Z26 KRB शंस; K wiederholt एकम् hinter उत्तरम्. 227 KRB जात; H °भिप्रेतं. Z28 B मध्यमार्ग; K उदयुत Z29 H ॰भिमानम°; आरोषण°, KRB अरोषिणस्तद्वि॰; RB • द्विषयिणी गालि०; H निंदा; RB प्रावसत. Z30 B °कर्णइतु°; °स्तदुपांत; देवा. 731 RB कदाचिदभ्य; जठराननलकबलित; B कुठीरवः. Z32 RB शशमा, HK शशम०; RB वा नात्मनिनकर्मी, K वा नात्मनीन० ; HKRB परिपंथि 233 KRB ॰कर्म; B ॰मिदानीव. 234 B मृगंद्र; RB वंचयनितरइत्य°. Z35 B वापिमुपेइवान्; RB देवं; H om भवतो; पलायमान; B व्याप्यामस्यां 237B श्म. Seite 365 (49), z 1 HK युयुजत्; H • शब्दितमु, RB शब्दमु० Z2 R चाप्याम°, B चप्याम; RB त्वाप्यां; K तत्रस्था, RB तत्रत्याः Z3 KRB सर्वेपि सत्त्वाः . Z6 B प्रभावती. z8_R °सुंदरि०. Z9 K याहि; HKRB om भवती; B प्रवोचत्. 211 HKRB जानंते; IIRB सर्वे पुरतो, K सर्वे पुरर्गतो. Z12 B प्रत्योसन्ने; RB प्रदोषमये. Z14 B चेरणेन. Z15 RB ॰गत्य रागमदसौ. Z16 B प्रभावती. Z17 B उजावइतुं Z18 Rom भो bis Ende der Erzählung; B प्रभावती श्रुणु; KB स्वाचरिततारकर्मावगमिषु०; किमितारं st. भर्तारं. Z19 B चरणसस्पर्श०; H मद्यतं, KB॰मुद्यतं; KRB कटाक्षेणात्म. 220 KB °मृषेषी०; H उद्यतो सि भोक्तुम० Z21 B चेद्वक्षामि; H मदीयभत्रायुषो; KB व्युषोरभि०; B • भिवृध्यर्थ: 722 HKB स्वप्नमागत्य; B · सुंदरी; K गडाद॰; H om ततो. Z28 KB सपर्यया; मन्दामन्द समाप्ता. Z24 KBom दिन 225 B परिक्षयाः; H वृद्धिमा०; B ●कांक्षासि; H om चेत्; om एव. Z26 HKB कंदममंदमालिंगनं; H विधाय च; B रति; HK ●भुत्वो०. 227 KB तेन तेन दंगसंगेनैवेद्य; B यीदृर्शी Z28 H om त्वां; HKB चकरे दृशं. Z29 HK मा मा, B सा मा; KB व्युषो. Z30 HKB यदाहुः 731 B क्षीणमायुर्भ तस्य; HB • विदितात्मन इति, K त्मनः इति 232 H ततो मदे०; KB मदैक ; H मे रमणस्य; K om च; H om अतो; B इतो. Z33 H बहुबुद्धि स्व. Z34 B स्वानंद; भिवृध्यर्थ; H॰पांसुलाया भवत्याश्च°, KB ●पांसुला भवत्याचरत्यातो मत्कुल 235 B प्रशंसयन, H प्रशशंस; B विधा. Z4RB निSeite 366 (50), 71 H om ततः bis विचचार; KB om तर्हि bis भवती. गमिषुः; B शकं; RB भावइतुं. Z5K हे मकौमुदि, BR हेमकीमुदी; R °त्सकीर्णो०, B °त्सकीर्णोपलवे; RB तदा तदान. 46 RBom ततः; पद्रवायस; K •प्रकारमरी० वादीत, auch (mit R ) परीवादीत्; B परिवादीत्. 27 H अकर्णय; B प्रभावती प्रतिभावती; महाकला; K केतनक्षेत्रे शाल्मली०, RB केतनकेत्र शल्मली. Z8 HRB काल st. कराल ; H विकारल. Z9 H मध्ये द्वयोः. Z10 B व्याहरती; RB मदीया या; B om सा. Z11 RB om गण; B व विश्राम्यति. 212 H गच्छंस्तत्र. 713 KRB om विवादो; H याथा Z14 H व्यग्रोरपि द्वयोः 715 H अदर्शयतां. Z16 RB om मस्तकयोस्तु; B स्मशान; RB °कपालायतमस्तके दंष्ट्र जिहा; auch K hat diese Lesart neben der des Textes. Z17 B दृश्यते Z18 RB चेते, K चते; 'देवो; विवक्षामि, RB 404 विवाचामि Z19 KRB • चर्वण; B • विरचितावयसर्वकलतां; KRB ●साध्यमिति पुन: ; RBom तर्हि प्रभावति. Z20 B शुको पि भाषिष्ट; Rom मूलदेव: bis शुको ऽब्रवीत् nächste Erzählung. Z21 B तदान्यं; KB जचती; B दृष्ट्वांवाच. Z22 H स्तः st. भवतः ; B सुंदर्यो. Z23 Hom मूलदेवो जीवन्ना०. Z24 KB om यदि. 226 HK पुनः प्रभावती शुकं पृष्टवती शुको प्यभाषिष्ट देवि०. Z27 KRB संकोच. Z28 H वनौकसं, B नगौसं; श्रुणु. 229 KR पुराधिपं, B पुराधि. Z30 B एविश्चतुर्भि०; H सेवते. Z31 H गोष्ठीवर्गः; B निमंत्रिता:; om तया bis चत्वारो; H °त्मानः. Z 33 Kom तु; RB ॰गतम; H • मेवेच्य. Z34 B विपिणीनंदनं; KRB विधान० 235 Hom समं; RB गोष्ठी विदधे. Seite 367 (51), 71 RB कुसूलस्या. 22 KRB कुमूलांते; RB प्रविष्ठासीत. Z 3 HKRB त्वयात्र. Z4 H चितमृतमत्तपतिकुक्षौ, K चितमृतत्रपतिकुक्षौ, RB रचितपतत्रिकुक्षौ Z5 RB [तमंतरं] नैषीत्; पतिराच्छगत्. Z6 B प्रवेशयत् ; H भोजन, RB भुजिक्रियां, K °स्त्वस्तटवी. Z7 B पीत्री:; H प्राकल्पयत्; RB कुसूलांतस्थितो. Z8K विधासनो, B •नासमो; RB कुसूलांतस्थिता. Z9 H °होतुं, K • पन्हेतुं, RB पहेतुं 711 K परिविषती०, RB परिविषयती॰; K उदग्धीतया, RB उदग्धितया; B पायसोष्णेना०. Z12 B • स्थित तदास्तविति; KRB संदिहीति, H संदेग्धि; KRB • स्थितमा Z13 K अलगीति दण्डति, R मलगीति, B मलरहिति; H दंडति st. दशतीति; HK om इति; B बुवाणो. Z14 KRB वह्निरलगीदिति; RB संदिहानो; K पलायत प्रयत्नं; RB ग्रह ०. 215 HK कटिस्थित इवा, RB एवावतिष्ठत्. Z16 B प्रभावती; प्रभावति; RB विचिचार. Z17 B आलिकेन. Z 18 H om भवतः; अद्य भवतो स्मदंगजः०. Z19 K ते व इ विच्याश्रंदधानतां, RB भवतो वीच्या श्राद्ध Z20R विमुंच्य, B विमुच्य 221 B मंत्रहीनंहीनं. Z22 B यः श्रात्धं. Z23 B तदाश्रया. Z24 R चतुस्त्रिंशत्कथा Z25 RB विनयकंद प०; B °हासमुल्लसितास्या. Z26 B ब्राह्मणं; RB सुसाध्य; B पुनरप्याप्यात्मनो, H • मनीनं; RB नवं वस्त्रं. Z27 KRB तथा. 728 RB व्याहार्षीत्प्रभावती शुकं; HRB ततस्तत्वार्थ ०; B प्रभावती Z29 KRB • मागच्छत्. Z30 RB श्रीकृष्णाय धनं. Z31 K • समीपं, H क्षेत्रशर्मी; RB °समीं. 