सोमनाथकविविरचितम्
श्रीव्यासयोगिचरितम्
Edited By PROF. D. PRAHLADACHARYA
द्वा सुपर्णा
Published By
DVAITA VEDANTA STUDIES AND
RESEARCH FOUNDATION
BANGALORE
सोमनाथकविविरचितम्
श्रीव्यासयोगिचरितम्
Edited by
Prof.D. Prahladacharya
Published by
DVAITA VEDANTA STUDIES AND
RESEARCH FOUNDATION
BANGALORE
SRĪ VYĀSAYOGICARITAM of Śrī Somanātha, edited by
Prof.D. Prahladacharya.
Copyright: Dvaita Vedanta Foundation
Price: Rs.20-00
Copies can be had from
The Hon. Secretary
Dvaita Vedanta Foundation
No.88,K.R. Road, R.R. Choultry
Basavanagudi, Bangalore - 560 004
Laser typeset & Printed at VĀGARTHA PRINTONICS, Bangalore.
PREFACE
One of the programmes of Dvaita Vedanta Foundation is to publish the biographies of the saint scholars. Starting from Śrī Madhvavijaya, there are about two dozen biographies of saint scholars in Sanskrit. These are in different literary forms such as Mahākāvya, Champū and Drama. These are important from three points of view:
i) These give a good account of the academic and Social achievements of the saint scholars.
ii) These contain valuable historical information about the kings and royal families who patronised learning and social welfare activities.
iii) These are excellent literary compositions.
The publication of these works will be useful to the scholars as well as to the devotees.
We are now publishing in this series the unique biographical Champūkāvya viz., Vyāsayogicarita composed by the famous poet Somanatha on the occasion of the Vyāsarāja Vaibhava Celebrations organised by the devotees of Śrī Vyāsarāja.
Somanatha was a younger contemporary of Śrī Vyāsarāja. He had the previlege of personally observing Śrī Vyāsarāja's great deeds and academic achievements. He gives a graphic account of Śrī Vyāsarāja's life and the contemporary events. He also describes the great devotion of King Krishnadevaraya of Vijayanagar
to Sri Vyasarāja. A full account of the merits of this Champūkāvya both as a literary work and as a historical work is given by Prof. D. Prahladacharya, in his introduction.
We hope that the readers will appreciate our effort to highlight the life of great saint scholar through this publication and similar biographies of the other great saint scholars that follow.
We express our thanks to Prof. D. Prahladachar for editing this work and the Vāgartha Printonics for printing it neatly. We also thank the organisers of Sri Vyasarāja Vaibhava Festival who desired that we should publish this valuable work on the occasion of Vibhava Celebrations.
N. Narasimha Rau Chairman
DVS&R Foundation
INTRODUCTION
Sri Vyāsa Tīrtha (1478 A.D-1539 A.D)
Śrī Vyāsa Tīrtha, one of the brightest stars in the galaxy of Indian philosophers, is also one of the strong pillars that supported the Dvaita Vedanta system of philosophy. Any philosophical system, for its survival not only needs a strong base in the form of evidences but also its vindication with unassailable argumentation and refutation of opponent views. In case of a Vedanta system of philosophy, the supporting evidences are mainly the śrutis and the smṛtis and also perception and inference, if they are in agreement with the śrutis and the smṛtis. Śrī Madhwa, the founder of the Dvaita Vedanta system has profusely quoted the śrutis and the smṛtis in support of the views that he has expounded. He has also put forward strong arguments backed by valid inferences. In fact the skill he had in employing the inferences had earned him a name Anumāna Tīrtha. In respect of Pratyakṣa pramāṇa his views are revolutionary. He has convincingly shown as to how pratyakṣa pramāṇa also is, in certain cases, stronger than the śrutis and the smṛtis and thus has an important role to play in the discussions related with philosophical issues. Śrī Madhwa has shown that pratyakṣa also is one of the supporting evidences of the Dvaita Vedanta system.
Later Śrī Jayatīrtha who through his excellent commentaries on Śrī Madhwa's works, came to be known as Ṭīkācārya made a unique contribution to Indian philosophy in general and the Dvaita Vedanta in particular. The terse works of Śrī Madhwa which have an undercurrent of extraordinary consistency and
11
coherence, on their own cannot be followed even by scholars well versed in the various śāstras. But the lucid interpretation of Sri Madhwa's works, given by Sri Jayatirtha and also the formidable arguments that were advanced by him in support of Sri Madhwa's views, convinced the scholarly world of the inner strength of the system.
After a century, the situation in the philosophical world had completely changed. Gangeshopādhyāya, The founder of the Navya Nyāya system had introduced a new technique as an aid for discussing the philosophical problems. His magnum opus Tattvachintāmaṇi had cast an influence on all the philosophical systems including the vedanta system. All the schools of philosophy started to make use of the Navya Nyāya technique to substantiate their respective views. Along with the Navya Nyāya technique the Pūrva mīmāmsa rules of interpretation also were profusely made use of by the Vedanta systems to determine the tenability of a philosophical stand. A supporter of a particular system had to take into account all these points and was supposed to give a fitting reply to the criticism making use of the mentioned methodology. The Dvaita Vedanta system was challenged by the arguments garbed with the new technique and thinking. It was in this grim situation that Śrī Vyāsa Tīrtha had entered the arena.
Śrī Vyāsa Tīrtha made use of the technique and methodology that were prevalent in those days to the maximum extent possible. His arguments were based on the points and evidences that were already stated by Śrī Madhwa and Sri Jayatīrtha, were put forward with a new vigour and teancity as they were further strengthened with the Navya Nyāya techniques and
E:
use of Pūrva mīmāmsa rules. The sting of his endless arguments assailing the opponents' views and the exhibition of the strenght of the supporting evidences, was so effective that the opponents thought of the refutation of Śrī Vyāsa Tīrtha's works while he was still alive. The attempt to refute his works, was made not in the south but in the north of India, in Vārāṇasi the far away place which from time immemorial had the reputation of being a seat of learning. There, Madhusudana Saraswati one of the great scholars of the time and a staunch advaitin wrote Adwaita Siddhi criticising almost every statement of Nyāyāmṛta of Śrī Vyāsa Tīrtha. The tradition tells that in no time the refutation of Adwaita Siddhi also appeared on the scene. The fact that over the centuries, the discussions on
the points raised by Śrī Vyāsa Tīrtha in his works, have been carried on with the same vigour testifies to the prominent position that they hold in the philosophical world. It is significant that though Śrī Vyāsa Tīrtha made use of the techniques that were provided by the other systems, he did not reconcile with their philosophical views. Instead he wrote a separate work called Tarka Tāṇḍava severely criticising the Navya Nyāya and Pūrva mīmāmsa schools. Though Śrī Vyāsa Tirtha had shown novelty and ingenuity of his own in tackling the philosophical problems he was modest and honest to the core that he invariably traced the roots of his argument in the works of Sri Madhwa and Sri Jayatīrtha. That is indeed the greatness of Śrī Vyāsa Tīrtha.
Another great contribution of Śrī Vyāsa Tīrtha is the Haridāsa movement in Karnataka. Though the movement was already given a start by śrī śrīpādarāja,
IV
the Vidyaguru of Śrī Vyāsa Tīrtha, it was he who gave an impetus to the movement. Not only he initiated into Daśadīkṣa, the great personalities such as Śrī Purandaradāsa and Srī Kanakadāsa, who by their immortal compositions are known to all the Kannadigas, but he himself with amazing ease composed songs in Kannada which are marked with simplicity and at the same time full of devotional fervor and philosophical wisdom. Thus Śrī Vyāsa Tīrtha's contribution to Kannada literature in general and Haridāsa movement in particular is enormous.
There are several poems in Sanskṛt which narrate the life of Srī Vyāsa Tīrtha. One of them is Vyāsa Vijaya, which according to the tradition, was composed by Srī śrīnivāsa Tīrtha. The tradition holds that Śrī Srinivasa Tirtha who was the direct desciple and successor of Sri Vyāsa Tīrtha, was a son of Srī Vyāsarāja's sister. The importance of Vyasa Vijaya cannot be ignored as it was written by one who was a younger contemporary of Sri Vyāsa Tīrtha. The other significant work on the life of Sri Vyāsa Tīrtha, is the present work Śrī Vyasayogicharitam composed by Somanātha kavi who also was a younger contemporary of Sri Vyāsa Tīrtha. This work also deserves our attention for many reasons. One of them is that Somanātha was a Smärta poet. He was brought up in a different culture and was introduced to Srī Vyāsa Tīrtha when he was middle aged and a matured person. Secondly, the work throws much light on the political state of that time and also the influence that Śrī Vyāsa Tīrtha held on the powerful monarchs of that period. Thirdly, it is written in a beautiful champū style. Though at several places it is difficult to follow, the melody of the language that he uses makes it very attractive.
Another latest work on Śrī Vyāsarāja's life is a small poem composed in Sanskrt by Śrī Vidyāratnākara Tīrtha a pontiff of Śrī Vyāsarāja Muṭṭ. (1915-40 A.D). Śrī Vidyaratnākara Tīrtha who was well known for his erudition was also a good poet. His poem on Śrī Vyāsa Tīrtha, gives details regarding the life of Sri Vyāsa Tīrtha, as per the tradition. Among these three works on Śrī Vyāsa Tīrtha, 'Śrī Vyāsayogicharitam' of Somanātha stands apart as it differs from the other two on many points.
Following is a brief summary of 'Śrī Vyāsayogicharitam' that contains six chapters.
I Chapter
Somanātha begins the work with benedictory stanzas through which he offers his salutations to the ten incarnations of Lord Visņu (one of them is Balarāma). He praises Kālidāsa, Bhāsa and other ancient great poets and expresses modesty stating that there could not be any on more adventurous than him
his
who has ventured to compose poetry depicting the life of Sri Vyāsayogin.
The narration commences with the beautiful description of Badarikāśrama, the most sacred place which is adorned by Śrī Vedavyāsa. Once, all the sages approach Śrī Vedavyāsa and convey him their anguish which is caused from what they have heard from Nārada the spread of Māyāmāta all over the world. Consoling the agitated sages, Srī Vedavyāsa says that the philosophy propagated by Śrī Madhwa is eclipsed just for the time being and it will again be revived in a near future by one who will be born as a son
V1
of the couple by name Balhaṇa Sumati and Lakṣmī. He further assures them that Śrī Mukhya Prāṇa himself will grace the child by his presence in him and remove the darkness caused by the Mithyājñāna.
II Chapter
The Chapter commences with the description of the sorrow that is being experienced by Balhana Sumati and Lakṣmi who live in the village Bannur, situated on the Bank of Kāveri. They have no issue and that is the cause of their sorrow. Once Lakṣmī has a dream in which Śrī Vedavyāsa appears and gives her a gold vessel full of moonlight. He also tells her that soon an ascetic by name Bramhanya Tīrtha will come to them and fulfill their desire. The dream comes true
when after some time Śrī Bramhanya Tīrtha who was on a tour of south India, visits Bannur. With great reverence Balhaṇa Sumati invites Śrī Bramhanya Tīrtha to his house and offers Bhikṣā. Being asked by Śrī Bramhanya Tīrtha about himself and the cause of his sorrow, Balhaṇa informs Śrī Bramhaṇya Tīrtha about his family and the reason of his sorrow. Accordingly Śrī Rāmadeva of Kasyapa Gotra was his father. Balhana was the last among the six brothers. When he could not get progeny from his first wife, being induced by her, he married another girl called Akkamma. Through her also he could not have any issue and that was the cause of his sorrow. Having listened to him sympathetically Śrī Bramhanya Tīrtha consoles him and suggests that he should perform a sacrifice. Following his suggestion Balhaṇa performs the sacrifice in his holy presence. After the completion of the Yaga, Śrī Bramhanya Tirtha takes the remaining Havis that was offered in the sacrifice and having divided into three
portions, gives them to Balhaṇa Sumati and his wife, blessing them that they will have three children by consuming the Havis. He also makes them to promise him that the last of the three, who will be a son will be offered to him. In due course, Balhaṇa's wife gives birth to two children. The first one is a female child while the second one is a male. The first child is named after Bhīma (Bhīmakka) and the second is named as Madhwa.
III Chapter
The third chapter describes the birth and childhood of Śrī Vyāsayogin. The child is appropriately named as Yatirāja. In the second year, Balhaṇa performs chūḍākarma to his son. Yatirāja begins his studies in his fifth year and shows extraordinary merit. Balhaṇa performs upanayana ceremony to his son in the seventh year and soon is sent to a gurukula. The boy spends four years in the gurukula and having returned continues the studies of Vyakaraṇa, Sahitya and other Śāstras, under the able guidance of the scholars, in Bannur. Śrī Brahmanya Tīrtha who comes to know of the scholarship that Yatirāja has acquired, wants him to be sent to him as promised earlier by Balhaṇa Sumati. Though the parents hesitate for a while, comply with the assurance that they have given earlier. Balhaṇa himself takes his son to the Mutt and offers him at the feet of Śrī Bramhanya Tīrtha. Yatirāja continues his studies in the muṭṭ. After some time Śrī Bramhanya Tīrtha who witnesses for himself the rare virtues of Yatirāja, considers him as the fit person to adore the pitha. Yatirāja who is not willing to be ordained, one afternoon leaves the mutt to return to his parents without informing anyone. On the way, overcome with
VIII
fatigue when he rests for a while under a tree, Lord Visņu appears in his dream and reminds him of the mission of his life. Yatirāja realises the mistake and having promptly returned to the mutt conveys his willingness to be initiated into Sannyāsa. Srī Bramhanya Tīrtha, on an auspicious day ordains him and gives him the name 'Vyāsa Tīrtha'.
IV Chapter
The Chapter opens with the description of the tour that Śrī Vyasa Tīrtha undertakes after his initiation. He is young and his indepth knowledge in various branches of learning is par-excellence. The great scholars of the time, are amazed at his erudition. His oratory captivates all those that hear him. There are some wicked persons also who are jealous of him. Once that Jealousy prompts a wretched to poison the food that Śrī Vyāsa Tirtha takes after offering the same to the Lord. Slowly the poison starts working. Gradually, Śrī Vyāsa Tīrtha becomes very much emanciated. One night Lord Kṛṣṇa appears in his dream and suggests a herb as the medicine. The medicine works and by the grace of his Ārādhya mūrthy Śrī Vyāsa Tīrtha becomes as healthy as he was earlier.
On his tour, Śrī Vyāsa Tīrtha visits many centres of learning and comes to Mulbagal, which, Śrī Lakṣmīnārāyaṇa Muni, well known as Śrī śrīpādarāja adornes by his sacred presence. He stays there for some time during which Srī Lakṣmīnārāyaṇa Muni teaches him the secrecies and subtleties of Adhyātm'a Vidyā. Śrī śrīpādarāja also advices him to go to the capital city of the kingdom and be the spiritual guide of the king so that Dharma will be established in the
ix
country and people also will be benefited. Accordingly, Śrī Vyāsa Tīrtha proceeds towards Chandragiri from where king Narasimha is ruling.
On his way to Chandragiri, once while Śrī Vyāsa Tīrtha performing his japa on the bank of a lake, hears a heartrending cry of a bramhin couple who approach him with a dead body of a 12 years old boy. Being enquired the bramhin says that the boy was his only son and died being bitten by a serpent while collecting samit in the forest. Consoling him. Śrī Vyāsa Tīrtha sprinkles the holy water from his Kamaṇḍalu on the body of the boy. Suddenly, the boy as if awakened from his deep sleep, gets up. With boundless joy and greatfulness the parents of the boy, request him to come to their village Kovidapura. Accordingly, Śrī Vyāsa Tīrtha visits the village and stays there for a few days, being worshipped by the devotees, reverently.
Meanwhile, Bhuvanbandhu, one of the ministers of the king Narasimha comes to know of the presence of Śrī Vyāsa Tīrtha in Kovidapura, and informs the same to the king who has already heard the greatness of him. The king who is anxious to meet Srī Vyāsa Tīrtha immediately sends the minister to bring him with all the royal honours. Honouring the request of the king, when Śrī Vyāsa Tīrtha visits the capital, the king receives him with great reverence. Śrī Vyāsa Tīrtha stays in the capital city for some time. During his stay there, many reputed scholars approach him with an intention of conquering him in Sāstrārtha debate. Somanātha gives a vivid description of the arrangements made for the debate. They conduct the debate properly; judges in uneven number are selected. To record all
X
the arguments a writer also is provided. The terms and conditions of the debate are laid down following the great Naiyyāyika, Gangeshopādhyāya. Then a great battle of argument takes place for eighteen days. With his formidable arguments, Śrī Vyāsa Tīrtha trounces them all among whom one Bhatta is prominent. The king Narasimha who witnesses himself the great victory of Sri Vyasa Tīrtha, makes munificent grants to the mutt. At the request of the king Śrī Vyāsa Tīrtha stays in Chandragiri for many more years.
After sometime, the king Narasimha, having crowned his son Tammarāya passes away. The king Tammarāya also, who rules the kingdom efficiently is blessed and guided by Śrī Vyāsa Tīrtha.
V Chapter
The fifth chapter begins with the description of Vidyanagari otherwise known as Vijayanagara. The king Narasa of Vijayanagara is awaiting the arrival of Śrī Vyāsa Tirtha who on the request of the ministers of the king, is visiting the city. To receive him the king, with all the royal honours, goes to the outskirts of the city and as the effulgent form of Śrī Vyāsa Tirtha approches him, he bows with all reverence. He also recalls several mystic and Spiritual events associated with Śrī Vyāsa Tīrtha, that he had heard. Once, when Śrī Vyāsa Tīrtha was on a tour, in a forest, some dacoits joined the mutt group with the sole intention of robbery. But they were so mesmerised with the divine personality of Sri Vyāsa Tīrtha that they behaved like slaves and at his bidding they used to bring to the mutt, twigs and leaves of trees for a long time. Once when Śrī Vyāsa Tīrtha was fasting
X1
continuously for three days and was in deep meditation, Lord Śrī Kṛṣṇa appeared before him as Bālagopālakṛṣṇa and danced a lovely dance. Once, while Srī Vyāsa Tīrtha was engaged in writing his philosophical work, goddess Saraswati appeared and blessed him with a Mani-Lekhit a precious pen. It also heard that by his very glancing, clouds poured rains and people who just thought ill of him would lose their very life. It was also said that the kings who put the sacred ash that was sanctified with his mere sight, on their forehead, showed extraordinary valour in battles and became victorious these and many such mystic deeds of Śrī Vyāsayogin, passes through the mind of the king narasa as he is standing before the radiant ascetic form of Śrī Vyasa Tīrtha.
-
Śrī Vyāsa Tīrtha stays at Vijayanagara continuously for several years. The king visits him daily and receives his blessings. He is regularly guided by Srī Vyāsayogin in religious and spiritual matters. The fame of Srī Vyāsa Tīrtha spreads every where. But, his command over śāstras and the respectful position that he holds in the royal court, is not acceptable to many. Many scholars who have come from the various parts of the country and also from the other countries express their desire to make Sāstrartha with him. Though the king is well aware of the ability of Śrī Vyāsa Tīrtha, is slightly disturbed. But when Śrī Vyāsa Tīrtha effortlessly silences, them all his reverence towards him becomes boundless. The scholars who are thus vanquished by Sri Vyāsa Tīrtha, do not accept his supremacy, so easily. Since they know their limitations and the unparalalled skill of Śrī Vyāsa Tīrtha in the art of debate, they connive together and under the leadership
of Basava Bhaṭṭa who is well known for his erudition and tenacity in debates, come again for Sāstrārtha. The Sāstrārtha continues for 30 days. In the end, once again Śrī Vyāsa Tīrtha emerges as victorious. It is, indeed, a great victory for it is a victory upon a group of scholars coming from the various centres of learning in the country. Another great virtue of Śrī Vyāsa Tīrtha is his generosity. He gives away many villages and other gifts that are in the possession of the mutt, to the deserving scholars.
1
During his stay in Vijayanagar, Śrī Vyāsa Tīrtha also contributes a lot for the spread of Dharma. By his constant preaching of Dharma, people are enlightened about the necessity of leading a life in accordance with the Śrutis and Smṛtis. His tattvopadeśa causes an awareness among the people that Haribhakti is the only means of emancipation.
Following the demise of the king Narasa, his worthy son Vīranarasimha becomes the ruler of the empire. He too holds Śrī Vyāsa Tīrtha in high esteem. Śrī Vyāsa Tirtha Composes the great philosophical works
-
Tātparya chandrika, Nyāyāmṛta and Tarkatāṇḍava. His fame spreads beyond the boundaries of the empire. Prominent political personalities sent by the rulers of the other countries visit him and offer gifts on behalf of their kings. The king Vīra Narasimha who is constantly observing the enormous spiritual power of Śrī Vyāsa Tīrtha with which he holds a sway over the people, is struck with awe and he worships him with more devotion than his father.
In due course, Śrī Kṛṣṇa Devaraya the illustrious emperor of Vijayanagara
succeeds Vīra Narasimha.
Somanātha describes him as an emperor endowed with rare qualities. (During his regime the empire gets expanded). He too is a great devotee of Srī Vyāsa Tīrtha. By the influence of his guru he becomes a great Bhāgavata. He is used to visit his guru whom he regards as his kuladevata, thrice a day and receive his blessings.
Once the king, in a hurry, seeks permission to meet Śrī Vyāsa Tīrtha. Having met he submits as follows. The ruler of Kalinga called Vidyādhara Pātra, being induced by some of the scholars of his court, has sent, through his senāpathi, a philosophical text. He wants to send it back in a few days with the critical observations of his holiness. The move of the Kalinga king is obvious. He wants to embarass Srī Vyāsa Tīrtha and also Śrī Kṛṣṇa Devarāya. He is made to believe by his scholars that the work is beyond the reach of Śrī Vyāsa Tīrtha. Śrī Vyāsa Tīrtha who could read the mind of the Kalinga king asks to wait for a while and in his very presence prepares a fitting reply, severely criticising the work with unassailable counter arguments. He asks the king to send the reply to the Kalinga ruler on the some day. Srī Kṛṣṇa Devaraya who could not believe his own eyes, has no words to express his boundless joy. The poet describes beautifully the feelings of the king at that time. At that moment the king feels a strong urge in him to offer and worship Śrī Vyāsa Tīrtha with all that he has earned in his life the countries, the fame, the wealth and whatever he has.
VI Chapter
The sixth and the last chapter of the work, begins with the request of the king Śrī Kṛṣṇa Devarāya, conveyed to Śrī Vyāsa Tīrtha through his purohits. The king
XIV
desires to seat Śrī Vyāsa Tīrtha on the royal throne and perform the consecretion with precious stones. Out of kindness towards the king, Srī Vyāsa Tīrtha agrees to fulfill the desire of the king. Śrī Kṛṣṇa Devarāya seats Śrī Vyāsayogin on the Royal throne and in the presence of many kings coming from other countries, the māṇḍalikas and all the citizens, he himself performs the abhiseka pouring the precious stones on Śrī Vyāsa Tirtha, with a Kanaka Kalaśa. After the abhişeka, Śrī Vyāsa Tīrtha distributes those precious stones to all the kings and the scholars that had assembled there. The king also makes a gift of a village called Vyāsa Samudra where Śrī Vyāsa Tīrtha later causes the construction of a huge lake. Somanātha says that many scholars and Sanyāsins used to live in that village.
After sometime, Śrī Kṛṣṇa Devarāya, knowing that he is in the fag end of his life crowns his younger brother Achyutadevarāya and in due course passes away. Following the footsteps of his predecessors, Achyutadevarāya also holds Śrī Vyāsa Tīrtha in high esteem and with his blessings, rules over the kingdom.
Somanātha the poet.
-
(Circa 1500 A.D to 1560 A.D)
In the end of 'Vyāsayogi Charitam' Somanātha, the author of the work, gives some information about himself. Accordingly, he belonged to Vatsa Gotra and was a resident of an agrahara called Govinda Tīrthapura, near Kanchi. He was a decendent of the family of Yajva Bhaskara whose son was Devarāja Somapīthi. Devarāja Somapīthi had a son namely Bhaṭṭa Gayamukhi Bhāskara who was the grandfather of Somanātha. Bhaṭṭa Gayamukhi Bhāskara was a great scholar as his
predecessors and was honoured by the king Bukka. He also received honours from Gajapathi, the ruler of Kalinga and the king of Vengi. It also appears from the text which is corrupt and hence difficult to follow, that a learned scholar by name Kālameghadhwari was the grand father of Somanātha's mother. It is believed that the famous poet Anantha Bhatta, the author of Champū Bhārata, was a grand son of Kālameghadhwari. Probably, the mother of Somanātha, was a sister of Anantha Bhaṭṭa.
Somanātha says in the present work, that he was introduced to Śrī Vyāsa Tīrtha, by Śrī Nārāyaṇa yati who had great admiration for Somanātha. Srī Vyāsa Tīrtha was in the Viśwapāvana Matha in Vijayanagar. Achyuta Devaraya, the successor of Śrī Kṛṣṇadevaraya was ruling the empire. Śrī Vyāsa Tīrtha was very old when Somanātha met him. He had already heard of Somanātha as a poet of great distinction and greeted him affectionatly.
अये... वत्स सोमनाथ कवे, कारुण्येन कमलासहायस्य वर्धसे किमव्याहतेन मङ्गलेन !
At the bidding of Śrī Vyāsa Tīrtha, Somanātha kavi stayed in the Viswa Pāvana Matha for several days.
During the stay of Somanātha kavi in the Matha, once Śrī Vyāsa Tīrtha held a great court. Many yogins and other desciples had surrounded Śrī Vyāsa Tīrtha who adorned the pitha. Rulers of other countries were also present. Great scholars in Vyākaraṇa, Nyāya and other branches of Sastra were also there. With the permission of Śrī Vyāsa Tīrtha, Somanātha kavi had his work 'Vyāsayogi charitam' recited by two pathakas
xvi
namely Kambukaṇṭha and Kalakaṇṭha.
...
अथ जातुचित् महतीमास्थानिकामधिरूढस्य अगणनीयानुभावैर्यो गिभिः अन्तेवसद्भिः संसेव्यमानस्य नानादिगन्तरादुपजिहीर्षया समानीतैरपरवसुमतीपतिभिः आलङ्कारिकैश्च वाणीनिराकृतपतञ्जलि प्रायैः पाणिनीयैश्व ... नैय्यायिकैश ज्योतिषिकैश्च संमुखीक्रियमाण चरणमणिपीठस्य भगवतो व्यासतपोनिधेः समक्षं तत्कटाक्षवीक्षाप्रसादसू चितानुमतिः स सोमनाथकविः अनतिसमीपवर्तिनौ परस्परोपमेयसुषुमा कारौ अतिमधुरशालीरवाग्भिः परतन्त्रितसामाजिकश्रवणपुटौ कंबुकण्ठक लकण्ठनामानौ पाठकौ तदीयपावनचरितकोरकितं विबुधगणश्रवणाभरणं निरुदाहरणमपाटयत् ।
By the sweet rendering of the champū, Śrī Vyāsa Tīrtha became immensely pleased and honoured Somanātha kavi.
The above information supplied by Somanātha himself, makes it clear that he was not a follower of the Madhwa tradition. The name 'Somanātha' and also the names of his fore fathers that he mentions in the work, support this view. The benedictory stanzas of the work indicate that he did not have a proper acquaintance of the Madhwa Sampradaya. Here he has described Balarāma as one of the ten incarnations of Lord Visņu, which the Madhwa tradition does not accept. It is also significant that he does not mention any of the Madhwa ascetics prior to Śrī Vyāsa Tīrtha and I convey his respects. All these points lend support to the view that he was a smartha Brāmhaṇa. However, it is evident that Somanātha had very high regard towards Śrī Vyāsa Tīrtha. While introducing his work, he who was aware that some scholars were jealous of him, said-
XVш
भो भो मत्सरकुत्सितान् सुमतयो दुर्वैदुषी गर्विता नाकाशादवतारभामिन इवाहंयून् समाढौका किम् । श्लाघाकंपनमेकमेव शिरसः श्रीव्यासयोगीशितुः
मेरूणां शतमर्हति क्षितितले विद्यासु विद्यावताम् ॥
He was not bothered whether the other scholars who were unduely proud of their scholarship and jealous, appreciate his work or not. But, if Śrī Vyāsa Tīrtha, in approval, just once noded his head that he felt as worth of hundred golden mountains.
It is also noteworthy that Somanātha gives a slightly different version of some of the events in the life
of Śrī Vyāsa Tīrtha. For instance, the event of Lord Gopāla Kṛṣṇa appearing and dancing before him. The tradition holds that the idol of Śrī Kṛṣṇa started dancing to his tune and when Śrī śrīpādarāja entered the room it abruptly stopped the dance in an unusual pose. The names of Śrī Vyāsa Tīrtha's parents, Balhaṇa Sumati and Lakṣmi are not familiar to the tradition. In spite of some of these discrepencies, it must be admitted that through his work, Somanātha kavi had made a significant contribution, for it is this work that throws much light on the towering personality of Śrī Vyasa Tīrtha. In the absence of this literary work, many historical points and valuable details of the life of Śrī Vyāsa Tīrtha, would have remained unknown forever.
The literary merit of 'Vyāsayogicharitam'
Vyāsayogicharitam is a champū kāvya. A champū is described as a form of poetry that consists of both prose and verses. Champū Bhārata of Anantha Bhatta, Champū Rāmāyaṇa of Bhoja and such other works
XVIII
are the instances of Champū kāvya where in we can find a happy blend of prose and verses. In Vyasayogicharitam though Somanātha kavi makes use of verses, it is the prose form that is given prominence.
It is generally believed that prose in Sanskṛt literary works, are normally very tough and inaccessible to common readers. To some extent, it is true also. In a prose work sentences are too long containing long compounds. The poets are inclined to use unfamiliar words and often the figure of speech 'pun' is profusely made use of. Many mythological events also are included in the narration. Some of these characteristics of Sanskṛt prose works, can be found in Vyasayogicharitam also. But, though Somanātha often makes use of words which are not familiar to a common Sanskṛt reader, the length of sentences is tolerable. The compound words also are not very long as we see in Bāṇa's works. Many a time he uses short sentences that express the feelings effectively. Though, sometimes the use of rare words makes it difficult to follow, the melody and the rhythm of the language that Somanātha uses, are so captivating that mere listening to it indeed is a great treat to the ears. The use of alliteration and also the arthālaņkāras such as utprekṣā, atiśayokti etc, have enhanced the beauty of the work.
Somanātha displays much restrain in the narration. He chooses only the important events from the life of Śrī Vyāsa Tīrtha and describes them in a very fascinating manner. The narration stretches upto the last days of Śrī Vyāsa Tīrtha, though intentionally or
otherwise it does not mention the demise of him. It also covers the reigning periods of many Vijayanagara kings from king Narasa to Achyutadevaraya. Yet,
-
XIX
inspite of the fact that the work is very short, the narration is never felt as faltering or in an unnecessary hurry. Thus the work endowed with so many merits, is indeed a great contribution of Somanātha kavi to the Sanskrt literary world in general and a large number of devotees of Śrī Vyāsa Tīrtha, in particular.
The Present edition:
Long back, in the year 1926, Srī B. Venkoba Rao, a historian and a good scholar in Sanskṛt had brought out an edition of Vyāsayogicharitam. He had taken great pains to collect many valuable historical points connected with the life of Śrī Vyāsa Tīrtha and also the Vijayanagara empire and presented them in a lengthy introduction. Therefore, I have not recounted the historical details here. The Dvaita Vedanta Foundation of Studies and Research, Bangalore, with a view to bring out a comparatively better edition of the work entrusted me with the editing of this work. The Valuable suggestions given by prof. K.T. Pandurangi, vicechairman of the Foundation and Śrī G. Guru Venkatacharya of Poorņa Prajña Vidyāpīṭha helped me a great deal in bringing out this edition.
Before concluding, I sincerly thank Śrī N. Narasinga Rao, Chairman, D.V.S.R., for giving me an opportunity to edit this work. The entire credit of bringing out this edition should go to my professor Śrī K.T. Pandurangi without whose valuable guidance this would have remained an impossible task. I am indebted for his help and encouragement.
D. Prahladachar.
सोमनाथकविविरचितम्
श्रीव्यासयोगिचरितम्