233 B स्वस्कंधस्तां; K हरे हरे. Z 34 H °देवता; विसंस्य; B त्यभिधा. Seite 368 (52), Z1 HRB ममाष्टसमा; B तमेयं. Z 2 H भवतीपंच; KRB °पतो; R ° तरुणतरु॰; B °पतीतरुशशांकुर०; alle MSS मेदुरं. Z3 RB • कोमलिमानिरसन०, H •मलिम०. Z4 KRB °सहचरी० Z5 HK • विधाना; KB °दत्ताविधान; alle MSS ० विश्वस्ता; HKRB °सरसी०. Z6 RB °परायणा: ; HK नो न्वयते, RB ने नेच्छति; R बलादनिच्छिंत्या, B बलादिनिश्चिंत्या. Z7 KRB ॰चातुरी प्रचुरीसातुरीकुर्वाणा; परिणता भवति वचनानि. Z8Hom परतर; K ● मिधान; RB °पुरुवरा०; KRB ॰गण्या०. Z10 B वचननिय; RB तस्मिं तदीय; KRB मानसमासीय [K °दा] सीदानायाः Z11 KRB • भिचरणाचाराय; HKRB प्रायेण सुमशर॰; K मन्दाक्षमद्र, RB मंदाचमद्राचीत. Z12 K ●लिङ्गेषु. 714 B पदवि०; HKRB निजपटीयसीं. Z15 B मस्तात्; प्रभावती. Z16 KRB •मपहार्षीत्; समवहितं तमवगत्य. 7 17 RB तदनु चणतयाप्यचीयत [B ०क्षीय] प्रभावते नभोगं; HK om च. Z19 H ॰करोटि°, KRB करोटी.. 720 RB ग्रामुख्या:; K • सरणि ०. Z21 K • प्रत्यर्पण कलारीणां; RB प्रत्यर्पणकरणपारीणां; सं st. स; बध्नात. Z22 KR मार्ग, B मार्ग. Z23 RB क्षीणकरणकरणगणो; B वलुक० ; HK तावता पदवीतों ऽडुवीतां [K अंदवीता] स मंचम०, RB पदवीमेतां अविदं [B अवि]. Z 24 RB 405 रचंर्ती; मंचावदरुह्य Z25 RB वसन st. सिचयं ; H दापयध्वमित्य Z26B • पाविदसौ; RB वस्त्रमादापयन्. 227 RB प्रभावती; त्वमप्यी०, HK इत्येतादृशोपाया. Z28H बोधीसि. Z30 H •पपतिगमनाय 731 RB सालश्रेष्ठीय; KRB धूर्तीहवं. Z32 B श्रुणु. 733 RB बह्वीयसो; KR धिभवेन, B धिभावेन; कर्षेजन०. Z34 KR परिवृत्तितं, B °परिवृतितं; K मुख्यं ausgestrichen; सालश्रेष्ठ नं. 735 HKRB om भवन्तः Z36 B दर्शदूष्यामि; om ऽपि. Seite 369 (53), Z1 RB भुक्तै; चंचलमृगंचलां. Z2 B • निबरीस; KRB • सीमासेवादविराम०. Z3 alle MSS • विकलित; KRB चचतुर; HRB • शिंजात; RB पदा.. Z4H समार°, KRB समरशरा०; RB °परिहत; °स्तस्थ्यी. Z5 B तदूती०; H पञ्चशरस्मर०. Z6H सर्वासम° 27 B सालश्रेष्टी ; H •माकार्षीत्. Z8 B फतमं; KRB समर्थ०; B वस्तिते. Z9RB •मपहार्षीत; B प्रभावति. Z10 B °लाषिणी; सालश्रेष्टी; K नदीमा ( 80!), RB नदीमाजगाम तदनु कर° Z11 K समासीन; HKRB वृषलवृषभं 712 KB समानयामा:; B पृष्टेषु. 713 Hom धारणा; om नियमनिर्माण; K add प्रतिधार्यकैक: कुडुसो वर्तमानादं उपरि दातव्य आधिक्येन. Z15 H स्त्रीकृतस्य ; R व्हारस्याग्रामाण्य°, B व्हारस्यायामण्य० Z16 B सता; स्वतंत्रता; न्मया. Z 17 R संनिधावस्था, B संनिधावस्तायिनं; RB भुवज्जनन्या; एतन्मिद्रिकां. Z 18 B संविद्वालासं. Z21 B इयासुर०; R प्यवादि, B प्यवादी; RB पुरे st. रे. Z22 B व्यत्यतुं; RB बुद्धिमतिका Z23 R मंगलपुरे ग्रामे, B मंगलपुरिकनामग्रामे. 225 RB कृषीवलो य वाच॑मु॒वाच; B कृषीधनाः; RB कापसान्यव. Z26 RB पट्टदुकलेन; साधु st. सा; B बुत्धिमति 227 RB प्राजा.. Z28 HKRB पटिकिल; रे याहि रे. RB प्राहि. Z29K यद्विणेपिका 730RB om तदपत्यं; K तथाभूतेन ? 731 RB गृहेनागतवान्. Z32 K एवमविधस्मार्थवादः, RB एवंविधस्य किं०; HK पटकिलस्य, RB पटकिसलस्य; K सर्वे परिहसन्ति Z33 RB • मल्लासयति; B भवादृशा. Z34 RB कुसुंबिनां, RBom तस्मिन्नस्मद्; अभिहितेना वचनीयता. Z35 H • हितेन न वचनीयमस्मा; II साधीयन् K साधीयमान, RB साधीयं; B नयशिष्यामः 736 alle MSS ● भिव्यंजक; B प्रकल्पइतव्यं; RB मदीया; KRB 'हीरहितये एवं. Z37 KRB om भवती; विनिर्मितवती. Seite 370 (54), Z1 B व्यतं; KRB मानसं ; B तनिधार; K °जानाति, RB °जानति. 23 KRB तेन ग्राम; RB समासादिव्यं; KR विलोपिका, B विलोमिका. Z4B प्रस्थापइष्यामि ; ॰कारइतुं. 25 HKRB सहस्वैर्विलेपिकां; K भुञ्जीहि, RB भुंजिहि. 76 H सह सखायः समहासनमाने°, K सह मखा: महा; RBom महान; K पूर्व:; H पटलिकः, KRB पट्टलिकः Z7 RB पितः; KR विलापिका, B विलापिलापिका. Z8 RB प्रस्थापयत्; R ●भ्यधापितवान, Boभ्यधाइतवान; H सो ऽपि तथैव सर्वाः प्रजा अभि०. 29 KRB विलोपिका; B तदाश्रु. Z10 B सभय; RB समागच्छन. Z11 RB दिव्याना; Hom मिथ: bis सर्वेऽपि ( Z 13). Z12 KRB पाकिलस्तु; K विलोपिकेति. Z13 RB चमकृतवंतः Z16 H हलपाद°, B हलपल ०. Z18 RB °सिध्य; K तदन्वभाणि प्रभावती, H भाष्टि, R तदन्वभाषिणि B तदन्वेभाषिणि; RB प्रभावति. Z 20 R वाहति, B बाहति. Z22 KRB न्यवीविदत. Z24 B व्यलोकमानोस्ति; मादिशत. 225 KRB प्रभावति; B [ततः] प्रभावति. 227 B आगच्छंततमवेच्य; K ॰धोमुखि; RB स्वपीहि. Z28 RB संवहया०. Z 29 RB दारिद्रस्य; B पाहयामि Z30 RB बलिवदीनां; HKRB चारणा॰; B 'मुद्दिश्य; RB रण° st. अरण्य०; H om सह. Z31 HKRB तदन न. 733 B साधयतु. 736 Abh d. I. Cl. d. k. Ak d. Wiss. XXI Bd. II. Abth. 53 406 H संवहन्नास्ति, K संवाहन, RB संवहस्त्युदर ०; H मनुष्या अनुजानंते, K मनुष्या अनुजानन्ते, R मनुष्यानुजानंते, B मुनुजानने. Seite 371 (55), Z1 HK ° सिसाध°, B • सिषाधइ° 25 KRB प्रापंचयसि; Hऽधुंव, K ऽयुद्ध, RB बुंत्व; B • विवेदइषु.. 