तत्र ते सकलभुवनपरिपावनसलिलप्रभावं, गंभीरिमदेशिकमिंव जलनिधीनां, नाभीकुहरमिव वसुंधरायाः, वारिगर्तमिव दुरितमतंगजानां, मार्गस्थानमिव रसातलस्य, तिलकमणिमिव आर्यावर्तस्य, स्थलदर्पणमिव वनदेवतायाः, प्रथमांकुरालवालमिवाकाशस्य, लावण्यरसगलनमिव दिग्वधूनां यश: पूरमिव शिशिरतायाः, मूलावलंबमिव नैर्मल्यस्य, स्वादिमवरप्रदातारमिव सुधारसानाम्, उपादानमिव
मानससर्गस्य, सूतिकासदनमिव सुपर्वभावस्य वासुदेवमिव वनमालापरिवृतं, कुंडलींद्रमिव कुवलयधुरंधरं, भोजभूपतिमिव विदर्भदेशोपलालितं, हिरण्यकशिपुमिव प्रल्हादकारणं, ब्रह्मसभांगणमिव पद्मासनाधिष्ठितपरमहंसमंडलं, मन्मथकेतुमिव मकरपरिमंडितं, दनुजराजकमिव कविविलासलोलसंकरं, दिवसावसानमिव धृतरक्तसंध्यकं, पशुपतिरथमिव भास्वचक्रपरिक्रमं तनुमपि अखिलावलोकनीयं, स्निग्धार्जुनपरिसरमपि · दर्शितधार्तराष्ट्रपक्षपातं पुंडरीकसंकुलमपि निर्भयमृगाध्यासिततटम्, अनपायमपि भङ्गपरंपरानुविद्धं, क्वचिदुपरिपोर्पूर्यमाणबुद्बुदमुकुलनिकरसूचितचिरायमाणदूराघमर्षणनिमज्जनयतिकुलं, क्वचिदारभ्यमाणमृत्तिकाभिषेचननियममुनिजनपरिलोलनकलुषीकृतं, कचिदूर्मिकागणप्लवमानकुशाग्रतिलकुसुमानुमितगृहमेधिपितृदेवतातर्पणांजलिसमाराधनं, कचित्परिशोध्यमाननवीनवल्कलवसनकाषायरसारुणितावतारसरणिपरिसरं क्वचित्प्रक्षाल्यमानतापसीजटापूलिकाविगलितविकसदिंगुदीतैलकणिकाकोरकचंद्रकितं कचिदृषिमाणवकनिवहपूर्यमाणकमंडुलुशतमुखघुमघुमारखमुखरिताशेषहरिन्मुखं, कचित्सहचरचं चूपुटसानुरागवितीर्णविमलबिसकिसलयचर्वणगर्ववन् मरालीकुलसमुदंचितकिलकिंचितं कचिद्वीचीडोलामरकतफलकायमानविशालकमलिनीपलाशसरसनिषण्णसारसनिकुरंबं, मङ्गलगाधायमानमधुकरीझंकारं, धवलबहुलंकुमुदमुकुलच्छलेन धर्मांकुरकेदारतामिव दर्शयंतम्, अंतर्बिंबिततटतरुणपल्लवकैतवेन निमज्जज्जनरागघस्मरतामिव दर्शयंतम्, उत्कंठितशैवलवलयपरिवेषणमिषेण त्रिभुवनपवित्रीकरणबद्धकक्ष्यतामिव प्रकाशयंतम्, अभ्रंकषवेतसशाखाकांडपटेन अशेषकलुषपेषणदक्षताबद्धकेतनपताकामिव प्रत्यक्षयंतं, निरंतरायशकुंतवृंदकोलाहलोन्मेषापदेशेन कैवल्यवितरणकृतबिरुदघोषतामिव द्योतयंतम्, अप्रमेयप्रभावमतिमात्रपरिणाहमनाघ्रातसादृश्यमनालीढकलिदोषममर्याद्गुणवैभवमसममिव पारावार-
ममृताधारं नाम कासारमालोकयामासुः-
यश्च निरतिशयानुभावरामणीयकसंपदा सहयुध्यैव सप्तर्षिवासभव नेन, विप्रकुशविष्टरोपविष्टैः कुमारैरिवाम्नायस्य, कंदलैरिवादिमाश्रमनिय मानां, बीजैरिव तपसामरणिखंडैरिव ब्रह्मवर्चसकृशानोरंडैरिव पतिव्रतामरालिकायाः, सततनिहितदूर्वादलसंपादितश्यामिकाभिर्ब्रह्मवदनप्रवेशनभिया पश्चान्निर्गच्छंतीभिरिव मानसतमोरेखाभि: कमंडलुनासिकाभिरिव तनीयसीभिः शिखाभिरुद्भासमानैः स्वर्णवेणुपर्णसवर्णाकृतिभिरुज्वलंतीभिरिव ब्रह्मतेज: शिखाभिरूर्ध्वललाटिकाभिरुन्मेषितवेषैः स्वरोच्चारणविवरणनिरर्गलनिर्गलद्दशन किरणापदेशेन वदनकमलमाविशं तीनां विद्यानां विकचप्रसूनांजलिविकिरणमिव वितन्वानैः, निशाकरमयूखनिर्मितयेव धवलधवलया, ब्रह्मलक्ष्मीस्वयंवरमालि यज्ञसूत्रिकया पवित्रीकृतगात्रैः, पावकोपासनपरिचयस्थिरलग्नधूमवलयानीव कृष्णाजिनोपसंव्यानानि धारयद्भिः, सौदामनीदामपिंजराभिरतिचिरधार्यमाणप्रथमाश्रमनियमचलनसाध्वसनिबद्धकनकरज्जुभिरिव मसृणाभिमजीवेणिकाभिर्वलयितकटिप्रदेशैरिगालमषीतिलकितसमुचितावयवसूचितसमिदाधानविधिभिः, स्खलितपदस्कंदसमुद्धारसरसीभवदुपाध्यायभावनिकटतरुनिष्कुटनिलीनशुकयुवभिरंकपर्यंकनिषण्णकुरङ्गशाबक-
लेलिह्यमानदर्भपवित्रकाश्यामलितकरांगुलिप्रवर्त्तितावृत्तिगणनोच्चतराध्ययनकोलाहलसकलदिशामुखबधिरीकरणपटुभिरध्यासितपर्णशालाजिरपादमूलवेदिकः करांजलिसेकजंबालितकेदारिकासमेधमानकलममंजरीपुंजपिंजरितोपकंठो, वैतानवैश्वानरपरिरक्षणजागरूकपत्नीजनविसारिशुष्यद्गोमयपिंडश्यामायमानबहिरंगणो विकचतुलसीवनवितर्दिसोपानपरंपराप्रसाधनाराधनकर्मठजरठाचूर्णीक्रियमाणशर्करोपलशकलः, पुंजीभूतबालिकाकरकलितकलशावर्जितसलिलधारासिच्यमानमूलालबालबालपादपो भागवाटिकांतरालकंदलदुद्गातृसामगानसमाकर्णनविस्मृताहारविहारसांरगयूथः, परिसमापितस्वाध्यायहुतवहोपासनवैश्वदेवबलिदेवतासमाराधनगृहमेधिकुलप्रतीक्ष्यमाणपरमातिथिसार्थागमनानुग्रहः, स्वधितपाणिशिष्यशतानुमीयमानसमित्कुशपूलिकाप्रगुणयूपारणिफलककूटसंकटद्वारपर्यंतो, यायजूकसमानीतपशुशाबकनिकायकांतिमेचकितोपशल्यः, श्रवणपुटनिपीयमानहरिकथारसजनितानंदपुष्यत्पुलकमुकुलनिचोलितकलेवरवृद्धतुमुलितचत्वरप्रदेशो, विस्मरणौषधिविशेषो विषमशरविलसितानां, पश्यतोहर: पातकानां प्रपामंडप : भवनिदाघतप्तानां, कालदंडः कलिकालस्य, कुलवैतालिकः कृतयुगमहापतेरन्यादृशैरपरिमिताद्भुतगुणसमुदायैः विस्माययतीव निखिलभुवनधातारमपि विधातारं --
तस्यैकलातिप्रमाणविस्तारभाजस्तरुणशुकतनुश्यामलनवगोमयलेपेनविधानुमसृणितायां, मरकतशिलानिर्मितायामिव मूलवेदिकायामायतकृष्णिकाभङ्गिशतकल्माषितसारङ्गतारक्षवचर्मवर्मिते मृदुलदलसंदर्भितदर्भासने निषेदिवांसं, प्रशस्तमतीनां स्थिरहस्तविस्तृतपुस्तकविभागानां निजवदनकोकनदचंचरीकायमाणचारुविलोचनानाम् उपनिषदर्थनिश्चयं समर्थयमानम्, अभ्रंकर्षाविटपिविटपपटलिकाव्याहन्यमानस्वकिरणावतरणस्य विचित्रानुभावलोकनीयस्य समालुलोकयिषया धरातलमवतीर्णमिव सहस्रभानुं, कलिकालनिरसनकलितावतारमिव कमलासनं, हृदयपुटकिनीकुसुमकुटीरवास्तव्यकैटभदमनबहिर्विगलदंशुजालिकानिचोलितस्येव श्यामलस्य विसृमरैः कलेबरस्यालोकप्रपंचैरकालीनमिव मेघनिकरं दिवसमुपनयंतं, प्रविकस्वरबालवारिकर्णिकारकलिकासखीनां कुलपालिकानामिव कुशेशयबंधुकिरणनिकरस्य, बाडवज्वालानामिव संसारसांगरस्य, शाखाशिल्पानामिव तपोहाटकवटस्य, मातृकाणामिव सौदामनीदामनिर्माणस्य, जटाटवीनां कवलितगगनकटाहोदरकुहरैः पिङ्गलिमप्ररोहैर्नैजावतारमिव दर्शयंतं, लेलिह्यमाननासिकावंशमूलयापरिणामपिंजरकरवीरदलाकारजुषा मुखस्थयेव तत्त्वज्ञानदीपिकया, मूलिकयेव ज़टालताप्रतानस्य, हिरण्मयडोलासूत्रिकयेव लपनवनजलावप्यलक्ष्म्या, मुकुलकंदलिकयेव योगचंपकस्य, गोपीचंदनरसचमत्कृतया-
तनीयस्या स्फुरदूर्ध्वपुंड्रपुंड्रिकया परिकर्मितफालप्रदेशं, करुणारसपूरनिरंतरनिर्याणकच्छस्थलाभ्यां स्वमूर्तिविभागनिदानहरिस्मरणानुमानीभवदृढ-निमीलनाम्रेडनपरिपाटलाभ्यां विषयसंन्यासपरिगृहीतकाषायाभ्यामिव विलोचनाभ्याम् इतस्ततोऽनुगृह्णतं, व्याख्याविलासविवृताधरपुटविसृत्वरीभिर्बालवलाहकवारिशीकरप्रथमसंगमविकचकुटजकुसुमकेसरद्रोहिणीभिरुत्पतंतीभिरिव शारदाविजयकेतनदुकूलपताकाभिर्वल्गंतीभिरिव विद्यामृतप्रवाहडिंडीरमंडलिकाभिरुड्डीयमानाभिरिव वदनसरोरुहमरालिकाधोरणीभिर्दंतकांतिलहरीभिर्द्वितीयमिव दुग्धसागरमुत्पादयंतं, बिसमिवामलतंतुसंततिसोदरीभिर्निर्झरणीभिरिव ब्रह्मवर्चसशैलस्य, चामरिकाभिरिव योगसाम्राज्यस्य, मृणालिकाभिरिव धर्मपुण्डरीकाकरस्य, हारमालिकाभिरिव सत्याधिदेवतायाः, कुसुमावलीभिरिव कृपावल्लिकायाः महीयसीभिः ब्रह्मसूत्रपूलिकाभिस्सीमंतितवक्षोभागं, कटितटोपरिवेष्टितकृष्णसारत्वचं, कालभुजगनिर्मोकपरिवेष्टितमिव चंदनतरुं, कुवलयाकरशंकासमागतेनेव चक्रवाकयूना पावनसलिलपूरितेन कमंडलुना परिमण्ड्यमानपार्श्वदेशम्, ऋतुगणमिव प्रज्वलितशुचितपस्सुरभिं, दाडिमवनमिव सततशुकसेवितं, सुहृदिवानुभूयमानसमाधिसुखं, गंधर्वतंत्रमिव कल्पितश्रुतिमण्डलविभागं, प्रभंजनकुमारमिव प्रशमिताक्षदौर्ललित्यम्, उज्ज्वलसुषुमाभिराममुत्फुल्लकमललोचनमुन्नतनासावंशमुदारवदनप्रसादं, युगपदेव ते सविनया भगवंतं व्यासदेवं समानंसिषुः ॥
अथ तपसांनिधिः समुत्थितान् सरभसशिष्यजनपरिग्राहितबृसीसमर्पणादिसमुचितोपचारमुदितमनसोप्रकटितार्जवानपि प्रवणीभवतः, करुणापय:प्रणाळिभिरिव कटाक्षवीक्षाभिः पावयमानो, मधुरासारकिरा गिरा तानभाणीत् । अये तपोधनाः ! महनीयतेजः प्रभावानां परिगृहीततृतीयाश्रमाणामिव दिनमणीनां भूयसः कालादागमनम्। अपि स्वागतम् ।
इत्थं क्षेमानुयोगपुरोगामियत्तामिवापरोक्षयंतीं सुधामधुरिम्णो, निशम्य ते भगवतः पाराशरस्य वाणीमनणीयसीभिः आनंदकंदलीभिः कवलितमनसः सविनयमेवं व्यजिज्ञपन् ॥ ब्रह्मन्! कुतोऽवकाशः कुशलेतरप्रसंगस्य भगवदनुकंपानदीमातृकाणाम् । किं तु पुरंदरपुरोगवृंदारकवृंदकांचनमकुटावतंसायितचरणारविंदस्य भारतीजानिकुलभागधेयस्य त्रिभुवनस्वैरपरिचंक्रमणविलासरसिकस्य निरंतरोपकुंचितपाणिकमलांचितविपंचीगुणपद्यारोपितविविधावतारक्रमबिरुदावलिगानकलावशीकृतकमलासखमानसस्य भागवतमूर्धन्यस्य तत्रभवतो नारदस्य मुखादद्यैव जगत्पाषंडाक्रांतमस्माभिः श्रुतम् ।
तदा प्रसङ्गेन तापसगोष्ठीभिः साराभिर्युगधर्मं पृच्छयमानेन पादे चैव हि कलेर्विश्वसनीयवेषैः पाषंडैरुत्पातवातैरिव जलनिधेः जगतः कलुषीकारो महान् भविष्यतीत्यन्वग्राहि भगवता । तथाप्यधुनैव तरुणभुजगगरलस्येव बहुलदिवसावसानसंतमसस्येव प्रलयानलधूमनिवहस्यैव समुज्जृंभमाणस्य किमस्य कारणं कदा वा शांतिश्च ।
एवं दुर्वितरं वरं प्रार्थयमानस्य मानधनाग्रेसरस्य वचनमाकर्ण्य तस्य दरहसितविकसितगण्डपालिश्चंडिकाजानिः पुनरप्येवमब्रवीत् ।
इति पुरशासनादासादितवरेण, केरलभुवि द्विजकुले कृतजन्मना, सङ्करनामधारिणा, विविधमायामहीयसा, पापीयसाऽनेनैव, वेदपदवी-
खंडनं चक्रे । तत्रांतरे तस्य मणिमतो मायाविलासनिरसने महानुभावेन, पूर्वमखर्वतरगर्वशर्वरीचरसार्वभौमकुलनिर्वापणधूर्वहसर्वंकषदोर्दंडचंडिमपरिपूरितदाशरथिमनोरथेन, प्रकटितांजनेयभावेन, तदनु कनकपट्टशृंगारितप्रोद्दामभयानकगदामुखपायसपारणायितधार्तराष्ट्रशतानन्दितमुकुन्देन, दर्शितकौंतेयभावेन, पश्चाद्वैदिकाचारप्रवर्तनबद्धकच्छेन, मध्वमुनिनामधे यप्रसाधितसकलभुवनत्राणेन मुख्यप्राणेन, ब्रह्मसूत्रस्य मदनुज्ञया तदा विरचितमदूष्यं भाष्यम् । तत्तु कालमेतावतं विपत्क्रियावसानेन माननीयेन पुरशासनवरेण दारुणेन राहुणा कवलितमिव दुश्शकोन्मेषमवर्तत मण्डलं चण्डभानोः । इतः परमचिरादेव कवेरकुमारिकातीरशेखरबन्नूरुवास्तव्ययोश्चिरं मदुपासनेन माननीयेन पुत्रीयतोः भागवतावतंसयोरवतीर्णयोरिव भुवमरुंधतीवसिष्ठयोः तपस्तपतोरिव स्वाहानलयोरतिपावनचरितयोर्लक्ष्मीबह्नणसुमतिनाम्नोर्दंपत्योर्मदुपासनमहिम्नाऽतिपावनचरित्रसर्वातिशायिशेमुषीविशेषकन्दलि तः कुमारो भविता । तस्मिंश्व मदनुशासनं शेखरमिव शिरसा बहनू, स एव पुनरपि भावितावेशरूपावतरणमङ्गलो, मुख्यप्राणो, मानुषस्यैव भावमनुकुर्वाणो ब्रह्मण्यमनोरथमपि सार्थकीकृत्य 'विविधचरित्रविचित्रैः अखिलमपि भुवनं विस्माययन्, जाङ्गलिक इव मंत्रेण सरीसृपवेगं, तरणिरिव किरणेन तमः प्रचारं, घनाघन इव वर्षेण धर्मतापं, भिषगिव भेषजेनाऽमयं पुरा कलितनिजभाष्यप्रवर्त नेन विमतप्रपंचितदुर्मतमुन्मूलयन् संस्थापयिष्यति सर्वाणि कर्माणि, तदिदानीं मा भैष्टेत्येवमनुगृह्णतं भगवन्तं व्यासं प्रणिपत्य मुदितमुदिताः तदनुमतिपुर : सरं सर्वेऽपि मुनयो यथागतं प्रत्ययासिषुः ॥
अथ कदाचिदतीतेषु वासरेषु कतिपयेषु तत्र वह्निपुरे निरवशेषितनिखिलनिशामुखनिशांतकरणीयकठोरविविधाचरणकर्शितांगी, घर्मसमयपरिम्लानेव नवमालिका, दिनमणिकिरणपरितापितेव दर्शेदुलेखा, महीयसा गुणेन सौंदर्यादिना द्वितीयेव कमला भगवती साक्षाल्लक्ष्मीश्चिरादनपत्यतादूयमानमानसा, दुग्धफेनपिण्डपाण्डरदुकूलोत्तरच्छदे स्फटिकपर्यंके कलशसागरोदरपरिकल्पिते दर्वीकरसार्वभौमतल्पे शयानमिव नारायणं कुलवृद्धिकंदलाय संततमनुवर्तमानया कयापि चिंतया मुहुर्मुहुर्निःश्वसंतं प्रशस्तगुणवैभवं प्रचुरतरसंपत्तिं परमपुरुषाश्रयमपि प्रदीपैकसहायं वल्लभं बल्हणसुमतिमभाषिष्ट ।
अये कष्टं किमन्यदनपत्यतायाः ।
तिरयति या कवाटफलकेव लोकयोरुभयोः सुखागमनद्वारम् । ग्लपयति या दवानलशिखेव वनतरुपल्लवानि पितृगणमनांसि । जनयति या रजनीविरतिरिव कुवलयकुमुदयोर्दंपत्योः साधारणं दुःखम् । दर्शयति या दृशिरिव पटलदूषिता शोभनान्यर्थान्तराणि । निष्फलयति या प्रवाताहतिरिव कमलमणिगणशतानि सर्वकर्माणि । समापयति या चरमप्रणवलेखेव स्वाध्यायस्य कुलस्य प्रचारम् ।
त एव खलु धन्यमूर्धन्याः ।
किं वा पूर्वतनेषु जन्मसु न तादृशं सुकृतमावाभ्यां चरितम् । तदास्ताम्। सहजालीकाः किं शाकुनिका: । वंध्याशिषः किं वसुंधरानिमिषाः। उद्धृतानुभावं किमुपश्रवणम् । निश्चयापटवः किं निषादयोषितः । विगतविचारणाः किं विप्रनिकाः । गलिताभिधेयं किं गौलिकावचनम् । असिद्धिपरतंत्रा: किं परममंत्राः । विरचितासुरभावः किं व्यासदेवः। देवताशून्यानि किं त्रिभुवनानि । अथवा समस्तं वितथमेव ।
पुष्यत्कृपालहरिपूर्णकटाक्षवीक्षासंत्रायमाणजगता सकलोत्तमेन । कंसारिणाऽस्मदभिकांक्षणपूरणाय किं वा विलंबनविधिः क्रियते न जाने ॥
इति महीयसा शोकवेगेन करुणमाचक्षाणः प्राणनिभां वल्लभां अमृतोपमेयैर्वचनैराश्वासयदाचख्यौ च ।
मा गा विषादमधुना महिले श्रुणु त्वं वेगादिह स्फुरति मे विपुलोरुभागः । विद्रावितानतभयो विमनस्थयोन भद्रागमे स तु हरिर्भगवान् प्रमाणम् ॥
इत्यनेन कुशलोदर्केण सब्रह्मचारिणेव सुधारसस्य, वैतालिकेनेव निद्राणहर्षस्य, प्रास्थानिकपटहेनेव शोकस्य, मनोरथमिव हस्तेन समर्पयतार्द्ररसनो दयमानया वरवर्णिन्या किमपि भाषमाणश्विरादनति
सुखं सुष्वाप । तदनु परितापमनयोरवेक्षितुमधीर इव शनैरशनैरपयाति विभावरीसमये भवानीरमणनटनवेगभ्रश्यमानविधुमण्डल इव शशिम ण्डले गगनपथसंचारपरिश्रममपनोदितुमिवावतरति तटमपरांबुधेः नभोमण्डलमारुरुक्षोज्योतिस्सार्वभौमस्य पुरस्सरेणारुणसौविदल्लेन किरणकनकवेत्रलतया समुत्सार्यमाण इव दूरीभवति तारानिकरे हिमकरविरहानलधूमधोरणीष्विव कुमुदवाटिकायामुत्पंततीषु मधुकरीषु, पयसिजशय्याप्रबुध्यमानकमलामणिमेखलाक्वणितेष्विव समुन्मिषत्सु सत्सु सारसरणितेषु, पुटकिनीवनपर्यटनचटुलजलदेवताचरणमंजरीशिंजितेष्विव समुदंचितेषु कलहंसविरुतेषु, प्रत्युपाध्यायगृहदेहलि मन्दमन्दमध्ययनमुखरतां मुञ्चमानेषु माणवकेषु, समारब्धपावनमधुमथनमङ्गलस्तोत्राडंबरेषु जरठभागवतेषु, पिपासतामग्निहोत्रधेनुस्तनंधयानां बर्बरारवैर्जर्जरितेषु यज्वभवनेषु,
अनुपदमेव मुक्तनिद्रं, मुकुन्द, हरे, मुरशासन, शरणं भवेति संकीर्त्य शयनतलादुत्तिष्ठतं प्रियतमं प्रदक्षिणीकृत्य चमत्कृतनमस्क्रिया सा जगाद सबहुमानम् । अये भद्रं भद्रम् । अयं हि सुप्रभातो दिवसः । इदानीं तु स्वप्ने परमकारणिको, भक्तजनपारिजातः, स भगवान् पाराशरिः स्वयमेवागत्य भद्रे, प्रसादितोऽस्मि युवयोस्तपसा दुश्वरेणेति मधुरसासारमुचा बाचा वदन्नयमानन्दयत् । शरीरिण्येव शुद्धदेवतया कयापि शंखशुक्त्या सुधारसबुद्बुदमुकुलाकारजुषा केनापि मौक्तिकमणिना कौमुदीघनसारपूरितब्रह्मांडकरण्डकेन मौक्तिकच्छत्रेणेव
प्रज्ञासाम्राज्यस्य, मूलकन्दवलयेनेव करुणालतायाः, दंतताटंकेनेव शारदायाः, स्फटिकपादपीठेनेव पद्मायाः, विधूतकलंकेन कलासमग्रेणस्थेयसा केनापि चंद्रमसा च शेखरितां काञ्चन काञ्चनपात्रिकामदृष्टपूर्वां मम पाणौ व्यसीसृजत् । अनंतरं च कश्चिदगण्यानुभावो नाम्ना ब्रह्मण्यः सद्य एव योगी समागत्य मनीषितं युवयोर्वर्धयिष्यति । तदवश्यं युवाभ्यां तदनुशासनानुवर्तनजागरूकाभ्यां भवितव्यमिति अनुगृह्यांतर्दधे । ततस्तां करतले वर्तमानामवलोक्य किमिदमिति मृदु विस्मयमानया तथैव समुदमीलि मयेति । मङ्गलप्रथमावतारसरणिं वाणीमाकर्ण्य तस्याः समुदंचितरोमांचप्रपञ्चकंचुकितसर्वावयवो हर्षमयमिव निखिलमपि लोकमवलोकयन्नभिनवमिवात्मानं मन्यमानः, कैवल्यसुखमपि निराकुर्वतीं मनसा निरंतरोत्संगनिषण्णस्वकुमार (स्य ) परिरंभणोत्सवमनुभवंतीमब्रवीत् ।
न जातुचिदपि गिरो महतामपरथा भवंति । अधुना फलितममुना यतो जीवन् भद्राणि पश्यतीति वचनेन । आवयोरत्रैव लक्ष्यते मणिमुकुर इव पुण्यचरितम् । किं नाम न प्रसूते नारायणवरभक्तिकामगवीति ।
सुखं सुष्वाप । तदनु परितापमनयोरवेक्षितुमधीर इव शनैरशनैरपयाति विभावरीसमये भवानीरमणनटनवेगभ्रश्यमानविधुमण्डल इव शशिम ण्डले गगनपथसंचारपरिश्रममपनोदितुमिवावतरति तटमपरांबुधे: नभोमण्डलमारुरुक्षोज्योतिस्सार्वभौमस्य पुरस्सरेणारुणसौविदल्लेन किरणकनकवेत्रलतया समुत्सार्यमाण इव दूरीभवति तारानिकरे हिमकरविरहानलधूमधोरणीष्विव कुमुदवाटिकायामुत्पंततीषु मधुकरीषु, पयसिजशय्याप्रबुध्यमानकमलामणिमेखलाकणितेष्विव समुन्मिषत्सु सत्सु सारसरणितेषु, पुटकिनीवनपर्यटनचटुलजलदेवताचरणमंजरीशिं जितेष्विव समुदंचितेषु कलहंसविरुतेषु, प्रत्युपाध्यायगृहदेहलि मन्दमन्दमध्ययनमुखरतां मुञ्चमानेषु माणवकेषु, समारब्धपावनमधुमथनमङ्गलस्तोत्राडंबरेषु जरठभागवतेषु, पिपासतामग्निहोत्रधेनुस्तनंधयानां बर्बरारवैर्जर्जरितेषु यज्वभवनेषु,
अनुपदमेव मुक्तनिद्रं, मुकुन्द, हरे, मुरशासन, शरणं भवेति संकीर्त्य शयनतलादुत्तिष्ठंतं प्रियतमं प्रदक्षिणीकृत्य चमत्कृतनमस्क्रिया सा जगाद सबहुमानम्। अये भद्रं भद्रम् । अयं हि सुप्रभातो दिवसः । इदानीं तु स्वप्ने परमकारणिको, भक्तजनपारिजातः, स भगवान् पाराशरिः स्वयमेवागत्य भद्रे, प्रसादितोऽस्मि युवयोस्तपसा दुश्वरेणेति मधुरसासारमुचा वाचा वदन्नयमानन्दयत् । शरीरिण्येव शुद्धदेवतया कयापि शंखशुक्त्या सुधारसबुद्बुदमुकुलाकारजुषा केनापि मौक्तिकमणिना कौमुदीघनसारपूरितब्रह्मांडकरण्डकेन मौक्तिकच्छत्रेणेव
प्रज्ञासाम्राज्यस्य, मूलकन्दवलयेनेव करुणालतायाः, दंतताटंकेनेव शारदायाः, स्फटिकपादपीठेनेव पद्मायाः, विधूतकलंकेन कलासमग्रेणस्थेयसा केनापि चंद्रमसा च शेखरितां काञ्चन काञ्चनपात्रिकामदृष्टपूर्वां मम पाणौ व्यसीसृजत्। अनंतरं च कश्विदगण्यानुभावो नाम्ना ब्रह्मण्यः सद्य एव योगी समागत्य मनीषितं युवयोर्वर्धयिष्यति । तदवश्यं युवाभ्यां तदनुशासनानुवर्तनजागरूकाभ्यां भवितव्यमिति अनुगृह्यांतर्दधे । ततस्तां करतले वर्तमानामवलोक्य किमिदमिति मृदु विस्मयमानया तथैव समुदमीलि मयेति । मङ्गलप्रथमावतारसरणिं वाणीमाकर्ण्य तस्या: समुदंचितरोमांचप्रपञ्चकंचुकितसर्वावयवो हर्षमयमिव निखिलमपि लोकमवलोकयन्नभिनवमिवात्मानं मन्यमानः, कैवल्यसुखमपि निराकुर्वतीं मनसा निरंतरोत्संगनिषण्णस्वकुमार (स्य) परिरंभणोत्सवमनुभवंतीमब्रवीत् ।
न जातुचिदपि गिरो महतामपरथा भवंति । अधुना फलितममुना यतो जीवन् भद्राणि पश्यतीति वचनेन । आवयोरत्रैव लक्ष्यते मणिमुकुर इव पुण्यचरितम् । किं नाम न प्रसूते नारायणवरभक्तिकामगवीति ।
तत्रांतरे --
या खलु सकलपरममुनिजनावगाढसलिला परिणतपृथुफलभरानप्रैराम्रैर्गगनकुहरविसृमरसौरभ कुसुममाला गुरुभिरगुरुभिर्विटपजनिततरणिकिरणावतरणनिरोधैः, न्यग्रोधैरामूलकलितफलस्तबकनिराडंबरैः औदुंबरैः, शाखाभुजालिङ्गितलतावधूकैर्मधूकैः, जलधरपदवीलंघनाकलहोदारैः कोविदारैः वियोगिजनमानसवितीर्णगाढवरशोकैरशोकैः, निस्सीममधुरिमप्रचुरीमण्डितफलैः कण्टकिफलैः, मदनविजयपिशुनबहलमुकुलैर्बकुलैः, तांबूलिकापरिरंभसंपादितकुतुकैः क्रमुकैः, धवलितदिगंतरालफलभारैर्नारिकेलैः, घटितविशङ्कटतटप्रदेशाक्वचिद्विकचकुवलयचयशतभरितमधुरिमधुरीणमधुरससपीतिककरंबित बिब्बोकांडंबरलोललोलंबकदंबमेच कितापदेशेन निरंतरकालिंदीसन्निधानमिव संदर्शयंती, क्वचिदुच्चंडनालपुंडरीकषंडमण्डनायमानकेसरसृजदुग्धीसमुद्धतजालपादमण्डलपाण्डिमव्याजेन त्रिपथगासमागममिवागमयंती, कचिदुत्फुल्लक-
ह्लारवातपर्यटनसरससारसमिथुनयूथमस्तकशोणिमविस्तारमिषेण सरस्व तीसङ्गमसंभावनामिवोद्भावयंती, धात्रीव दक्षिणदेशस्य, जटालतेव मुक्तिकन्यायाः, प्रहारिकेव पातकमलिम्लुचानां संमोदागमपद्धतिरिव सागरस्य, कल्याणपरंपरेव कवेरस्य, पण्यविशिखेव पुण्यसंचयानाम्, अर्गलेव दुर्गतिद्वारस्य, संव्यानशाटीव सर्वंसहायाः, वागुरिकेव भवभयमृगस्य, कीर्तिलतिकेव कैवल्यस्य, त्रिभुवनपरिपावनी सर्वासामपि सरिताम् अधिदेवता विजयते भागधेयलक्ष्मीरिव मध्यलोकस्य ।
यत्र विस्मयनीयपावनचरितापसारितपातकानां, पाषंडमतखण्ड नाय भूमण्डलमवतरिष्यतो भगवतः परमेष्ठिनो मुख्यप्राणस्य
परिचिचीर्षया प्रथममेवावतीर्णानामिव सत्यलोककुटुंबिनां महानुभावसुगृहमेधिनां विचारकृत्ता वेदवाक्येषु, शंकमानता शास्त्रपाठेषु, खण्डता परमतेषु, निर्मर्यादता विद्यासु, निग्राहकता हृषीकेषु, बहुभाषिता वादेषु, भीरुकता पापेषु, हिंसकता यागपशुषु, लोलुपता हरिकथासु, विस्मृतता दुश्चरितेषु ।
तदानीं वांछितसिद्धसाधनाय माधवाराधनां विधाय विविधाभिर्दक्षिणाभिर्विस्मापितमनसो ब्रह्मसदसो नेदिष्ठफलजुषामाशिषां कोटी: कोटीरयित्वा सविनयं विरचितानुचर्यया भार्यया सह देवालयान्निष्क्रामन् संफुल्लमानसपरिपाको बल्लणसुमतिर्नातिदूरे विहाय निद्राविहारमनुजि घृक्षया भगवंतं रंगदेवमिव दक्षिणदेशं समायांतं मस्तकतलविन्यस्तपुस्तकभारैस्तरुणप्रायैः शुचिभिर्धर्मैरिवाम्नायानामंतेवासिभिरनुगम्यमानमभिनवजांगलिकदललोहितेन विद्रुमविस्तारेणेव तेजोऽबुराशेरुत्पातसंध्यारागेणेव संसारवासरस्य पल्लवपटेनेव तपश्चूतस्य, मृदुलमृदुलेन काषायवसनेन, बालातपमकालीनमिव प्रबलयंतं तरुणशिरीषकिंजल्कमंजुताभंजनरुचा, विलसदपांगशोणिम चुंबिताग्रेण श्रवणवामलूरुसमुत्पतितेनेव शतमखधनुरंकुरेण, कालकनीनिकामणिजंबूविभ्रमसमापतितेनेव तनुतरशुकशाबकेन, किंचिदाकुंचितेन महनीयरहस्यामिव मुक्तिपदवीमुपदिशता हरितपत्रस्तबकावतंसेन कवलितकर्णमूलं कवाटफलकविशालवक्षस्थलप्रेंखोलितया प्रसृमरकलेवरदीप्तिकोकनदवाटसंदेहादनुसरत्येव मधुकरधोरणिकया, विश्वंभराध्युषितहृदयमंटपस्य बलभिदुपलकल्पित येव बहिर्मंगलतोरणमालिकया बहुलया तामरसबीजगुलिकास्रजा परिष्क्रियमाणं वनसरसीविहरणस्कंधावसक्तबालकुवलयदामानमिव
कुंजरकुमारं कनकपिंगलगोपीचंदननिर्मितैः परिसरजागरूकपञ्चमुद्रिकाविन्यासैः प्रांशुभिरूर्ध्वपुंड्रैः पवित्रीकृतसमुचितावयवं लंबमानमंजरीधुरं धरं चरिष्णुमिव सुमेरुतटराजच्छाखिनं, जर्झरीतिलककल्माषितेन समुच्छ्वसितपर्वणा षड्गुणितकौपीनमुद्राचमत्कृताग्रभागेन दुर्ज्ञानविपिनखण्डनपरश्वधेनेव भवभुजंगविषापसारणवेत्रेण विरक्तिलतिकोपघ्नस्तंभेनेव दुष्कृतमदावलतोत्रेणेव मुष्टिविधृतेन तनीयसा दण्डेन किंचिदासंजितवामांसकूटं तिंत्रिणीसारशोधनमेदुरितथालथल्यं, स्वतेजसा विनिर्जितबंदीकृतमिव नवमरीचिमालिबिंबं समुदग्रया नासिकया सोऽयमेव तत्र भगवतः कारुण्यभाजनमितीव पुरतस्सूचयंतं ताम्रकमण्डुलं पाणिना दक्षिणेन बिभ्राणं, पटीरदारुफलकघटितां चटकुचटकुरुतेन समाधिविजयानुकारिणीं चरणेन पादुकां स्पृशंतं, पावनपवनजपस्पंदमानाधरविवरविगलदमलदशनाभीशुनिचयेन चित्तनैर्मल्यप्रवाहमिवोद्वेलयंतमतिप्रगल्भैरितस्ततो नयनविक्षेपैरंतर्गभीरिमाणमिव ज्ञापयंतं बद्धमूर्तिमिव मध्वराद्धांतं, मूलकोशमिव महामंत्राणां, वैक्रयिकमिव वैष्णवाचाररत्नानां, खलीनमिव दुर्ललितेंद्रियघोटकानां, नीडमिव नियमशकुंतानां, चंक्रमणरंगमिव षड्दर्शनानां, विजयस्तंभमिव तत्त्वज्ञानस्य, ललितमिलिताकृतितत्तादृशवैभवं योगिनमेनमवलोक्य विस्मयकबलितहृदयो भक्तानुकंपिना व्यासदेवेन स्वप्नसमयानुगृतस्य महीयसो ब्रह्मण्यशब्दस्यायमेवार्थ इति चेतसा निश्विकाय । ततोऽसौ सरभसमुपसृत्य --
स तत्र हृषितहृषितमनाः तनुतरतरुणकर्बुरलोमसंदानितेन पारिजातकुसुमकेसरसुकुमारेण समवायेन पञ्चवर्णासारिसांगकुरंगीसहचरचर्मशेखरितेन परिणाहिना चित्ररल्लकेन संघटितायामंतर्मंटपवितर्दिकायां, विविधधातुशबलितप्रथमधरणीधराधित्यकायां प्रभातसमयेनेव बालमार्ताण्डमण्डलं मन्दमात्मना समुपवेश्य तमेनमर्घ्यादिकया प्रशस्यया वरिवस्यया विकचोपचारभूयसा वचसा च शिष्यैस्सह मोदयामास । कृतभिक्षं च परिगलितश्रांतिभरं चिरेण तदनुमत्या स्वयमपि निर्वर्तिताभ्यवहृतिरादरादासाद्य पुष्करितांजलिः पुंखानुपुंखसांद्रतरबाष्पगद्गदकण्ठः किंचिदाकुंचितपूर्वकाय: प्रश्रयेण यतिपरिवृढमाबभाषे । स्वामिन्नहमिदानीं कृतार्थीकृतोऽस्मि संदेशहरेणेव भाविभद्रस्य विवर्तनेनेव प्राक्तनसुकृतस्य कुंभीलकेनेव शोकस्य कुठारकेणेव कल्मषपादपस्य प्रसादकेनेव वंशस्य सव्यवायकेनेवानंदबीजस्य धन्येतरदुरापेन महता तत्रभवतः समागमनेन माननीयेन । तथापि दुर्लभतया महत्सन्निधानस्य, निरंकुशतया संमोदस्य, चपलतया रसनायाः, समुचिततया समयस्य कृपालुतया तत्रभवतः प्रियतमतया प्रश्नाभिधेयस्य तरलतया चात्मनः, किंचिद्भवते विज्ञापयामि ॥
तादृशेषु समनोविकासनिपुणेषु प्रथमानयशस्सुरभितेषु कनीयान् ऋतुषु शिशिर इवाहमतिचिरमपुत्रतया वात्ययेव तृणभ्रमिः भ्राम्यमाणः प्रियतमया तया कंदलितोत्साहः पुनरपि श्रोत्रियसुतां कांचिदक्कम्मा भिधां पर्यग्रहीषम् । तथाप्येतावंतं कालमनुन्मेषितकुलांकुरस्य वांछितोदयस्तत्रभवतः कारुण्यकणिकायत्ततमः ॥
तावन्महात्मनस्तस्य तेज:पुंजं समीक्ष्य दुर्निरीक्षमगमदपरवारिराशितटं ह्रीण ह्रीणइव भगवानंशुमाली ।
मन्दं मन्दं संकुचितांचलास्तरुणचरणायुधशेखरश्रीजुषोविरहविक्लावानां सरोजिनीनां सद्य एव पुनरागमनाय सशपथं स्पृशंत इव शिरांसि व्यराजंत सरसीरुहेषु मिहिरकराः । अस्तं याते दयिततमे भास्वति, परमुखावलोकनकलुषकातरा इव न्यमीलयन् पुटंकिन्यो नालीकनयनानि । वियोगशोकस्पुटितनिलिंपधुनीपुलिनकोकमिथुनहृदयक्षरत्क्षतजप्रवाहेणेव संध्यारागेण रंजितमभूदंबरतलम् । कामिनीजनमानापजिहीर्षया केलीरमणधीवरविस्तार्यमाणेनेव मेचकगुणविरचितेन जालेन मन्दं मन्दंमापतता तमसा समजनि समावृता जगती । निस्सीमचारणपथसंचरणरयभरपरिश्रांतदिनकररथखरतुरगखुरखलीनखंडितलपनपरिगलितार्द्रफेनबिंदव इव नभसि समालक्ष्यंत तारनिकरा: । न केनापि मानवता भवितव्यमिति पुंरदरदिशि मदनमहीपतेरिव
मणिविजयघण्टिका समुदजृंभत शिशिरकरमण्डली । एवं सति क्र सकलामपि सायंतनीं नियमविधामशेषयित्वा परिणामपेशलशाल्मलीतूलतुंदिलतुंगदुकूलोपबर्हदृढनिहितकपोणिभाग- बंधुरदक्षिणेतरपाणिपल्लवतलसमर्पितकपोलमूलं मृदुलकृष्णसारचर्मपरिस्तृते धवलकंबलोदरे शयानेन सुखसंवाहनकुशलशिष्यजनोत्संगप्रसारितचरणकिसलयेन प्रसंगेन पुण्यां विविधपुराणकथामभिहितवता भगवता तीर्थपादेन कानिचन सौवस्तिकस्वस्त्ययनसाधनानि संविधेहि साधयेति विहितानुमति: काश्यपकुलमणिः उन्मरतकांजलि: प्रतिजगाम निजनिकेतनम् ॥
तत्र नवीननैष्ठिकीगोमयालेपनचित्रिते बहुप्रसूभिः माङ्गलिकाभिः विशारदैः पिष्टोपलचूर्णैः निर्व्यूढचतुरस्रप्रसाधनलेखामनोहरमसृणमसृणे महामंटपकुट्टिमे सरभसशिष्यजनसमर्पिते बृसीफलके समुपविष्टः तपोनिधिरखिलश्रुतिपारदृश्वभिरंतेवासिभिः स्वाहासहायं भगवंतं हुतवहमाधाप्य हरितहरिताभिः मरकतमणिमयूखशलाकापरिणाहिनीभि: कुशमुष्टिभि: चमत्कृतपरिस्तरणालंकरणं जवनिकाभिर्वलयितमिव सुमेरुशिखरं शैवालमंजरीभिः परिवेष्टितमिव निबिडकोकनदवाट वसनपटलिकाभिः प्राकारितमिव पल्लवितसहकारं, पावनमूर्तिं तं त्रिभुवनप्रतीक्ष्यं गोकर्णमात्राभिर्बहुविधाभिरग्रवतीभिस्समिद्भिश्च लाज-
शर्करादिमिश्रितैरार्द्रतिलैश्च बहुधा यथाविधि संप्रीणयामास । तस्य सन्निधावेव प्रसादलक्षणैः प्रदक्षिणज्वालैः श्लाघमानस्येव हविर्माधुरीं स्थालिकायां हव्यशेषम् अयातयामं स्वयमेवादाय त्रिधा विभक्तं चिरेणाभिमंत्रितं वधूसखस्य तस्य गृहमेधिनो हस्ते समर्पयन् इत्थमभ्यधात्। एतदुपयोगादूर्जस्वलायामरण्यामिव पावकानामचिरादेव भविष्यत्यपत्यानां त्रितयम् ।
इत्यभिहितमात्र एव मेधावी प्रसादसूचितानुमतिः प्रियतमावदनमवलोक्य दुर्लंघं संस्मरन् वचनं व्यासदेवस्य–
कालक्रमात्कलितदौहृदकंदलश्रीस्सा भीममध्वमुनिनामसमेधितौ द्वौ । कन्यामसूत कमलामिव सिंधुवेला दंतावलेंद्रमिव दीप्ररुचं सुतं च ॥
उदरं गतवति भगवति गर्भच्छलेन परमेष्ठिनि मुख्यप्राणे देवदेवे तदवकाशप्रकाशप्रकाशनसुकृतेनेव तादृशेन तस्या मध्यममपि महत्तामभजत ।
तदा सिकानलिनपचेलिमदलसेवयेव मन्दं मन्दं मांसलितमभूत्कुच चक्रवाकयुगलम् । तद्गंधवाताहूतेव मधुपमालानीलनीला विरराज रोमराजिः। तन्मुखविहरणतुमुलकुतूहलशारदाकिरणनिकुरंबेणेव बहिः प्रसारिणा शनैश्शनैः धवला बभूव तनुलतिका । तदनु भावभारेणेव समुदग्रेण नाक्षमेतां पदात्पदमपि चलितुं किसलयपेशलौ चरणौ । तत्प्रविचिचीषयेव समुद्वेलया समजनि तरलतरला नयनयुगली । तदलंकारवरधारणविलोकनविलज्जितानीव विरलतां यातानि भूषणानि । ततः परिणते समये-
तदा दिशामुखैस्साकं प्रसन्नतामभजंत मनांसि । मंगलशंखध्वानेन सह समुदजृंभंत प्रीतयो बांधवानाम्। अमरतरुप्रसूनवृष्टिभिस्सार्धं
समवर्तंत मातुरानंदबाष्पसलिलानि । समीरशाबकैस्समं काश्यपकुलाधिपः सुस्पर्शनस्सकलजनानानंदयामास ।
स शिशुर्निसर्गमधुराकृतिः यथाविधि जनकविहितया जातक्रियया दिनमणिरिव जृंभमाणया दिवसमुखश्रिया, पावक इव पवित्रया हविराहुत्या, चंद्रमा इवासन्नया शरदा, सहकार इव संप्राप्तया वसंतसंपदा, स्वाध्याय इव सुशिक्षया समावृत्या केशवोत्संग इवारूढया कलशाब्धिकन्यया, सद्य एव कमपि रामणीयकविशेषमुदशेषयत् ।
क्रमेण स कुमारको जन्मांतरानुवर्तिनीभिरिव निजासनकमलोदरदृढलग्नवराटिकापिंगलिमछटाभिर्वपुरालोकमंजरीभिर्विमानोदरमिव शय्या सदनमादधानः, शमधनजन इव निविष्टतरुणतरणिमंडलसौभाग्यावतार इव, चंपककलिकानां शोधनोपल इव, ज्वलनज्वालानाम् अपहासक इव, तटिल्लतानाम् औरसकुमार इव, सुमेरुसुषुमायास्सार इव पीतवर्णस्य विविधकनकरक्षागुलिकामालिकाभिरतिकुटिलतरक्षुनखरमणीयमंजुलमध्यभागाभिः कोरकितकण्ठमूलः, मुहुर्मुहुरास्वादनकेलिमृदुलतरस्य चरणांगुष्ठस्य, वादकोलाहलपराजितविमतसुमतिजनोपचरणीयदृढचरणविधिसहिष्णुतामिवाभ्यासयंनुत्तानतलेन पादारविंदद्वयेन मणिगणतुंगसमस्तराजमकुटकोटिसन्यासपरिपाटीमिव भाविनीं विवृण्वन् पाणितामरसदलायमानांगुष्ठग्रसनविहारेण भवित्रीमिवात्मनः परमहंसतां प्रकटयन्, सरसिजमुकुलाकारायमाणदृढमुष्टिकया करगृहीत-
मिव तत्त्वराद्धांतं सूचयन्, आकस्मिकेन घनाघनगर्जितेनेव गंभीरेण रोदनध्वनिना खांडनिकपाषंडमंडलमिव संतर्जयन्, चंद्रिकाधवलकौशेयवितानकलितमरकतमणिशृंखलिकांचललंबिनं, विरहासहनतया समागत्य सेव्यमानं श्यामलनालकोमलं विकचनिजासिकाकोकनदमिव, पद्मरागमणिकंदुकमवलोकमवलोकं दरहसितमंकुरयन् पर्यंकिकाशयनकुतूहलप्रायां ललितललितां कामपि दशामत्यवीवहत् ।