27 B संपतिः. Z9 RB तद्रविण ; धनिकगृहागच्छत्; K मागच्छत. Z10 H लोहमयीं; RB • धर्मण: Z11 HRB न प्रायच्छत्, K न durchgestrichen. 712 B अद्यैवालवन, H० लवन, K॰प्लवन्देव; om पश्चात्. Z13 K प्रीत्या ; HRB ॰वसानां; KRB ग्रहा. Z14 B पुमत्य; K तदन्याय, RB तन्वाय st. तदन्वादाय. Z15 HK °पितृमुख; RB • सुखबंधुवगर्ष; HK ॰वर्गी; KRB अन्वेक्षणाय; HKRB प्रयतंते 716 RB मृश्यत; H °सर्ति; HRB तत्प्राति: Z17 RB प्राडुणिक: Z18 RB भवतीय; HRB नभस्पृशः 719 R मागातां, B ●मागतां; H • लक्षितं. Z20 RB ●माश्रावयत; ●मपहार्षी' Z22 RB व्यजिज्ञिपत्. Z23 RB पुनपत्यं; HRB अपहार्ष. 224K विहायसः, RB विहायस; H om रयाद्; RB रयादायासी०. Z25 Hom ऽपि ते. Z26 KRB किमेतदुक्तं समंजसं बभाषसे; मपहरत्. Z27 KRB सर्वे मन्द ०. Z28 RB लोमसहस्रस्य 229 HK गच्छंस्तत्र, RB गच्छन्तत्र; R हरेच्छेन:, B हरेच्छेनं. Z 30 B पुनरेवमदादिषुर्विद्वास ; Hom तदनु bis न्यवीविदत. Z32 RB add तदपत्यं तस्मै दापयामास hinter दाप°. Z35 RB मंदुसार भ्राह्मण ०. Z36 B कथं. Seite 372 (56), Z 1 H सुराभवनाम्नि. 22 RB भिक्षावृत्या. Z3 R व्यधते, B व्यधत्ते. Z4 H कृषमध्या; RB धार्ष्या०. Z5 HK • संविधानेक उदभुत्, R ग्रंथिं उदद्भुत्, B ग्रंथि उदभूत्. Z6 RB उपशांतिं प्राप्नोतिं प्राप्नोति. 27 HRB राज. Z9RB वरवर्णिनीं; HKRB om स्त्री; K विड्डीथिष्व॰, RB विडीधीष्व° Z12 RB °संमंजसमेतद्विहृितं; KRB जानोस्मि. Z 13 B एनोषध°; KRB प्रायोक्ष्यामि; H अपादितः Z14K क्रियसे; RB चिंतां कस्मात्क्रियसे; जानीते. Z16 RB लघुता. Z 17 HKRB • मापद्यते; RB कुमार्यस्त०; प्रक्षिप्य. Z18 K एत्ता; B पत्नीं. Z22 K अवादीत. Z23 B मत्रार्थ; RB ●द्वारा नि०; H om तु; RB मुदीया 224 KRB चाण्डालब्राह्मणी; RB ॰मपादितं; B एतत्संकटा०. 225 K मौनावलम्बिनि Z26 R राजकुर्या. 228 B • समाकर्षणवला; RB निरक्रम० 729 HRB तं राजा; RB 'दृशमती०; प्रभावसि. Z31 B इत्येकोनविंश०. Z32 K राजवसति ससोषु B जारवती सिसाधइषु शकुनीं प्रश्नातिथि०; R सिसाधयिषुः; K बालकृष्णा०. Z33 Hom तद्भवान् 234 KRB ब्रवीहीति; तदा; H जगाद; प्रसादो. Z 35 B परिचर्याकरो. 736 HK सा तज्जननी; RB सपल st. सपत्नी. Z 37 H तस्यान्नौ; B °त्कृतवज्ञानं. . , Seite 373 ( 57 ), Z2 B प्राकार:. Z3 RB तस्मै. Z4 B स्वत एवेत्स्यति. Z5 H पुत्र अभिधत्स्वेति. Z7 B दर्शदष्यसि; दर्शदूष्यामी° 48 HKRB देवधनस्य. Z12 B स्तितापि; RB परिशंकनीयाः. Z 14 R वदत्ति; B निमूलो. Z 15 H गालि०; RB 'ताडनादिनादिनातिरोभावं; auch HK • तिरोभावं. 716 HKRB • चिंता; K ममोपरि तादृशो Z17 KRB • चीयामि. Z18 HRB साधु. Z19 B 'वादीच्च. Z20 H भविति; HKRB om न. Z 21 RB कृत्ववत्यसि [R वह्यसि? वससि?]; प्रभृत्यार्थ; Hom सम्यक्. Z24 RB पारं. 225 RB °मगादित्य° Z26 HK द्वितीय 227 KRB पाणिनागृही; RB प्रतिबिंबं दर्शयत्. 728 Hom स्म. Z29 HKRB तथैव; K भावान; B करोति स्म Z30B मनःस्तितो; RB om यदि. Z33 B पक्षि; KRB बहुबुद्धिमति: 407 प्रकृतिः; K पार्थिवस्थचायमप°, RB पार्थिवस्याधायमप° Z34H om भवती, KRBom भवती यदि. 235 RB पतत्रि: Z36B तस्यामात्योः. . " Seite 374 (58), Z1 R नाम. 22 B मत्धे. Z3 RB कश्चिदृष्ट; H तद्गीतं, KRB तङ्गीत; H तदेकतानावस्थालंबना, KRB तदेकतानतास्थ्याव॰ [B तदेकदानया०]. Z 4 R °वृत्तयोरव°, B ॰वित्तयोरव°. Z5 KRE °दीपितउद्भूत; RB • ध्यावसितं. 26 B तस्यैव; त्यंतरात्यंतरज्ञो. 27 RBom क्षितिपाकशासनं, K कतिपाकशानं; R आशायावकाश : B आशायाकाशा: st. वासनानाशः. Z8 HRB ॰वरे; K विधौ या विधेयम्. Z9B किमापतिष्टती; कांक्षमपोषयत् 712 HKRB नावगच्छत्; RB तत. Z 13 RB पूर्व ; परिहृताय राज्ञा:; K समीपे 214 KRB संपाद्यामहि, H समपाद०. Z15 B शालैक. 216 RB ● शालायांमेकस्यां, HK • मेकस्यां; RB मातंम्या Z17 KRB तादृश एवालंकार; KR प्रदत्ताभिधायै, B प्रदताभिधाये; KRB om च; K प्रातिष्ठपत्, RB प्रति०, Z18 RB व्यजिज्ञिपत्. Z19 H निरवर्तत, R निवर्तितं, निवर्त्तितं, K निवर्तत 220 KRB ॰जहत; B मदनु; K • मार्गेण ०. Z21 K नरेश्वर०, RB रनेश्वर ०; HK एक st. एव, B तदानीमे; R ॰शालायाः, B ० शालायां; HK माम मा, RB मा मा. Z22 B सचिवीवाच; H तथाफाणीर्धरणीनाथ, R तदाफाणीर्घरणी, B तदाफाणीर्धरणी° Z23 KRB समजीघटयत्; om इति श्रुत्वा Z24 B ●सारिणी. 225 RB दीपमानीयां 227 B अपोचच्च. 230 B देवी z31 R प्रभावयतीमा, B प्रभावयतिमा: 232 B वीचार० Z34 RB तस्मिन्समे; कंचिद०. Z36 RB कश्मलं. Z 37 RB वक्ता. oun Seite 375 (59), Z1 RB परित्यागविसंविधः समं न कञ्चन; H • संविद: समं Z2 RB कद्यामभिरोप्येकं. Z 3 RB प्र निरयासीत्. Z 4 B दूरोदेव; व्याघ्रः तं भक्षइतुं. 25 B °करोत्या. Z8 H पेडायां, RB पेडयां 79 HRB • पीडित; KRB प्यरुवत् Z10 RB भवतो आहाराय; URB तावता. 7 11 HRB भक्षयत इत्य Z 12 HKRB खंडनाखंडन • [B • खंडनंविक्रमा]; K भुव्यास्था°, RB भुवि व्यास्था. Z 13 H त्वमपीत्युक्तं; चेदु; RB त्वमपीत्य जामासि. Z15 KRB प्रवर्तत Z18 HRB वचनं०. Z19 B पृष्टतो. 720 H एषाकस्मिका भीतिः; KRB भय; RB समुदायमना; H • तिष्ठितमतमस्ति Z21 H • विशेषेणाहमप°, K ●पाकरिष्यामि. Z22 B ततच्छ्रुत्वा Z23 RB न त्वामहं ; Hom मुख्य; K भीषयाम, B भीषणायामास 224 RB भीतमानसि. Z25 K तथा. Z26 RB ॰बध्य; KRB om तव; K तदनन्तरंमनो गले; Hom आत्मनो. 227 K शृगालं; KR पिनडवच्छार्दूल: B पिन्द्ववच्छार्दूल; 728KRB व्याजहार; KR व्याघ्रातुरा; KRB ततः प्रभावत्याः [H प्रभवत्या] प्रभातं प्रति भावप्रभवप्रतिभवं [K प्रतिभावितं] विधाय; H प्रभातं भावप्रभवप्रतिभावितं. Z29 HKRB तदुत्तरं०; KRB om न; B त्योत्कंठा. Z30R द्वीपिजगग्धिनी, B द्वीजगदग्धिनी; RB अरे क्रोष्ट. K क्रोष्ट: ; RB पूर्वस्मिदिने Z32 B एकोन; H • स्योदर आपूर्यते; om तदा; R द्वितीयपत्वं, B द्वितियमयं. Seite 376 (60), Z1 RB पुनः प्रभावर्ती [B •तो] शुको ऽब्रवीत्. 22 RB तदानींमनु; H ०नुसर. K ० मनु स्व 60 ! 75 HKRB त्वचमुत्कृत्य; K बाधा. 26 KR om तदा; B दृशावस्था०, H °स्थां भुंजान:; HKRB नियमिष्यंती 27 B प्रभावती; तदानींतदने 28 B द्वीपिकल•. Z9 H तं st. तदा; RB कंदकाटवी.. Z10 K शृगाल; H हास्यास्पदमाविष्कृतवा, RB °स्पदमाकृतवा. 211 RB त्वयि; KRB om त्वं. 712 RB मौर्ण्यमातूंजयसि; HK • संजयसि; K शृगालो; HK om तत्र. Z13 B भचष्यसि; H मदीय०, R मदीयांसृगतं, B मदीयंसृगतं. Z15 HKom 53* 408 च; B वरीवार्ते; R जंबुकचनं. Z16 B गलस्तितं ; K • पसरदन्येन; B उपायमेव ०. 719 RB °रुपरणसमीपं. Z21 HK तदानु; H कन्याकुन्ज; B नाम्म्रो; RB रगरे; B सुरतोभोगैः. Z 22 H ॰चंचलश्च; HKRB om न; H कमनीयक०, K कामनीयक०; B प्रदीयं. 223 B पृथा; KRB Z26 KRB • मुरीकृहीति; RB 'वारविलासिपरि०; K ° प्रथप्रथाकारण°, RB °प्रथप्रथाकरण°. रात्रिप्रवृत्तं पण; गृहीष्यामि 227 RB गृहीत् ; H रतिप्रयोगभोगाय. Z28 RB रात्रिप्रियायाः; तच्छाय्याया. 229 KB रात्रिप्रिया; H तमेवम; RB एतदीय; H एतस्यै; B प्रत्यर्पये. Z30B °पिशुकं विधूवन॰; K निर्दर्शन०; RB • मुज्जभते. 231 H का; KRB गृहीष्यति. Z33 K रात्रिप्रिया. Z35 B द्याजहार. 736 B प्रभावती. Z37 KBom किं. ; Seite 377 (61), Z1 K जगाद; B श्रुणु प्रभावती; RB रंकणभागे. Z2 B गरीयर्शी; RB कुक्कट° Z7 RB साधय st. ध्वंसताम्. 28R पंचचाशत्कथा. 29 B प्रभावति; R जानीसि, B जानीसी. Z 11 Hom तरां; B प्रभावती; R आशापुरा. 712 RB कर्कश०; H नूतनं प्रतिक्षणं. Z14 HB आश्रांत; B दुग्रहग्रस्त 215 H शाल्मलो०, RB शाल्मलीवृक्षं शललि [B शलली] विटपिनमेक°, K शल्मलीवृक्षं शाल्मलीविटपिन; B तस्तिवान्. 216 B बहिभिर०; वैराग्य समुदयति. Z17 RB तमात्मनोंकण० Z18 B गृहं. Z 19 H ब्राह्मण्याः. Z20 B न्यवत्सनहं; H हानादिसिद्धो. Ÿ 21 alle MSS ग्रहजन्मग्रह: [B • गृह: ] ; H वादिरपि. Z22 B तर्हिदं. Z23 B तवोकारं. Z 24 RB समविवेश; R °मनेक; H न कश्चिद्गृहम° Z26 HRB कुमारीमुल्लासां; B त्वमश्मदीय. 727Kom तदानीमपि. Z28 KR ॰वर्तिनीं, B •वर्ति; K • योगिनीं; RB षोडभि०. Z29 RB ॰पचारैःदर्दीप॰ [B °दीप: ]; KRB परि st. परितो; भ्राजमान; H कडककासमरुनिनादा; RB °निनादांबरै ; H रंबर प्रति०. Z30 Kom मणि. Z31 B परातमेवं; RB निर्माणो. Z32 B पश्या तावतावदिदमे०; RB त्यति st. त्यजति. Z 33 HRB तद्विचारा. 735 KRB ग्रहमप्रार्थयत; B परिपालइतव्या Z36 H यावत्तावद्गृहस्यो॰; K om कुमारीं. Z37 HKRB om राजा; RB तद्गृही. Seite 378 (62), Z22 B भक्षद्ष्यामि Z3 B तहि प्रभावती. Z4 K परिस्फरति 26K निशामुखे, RB निशामये; • विवेशन०; B ॰ प्रसंगमचीकरत्. 27 K विहगो; तस्य; B ब्राह्मस्य. Z8K संकीर्ण निस्तरितं, R निस्तरीतं; B निस्तरितं; RB परायसि. Z9 B प्रभावती Z10 KRB ॰पारिपूर्णतया; B राजस्यार्ध. Z11 B महाभृतो. Z12 H °माकारयितुं ; RB प्रस्था°; B गृहस्य. 714 Hom वावदोतु भवती, RB तावदीतु 215 KRB मोचयितवा; प्रावर्तते; RB ● माज्ञासीत्. Z16 Hom ग्रहपरि०; RB ग्रहंपरि०. Z17 H अहमचैव केनापि Z18 B मामत्रा. Z 20 B भवञ्चितसमुन्वितं Z21 K गमिष्यामि प्रदे० गमिष्यामीत्य; B प्रदर्शीतर; KRB समुत्थितवान; K corrigiert संत्यक्तवान्. Z22 R •भ्यर्चयामास Z23 RB • विशेषणे; KRB निस्तरीषि. Z27 B जल्पतु: 728 HRB नंदन; KRB इत्थं तस्य तथाविधां तस्य प्रसिद्धिं 729 H संपत्तासंपत°, R सम्यत्त्कासम्यत्त्कापरीक्षा॰, B सम्यत्कासम्यत्कपरीक्षा०; K बडबा०. Z30 RB वर्णत स्वरूपत; B विधायाव्यजन: Z31 RB तया च का र इति. Z32 B ज्ञापइतव्य ; K भिवीच्य; HKRB सर्वेष्यहमहमिकयात्मनि; RB परीक्ष° Z33 KRB प्रावर्तिष्टत; RB तद. 234 H इतरधा; RB इतरथास्मास्खेत्मातदज्ञानजनित महमद्राच०. Z35 B प्रभावती. Seite 379 (63), Z1 RB विवेत्तुं 72 KRB प्रभवते; om स्म. Z3 RB शकलाटास्त°; KRB पर्याीणोतवान्; RB कारायमास. Z4 RB तदानु; HR पर्याण, B पर्याणं; HKRB नवतृणमे; 409 B चकित्तायां. Z5 KRB जननी तरां; तया st. तनया; RB जनन्या. Z6H ●मुदायत, K ॰मुदयुक्त; KRB ॰वान् तदा सचिव: Z7 H तनु. Z10 H °चरितमप्राक्षीत्. Z11 B ° बुत्धीसंज्ञौ. 