इत्थमतिवाहितद्विहायनो गुरुणा विधिवदनुष्ठितचूडाविधानो यतिराजः पंचमे वयसि चलाचलशिखंडकैर्बांधवकुमारैस्सवयोभिरनवद्यामतिहृद्यतमां लिपिविद्यां परिचितुमारभत । तत्र
बालेन तेन नवहल्लकपत्रभासा व्याकुंचितांगुलिकया विहितो यकारः । चक्रे वदान्यमणिरेष इति प्रबुध्या क्षोणीप्रसारितकरोदरयुग्मशंकाम् ॥
एवं कतिपयैर्वासरैर्यथातथं गृहीताशेषलिपिविशेषेण, नगरमिव तोरणेन, यश इव वितरणेन, पुण्यमिव सत्कर्मणा, प्रमोदमिव महोत्सवेन, सौधमिव सोपानेन, विजयमिव वीर्येण, समयोचितमखिलमपि वर्णसमुदायमलंचकार । सप्तमे वयसि गुरुणा विधिवदुपनीतः तपसा दुश्वरेण लब्धस्येव निरपायनिलयः ब्रह्मवर्चसस्य निर्गत्य निकेतनान्नियमद्वितीय एव शुक इव नीडानि गुरुकुलान्यध्यवात्सीत् । प्रथमं कुलगृहमिति स्वातंत्र्येण रुचिरपदक्रमैः प्रविश्य तस्मिन् सुखविलासजुषि ततो महेर्ष्ययापातिभिरिव दायप्राप्त्यै कलहायमानैरितरेतरैरुपनिषत्कुटुंबिनीभिस्सममचिरादयमाक्रम्यत । केवलं स विधिरिति चिरमनूचानानसेवत गुरून्, नाभ्यासापेक्षया । लोकाचार इति व्या तेन मुहुरधीतावृत्तिः, न प्रमादभिया । पुरातनत्वगौरवादवततारशिक्षादि ष्वस्य शेमुषी, न लक्षणाभिज्ञतया । मधुरतरस्वरोच्चारणशुश्रूषया जनास्तत्र तमप्राक्षुः न परीक्षितया । एवमुषित्वा हायनानि चत्वारि गुरुकुलेषु समेधमाननिरतिशयमेधाप्राशस्त्यकबलितदिगंतरालः स यतिराजो भक्त्या विनयेन सपर्यया दक्षिणाभिश्व समावर्जितमानसैर्गुरुभिः कुटुंबिनीसहायैः प्रास्थानिकप्रणतिविधानाद्विरहासहिष्णुतया निर्गलंतीभिर्बाष्पसलिलधाराभिः स्त्रपितशिखंडकः, कथं कथंचिदासादितानुमतिः कृच्छ्रेण मनस्स्वकीयमप्याकृष्य केनापि पश्चादाकृष्यमाणाभ्यामिव चरणाभ्यां मातापितृचरणकिसलयसंदर्शनजनितकुतूहलेन शनैश्शनैरभजत निजनिवासम् । तत्र प्रथममंगैरष्टभिरालीढवसुधातलेन
भूरिणा संप्रणामविधिना चिरोत्कंठितमनसा संमोदबाष्पधारावदनौ दृढतराश्लेषाभिलाषपुरःप्रसारितभुजौ मातापितरौ प्रकटोच्चारितशर्मणा सप्रश्रयपदस्पर्शनेन, निकाममहोत्सवगुणाकृष्टानिव सरभससमागतान् बंधुजनांश्च गाढया परिरंभणक्रियया, त्वरितगतिसंभ्रमादतिप्रमाणनिश्वासान् सदयं सत्सुहृदश्च वत्स सविधमेहीति मधुरिमपुषा लालनालापेन, चिरमदृष्टतया तरलतैरैर्विलोकनैरवलोकयतो माणवकांश्च यथाक्रमं संभाव्य, ततस्तैरादरेण पृच्छ्यमाणो निजप्रवासोदतं निरवशेषमकथयत् । ततः परमपि तत्रैव स कूलंकषेण विद्याविशेषाभिलाषेण बहुश्रुत्या परिणतरसिकभावभाजां लालाजलायितव्याकरणफणितीनां सकाशाद्विपश्चिताम् अपाठीत्सालंकाराणि सनाटकानि काव्यानि । तत्रांतरे श्रुतनिखिलवृत्तांतेन तत्रभवता गुरुणा यथार्थनाम्ना ब्रह्मण्ययोगिना स्वप्रतिबिंब व प्रेषितः कश्चिदग्रणीरंतेवासिनां प्रथमोपाय इव भावितावतारस्य, व्यवसाय इव कार्यसिद्धेः, प्रभाव इव घटनाया, यशोराशिरिव लालित्यस्य, शाबक इव वैदग्धस्य, महापुरुषो दशरथमिव गाधेयो, बल्लणसुमतिमाससाद । सरभसविहितसपर्याविधयेतादृशमस्मै गुरुवचनमवोचत् । अपि भवान्कुटुंबिन्या सह मंगलेन वर्धते । ननु कल्याणी विशेषेण जननीवात्सल्यभाजनं कुमारिका । भद्रेण कच्चित्कुलधुरंधरस्समेधते ज्यायान् । कुशली किमितर: कुमार इति । ततश्च राजत्परिणाहधवलतनुतरोष्णीषांचलादामुच्य साक्षादाहृतचक्रमिव गुरोः " पत्रं प्रादात् । असावपि तत्सविनयमंजलिना गृहीत्वा नयनस्पर्शपूर्वं शिरसि निधाय स्वयमेव वाचयित्वा मोहेन स्तब्धमनाः लिखित इवासीत्। क्षणादेव पुनरवलंबितधैर्यलेशो वर्धिष्णुना सह सागरेणेव मेधाविना सद्य एव संधानिर्वहणजागरूकेण भवितव्यमित्येता वंतं गुरुलेखाराद्धांतं रहसि गृहिण्यै न्यवेदयत् ॥
अन्येद्युरुदिते युगप्रमाणं भगवति भास्वत्यलंघ्यतया व्यासदेवशासनस्य झटिति निर्वहणीयतया प्रस्तुतकार्यस्य विनयपर्यायतया तनयस्य जाल्मतरतया चात्मनो जायया सह कृतनिश्चयस्तं पुरोधाय गुरुशिष्यं विदितवृत्तांतेन साकं कुमारयतिराजेन स मन्दं मन्दं तत्रभवतो महामुनेरभ्याशमगात् । तत्र प्रथमं स शिष्यः प्रणिपत्य गुरवे प्रांजलिर्न्यवेदयत्। स्वामिन्! भगवतः करुणापरिणामेन कुमारेण सह काश्यपवंश्यस्समागत्य द्वारमध्यास्त इति । सोऽब्रवीद्वदंतं त्वरितं प्रवेशयेति । अथ तेन समानीयमानं शरद्विकचकाशप्रकाशया ललितनिर्विशेषया सुकुमारोष्णीषिकया द्राघीयस्या बंधुरितमस्तकेन, कुसुमितशेखरेणेव कुंदमही रुहेण, विमलविमलया दुकूलसंव्यानशाटिकया दृक्पथलेखयेव, गगनाभोगेन सनाथीकृते, विधृताप्रपदीनविशदकंचुकेन कुसुंभरागनिर्णिक्तया मर्मरमुचा, प्रच्छदपटिकया विहगरुतमुखरया गैरिकततिभुवेव तुषारगिरिशिखरेण परिकलितमध्येन प्रांशुना महापुरुषलक्षणपक्ष्मलितेन जनकेन परिष्कृतपुर : प्रदेशम्, अच्छाच्छानामंगुलिकावलिमालतीमुकुलावतंसायमानानां पदनखरमणीनां प्रसृमरमयूखरेखाव्याजेनांगुष्ठमात्रनिष्ठ्यूतैकसुरसरिद्वर्णिनो वामनस्य निकाममतिशिशयिषया बह्वीरवतारयंतमिव भागीरथीश्विरवियुक्ततया समागत्य गाढं प्रणमतेव प्राक्तनजन्मगुणेन, स्पष्टीभवतेव सकलतीर्थानुरागेण, समुदंचतेव लेखाकमलमरीचिजालेन, कुलोपाध्यायेनेव विद्रुमलता किसलयानां, सवयसेव यावकरसस्य, कर्णेजपेनेव कुरविंदसौभाग्यस्य, चरणतलशोणिम्ना पद्मरागमणिमयीमिव पदवीं वितन्वानं तिलकेनेवांघ्रिसुषुमायास्तुलाफलकेनेव कलभगतिसौभाग्यस्य, दरबुद्बुदेनेव लावण्य-
सरसः सदसद्विकल्पगोचरेण श्लक्ष्णतमेन गुल्फयुगलेन सकलमहीपाल तीक्ष्यतां प्रथयंतं, शाणोल्लिखितेनेव वृत्तानतमध्यभागेन नटनस्तंभेनेव मंदगतिलासिकायाः जंघाद्वितयेन पुष्टस्मरतूणीरस्य पूर्णावतारमिव पुंखयंतं, प्रचंडतरचारुतामंडितोरुकांडेनाखंडलवेतंडशुंडादंडस्य पुनर्जननचर्चामिवोद्दामयतं पिशंगस्य संध्यापयोदशंकया समालिंगितस्येव सौदामनीदाम्नो, नाभीकुहरविनिर्गतस्येव गर्भस्थितहिरण्यदीधितिवलयस्य, जन्मान्तरविलग्नस्येव त्रिपावकीसौहार्दगुणस्य, त्रिगुणितस्य मौंजीकलापस्य भासा परितः समुल्लसंत्या भगवंतं पीतांबरमिव विडंबयंतं, सिंदूरधूसरितवपुषं कनकश्रृंखलासंदानितोदरमिव स्तंबेरमशाबकं, मौक्तिकगभस्तिरचितयेव मनोरमया साक्षात्समासक्तयेव धातृकुटुंबिनीनिर्मलमनःप्रवृत्या मृणालिकापरिवेष्टितमिव कोकयुवानं, लाजावल्या वेल्लितमिव जातवेदसं, रजनीरमणकलयांचितमिव दर्शमार्तंडं, त्रिपथगया परिवेष्टितमिव हाटकगिरिकूटं, यज्ञसूत्रिकया परिपूतवक्षोभागं, कठोरशशिलांछनतापिंछपिंछवांछनीयच्छविना सुकुमा रलोमसंतानेन कलिंदकन्यातरंगेणेव सरस्वतीप्रवाहं, द्विरेफपोतचक्रेणेव सायंतनौषधिशाखिनं कृष्णाजिनपटेन शबलीकृतकलेबरम्, अकुटिलात्मंप्रमाणपरिणाहाग्रावलंबिधवलकौपीनं, ब्रह्मचर्यविजयध्वजमिवाषाढं पाणिना सव्येन धारयंतं, परिणाममेचकाकारेण प्रथमाश्रमनिष्ठाया इव विभ्रमकुवलयकंदुकेन सरसीरुहशंकयाऽनुसरतेव कादंबपोतेन नारिकेलकमंडलुनाध्यासितदक्षिणपाणिकमलं, स्वबिरुददरशृंखलसूत्रकाभिरिव मेखलाभिस्तिसृभिर्बंधुरेण स्वयमेव घुमघुमारवप्रपंचनापठनापरतंत्रनिध्वानोद्धतस्य पांचजन्यस्य मदसंचयमिव लुपता, कंठकंबुना परिशोभमानं, यदृच्छया विवृताधरपुटनिस्सृतै रसनांचलसंचरणचुंचुविद्यापदनखांशुभिरिव रदनकिरणैः क्षपाकरकलासहस्रमिव कंदलयंतं, कालिंदीतरंगमदखंडनिकयोर्निरंकुशनटनविलासचटुलचरणस्फुटितयो-
श्शारदामहेंद्रमणिनूपुरखंडयो: प्रफुल्लशाखयोरिव नासावंशस्य नीलविता नशाटिकयोरिव विलोचनस्य मधुकरवीथिकयोरिव वदनराजीवस्य कुटिलकोटिकयोर्भूलतयोः प्रसर्पणजुषा रोचिषा दिशि दिशि कुसुमशरकोदंडकोशनिवेशानिव प्रकाशयंतं तप्तजांबूनदसगर्भेण गोपीचंदनरसेन विहितैः तेज: प्रभापराजितानां प्रद्योतनानामंशैरिव प्रेषितैः द्वादशभिरूर्ध्वपुंड्रैरुपास्यमानसमुचितावयवं, वालेनेव ब्रह्मवर्चसचमरस्य कंपप्रायेण शिखंडकेन शेखरितं कल्पप्रवालकौशेयकपरिवीतं त्रिलोचनविजिगीषया तपस्तपंतमिव कंदर्पम् इयद्भावमिव रामणीयकस्य वास्तुमिव महालक्षणानामग्रभूमिमिव नयनसुकृतपरिणतेरर्थमिवाश्चर्यशब्दस्य प्रमाणमिव गांभीर्यस्य दृष्टांतमिव आदिमा श्रमस्य निर्णयमिव . ब्राह्मण्यस्यात्मानमिव विनयस्य शनैरशनैरुपसर्पतमेनं वर्णिनं निर्वर्ण्य विस्मितेन कबलितहृदयश्चिरादात्मानं सिद्धसंकल्पममन्यत ।
अयि भद्र पुरा बभूवुस्त्रैशंकवादयो महापुरुषाः सत्यसंधाः अपि तेषु महानुभावभाक्षु स्वयशः पूरवलक्षसर्वदिक्षु । स्वयमेव वितीर्णसंविदब्धिं कमपि त्वामिव नावलोकयामः ॥
इत्यादिवचसाऽनुगृहीतः सचेतास्तत्करुणापूरमयमात्मजं कालमेघो महांतं सरित्प्रवाहमिव सागरेण गुरुणा तेन संयोज्य त्रिचतुरवासरानंतरं स्वधाम प्रतिययौ । ततः परं पितृजननिर्विशेषमुपलालयन् स मुनिरस्य वटोराबाल्यप्रायामकुतोरोधां मेधाम् अनवद्यां विद्यामव्याहतां वावदूकताम् अपामरमाचारमनामयं विनयमविकारमाकारमवार्यं धैर्यमतिप्रमाणं गंभीरिमाणं महाराजपरिपूजनसूचनविचक्षणं
लक्षणमप्यसकृदालोक्य तमेनं जगति पाषंडबुर्बुरषण्डकण्टकितानामुन्मेष णाय वैदिकाचारपदवीनामाश्रमं तुरीयं संक्रमयितुममंस्त । तावदसौ कुमारो यति राजो निर्मलनिजनैपुणीविशेषमणिमुकुरप्रतिफलितं तथाविधं तस्य भावं निधाय शैशवचापलेन चिंतासंतानसहायस्ततो मंदमंदमविदित एव मध्यंदिने पित्रोः सकाशं प्रतिप्रस्थितः
तत्क्षणे वटपत्रपुटादिव गगनपथादवतीर्णेन सुपर्णोपवाह्याधिरूढेन कोटीरकोटिघटितांजलिनिलिंपमुनिनिवहस्तूयमानमहिना, पार्श्वप्रवर्त्यमा ननानागीतिश्लाघाकंपमानमकुटाग्रेण भगवता लक्ष्मीसहायेन बोधितनिजावतारकरणीयः निद्रासंगमविहारस्वेदैरिव हर्षाश्रुवारिशीकरैः कोरकितविलोचनो विस्मयपुलकितचेतास्तरसा प्राबुध्यत ।
तदनु गणरात्रमतिवाह्य गुरोः प्रत्यहं प्रसंगादिना श्रमतारतम्यं विवृण्वतः सानुनयं वाचा शिष्यभावं याचमानस्य मनोरथपूरणाय
भुवनमंगलाय च बहुगुणपण्यवीथ्यां तिथ्यां क्षेमंकरभासुरे वासरे अपाकरणावतारे तारे, स्थास्नुतालग्ने लग्ने प्रभाते प्रभाकर व पावकाज्योतिष्कलापं तस्मात्तपसा जाज्वल्यमानात् द्रुहिणकेतनपट वि परमहंसलक्षणोदारं यथाविधि चतुर्थाश्रमं पर्यग्रहीत् । तेन विधिना शाणोल्लेखिने रत्नायेव सद्य एव ऊर्जस्वलाय प्रकटशंखचक्रलांछनाय तस्मै तापसाय माहेयीचर्वितै: पुनरुद्धृत्य शोधितै: नीवाररूपैश्विरेणादधानाय शरीरयात्रामावृत्तिभिरगणेयाभिः फलोन्मुखेन महीयसा केनापि मंत्रेण सह कौस्तुभेन कमलामिव नारायणाय पारावारो महतीं व्यासाभिधां प्रादात् ॥
क्रमेण स निसर्गगभीरचेतास्तुंगतरशृंगालिंगितपयोधरान् धराधराननोकहनिवहविकसितकुसुममधुधारासंपातशमितदावदहनानि वनानि मदकलकलहंससंसदा लोलितनलिनगालितपरिमलपरिमिलेन सललितव्यलीकमेदस्विनीस्स्रोतस्विनीश्चातिशयनृत्तकलामत्तकाशिनीमंजीरझंझलितमुखरितसौधशिखराणि नगराणि आश्चर्यतपश्चर्यादीप्रमणिपेटि कामठिकाश्च विलंघ्य निरंतरनिषेव्यमाणानेकदशशतमुखफणितिमधुरि-
माधरीकृतसुधैर्बुधैः प्रतिभटघटाडंबरजंबालरविभिः कविभिः प्रकटितत्रिदशभुवनप्रत्यादेशं देशमगाहिष्ट ।
अपि च--
साम्राज्यं पवनाशिनामधितुलाकोटिस्पुटं कल्पयन् कुर्वन्मूर्ध्नि कुमुद्वतीपरिषदामानंदधोरंकुरम् । वामेनादिधनुर्धरस्य मधुरामाज्ञां समाराधयन् भूमौ कोऽपि रसालमूलरसिकः पुष्णाति मोदं दृशोः ॥
तत्र पर्यटंतं समीक्ष्य तं वैज्ञानिकं सुलभाय यशसे स्वयमेवाहूय पालयतां पुंखानुपुंखतदीयवचोविस्मापितानामपि विपश्चितां चेतांसि प्रायेण मस्करी किं सुरगुरुरपि वा तादृश इत्यकथयन् ।
इत्थमचिरादेवाधिगतसमस्तविद्याय सततं विवादयिषया स्फुरता दशनवाससा तर्जत इव शारदावाचारभटमपि तस्मै महायोगिने
जातुचित्तेजोविशेषमसहिष्णुना केनापि ब्रह्मबंधुना धार्तराष्ट्रेणेव दुरात्मना भीमसेनाय गरलं कबलगोपितं प्रायुज्यत । अरुंतुदेन तेन तस्य तनुश्शारदीव शैवलिनी बाहुलीव शशिमंडली शैशिरीव सहकारलता दिने दिने सुषुमैकशेषं तनिमानमभजतः। तावत्स भक्तवत्सलेन करुणावशंवदेन भगवता गरुडध्वजेन स्वप्ननिर्दिष्टायास्सा क्षादिव धन्वंतरि कुलदेवतायाः कस्याश्चिन्महौषधिमूलिकायास्सद्यस्तने नेव योगेन प्रत्यासन्नरूपया मूर्त्या ग्राहमुक्त इव गजयूथनाथः पूर्वादप्यधिकमशोभत ।
तत्र सततविहिताधिवासं सनकमिव महर्षिभिर्ब्रह्मवादिभिरंतेवासि भिरुपास्यमानं प्रतिविबुधविटपिपाटनक्रीडनकठोरकुठारधारायमाणवाग्गुभं हरिदंतरविसर्पियश : काशवनप्रवर्तितशाश्वतशरत्समयावतारं निक्षेपभाजनमिव मध्वमुनिरहस्यस्य साक्षात्कारमिव धैर्यस्य बिरुदपद्यमिव सद्गुणग्रामस्यालानमिव गांभीर्यमदावलस्य महात्मानं सकृदाकर्णितनिजागमनप्रसंगपुलकितमानसं लक्ष्मीनारायणयोगिनमासाद्य भक्तया प्राणंसीत् ।
इत्थंकारं प्रकाशितादरप्रधिष्णुस्तस्य यशस्तेजोगौरवं संपादयिष्यन्न मोहजुषां विदुषां गवेषणीयमशेषेण तस्मात्त्रयीशिखरतत्त्वरहस्यमग्रहीत् । स च प्रशस्ततया देशस्य पवित्रतया महातीर्थानां भूयिष्ठतया महत्संघस्य वत्सलतया विद्यागुरोः प्रशांततया मनसश्च समग्रसन्निधान वैभवस्य भगवतो नृसिंहस्य कांक्षमाणः करुणां भूयसीं शरत्समय इव प्रसन्नसलिलाशयः समर इवारब्धवीरासनो रथ इव विधृताक्षमालो, वनोद्देश इवं प्रविकस्वरजपो धिषण इव नियमितमरुद्गणः तरुरिव दरदरीदृश्यमाननेत्रभागः निवृष्टबलाहक इवाचंचलस्तपस्तपन् महनीयं तत्रैव चिरमवसत् ॥
अये जगति विजयते केवलं शारदायामेव हृद्या निखिलविद्या । भार्गव एव प्रतिभटप्रतिभया प्रतिभा, धिषण एवाप्रतिहतमेदुरमदा वदावदता। विकर्तन एव विस्मापिततेजः प्रपञ्चः सुधाकर एव सकलजनमनः प्रीणनं नैपुणम् । विभावसावेव विश्वासितलोकबुद्धिशुद्धिः मेदिनीधराधिपभृंग एव विशेषधौरंधर्यम् । मंदारमहीरुह एवानन्यसा मान्या वदान्यता । भगवति वासुदेव एव विचित्राणि चरित्राणि ।
अतो दिनविरामेणेव खलजनवचोव्यामोहचूर्णेन सरोजिन्या इव चिरेणानिद्राणायाः वैदिकाचारमंद्रायाः दिनकर इव भवान्
प्रतिबोधनकर्मठी भवति । तत्र सर्वेषामपि धर्माणां राजा सेतुरिति न्यायेन भवता सर्वदा तदा तदास्थानीस्थेयुषा भवितव्यम् । पुरा किल योगिनो निस्संगा अपि महांतो दत्तात्रेयादयः जगदुपकरणाय राजन्यसभालंकारा बभूवुः ।
स्नात्वा स तत्र सलिलैश्शिशिरीभवद्भिर्भानोरगोचरतया परितः कराणाम् । देवार्चनामकृत शिष्यजनाहृताभिः कल्हारतामरसकैरवमंजरीभिः ॥
तमाकर्ण्य तस्य चेतः किमिदमिति चिंतां यावदाललंबे तावदेव कौचन ब्रह्मदंपती दावपावकालीढबालसहकारस्येव विवर्णभाजो विस्रंसितावयवसंधिबंधस्य बाहूपपीठमाश्लिष्य धार्यमाणस्य द्वादशवर्षी यस्य कुमारस्य वदनं वीक्ष्यं वीक्ष्य करुणं विलपंतौ शनैरशनैस्सविधभुवमासेदतुः ।
अन्यस्य तस्य सरसो महति प्रतीरे विन्यस्य तं तनुभवं विधिना परासुम् । तौ दंपती श्रवणयोः कटुभिर्विलापैः कूलंकषं रुरुदतुः कुरराविवैतौ ॥
दृष्ट्वा तौ भगवानपि व्यासयति: किंतु कृपालुतया मुहुर्हसमानो निरंतरनिष्यंदमानबाष्पयवनिकाव्याहन्यमानविलोचनपदमासाद्य तमग्रजन्मानमप्राक्षीत् । अथ गृहमेधिन् कुत्रस्थो भवान् ? कथंकारमस्मिन् कण्टकिते काननप्रांते ? को वा हेतुरस्य कुमारस्य परासुताया: ?