7 12 B °मार्जइत्वा°. Z 13 H ग्रह निर्णय: st. गृहं नयावः; RB ग्रहं; B निर्णय: st. नयाव: ; Kom Z14 B ●समोपोपे; R• न्यस्मिंन्दिने Z17 B प्रादुसीत; राजा. Z20 B अर्ध bis नयावः. ● समुद्भवं ; HR साक्षीभावे स्थि, B साक्षीभावः स्थि; Kom तं. Z21 H °बुद्धिरूरीकृतवन्तः, B बुद्धिय उररी०. Z22 KRB om संजाते; B राजा; लोकंस्त°.. Z23 B समागमातां Z24 RB यथासति; K व्याहर्तु; B पुरस्ताद्. 225 B तदानाम: 726 B विस्ममय; K °स्तिमित°; RB ॰मानसावतस्थिरे; B प्रभावती Z28RB नाजानति; HRB •व्याचरत्. Z29R व्याहरत्; B जनिती. Z30 B ध्वनो०; यथार्थ; RB व्यजिज्ञिपत्. Z32 Kom धनम; H तत्र st तत्. Z33 H वसतीति, B निवसती; मानुषा:. Z34 RB बालादा०; B ° बुद्धिमानयामास 235 H रचितमाचर. Seite 380 (64), Z1 RB दिनोदये. Z2 B जगश्री०. 74 RB नपतेः; देशांतरोदागताः. Z5 H देशांतरमागम; RB गताम: st. गताः; रत्नतुष्टयं. 76 KRB om च; B तत्रास्माभिरंभि, H °भिरम्भि; KRB स्थितानि; रात्रावेव तानि न०; ॰ जायंत [B •जस्यंत ]. 78 KRB • गृहीत्; R व्याहरतां, B व्याहारतां; RB सचिवांस्तां० Z9 KRB विश्रम; B प्रयच्छत्. Z10 RB तनयो; B जयश्रीयस्तेषां; RB विवादमपृच्छति, K विवादमा०; B कस्मा; प्रयोनवि०. Z11 RB तं निशम्य, K corrigirt. Z 12 B विचारइष्यामि; प्रभावती. 7 13 HKRB नावगच्छत्. Z14 RB रात्रावभ्यहारो; प्रस्था°. 215 RB तमस्विन्यात्मान; H तत्र च तम, RB तवतमवोचत्. Z16 B स्मरशराहिति°. Z17 KRB परं मेदान. Z18 B अहमार्जदूत्वा ; RB ततस्तंनिशमना: 720 KR °माश्रिय, B °मश्रित्य. Z23 H अद्य तु साधीयो; RB मुहूर्त ; H ० रेकपट्टोप०; RB सम्यकमु०; R • मस्तीति तम: Z24 KRB समर्पयत्. 728 B प्रभावति. 229 RB व्याहारेति; KRB om ऽपि. Z30 Bom नामा; HK ततः कस्मिन्न, RB ततः येकस्मि; B समस्तै. Z31 RB पलायिषतः Z32 H पलायमानसामर्थ्य बि०, RB पलायमानसांमध्यमविभ्राणः. Z 35 RB पलायमान० ; H मलिम्लुचांय. Z36 RB om कुर्वन्ति; KRB • पर्याप्ताः पर्याप्ताः; B परीपंथिका: 237 RB धावतः; H इयतामेताषाम.. ; Seite 381 (65), Z 1 H बिरुदं; RB तथागतं. Z4 KRB भूकंडु° Z5 B भवति; KRB भूकंडु• रिति; B मरणमन्ययत्. Z6B प्रभावती. 27 KB भूकंडु°, R भूकंडूनामा 28 B॰पणापणीय; RB प्रयतत; Kom चौर्याय bis तदा. Z10B मरणमव्यथयत्. Z12 B तांस्तवकरी; K राज्ञा; KRB वानस्मि; HK राज्ञामेष. Z13 B परिपालइतव्यो. Z14 K • हिकेनाष्मिकेन; RB कृतवान्. Z15 RB तदाकर्णनायवधानं 216 KRB भारतिश्चापि नष्टा. Z17 KRB ऽयं st. ऽहं. Z 18 KRB राजा व्याजहार एतस्य ०; RB पायार्थ 219 KR एतेषामादि ०; R परिपाया, B परिपाया.. Z20 KRB भारती॰; H एतांश्चत्वारो. Z21 B प्यगृहीत काल: ; RB भूकंडु॰; Bom मयि; निहिते. Z22 B मपियवदहं Z23 B तद नुपति०; RB • स्तमाकर्ण्य ; मोरयत्. Z24 KRB विधेयं. Z26 B निशामये ; HK om ऽप्य. Z27 HRB परायसि. 728RB व्याचष्टा. 230K पौर्या०; RB • पेच्य; alle MSS •निर्गलो. Z31 B केषांचिदिपि. Z34 RB सत्तया मर्थितं; B तदानां उरस्ता; K पुरस्कृत्वा, HRB पुरस्कृत्य° Z35 B कल्यंनीया; RB • साधाय. Seite 382 (66), Z1B पूरइत्वोपरि. Z2 RB वषिको; B प्रस्तापितो. Z3 RB °त्युक्ता; सोजन्यमतितरामैथिष्ट [B सौजन्या०]. Z5 B प्रस्तापया ०. Z6 H यावता पेशी; B वता st. 410 तावता; RB भवसित: 77 RB शिरछेतुं; B प्रभावती. 78 RB ततस्तंनिशम्य; HRB विचार्य ०. Z 10 B प्रस्तापितवान्; विभूतिरीयं. Z11 H वर्तते st. विद्यते 712 RB विभूतेरस्य; R युष्मकृते, B युष्मकृतो. Z 13 RB संतुष्यत् 214 B यथावत्स्यंभयामास Z17 B नभागं. 218 KRB तदाभिसरमाद्रीयतां; B॰नाम्नी. Z19 R सुमती नाम, B सुमति नाम; KR धनार्जनोद्यममु॰, B धनार्जनोद्यमु. 2.20 B प्रभावती; H व्यहर. Z22 B देव निशम्य ०; K स च; RB गणमूर्तेः; B पुरस्त°. Z23 K ° पेटिक त्य तदन्त : ०; H • पेटिकामपवृत्य; RB तदंतस्थितं. 224 KRB ततः; RB देवि; B इदनात्मीयं. 225 H भवतः प्रथतो; B अनैवेव 726 RB जानानोस्ति. B भवदायता. Z28K नं यदि, B येनं; RB निरीक्ष्यामः; B तीं. Z29 HK यादृशेस्माकं ; Kom तत्वजु: bis Ende; H यदि भवत्यपीदृशोपायकरणविचक्षणा; R यदि भती, B य प्रभावती; RB om त्वम्; प्यीदृशोपायकर. 230 B विचक्षणाकृसि; R साधयेस्थितं, B साधयंस्थितं. Z31 R om इति; B add पंचषष्टिषट्षष्टिसप्तषष्टिकथा नास्ति अष्टषष्टिकथा आदिभागरहितः. Z33 B गार्ग; पटस्योपरि. Z34 RB दिवसे 8t. दिवान्धो; f; om K; सा उलूको. Z35 H जीवन्नेवापादितः, K ज st. जीवशेषो; R मृतोनुमित्य°, B मृतोनिमित्य°. Z 27 Seite 383 (67), Z 1 RB अभत्सु सर्वेषु; Bom विद्यमानेषु; R तर्जयासु:, B तर्जहासु: Z2 H ॰करस्य; KRB om यदि; क्रियतां नः. Z4 RB सर्वे घुलूका; निजघान; R वायसा, B पायसा. Z5 KRB असौ एक; RB निमीलयात्मानं. Z6 RB बली०; B किंचिद्वैर्य०; Hom परामृश्य, KR परामर्श. Z9 H भवतामहं ; K भव रणान्मनसि. Z 10 HRB भवन्ते; RB इदीमहमेक. Z11 H भवतां द्वारि; KRB निवर्त; B निवर्तद्रष्यामि Z12 H वचनं तस्य, RB तद्वचनं; HKRB haben hinter विषम: noch Folgendes : एकोनल [H °लो] निजदर्पस्फर्जसजा [K • गुजा ] संजितो [B संज्ञितो ] जृंभमाण विजातिमुखध्वनिमुखशिंजाननिजनिर्यत्परासुभोजनजनितबिषज्वालाज [H जा] टालाभिव्यंजितजगज्जस्य प्रथमजांजलिका [H •गलिका ] इति०. Z13 H अपात्रो ऽयं, K आत्रोऽयं. Z14 H अन्तर्माप यन्तत्रैवा; K अन्तमा तत्रैवा०; B तोन्व्याहार्षीत्; H भवतामपचारो. Z 15 RB साधीयांसीं; KRB शाल्मल्य; साचणे. Z 16 B रात्रि. 217 B चिंतां; RB तत्र st तत्रत्य; H ●मलातकमाहृत्य. Z 19 KRB सोमदत्त: ; B एन; HRB ॰वैरो ऽस्ति; II om न. Z22 K कामसंनि० Z23 R तत्पजरं, B तस्यजरं; HRB देवसेना; KRB om प्रति 724 RB ललाटतवृधर्मः परामृष: ; KRB प्रभातः; R कट्टिनी. 226 B कारमानीय 228 KRB मरलाय. Z29 B पाणिनां Z30 RB तद्भवत्या; H पुरास्ता; RB तन्ववादी० Z31 K तर्ह्यावष्टं, RB ॰वष्टां. Z 32 Kom तुलसी° bis आस्तीर्य. Z33 B °कर्षदष्यामि Z34 RB भवत्ये; B समागत्ये त्य°. Z35 B सर्वमनुतिष्टसि; तुलसीदल० Z36 KRB प्राणाल्या; KR ब्रुवन्नैषी॰, B ब्रुववन्नै॰; K वितन्वहु, RB वितन्वद्रुम° 237 RB दत्तदृष्टिनपि. Seite 384 (68), Z1 B कीराभावान्नितिरि०; KRB निहत्याक्षीमो०; KRB प्रभावत्येतादृशं [K प्रभावति]. Z4 H °चकारस्य; KRB शुकस्य यद्यात्मना उपायमाक्रुष्टु° Z5K वावदीभवान्. Z6 H तदा नु किंचिल्लुंचित; B उज्जीय; K इन्दुवासर° 77 H • प्रसादे ; RB °पत्रे. 28 B ज्ञस्थौ; °नृता॰; KRB संपूर्ण; B शिवलिंगरूपहिमारूपात, KR •महिमा० . Z9RB • सेवांया, K ● सेवाया त्वया; H दिवसान्यतितानि. Z 11 B ●धानमप्स्यसि; H •जनानां Z12 B • निकरं०; RB ●पूरिपाका; K °तरल. Z 14 KRB स्थातव्या; H प्रथघटी०; B नृत०; H 'गीतादिकं त्वं, KRB 'दिवं; RB मद्वयवरि० 217 KRB प्रहर्षकोटिमादिकिष्ट; RB नियम्य. 218 K समुत्सेकमात्मनि, RB समुत्सेकमाषनि; KRB बहुमन्वाना. Z19 KRB 'वचनमन्यथा; B निश्चित्त०; KRB सर्प०; RB सत्पात्रस°. Z20 Hom का° परि०; B °नृत; KRB •यनेक° ; H om प्रसृमर. 2 21 KRB पद्यना. Z22 RB पुजां. Z23 H प्रसादो०. Z24 B मुंडतयो; चंडाशो॰; वन्हयंगार; H ॰युग्मभजनिष्ट. Z25 B सु st. स. 226 Hom यत bis °दरम्; RB यतदुक्तं ; B शटे; R अतिशठं, B अतीशठं 227 H पचा लुंचिताः मया ते शिरी मुंडितं. Z28 HK प्रोस्फु०; B प्रोत्सुरति. Z29 RB सप्तती.. Z30H महीपतिं. Z32 KRB पंजरशानं; B जिघांसु; KRB • भिहारणे. 236 B • मौन येव; K विनयदर्पः, RB विनयंदर्प: 237 B समाप्ता. 238 Bom श्रीरस्तु. अकारणं व्याकरणं अङ्गुल्यग्रेण यज्जप्तं अतिक्लेशेन ये ह्यथी अतिथिश्चापवादी च अतिरूपाद्नता सीता अतिव्ययो न कर्तव्यो अध्वा जरा मनुष्याणां अनृतं साहसं माया अपांसुलां पुष्पिर्णी च अपूज्या यत्र पूज्यन्ते अमृतं शिशिरे वह्नि अयमेव परो धर्मो अरिर्मित्रं विषं अर्थातुराणां न सुखं अलसं निष्ठुरं अश्वलुतं वासवगर्जितं च असारः सर्वतः सारो आपदर्थ धनं आयुर्वित्तं गृहच्छिद्रं आर्तेषु दीयते दानं आहार निद्राभय° Verzeichniss der Verse. 326 (10)3 324 (8)5 360 (44) 325 (9)6 320 (4)25 320 (4) 23 341 (25) 19 327 (11) 20 365 (49)30 324 (8)15 320 (4)12 324 (8)18 335 (19) 32 320 (4)33 321 (5)28 334 (18) 19 329 (13) 12 321 (5)12 330 (14) 20 368 (52)12 348 (32) 29 उत्कोचं प्रीतिदानं च उत्तमाः स्वधनैः ख्याता उदीरितो ऽर्थः पशुनापि एकेनापि सुपुत्रेण काके शौचं किं हससि भरद्वाज कोकिलानां स्वरं रूपं को अर्थ: पुत्रेण जातेन क्रोधो वैवस्वतो क्षुधासमं नास्ति गिरौ कलापी गुरुरमिर्द्विजातीनां चोरदण्डः शिरश्छेदो जायमानो हरे० जीवन्तोऽपि 411 तुलां लोहसहस्रस्य त्यजेत्स्वामिनमत्युग्रं दुर्दिवसे घनतिमिरे 326 (10) 28 332 (16) 29 348 (32)27 326 (10) 12 334 (18)4 341 (25) 324 (8)21 326 (10), 323 (7)36 338 (22)36 327 (11)₁ 325 (9)4 357 (41) 25 321 (5)15 322 (6)18 371 (55) 28 340 (24), 363 (47) 14 412 दूरस्थो ऽपि समीपस्थो देहभावं परित्यज्य धनी पूज्यो धनी श्लाघ्यो धर्ममर्थ व्यतिक्रम्य न पश्यति मदान्धो ऽपि न साहसमनारुह्य नास्ति कामसमो व्याधिः निद्रादौ जागरस्यान्ते निरन्तरसुखापेक्षा पञ्च कामयते कुन्ती पदे पदे निधानानि पराधिकारजां चर्चा पुत्रे जाते पुनदीराः प्रस्तावसदृशं वाक्यं प्रावृट्काले यात्रा बण्ड: शकुनिको बलं मूर्खस्य मौनत्व॰ बुद्धिर्यस्य बलं तस्य भट्टिर्नष्टो भारविश्चापि मन्त्रहीनं क्रियाहीनं मन्त्रे तोर्थे मातापित्रोरपोष्टारं माम गीतं न गातव्य° 327 (11)3 323 (7)25 325 (9) 32 323 (7)4 320 (4) 31 359 (43)12 324 (8)₁ 323 (7)27 319 (3) 13 319 (3)9 319 (3)15 340 (24)19 319 (3) 20 321 (5)10 322 (6)33 326 (10) 22 321 (5) 26 331 (15) 26 365 (49)4 381 (65)16 367 (51) 21 319 (3) 24 323 (7)⁹ 339 (23)18 यस्मिन्देशे न संमानो यस्य चित्तं द्रवीभूतं यस्य पुत्रः पितुर्भक्तो यस्य भायी विरूपाक्षी यस्यार्थीस्तस्य मित्राणि यस्यास्ति वित्तं स नरः यावज्जीवं सुखं जीवे युक्तियुक्तमुपादेयं रम्या रामा यदि राज्ञी न च स्पृश त्य° रिक्तपाणिर्न प्रविशेद वरं प्राण परित्यागो वाचा यद्यत्प्रतिज्ञातं वाणी सरस्वती यस्य वित्तानुसारिणो धर्मः विप्रो वाप्यथवा शूद्र० शठे प्रतिशठं शास्त्रं