भगवन् ! किमिति ब्रवीमि जननांतरमेदुरितानां परिपाकमिमं दुरितानाम् । अत्र दिशि दक्षिणस्यां वर्तते पञ्चषघटिकाभिरासाद्यः कोविदग्रामः । तत्र वास्तव्यकुटुंबिनोरावयो: कुलतंतुरेष कुमारः । अयं तु प्रभात एव समिदाहरणाय सवयोभिस्संधुक्षितकुतूहल: कण्टकतरुमण्डलगहनं गहनमेतदागत्य स्वैरं मृगराजवद्विचचार । चरंतमेनं विनिहंतुकामेन कृतांतेन नियुक्त इव कश्चन जरद्वटविटपिमूलकोटरस्थो ददंश महान् दंदशूकः । दष्टम विषविप्लुष्टवपुषं नष्टचेतनं दृष्ट्वा तमेनमिष्टैः कतिपयैस्संयंत्रितचेतास्तं वटमूलप्रदेशमासाद्य प्रलयाशनिपातितमिव पादपं परेतमेनमपश्यम् । दृष्टवांश्चामुं भुजांतरमारोप्य समुन्नीतजनघोषतयावलंबितधैर्यलेशः प्रदेशमिमं समुपागमम्। समुचिते मयि वर्तमाने किमेनं मम तातं विधिरीदृशीं दशामनैषीत् । इत्यादि विलप्य पुनरपि गृहिण्या सममाचक्रंद।
तत्राहानि द्वित्राणि सत्रा शिष्यैस्समाराधितो भगवान् सुमतिं तं कृपयाऽनुगृह्य तत्रस्थां महाचलपुरीं शनैश्शनैरुपासीदत् । त्रिविक्रमोन्नतिमदप्रक्रमभुवा, पटीयसा प्राकारवलयेन परिचुंब्यमानहरिमुखा लोकालोकाचलेन वलयिता धरणिरपरेव या समालक्ष्यते ।
यत्र कायकांतिविशेषाधिवासोत्सवसुखातिशयानुबुभूषयाऽवतीर्णानामिव विद्याधरीणां मधुरयोः कण्ठनालकरतलविपञ्चिकानिनदयोः श्रोतारः कुशला अपि भेदं निर्णेतुं न पारयंते । यत्र तपनीयमयीषु सौधधोरणीषु विशङ्कटमणिविटङ्ककुलायनिलयिनः शुकशाबका: परिणतदाडिमलोभेन कुतूहलमण्डलितपक्षतयः चटुलचटुलेन लेलिहंति पद्मरागशकलानि। यत्र च बिरुदपदकटकायितभरतमुनिफणितिमर्म-
निर्णयानां सकाशान्नर्तकानां प्रत्यहमभ्यस्तमात्रस्य विद्याविभागस्य परीक्षामिव दधानः भगवान्नृत्यति धूर्जटिस्संध्ययोरुभयोः । यत्र चाभ्रंकषाणि हर्म्याणि रिरंसयाधिरोहतामुल्लंघितगणनासरणीनां गणिकानां माणिक्यभूषणमहः पुंजैर्दिशि बहुधा समेधमानभावनैर्विभावर्योऽपि वासरंति । यत्र च वसतामतियत्नसृष्टैककुबेरस्य भगवतो वेधसोऽपि मनसि विस्मयमुद्वेलयतां नरपतीनां समीक्ष्य संपत्तिमनियत्तामधोक्षजवक्षस्थलं केवलं कौस्तुभसहायमवबुध्यते ।
अपरेद्युरुदिते निशीथिनीसमयनिर्दयनिश्शोषितनालीकिनीहर्षदोषाकररोषेणेव घुसृणरसमसृणितच्छायाकांचनकुंभिकापरिरंभसंभ्रमेणेव प्रथमगिरिशिखरविपिनविविधजपादलनि कुरुंबप्रतिबिंबेनेव हरिचंदनद्रवसंभावितसिद्धमुनिजनार्घांजलिसलिलांगीकरणेनेव पाटलवपुषि भगवति भानुमालिनि नातिदूरमंबरतलमवलंबमाने निर्वर्त्य निखिलानि प्राभातिकानि करणीयानि महतीमास्थानमंटपिकामधिवसंतमनतिसमीप-
वर्तिभिः कनककेयूरमणिगणप्रतिफलनच्छलेन शरणं भवेति भुजचण्डिमानमिव सांत्वयद्भिः सामंतमहीपतिभिरुपास्यमानं सकलकलाविचक्षणानां कटकमकुटहारादिभिर्भूषणजालिकाभिः रत्ननिर्विशेषवि भवानां बहुविधां धर्मपदवीपरिपाटिं निश्चितवतां विपश्चितां वदनकमलेषु सकौतुकं दत्तदृष्टिं शुभपरतंत्रमंत्रपरंपरानिराकृतसुमंत्रादिभिरद्भुताभिरूप्यप्रविशिशिक्षयिषया बहिर्गतैरिव निजविवेकसंतानैरनुकूलाचरणरंजितप्रकृतिभिरमात्यवगैरधिष्ठितनेदिष्ठमणिकुट्टिमं कालसरीसृपकठोराकारभीषणया कोशपुटादीषदुद्भूतया पुनरपि विरचितप्रस्थानमंगलाय विश्वदिग्विजयाय धूमधोरण्येव प्रतापानलस्य कादंबिन्येव भुवनमंगलांकुरस्य वेणिकयेव वीरलक्ष्म्या : रोमरेखयेव साम्राज्यदेवतायाः कलिंदकुमारिकयेव कीर्तिगंगायाः निर्मलया निशितधारया कर्बुरितासन भागं शातकुंभस्तंभावसक्ततया सौम्यताजुषा वपुषा पुनरुद्भवं विभावयंतमिव भगवंतं नरकण्ठीरवं वरवर्णिनीभुजलताविधूयमानश्वेतचामरिकाभ्यां तरंगिणीवीचीलालितहंसमालाभ्यां शरत्समयमिव विशेषदर्शनीयसौभाग्यसंपदमाप्रपदलंबमानधवलकञ्चुकैरुभयतः कपोलतलडोलायमाननीलपटवेणीगुणानि रक्तशीर्षण्यानि धारयद्भिस्सिंदुरितकुंभनिष्यंदमानमदजलधारैर्बहुभिरैरावतैरिव दंतिभिरालोकयालोकयेति सोसूच्यमान नियमसेवासमागतमहाप्रधानपुरुषसंघातं राजानमपि सर्वमित्रमुदारगुणमप्यदीर्घसूत्रमचलमपि सततसानुकम्पं कृष्णसारमपि शार्दूलविक्रमं महोच्छ्रयमपि नितांतगंभीरं कालमेघमिव भुवनधुरंधरं कौस्तुभमिव त्रासदोषपरिक्षीणं सरस्वतीनयनमिव ब्रह्मदर्शनोत्सवपरं मंदानिलमिव सुस्पर्शनमपरिमितयशसमसदृशरामणीयकमगणनीयविद्यावैशद्यमप्रमेयलालित्यं सिंहसंहननं नरसिंहमहीपतिं पुरोधसा सह भुवनबंधुर्नामसचिवादिभिः प्रश्रयेणानमितपूर्वकायः करतलपिहिताधरो मन्दं मन्दमुपसृत्या धिकण्ठं सविधमेवमब्रवीत्। स्वामिन् देवेन बहुधा निशमिततादृशानु-
भावस्स भगवान् व्यासयोगी पूर्वेद्युस्सायमागत्य हिमगिरितटमिव जाह्नवीपूर : कमपि कोविदावासं पावयति । अत्र देवः प्रमाणमित्यपससार। राजा तु तदाकर्णनमात्रेण समेधमानकुतूहल: समुत्थित व मनसा ससंभ्रममवलोक्य सभामण्डलम् आत्मप्रतिबिंबमिव तमेव तत्रभवतो मुनेरानयनाय समुचितपुरुषैस्सह पुरोधसा च तरसा संप्रेषयामास ॥
तेन सचिवेन पुरस्कृत्यानीयमानं सकुतुकमालोकयतां पौरजानपदानां दृढलग्नैरक्षिपातैरंगीकृतभिक्षुभावं सहस्राक्षं कचिदतिप्रमाणैर्दानवारिलहरीपरिमलपारणपरायणभ्रमरपटलांधकारितहरिदंतैरैश्चूलिकालग्नसुवर्णांकुशलतैः प्रवर्तिततमः प्रदीपिकालेशैरिव निशीथिनीयामैः कर्णकुहरनिकटलंबिपाण्डुकंबुभिर्दरीमुखदरीदृश्यमानकेसरिकिशोरैरिवांजनशिलोच्चयैः प्रलयकालांबुदप्रतिबिंबैरिव मदावलकदंबकैश्च क्वचिदतिजवनैरुदग्रतरपूर्वकायैरुच्चैःश्रवोविजिगीषयेव दिवमुत्पतद्भिरितस्ततो वालहस्तविक्षेपया कङ्काटिकारयभररभटीमिव धिक्कुर्वाणैर्भीषणद्रुततरहेषितनिध्वानेन महात्मानं गरुत्मंतमिव तर्जयद्भिः अखंडमणिखचितकनकभाण्डपरिमण्डितैर्मेरुगिरिभिरिव महोत्सेकैर्वनायुजबाह्लीककांभोजप्रायैर्घोटकैश्च कचिन्मेचकवारवाणनियंत्रितस्कंधभागैर्विनमितमतंगजमदमषिक-
लुषितसटाच्छटै रणकण्ठीरवैरग्रपोतप्रतियोधकलिकायमानधवलचामराभासुरकुंभैः मौक्तिकैश्च क्वचिदचिरनिर्मुक्तकालभुजगभयानकविकोशकरवालैर्विद्रुमरसारूषितानि संहृतांकणनिहतरिपुयोधगणविधीयमानमानभिदा व्यथासहनतया बहुधाऽवतीर्य प्रेतकरग्राहमनुनयंतीव सप्तसप्तिमण्डलानि फलकानि धारयद्भिरुग्रथितकुंचिकैश्चर्मिभिश्च कचिद्विशिखनिरोधौषधिगुलिकोग्रस्थूलभुजादण्डैस्संवर्तककुपितरुद्रभ्रुकुटिघोरत्विंषि धनूंषि दधानैः पश्चाद्घटितकलापकलापेन सततमायोधनविहरणाय प्रेर्यमाणैर्धानुष्कैश्च कचिद्दर्शनावसरपरीक्षमाणैरुपायनपाणिभिर्निर्याणायानुविधायिनो दण्डिनः प्रतिकलं राजकृत्यमनुयुंजानैरंतरीपांतरागतैरपरैर्नरपतिभिश्च क्वचिदधिमणिवेदिनिषेदिभिरशेषनीतिपारदृश्वभिरार्यवैषैरजहद्विबुधजनसेवनैः करोदरबदरीफलनिखिललोकव्यवहारैः परिणतवयोभिर्धर्माधिकारपुरुषैश्च कचिन्नवनवपेशलालापकुशलैः प्रथमशिष्टैरिव भगवतो भृंगरिटे: प्राप्तावयवैरिव पञ्चमरसविशेषैः परिहासकैश्च तुमुलितानि भयंकरदौवारिकमहाहुंक्रियासमुत्सार्यमाणजनविमुक्तमार्गावकाशानि बहूनि कक्ष्यांतराणि विलञ्चच शनैश्शनैरागच्छंतमध्यक्षेणेव कनकद्विपस्य सीमोपलेनेव विद्रुमरोचिषः कुलदैवतेनेव कुंकुमस्य मर्मांशेनेव सिंदूरस्य दिशि दिशि वदान्यता महता वपुरातपेन साटोपेनेव सरस्वतीसरित्प्रवाहेण सर्वतः सभामंटपमापूरयंतं व्याकोचमातुलुंगदलसुषुमालघिमनिर्माणकर्मठेन रक्तपटपरिस्तोमेनेव चतुर्थाश्रमदंतावलप्रज्वालपटलेनेव ज्वलनस्य मृदुलकाषायपटेन परिवीतं बालातपच्छदोपगूढमिव प्रथमाचलशिखरं नंदनतरुपल्लवाकीर्णमुखमिव जगन्मंगलपूर्णकुंभं, संध्यापयोदनादकुंठमिव तरुणतपनमण्डलं समंततः ह्रदस्नातोत्थितमिव जमदग्निकुमारं चिरेण समुत्सारितेन पुनर्गतकल्पनाय शरणागतेनेव रागेण गृहीतचरणयुगलं प्रत्यग्रबिससूत्रिकाद्राघीयसीभिर्निजागमनकुशलं राज्ञे निवेदयितुमिव दूरतएव पुरः प्रसर्पिणीभिः श्वेतद्वीपदर्भशलाकाभि-
रिव पावनीभिः पदनखदीधितिभिर्मणिकुट्टिमेषु पिष्टोपलचूर्णप्रसाधनरेखा इव कल्पयंतं तिलकजलकर्बुरितवासवमणिसंवलितकार्तस्वरवसुधातलकिरणनाळेनेव अन्यादृशविश्राणनाभ्यसिषया समुपागतेनेव कल्पलतास्तंभेनेव भुजाभिरामतानिर्जितैर्वेणुकुलैर्निरंतर सेवनाय प्रोषिते नेव मुष्टिधारितेन तनुतरेण दण्डेनाघ्रातवामभुजशिखरं पावनतीर्थोदकपरिपूरितं लंबमानमिव करतलरेखाकलबिंबं पञ्जरमिव नियमशुकस्य पद्मरागकमण्डुलुं हस्तेनापसव्येन धारयंतं श्रवणकुहरसततनिपतद्वासुदेवकथातरंगिणीलग्नशैवलमंजरीकयेव तरुणतुलसीकर्णपूरिकया श्यामलितकपोलपालिं प्राथमिकमलयानिलमृदुलास्यदलनालालनदरदळितचंपकदळपिञ्जरेण कौशेयकेन परिकलितमूर्धानं, फणिकुलफणामणिमसृणितसुरसिन्धुलहरीशिखरितमिव भगवंतं महादेहं, स्निग्धतारकेण कारुण्यतटाकपरीवाहेण प्रगल्भविक्षेपणचक्षुषा त्रिभुवनीमिव तृणीकुर्वाणं, पञ्चमुद्रिकापुष्कलित ऊर्ध्वपुण्ड्रकापरिमण्डितम्, अश्रोतारं कलिविलसितानाम्, अनभिज्ञममर्षस्य, वैदेशिकं रागराज्यस्य दुर्लभमहंकारस्य दूरीकारं मदविकाराणाम् आप्तबंधुमार्जवस्य प्रत्यूहमशुभानाम्, अमार्गमनृतस्य, गणनीयं मोहस्य, विलासं विश्राणनस्यांगीकारमखिलविद्यानामशनिपातमहितपादपानामुन्मेषं वैदिकाचारस्य, निगलमिंद्रियाणां राकाभं चंद्रिकाया महीयांसं भगवंतं तं व्यासयतिसार्वभौमं दूरादेवावलोकयन् नरपति: कन्दलित इव विस्मयेन, पल्लवित इव भक्तया, कुसुमित इव विनयेन, प्रफुल्ल इव प्रमोदेन, फलित इव पुण्येन, समृद्ध इव भद्रेण, सकलैरपि राजलोकैस्सह सरभसमासनादुत्थितः त्वरयंतीमिव प्रत्यागमनं महता मर्मररवेण कठोरशरदिंदुकौमुदीमिव सूक्ष्मतरां पटीं कटितटे दृढमाबध्नन्नुपसृत्य धरातलपरागतिलकितललाटवक्षोभागः भूरिशः प्रणनाम । तेन भगवता समनंतरमाशिषः प्रतिपादितामभिनवकलहंसिकाण्डकमनीयां करकमल-
जनितामिव मुक्तां घनतरकारुण्यरसदुग्धरसपिण्डितामिव गंधगुलिकाम् अंजलिना सबहुमानमादधानो लोचनस्पर्शपुरस्सरं शीर्षे निधाय भक्तया स्वयमेव दत्तहस्तावलंबनो महीपतिः तं तापसकेसरिणं गिरिशृंगमिव तुंगकृष्णाजिनोत्तरासंगं वेत्रासनमारोप्य विधिवदभ्यर्चयामास । तदनु तदनुमत्या स्वयमपि दूरतः कृतात्मोपवेशो विनयविकचां वाचमवोचत्। भगवन् ! प्रतिसमुन्मिषितं मम प्राक्तनसुचरितसंदोहेन । अयं खलु पलायनसमयो मदीयस्य दुरितस्य । शोधनोपलेनेव मणिमुकुरमद्यतनेन भगवदागमनेन निर्मलितमात्मकुलम् । अधुना विमुंचति मम चक्षुश्चिरेण भगवदनुभाववर्णनाकर्णनसमुदीर्णसुखपूर्णयोर्कर्णयोरीर्ष्या, भुवनमिव भगवदधिष्ठानत्वेन सकलमुनिवृंदवंदितस्य सनंदनस्य सन्निधानेन संदानितं बिभिंद परमानंदं सत्यलोकस्य । मन्येऽहमिदानीं भगवतो दर्शनादेकतमविरहविधुरमतिस्निग्धमर्यमवर्गम् ।
राजन्नैसर्गिकी खलु तवान्वयस्य परार्ध्यसमाधीनां साधूनामेवंविधा समाराधनविधिबद्धा श्रद्धा । किं ब्रूमस्ते विचित्राणि चरित्राणि प्रवर्तयंति यानि देशेषु कण्टकारीणामेककालनाशं ध्रुवम् । दर्शयंति यानि सांपरायकनिहतरिपुमहीपालेषु युगपदेव वयसां वियोगयोगौ । कारयंति यानि द्वीपांतरेषु प्रतापचकितसामंतकरांशानामेकदैवच्छेदलाभौ। अपारयंति यानि वैरिनगरेषु सममेव केतूनाममोकामोकौ । किं बहुना -
इत्यनुगृह्णत्येव भगवति महानुभावे व्यासयोगिनि घटिकाविभागप्रकटनपटुः पटहनिध्वानबंधुर्मध्यंदिनसमयशङ्की शङ्खस्य गंभीरध्वनिरुदजूंभत । निशम्य तावदुचितज्ञेन भगवतोऽतिक्रामति देवताराधनसमय इति विज्ञाप्य सह राजलोकैरुत्थितेन प्रांजलिना दूरमुपगम्य तेन वसुधाधिपेन विसृज्यमानो विबुधैरावेष्ट्यमानो मंत्रिभिराभाष्यमाणः पुरोहितैरालोक्यमानश्शिष्यैरनुनीयमानो वंदिभिरभिष्ट्रयमानः पौरजनैरभिवंद्यमानो ब्रह्मसंघैस्स भगवान् व्यासयोगी भुवनबंधुनाम्ना सचिवाधिपेन निर्दिष्टनिर्दिष्टनरपतिप्रहिताभिर्विविधाभिस्सपदातिभिस्समग्रामतिविशालामनेकशालबद्धवितानामपरिमितस्थूणामभ्रंकषसौधशिखराममृतमयवापिकामभिनवामपरामिव वैकुंठभुवमवनितलमवतीर्णामिव पितामहावसतिं शाश्वतीं मठोपकार्यां शनैरशनैः प्राविशत् ॥