सुनिश्चितधियामपि सद्भ्यो यथार्हम संतप्तायसि संस्थितस्य संतोषस्त्रिषु कर्तव्यो सिद्धमन्त्रौषधं सिद्धे ह्यन्ने फले पक्के सुभाषितेन गीतेन स्थानत्यागं प्रकुर्वन्ति स्वातन्त्र्यं पितृमन्दिरेषु 332 (16) 22 323 (7)⁹ 325 (9)18 374 (58)36 325 (9)34 326 (10)₁ 328 (12)₁ 334 (18) 12 320 (4)16 334 (18) 28 331 (15)31 353 (37)12 329 (13)14 320 (4)14 326 (10)10 325 (9)11 384 (68)26 373 (57)10 319 (3)₁ 328 (12)6 320 (4) 28 347 (31)3 326 (10) 25 322 (6)₁ 332 (16) 24 328 (12) 10 Nachwort. Die vorliegende erste Ausgabe des textus ornatior der Sukasaptati ist leider keine abschliessende. Als ich im Winter 1887 die damals einzig zu Gebote stehende Handschrift B für meine Doctorarbeit abschrieb und sehr bald bemerken musste, dass sie niemals die Grundlage einer soliden Ausgabe abgeben könnte, indem sie von Fehlern und Auslassungen wimmelt, da ahnte ich nicht, dass fast zehn Jahre vergehen sollten, ehe ich in den Besitz besseren Materiales kommen würde. Ich verdanke dasselbe der Liebenswürdigkeit von E. Hultzsch, dessen Bemühungen es gegen das Ende von 1896 gelang, durch einheimische Gelehrte Copien resp. Kompilationen erträglich guter Handschriften zu erhalten. Vorher schon besorgte mir der unvergessliche Reinhold Rost ein Manuscript aus Tanjore, welches ich mit R bezeichnet habe; dies konnte mir aber leider auch nichts Neues bieten. Ja, und alle vier Handschriften zusammen, auf denen ich das Gebäude des Textes aufgebaut habe, sind noch weit davon entfernt, die Bezeichnung "gut" zu verdienen: da sie alle auf ein und dieselbe, mir unbekannte, Quelle zurückgehen, die nicht sonderlich lauter geflossen sein kann, so zeigen sie vor allem sämmtlich dieselbe grosse Lücke, indem Erzählung 65 bis 68 (Anfang) ganz fehlt; dann aber giebt es noch ungezählte Stellen, die bei dem dermaligen Stande der Materialfrage als hoffnungslos aufgegeben worden sind, da ich mich nicht entschliessen konnte, mit fragwürdigen Conjecturen aufzuwarten. 413 Also ich kann dem Leser keinen abschliessenden Text bieten nun, vielleicht giebt gerade dieser Umstand den Anstoss zu um so eifrigerem, neuem Suchen nach tadellosen Handschriften, die ja zweifellos vorhanden sind. Einstweilen mag der Text, so gut oder so schlecht ich ihn zu liefern vermag, den Fachgenossen und besonders den Märchenkundigen recht sein. Er enthält ja so viel Neues und Wichtiges, ist auch in allen Hauptsachen so deutlich, dass man immerhin leicht darüber hinweg kommen wird, wenn hier und da ein Stück undurchdringlichen Urwaldes in Gestalt eines endlosen, nicht zu entwirrenden BahuvrihiCompositums auftaucht oder der andhakupa einer kleinen Lücke aufklafft. Wirklich bedauerlich ist ja nur das Fehlen der genannten drei Erzählungen; und so hoffe ich denn, dass die Mühe, die mir vorliegende Arbeit in überreichem Masse verursacht hat, nicht ganz umsonst gewesen ist! Abh. d. I. Cl. d. k. Ak. d. Wiss. XXI. Bd. II. Abth. 54 414 Die vier Handschriften, die ich zur Herstellung meines Textes benutzt habe, sind, nach ihrem Werthe geordnet, folgende: H, eine sehr sorgfältig angefertigte und deutlich in Devanagari geschriebene Copie eines Manuscriptes ,which is in Narur near Kurur¹) and which is written in Madhvas letter. The book is contained 2500 grandhas. As I do not know the letter of Madhvas, I paid 2 Rs to the reader per mensem and myself copied. Within three months the copy has been finished... The original contains 100 Palmyra leaves and it seems also written 100 years ago". (Aus einem Briefe des Abschreibers, Paṇḍit ´V. Šrinivāsa Šāstri²) in Namakal, an E. Hultzsch.) Diese Copie umfasst 238 Quartseiten mit ungefähr 13 Zeilen. Am Schlusse heisst es: This copy has been taken from the original, which is written in the Nagari of the Madhva Brahmins, and which is in the possession of Rāghavāndhāchārya of Narur in Coimbatore district, by Pandit V. Srinivasa Sastri, Namakal, Salem district, in December 1896. Diese in meinem Besitze befindliche Handschrift hat mir bei der Aufhellung vieler dunkler Stellen treffliche Dienste geleistet; und wenn sie nicht überall ausgereicht hat, so ist das gewiss nicht die Schuld des Abschreibers, der vielmehr ersichtlich keine Mühe gescheut hat, um eine sorgfältige Arbeit liefern zu können: hat er doch eingestandenermassen die weiter unten beschriebene Handschrift in Tanjore benutzt, um gelegentlich eine Lücke auszufüllen. Auf alle Fälle aber ist er für seine übrigens ganz uneigennützige Arbeit herzlichen Dankes werth, den ich ihm hiermit öffentlich abstatte. 79 K, eine ebenso sorgfältig und mit fast noch grösserem Fleisse verfertigte, in GranthaCharakteren geschriebene Compilation dreier Handschriften, darunter auch der in Tanjore befindlichen (Burnell'schen?). Der Compilator, T. S. Kuppus vami Sastri, Tanjore, schreibt darüber an Hultzsch: The present one is the result of three manuscripts, all of which are written in Nagiri. These manuscripts I got bit by bit and I copied them then and there. Hence the stories in my transcript in one or two places, are not in one continuation. But they could easily be seen by a reference to the contents at the beginning of the book. As there is an omission of two) of the stories, wich none of three manuscripts supply and wich I hoped to introduce, but vain, from a fourth copy which I thought I would get, there was a long delay in sending it. This fourth copy, I hear, is in Dharasatnam near Kumbhakonum and I could not get it with all my efforts for a long time. Still I have not entirely given off my hopes of getting it by some possible means. I have strictly followed the originals in my transcript." Diese Handschrift, die sich ebenfalls in meinem Besitze befindet, enthält schon weniger gute Lesarten als H, wenn ich sie auch mit Vortheil habe benutzen können, namentlich so lange ich H noch 1) Coimbatore district. 2) Hultzsch, Reports on Sanskrit Manuscripts in Southern India, No. II, p. \. _ 3) Es sind deren drei. 415 nicht besass. Sie nähert sich eben schon sehr den beiden am wenigsten brauchbaren Manuscripten R und B, deren Lesarten oft als Glosse mit another reading is* oder another book reads" von Kuppusvami am Rande aufgeführt werden. Schade, dass dieser Gelehrte nicht bessere Quellen hat benutzen können: dann wäre gewiss die halbe Arbeit schon gethan gewesen! Immerhin bin ich genanntem Herrn für seine mühevolle Compilation zum grössten Danke verpflichtet. R, ein ziemlich altes Dēvanagari-Manuscript von 165 Blättern, die Seite zu 10 Zeilen, welches mir R. Rost aus Tanjore verschafft hat. B, eine oft etwas gedankenlos angefertigte Abschrift von R, dessen Fehler sie getreulich wiedergiebt. Dazu kommen dann noch gewisse Absonderlichkeiten, die ich in meiner Doctorarbeit (Vier Erzählungen aus der Çukasaptati, Kiel 1890) auf Seite 4 gekennzeichnet habe. Beiden Handschriften gemeinsam ist es, dass sie an allen Stellen, wo man Hilfe gebrauchen könnte, versagen. Ich glaube unter diesen Umständen recht gethan zu haben, wenn ich in meinen Text, den ich nach R und B ,fertig" gestellt hatte, sämmtliche gute Lesarten von H eingetragen habe. So bin ich auch zu der Ueberzeugung gekommen, dass das Fehlen des Augmentes, welches in R und B so häufig sich findet, am Ende kein peccatum ab origine, sondern nur Abschreibersünde ist: die beiden besseren Handschriften machen sich wenigstens dieses Versehens gar nicht oder doch nur ganz selten schuldig. Auch die vielen fehlerhaften Formen, die in RB zahlreich erscheinen, sind in HK verbessert: ob von den gelehrten Abschreibern nachträglich? So möge denn der textus ornatior der Sukasaptati, sozusagen das Schmerzenskind meiner Musse, den rauhen Weg gehen auf der Suche nach verständnissvollen Herzen, die zugleich liebevoll Mängel und Gebrechen schonend zu verdecken wissen: in der nahezu druckfertigen deutschen Uebersetzung, die ich bald veröffentlichen zu können hoffe, soll versucht werden, noch manchen Schaden zu heilen, den ich jetzt, trotz erneuter Anstrengungen, habe aufgeben müssen. Herrn Dr. E. Hultzsch aber, der mir durch seine liebenswürdigen Bemühungen neues Material verschafft, und der K. Bayerischen Akademie der Wissenschaften in München, die mein Buch zu veröffentlichen sich bereit gefunden hat, sei auch an dieser Stelle mein ergebenster Dank ausgesprochen. Eisleben, November 1898. R. Schmidt. 416 Seite 325 (9)24 lies परिव्रज्य st. प्ररि०. 338 (22)35 "" Verbesserungen. 381 (65)19 Ausserdem ist und " ″ ● कलेवरः st. 'कलेबरः. •वर्णो st. वर्णी. nicht immer deutlich zu erkennen.