तदनु महापरिणाहेन मृगपतिपोतसटाव्यापृतेनेव पेशलेन चित्ररल्लकदंशितोपरिभागेन शतमखचापपटलीशलाकानुबंधेनेव शारदा-
भ्रखण्डेन सुकुमारतूलभरिततुंगदुकूलपरिधानशेखरितभागेन धवलकंब लेन सनाथीकृतं भुक्त्वा स्थानमंटपमधिरूढः कृततीर्थसेवनः भगवान् शुश्रूषया समागत्य सेवमानानां सुधियां केनचिदतिसमीपोपविष्टेन मधुरस्वनेन पवनलिपिग्रहणेन विदुषा शिष्येण पठ्यमानस्य महतो भागवतवाक्यसंचयस्य तत्त्वभावमर्थतात्पर्यं बोधयन्नेव वासरमनैषीत् ।
एवमपयातेषु बहुषु पुंखानुपुंखभूपति बहुमानेषु दिनेषु । कदाचिन्निर्दयाभ्यामर्दनविहारसहनदोर्दण्डैस्सामंतनृपशार्दूलैस्संमर्दितां विवेकरंहस्विभिरमात्यसिंहैः परिबृंहितां विविधानां पुरोधसामुपरोधेन समेधितसंबाधामत्यद्भुतयुक्तिभिस्तटस्थैर्विद्वद्भिरुपासीनां परिपंधिगिरिघटापक्षविक्षोभणपविभिः कविभिः संभावितामपारविस्मयभारोदरैः पौरैः परिपूरितामगणनापदैर्जानपदैरासादिताममंदसुंदरस्तुतिकन्दलनन्दनीयैर्वं दिभिस्तुंदिलितां प्रतिभटविपिनदावपावकैस्सेवकैरेकीकृतामास्थानीं महीयसीं सुधर्मामिव सुरपतेरधिवसतो नरपतेर्नरसिंहस्य समक्षं चिरादुक्तधर्मातितिक्षवः कामिन इव कलितावलेपा:, करटिन इव कल्लोलितमदभराश्शक्रइवसमाहृतबहुमन्यव: पुंजीभूतविद्यातिरेकादहम-
हमिकया विवादयिषमाणाः खरतरगर्वाः सर्वे भट्टमुख्यास्सर्वे दुर्वादिनो मनीषिणा भगवता तेन तपस्विना व्यासयोगिना प्रसंगादिव स्वयमेव महतीं जल्पकथामारभंत। तत्र प्रथमं नियंत्रिते निरूपणीये समुपजाते वादिप्रतिवादिनिर्धारणे कल्पितेषु समुचितगुणसमग्रेषु विषमसंख्यानेषु सभ्येषु संभृते समस्तसंमते महत्यनुविधेये स्थापिते लिपिकरव्यवहृतिमुखे लेखके समाबद्धायां सकलनिग्रहोच्चारणसंधायां निदर्शनप्रयुक्तानुसाधकानुमानचमत्कृतौ कण्टकोद्धारणे अभ्युपगतायां वीप्सायामुपनयनिगमनयोस्तथा तथेति निर्देशे सर्वनामानुवादने सिद्धसाध्यप्रयोजकानां स्वशब्देन स्पुटभूतहेत्वाभासपदेन वा समुद्भवत्स्वपि मतभेदेषु मणिकारमतमनूद्य विरचिते समयबंधे।
तदनंतरम्—
तदानीमेव प्रहृष्टमना वसुमतीपतिरष्टापदरसलिखितबहुविधबिंबाडंबराणां वसनानां संफुल्लहल्लकदलतल्लजसमुल्लासिनीनां कुल्लायिकानां
शुकपोतपक्षतिसुषुमावंचकानां नवमणिकिरणजागरणमांसलितफलफल्यतृणीकृतचिरंतनमानस्य चतुरंतमानस्य शरदुदयनिर्णेजितकौमुदीपूलिकासुकुमारयोर्धवलचामरयोर्बहुलरागप्रकटनविपञ्चिकायाः कुंचिकाया निस्सीमप्राभवदात्रीणां कनकपात्रीणामगणनीयगुणग्रामाणां ग्रामाणामनवरतमतिथिजनपूजनकर्मठानामितरेषामपि बह्वीयसां वस्तूनां निचयमदात् । तस्मिंश्च विनीतवति विशेषादार्ये प्रयुज्य कुशलगर्भितामाशिषमंबुधेरिव ततो राजभवनात्कालमेघ इव स भगवान् वर्षेणेव कलापिन इव कलाविदस्संमोदयन् गिरितटमिव मठालयमध्यतिष्ठत् ।
ततस्स नरसिंहभूपतिः अपरमिव मारं कुमारं समग्रगुणं तं मारायनामानमधिराज्ये समभिषिच्य कालपरिणामेन जेतुमिव विक्रमेण शक्रं द्राघीयसा शुभचरितसोपानपथेन दिवमध्यरुक्षत् । तमपि स भगवान्याय्येन पथा संचरमाणं प्रचण्डरिपुमण्डलविहरणशमित दोर्दण्डचण्डिमकण्डूविशेषं कोविदकुलसेवनकुतूहलिनं गुरुरिव कुलिश पाणिं क्ष्मापतिमनुगृण्हन् तरंगिणीमिव राजहंसो मारुतमिव मलयमेखलातरलमणिरिव हारलतां शशांक इव शङ्करमुकुटं, तां पुरीं चिरादलमकरोत् ॥
अथ नरसभूपालस्याप्तैरमात्यमदावलैस्स यतिवृषभश्शश्वत्संप्रार्थ्य माननिजागमः भुजगनगरीं भूमिं भित्वोपरीव समुत्थितां विपुलवीथिकां हृद्यां विद्यापुरीं समुपागमत् ।
हर्म्यावलीषु सह सारसलोचनाभिर्निद्राजुषां प्रतिविभातामधीश्वराणाम् । वातायनादुपगतो मरुदापन्गायाः वैतालिको भवति सांद्रमरुत्किशोरः ॥
यस्यां धरणीतलखचितमणिशिलाफलकानामुत्पतता दीप्तिपटलेन सततमंबरपथेन संचरमाणयोः पुष्पवतोरवतरता रोचिषा च प्राणिनां नित्यानामिव न कुत्रापि छाया दृश्यते । यत्र च निशि सौधाग्रमणिकुट्टिमजुषो मुग्धवारहरिणीदृशोर्मार्गवशादासन्नानि तारकदंबकानि मौक्तिकधिया कुतूहलिन्यः करकमलेनादायादाय जंगमतया सभीति ससंभ्रमं प्रतिमुंचंति । यत्र च रमणीनां चरणतलरागपराकृतरामणीयकभरैर्मित्रकरामर्शाश्वासितैरपि विदलितहृदयैरनवरतं सरोगैर्हीयते सरोरुहनिवहैः ।
ततः नरसमहीपालः क्रमेण नगरोपकंठमागच्छंतमेनं भगवंतं व्यासयोगिनं सचिवमुखादाकर्ण्य संबध्यमानकुतूहल: प्रत्युज्जिगमिषया सराजलोकः सरभसमासनादुत्तस्थौ । तावदत्र संभ्रमैस्सज्जीकृत्य करद्वयधृतखलीनगुणैरसकृत्क्रियमाणमृदुतरचपेटास्फालनस्सांत्वनैस्सादिभिस्सपदि समुपनीतं चटुलतरखुरपुटतया जुगुप्समानभूतलस्पर्शं वपुष्मंतमिव सुकृतराशिं वदनराजीवपराजिततया तुरंगभूयमंगीकृत्य वोढुमागतमिव सारंगचिह्नं गंडोपलमिव कैलासशैलस्य न्यासीकृतरथ्या मिवार्थस्य विजययात्रासमुत्थापितरजःपुंजपूरणचकितचकितेन दुग्धसागरेणेवोपदीकृतमुन्नमितकर्णपल्लवमुन्मिषितहेषारवमुत्तुंगधवलतुरंगमधिरूढः किरीटतटघटितमुक्तामणिनिकरसमुत्पतितेनेव प्रभाचक्रवालेन सितातपवारणेन संपादितच्छायः कमलकर्णिकाकर्णपूरेणेव राज्यलक्ष्म्याः कुंचेन कनकनालेन परिवीज्यमानस्सविधवर्तिभिर्विविधनटनलालनपरतंत्रघोटकधावनप्रकंपमानकर्णावतंसैराप्तैर्महाप्रधानैर्निबिडितपरिसरो विशालविमलोष्णीषकलितैरामुक्तकंचुकैराविष्कृतहारमणिनिष्कपरिपाकैरुद्गमितचलांचलभुजांचलैर्मागधैः पार्श्वे सहेलमुच्चैः पापठ्यमानविक्रमबिरुदमाकर्णयन् भुजारोपितनिखिलवसुमत्यतिवेलभारतया व्यपगतश्रमैस्सनृपनिकरैस्सेव्यमानो बहुभिः कुलगिरिभिर्विकटकरटिकटाहनिःसृतमदप्रवाहैः स्तंबेरमैरनुरुध्यमानः परिस्फुरत्तपनबिंबप्रतिफलनान्यपरोक्षितप्रतापज्वलनानीव विक्लवाधिधारयद्भिरायुधानि कालकवचनिचोलितस्कंधैरंबरसंचारलग्ननवमेघखंडैरिव चारणगणैरपरिमितैर्योधैः परिवेष्टयमानः सततपरिचितपरिश्रमक्रीडनादतिमांसलितावयवैर्विचित्राणि मंडलवलयानि विस्तारयद्भिः किलकिलामुखरमुखैः फलकपाणिभिर्देदीप्यमानपु-
रोमार्गो बृंहितेन द्विरदानां हेषितेन हयानां क्ष्वेलितेन योधानाम् आलोककोलाहलेन दंडिनां भांकारेण भेरीणां धणंधणेन निरसाणानां धुंधुमितेन मद्दलानां जुंजुमितेन डिंडिमानां झंकारेण झर्झरीणां घुंघुमितेन शंखानां कूजितेन वेणूनां कलकलेन काहलीनां शब्दाद्वैतमिव जगतीं कुर्वाणः स नरदेवो नगरादतीत्य पदवीं गव्यूतिमात्रां पुरुषोत्तमशंकया सेवासमागतयोरिव दुग्धाब्धितरंगयोः पार्श्वे धोधूयमानयोस्समाह्वयतोरिव कृपाभरेण तस्य भगवतो व्यासयोगिनः श्वेतचामरयोर्युगलं दूरादेवावलोकयामास । तुरंगमादवततार । पद्भ्यामेव संचरमाणः सुमेरुतटरुहेण सुपर्णाकारेण श्लक्ष्णपर्वणा समुज्ज्वलद्भगवत्तेजःप्रपंचासहनतया दूरमपसृतेनोर्ध्वभूतेन मध्यमभागेन वज्रोपलशकलस्थपुटितकुप्यशेखरितकोटिद्वयेन दंडेन परिशोभमानाया दृढनियंत्रितरक्तपटपट्टवितानोपरिभागायाः कनकशिबिकायाः मध्यमध्यासीनं करतलोत्तानितपुस्तकविभागावलोकनजागरूकमनवरतचाल्यमानकुंचमंजसोपरिसरमतिनिबिडतया कृच्छ्रलभ्यमानपदावकाशया शरदंबुदविशदविशदोष्णीषसंव्यानवसनया फणितिविलासस्य भरनैपुणीं याचमानयेव त्रिपथगया बहलया ब्रह्मपरंपरया सेव्यमानं कलितमधुरस्वरगभीरिमतृणीकृतकिन्नाराणां गांधर्वनिगमपारावारपारदृश्व नामुच्चावचां नारायणभुजापदानगाथामुच्चैरुद्गायतां विस्मयनीयानुभावं तं भगवंतं व्यासयोगिनमपश्यत् । अमुष्य किल वाहनमादिभिक्षोरिव समुद्वहंति शैबिकनिर्विशेषमवसरेषु स्मरणमात्रकृतसन्निधानानि विनमंति महाभूतानि । अनेन खलु पुरा तीर्थपर्यटनेषु अधिकांतारमपहरतेत्युदितमात्रात्सविभ्रमाः कुंभीलका अपि दारुणा: प्रेष्या इव केवलं तरुपल्लवानि चिरमुपाहरन् । अस्य ननु त्रिवासरोपवासश्रांतिजुषो भगवान् बालगोपालः वत्सलतया सुहृज्जनस्येव रहसि साक्षादागत्य सुधामंडलनिर्विशेषं नवनीतपिंडं हस्ते दधानः मणिमंजीरझंझलितमनो-
हरं तांडवविलासमदर्शयत्। अस्मै किल कृतनिर्मित्सवे चतुराननायेव प्रेमभारेण साक्षात्सन्निहिता भगवती भारती महनीयमहः प्ररोहां कामपि मणिलेखिकां व्यतारीत् । एतस्य खलु भवंति वर्षावग्रहयो: कटाक्षवीक्षावशंवदा मेघाः । अस्मै हि जना मनसाऽप्यपचरंतो व्याधा इव स्वयमेव वयांसि नाशयंति । एतस्य किल वीक्षणमात्रेणाभिमंत्रितया विभूत्या तिलकितनिटिलभागो नृपतिः समरशिरसि कृतवीर्यकुमारवत् प्रतिरिपुललिताकृतीनां भागवतानामुद्दामैः करतलतांडवितमणितालध्वनिभिः परिपूरितसकलदिगंतरालं महातपसमुपसृत्य कोटीरकोटितलावलंबिमणिकदंबपरिचुंब्यमानमहीतलः प्रश्रयेण शतशः प्राणंसीत् । भगवानपि मोदमानमनाः स्मितकिशोरकेसरिताधरकिसलयो वार्षिककलमशाखाभिरिव शोभनफलांतर्वर्तिभिराशीर्भिः कुशलानुयोगपुरोगमैस्समुचितैर्बहुभिरुपचारवचनैश्च संवर्धितेन निजनिदेशाम्रेडनाधिरूढतुरगेण तेन सनत्कुमार इव शतक्रतुना परिष्क्रियमाणश्शनैरशनैर्नगर मगाहत ।
अनेन खलु भद्रमेकैकतया लक्ष्यमाणास्सुखेन विजयलक्ष्मीस्वयंवररमणा भवेयुः ।
स च भगवाननतिसमीपोपविष्टमगणनीयस्यात्मगुणवर्णनस्याऽकर्णनेन संकुचंतमिव सकलावयवैर्दुर्वहेण विनयभारेण प्रह्वीभवंतं निदर्शनीक्रियमाणानां प्राक्तनपार्थिवानां द्राघीयसीभिः कर्णकुहरमाविशं तीभिः पावनकथातरंगिणीभिः सिकतिलमिव तुमुलपुलकितकपोलमुद्रहंतं नरपतिं प्रांजलिं चिरेण भगवानभिगमनाय तमन्वजानीत् । तस्मिन् गते समुचितं सकलं करणीयं क्रमेण स दिवानिशमत्यबाहयत् । भक्तया संभावयंतं धर्मपदोपदेशेन प्रत्यहमनुगृह्णन् स तपोनिधिस्तत्रैव चिरमवसत् ।
एकदा तु तस्य व्यासमुनेरन्यादृशपरिपाटिं मनोवृत्तिमिव शारदायाः पार्थकृपाणीमिव कर्णारुंतुदामैरावतसलिलक्रीडामिव क्षोभकरीं समीरगतिमिवामोदहारिणीं वसंतलक्ष्मीमिव महाशोकसंवादां विजयकथामाकर्ण्य विषवल्गविटपिन इव महेया परिवेल्लिता:
प्रयागपुलिनप्रदेशा इव सन्निहितसरस्वतीविलासा वरवर्णिनीकटाक्षा इव श्रुतिपारदृश्वानो भूपतय इव दुर्वारशास्त्रप्रणेतारो गंडोपला इव महीभृत्कटकस्थितिजुषः शबरा इव बहुपक्षव्याहारकृतमुखाः केचिदंगवंगकलिंगमालवचोलकेरलादिविविधदेशेभ्यस्सरोषोद्वेगमापतितमात्रा एव विपश्चितः संघीभूयाहंप्रथमिकया वादेन विजिगीषवो राजकुलद्वारतोरणस्तंभनासायां दर्वीकरजिह्मायामिनीं बिरुदपत्रिकां बबंधुः ।
अत्रांतरे शिष्यमुखादाकर्ण्य तथाविधमुदंतम् ।
तदानीम्—
ते च दर्पोन्मत्तैर्बिरुदपत्रिकायास्तथाभूतेन छेदेन द्विगुणितरोषा वेशा विमतसुमतयो यूथपतिमिव मतंगजाः प्रवावदूकतातिरेकेण धिषणमपि तृणाय मन्वानं बसवाभट्टनामानं कंचन कालिंगमनीषिणं पुरस्कृत्य भगवता तेन तापसकेसरिणा सह विजिगीषया पक्षद्वयस्थापनावतीं कामपि कथां प्रारभंत । तत्र यथापूर्वं निर्व्यूढेऽपि सकले संघाबंधे-
इत्युत्प्रेक्षंत वाचामारभटीमरिसुधियो व्यासभिक्षोरुदग्राम् ।
अन्येद्युरेव विस्मयमानैस्संर्वैरपि सभ्यैरुपलाल्यमानवाग्वैखरीप्रभावः स भगवान् झटिति प्रयुक्तैरनभिहितग्राह्यैरज्ञानादिभिः पशुपतिरिव शूलशिरोभिस्त्रिभिः कांश्चिदाख्यायमानवसरग्रहणीयैरप्राप्तकालप्रमुखैर्जनार्दन इव भुजदंडैश्चतुर्भिः कांश्चिद्भाषितगृहीतप्रपुरोगमैः फल्गुन इव शरनिकरैरमोघैर्निग्रहै: कांश्चिद्विमतविबुधलोकान् सलीलमेव निराकुर्वन्निजयशः प्रपंच इव दिशामंडलं महतीं विजयलक्ष्मीं समाश्लिषत् । तावदपयशसा सह दीर्घीभवंतं निश्वासं दधतां मध्ये तेषाम्-
केषांचिल्लालांबुना साकमहंक्रिया प्राशुष्यत् । परेषां स्वेदेन सममानन्दो निरगलत्। इतरेषामाभीलेन सह लज्जा समजनिष्ट । अन्येषां विस्मयेन सार्धं साध्वसमवर्तत । एतेषाम् आत्मनिंदया सत्रा स्वमतसंदेहः प्रादुरभूत् । अपरेषां स वासरः स्वप्नसमय इवालक्ष्यत । तदनु भगवान् यतिकुलावतंसो व्यासोऽपि चेतसा विस्मयभरं शिरसा श्लाघाकंपं चक्षुषा हर्षबाष्पं वचसा विजयस्तुतिं
वपुषा पुलकितमुकुलं पाणिपल्लवेनांजलिं यौगपद्येन बिभ्राणेन नरसमहीपालेन पश्यतां प्रत्यर्थिनां समक्षमेव समर्पितैः प्रकटितदुग्धडिण्डीरपिण्डपाण्डिमोपहसनैर्दुकूलवसनैर्मेरुतटवास्तव्यचारणोपवनकूपगभीरिमकलहैर्हाटककटाहैश्च कुरुविंदशलाकानिर्मितेनाकलितमृदुलशिखावलयपिंछदलावली पवित्रेण धवित्रेण च परिणतामलपृथुलनिस्तुलमुक्ताफलखचितया चरणतलपुस्तकविन्यासकबलिकया मणिपादुकयुगलिकया च विशंकटनिकटतटिनीतटाकदीर्घिकोदारकेदारिकारामांभिरामैग्रमैः कांचनशिबिकाकुंभचामरविविधजनपदमठालयमणिपीठिकाभिः परिवसितो राजसदनात्सर्वैरपि सभासद्भिरनुगम्यमानः पुंखानुपुंखविजयतालकोलाहललेलिह्यमानसकलदिग्वलयो विस्मयमानहृदयैः पौरजनैः प्रतिविशिखं बहुमान्यमानविद्यावैभवो मन्दं मन्दं निजमावासं प्रत्यासदत् ।
एवमेव स मुहुर्मुहुर्यदुपतिरिव सुभद्रानन्दहेतुना विजयेन क्रमेण विमतमतं खिलीकुर्वाणः सलिलसेचनेनेवारामं वैदिकाचारप्रवर्तनेन धर्मसंचयमुदञ्चयन्विश्राणनकुंजरविशदचामरायमाणयशः प्रकाशो लोकयकुशलागमसाधारणद्वारायमाणचरणारविंदसेविनां शिष्यवर्गाणां तत्त्वबोधोपदेशेनानन्यसुलभमुक्तिमत्तकाशिनीघटनपटीयसीं हरिभक्तिमुद्दामयन् चूडामणिमिव कोटीरो भूपतिसभां भूषयन् भूयसीस्समास्सुखमतिष्ठत्। ततस्स महनीययश: प्रचारो नरसनृपतिविक्रमगतिनामभिः वीरनरसिंहकूलंकषगुणसंपदः कुमारस्य भुजचण्डिमसहचरीं विधाय महतीं वसुमतीमनवरतमधिसुधर्मममरगणिकागणवीणागुणपथपथिकनिजविक्रमभोगावलिश्रवणजनितविस्मयेन पुरुहूतेनाहूत इव दानवबलविजयाय चारणशातोदरीकरांजलिशतप्रकीर्यमाणनन्दनकुसुममधुरझरीपरिरंभशिशिरीक्रियमाणचत्वरीं त्रिदशनगरीं लोचनयोर्गोचरीचकार ।
तेन सकलगुणगणमणिखनीभूतेन विवाहविधिनेव प्रकटितकरग्रहणेन चन्द्रमसेवान्वर्थराजशब्देन पुरहरेणेवाचलकोदण्डेन हेरंबेणेव रणसहायशरजातेन योगपथेनेव समुज्जृंभमाणप्रतापानलमण्डलदुर्निरीक्षमहावीरपरिवृतेन पोषकेण प्रश्रयस्य, सादिना राजतुरंगस्य भद्रपीठेन धैर्यसाम्राज्यस्य, पुण्यकीर्तनेन वसुधाधिपेन, हंसेनेव कमलाकरः, प्रत्यहमुपसेव्यमानः कृतयुगसमय इव धर्मैकसहाय: कुशध्वज इव श्रुतकीर्तिप्रभावो देवकीनन्दन इव नरकविध्वंसिचरितः लक्ष्मीवक्षोज इवाच्युतप्रतिष्ठापितपृथुलाग्रहारो, वीणागुण इव श्रुतिमार्गसमुन्मेषणजागरूकः कोकलोक इव भूयिष्ठविप्रयोगो, मलयगिरिरिव सदानन्दस्पर्शनो, मन्मथ इव सन्निहितसुमनोमार्गणो, वक्षरशंकुर्विपक्षाणां, गरलग्रंथिमुकुलः कलिगुणानां, बिरुदडिण्डिमः पुण्डरीकाक्षभक्तेः गिरिकन्दरो धैर्यकण्ठीरवस्य मणिकुंभो मध्वमतगोपुरस्य, दौवारिको नियमकोशस्य, भगवान् स तपोनिधिः निरवशेषितसकलदुर्वादिकुलगर्वतया निराकुलमानसः सकलधर्मजीवातवे तत्त्वमतस्थापनाय तात्पर्यचन्द्रिकातर्कताण्डवन्यायामृतप्रमुखानि निधिनिकुरंबाणीव महनी यार्थगर्भितानि नूपुराणीव दृढपदबंधनानि, मुनिकुलानीवाबाधितयोगानि, भार्गवचरितानीव जीवहरिभेदनपरायणानि सुधानिष्यन्दनानीव विबुधलोकसेव्यानि प्रमदाजनमनांसीव प्रौढतरमानानि गीर्वाणवृन्दानीव
धिषणाकारीणि ताराणीव शंसितविधुमुख्यभावानि राजकृत्यानीवालीकवादिमर्मभंजनानि महीयांसि भूयांसि क्रमेण व्यरीरचत् ।
एवं भगवतस्तस्य तादृक्षां प्रचुरशास्त्रप्रणयनप्रवीणतां लोकालोकंशिलातलचंक्रमविलासलोलकेसरिनिकरदायादर्शकांकूरणकारणं यशःप्रसरणं च द्वीपांतरभूपालसंप्रेषितप्रधानपुरुषैरसकृत्समर्प्यमा णानि बहुविधोपहारपूजनानि च वीक्षाविशेषमात्रेण निग्रहानुग्रहकरणसमुदग्रकौशलभाजनं तेजश्च वितरणलवावलेपदुर्ललितनिलिंपोपवनप्राश स्त्यपारणलंपटं पाणितलपाटवं च विलोकमानस्स वीरनरसिंहभूपतिराक्र-
म्यमाण इव मोदैरालिंग्यमान इव विस्मयैरालिप्यमान इव विनयैरारुह्यमाण इव रणरणकैरवलंब्यमान इव श्लाघनैरजादिव दशरथो वसिष्ठं पितुरधिकमेव भक्तिभारेण तं यतिवरिष्ठमभ्यर्चयामास ।
ततोपयाते बहुवासरपरंपरापिचण्डिले समये -
तदनु समस्तभुवनमङ्गलकन्दलसमयसलिलधारायमाणशासनचातुरीको विविधसुचरितचकोरनिश्शेषकबलितधुंधुमारादिवसुंधराधुरंधरयशश्चंद्रिकामण्डलः, प्रतिभटराजमहिषीकुचकमलांतरचारिहारहंसावलिसमुच्चाटननवमेघमालायमानकरवालस्सकललोकांगीकृतशास्त्र: शेष इव गृहीताहीनभावो, नारायण इव द्विजवरसंगप्रियः, सुरपतिरिव सुधर्माधिरूढो, विकर्तन इव वृत्रलवित्रप्रतापपरिपूरितदिमण्डलः, सत्कविरिव विबुधजनोपलाल्यश्लोकसंदोहः, कोदण्डदण्ड इव गुणप्रवणः, भृगुरिव जनितकाव्यः, कलभ इवांतस्थितदानवारिः, कुशध्वज इव जनकानुवर्तिचरितः, सरित्प्रवाह इव निजशब्दसंदर्भः, गौरिव निराकृतकविकुलकोलाहलः, हरिवंश इव युद्धसमुद्धतबलः परदारविमुखोऽपि रिपुनृपतिखण्डनपरः जैवातृकोऽपि निष्कलंक: सर्वज्ञोऽपि जिंहगसंगपरिहीणः महासेनोऽपि स्निग्धतारकः, लोकबांधवोऽपि कुवलयक्षेमंकरः, नरेन्द्रोप्यज्ञात भुजंगव्यापारः, सुबाहुरपि रामानन्दमूर्तिः, अभीमोऽपि दुश्शासननिग्रहजातप्रीतिः, अपामरोऽपि सन्निहितसुमनोगणः, शिरोमणिर्भूपतीनां नभोमणिर्वि-
पक्षांधकाराणां, ग्रामणीर्धन्विनाम्, अग्रणीर्वैज्ञानिकानां, पारदृश्वा सकलविद्यानां स कृष्णरायो जलनिधिपरिधानप्रसाधितं धरावलयं भुजावलयमिवातिलीलया बभार । समरमहीषु दृढपाणिकृपाणलता समजनि सततं विविधवीर्यविलासनिधेर्विबुधविमानसौधनिगमोपविधिप्रणयिनीविरोधियोधे ॥
तस्य च सकलभूपालसार्वभौमस्य विजयमङ्गलयात्रायां दिशि दिशि विचरतः पुरस्सरायमाणं प्रलयकालप्रकटितनटनजटाटीरधूर्जटिनिटिलतटनयनपुटकृपीटभवसाटोपशिखाछटाटवीविघटितब्रह्माण्डस्फोटनरटितपाटवपरिमोटनलंपटं पटहध्वानमाकर्ण्य सर्वतः संप्रधावितानां विरोधिवसुधाधिपानां, विपिनभूमय एव राजधान्यो, गिरिकंदराण्येव मन्दिराणि, शिलातलान्येव सिंहासनानि, पादपमण्डलान्येवातपत्राणि, समीरणा एव तालवृंतानि, चरणावेवोपवाह्यौ, दावनला एव दीपिकाः, कीचका एव कुशीलवाः, पञ्चका एवालीकवादिनः, कन्दमूलप्रदेशा एव कनककोशानि, झर्झरा एव धारागृहाः, स्वकरा एवारालिकाः, स्वस्तिकबंधान्येव प्रच्छदवसनानि, जानून्येवावरोधनानि महीतलान्येव मञ्चानि बभूवुः । तादृशेन सकलगुणगणसंकेतमदेन, प्रांशुना, नयविचाराभ्यां, मांसलेन कीर्तिकरुणाभ्यां दुराधर्षेण शौर्यगांभीर्याभ्यां ललितेन विद्यासुषमाभ्यां प्रसाधितेन सौजन्यवितरणाभ्यां प्रवणेन
भक्तिविनयाभ्यां, चित्तानुवर्तकेन भागवतमूर्धन्येन तेन कृष्णमहीपालेन त्रिसंध्यं कुलदेवतायामिव मकुटतटमालतीकुसुमशेखरीक्रियमाणनखमयूखजाते महानुभावे मार्ताण्ड इव मरीचिप्रकाण्डैस्संतमसमण्डलानि प्रतिभटबुधडिम्भकभूधरडंभारंभसंभेदनजृंभिजंभरिपुदंभोलिघोषायितैगंभीरैर्वाग्गुभैरेवोपहतप्रचण्डानि खांडनिकपाषण्डमतानि कथावशेषं खण्डितवति भगवति तस्मिन् व्यासयोगिनि पुनराहितावतारमिव भुवनमभूत्। तथाहि – चिरादारोपितात्परिवादादिव मिथ्यात्वादमुच्यत झडिति प्रपञ्चः । शल्यशलाकयेव लक्षणया च निर्वेदमापन्नास्सर्वेऽपि वेदव्याहाराः प्रकृतिधुरां बिभरांबभूवुः । विधुताभिधेया अपि स्मृतयः आश्चर्यभूतां तात्पर्यसरणिं प्रकटयामासुः । बोधोपपादननिपुणानि पुराणानि निरंतरं प्रावर्तत । रंभाकुचपरिरंभादिपरमार्थप्रयोजनविगलितव्यावहारिकफलरोगा, यागाः । जीवपरभिदावदावदेन तत्त्वबोधेन निर्निरोधेन बभूवे । अरमरंरम्यतरम्ये देवतातारतम्ये नारायणमुख्यभावविवरणा । पाराय, क्रियां विचारणोल्बणा जनानां धिषणा । अक्षीणलक्ष्मीसहायाचरणभक्तिभाजनमानसा बभूवुरिहैव सारूप्यभासि इव शंखचक्रलांछनाः सकलद्विजातिसंघाः समस्तबुधनिधानभूतो वृषः कृतयुग इव गर्जन् चतुर्भिः पदैः स्थैर्यमाव्यतनिष्ट । अथ जातुचिद्व्याममात्रं गगनतलमधिरूढे भगवति पद्मिनीरमणे समाप्य वैभातकीं नियम क्रियां महांतस्सर्वतः प्रत्यग्रसुधाद्रवालेपमसृणितद्विरदरदनैरिव विरचितं व्याख्याविलासकौशलगूढाभ्यसिषया क्षितितलमुद्भिद्य मण्टपाकारेण परिणतमिव कुंडलिसार्वभौमं भणितमाधुरीपराजितया सुधया निजमण्डलैः यमिन एवोपहारीकृतं दिगंतचारिणीभिर्यश छटाभि बंदीकृत्योपनीतमिव चन्द्रसदनं स्वप्रतिष्ठापनप्रसन्नेन धर्मेण निरंतरसेवनायेव निजांशपरिकल्पितं विरहासहिष्णुतया महीतलमवतीर्णमिव प्राग्जन्मवाहनराजहंसं व्याख्यामण्टपमधिवसंतं कैटभभेदिनाभिपुण्डरीकपुरवासिनमिव भगवंतं हिरण्यगर्भं, कलशसागरजठरोदयजुषमिव
कमलिनीबंधुं ऐरावतकुंभपीठभास्वरमिव सिंदूरतिलकं कैलासशैलमेखलाप्रतिफलितमिव कनकगिरिशृंगं, पुरस्कृतयतिकुलानां पुस्तकविभागालंकृतपाणितलानां वाग्वैखरीनिराकृततया शरणागतानामुत्तुंगानामिव सरस्वतीसुरसरित्पूराणां संख्यावतामप्यगणनापदानां कर्मठानामप्यनिवार्ययोगानां गृहमेधिनामंतेवासिनां वेदशिखरार्थतत्त्वं व्याकुर्वंतं मध्वमतविजयशंखायमानेन कण्ठनालघुमघुमितेन कालमेघमिव गर्जितेन गगनकटाहमापूरयंतं वामेतरश्रवणावाणीवलंबिमौक्तिकाक्षसूत्रेण चक्रवाकावसज्जितमृणालिकावलयेन नालीकेन वदनेन भासमानं राद्धांतनिर्णयप्रकाशिकया व्याख्यानमुद्रिकया स्पृष्टजन्माभ्यासेनाप्यन्यसूरयः भवद्भिरेतावदपि सादृश्यं न भजेरन्निति शिष्यान् प्रतिगणनास्तचक्रमिव प्रकाशयंतं जानुभागनियंत्रितयोगपट्टिकया व्यत्यस्तचरणतया तपनीयवेणुकाण्डघटितमिव सरस्वतीपीठं तं भगवंतं व्यासयोगिनं रभसादासाद्य विश्लथकेशस्तदनंतरं कर्णिकामुकुलचिह्नितकर्णविवरस्कंधावसक्तचर्मकः खर्वपर्वदण्डः कालायसनिर्मितेनेव कर्कशेनातिप्रमाणेन वपुषा लक्ष्यमाणः दौवारिको रचितांजलिरानमय्यपूर्वकायं प्रश्रयेण दूरतः स्थितो व्यजिज्ञपत् ।
स्वामिन् प्रतिभटवादिविजयेषु भगवद्वचोभिः पलायितमिव स्वदेशे गूढं विचरत् सच्छास्त्रं सुत्रामजालस्य, प्राणभूतं मायामतस्य, तत्त्वं व्यामोहकशब्दाभिधेयस्य, भूमिमनृतस्य, दुष्टपक्षं बंधिग्राहमिव गृहीत्वा शुकनीडाकारायां पुस्तिकायामाबध्य विद्याधरपात्रनामा कलिंगाधिपतिः कैश्चिदहंयुभिः विपश्चिद्भिः प्रबलितोत्साहो भगवते व्यासयोगिने प्रदर्शनीयो दुस्तरयुक्तिभिस्सह विस्तारितोऽयं महान् ग्रंथ इति स्वसेनापतिकरे मह्यं प्रैषिषत् । तदवश्यं तमेनं कतिपयैर्दिनैरेव दुर्लंघ्याभिर्वचोयुक्तिभिर्भगवान् शरद्बलाहकमिव झंझाभिश्शकलीकर्तुमर्हतीति पुस्तकां सन्निधौ संदर्शयामास । व्यासतपोनिधिरपि तामादाय रहसि सूचितविमतमतावमतिः पुरस्तादेव भूभृतस्तस्य मुहूर्तमात्रे बह्वीभिरतिवज्ज्रपाताभिरुपरिदूषणानवकाशप्रदायिनीभिर्युक्तिपरांपराभिः शतशः खण्डयित्वा पुनरपि कलिंगाधिपतये झडिति ग्रंथमेनं प्रेषयेति तस्मै भूपतये प्रादात्।
भगवन्निदानीं खलु–
एवंकारं तेन पुरोध : प्रधानेन संप्रार्थ्यमानस्स भगवान् व्यासतपोनिधिः क्षणं विचिंत्य भक्तवत्सलतया करुणामसृणहृदयः सभाजिगमिषया मणिबृसीवरादुदस्थात् ।
उत्थाय स निखिलैस्सामंतमहीपालैर्झडिति सीमंतितोपांतसरणिं नरपतिरात्मानमनुकंपयानुग्रहीतुमापतंतं, कमलबंधुभवनवापिकासतीर्थमिव कनकचतुरंतयानपरार्ध्यमध्यमध्यासीनं, कालांजनरसनिर्णेजनसंस्क्रियासमुन्मिषिताक्षरमणिवेदिकायां करकमलमधुपधोरणिकायामिव पुस्तकविभागरेखायां निभृतनिक्षिप्तचक्षुषं नासिकानालभागप्रतिफलितेनेव नयनयुगलेन स्वच्छतरोपलोचनगोलकेनानुमितवार्धकदशातिशयं धर्मशास्त्रभूषकवरवालहस्तेनेव धवलचामरिकायुगलेन पार्श्वतः परिवीज्यमानं, वैदिकसरणीनर्तनचरणमणिमंजीरशिंजितैरिव पुरतस्सरै: कनकतालध्वनिभिस्सुरपथकटाहं तुंदिलयंतं, मध्वमुनीन्द्रप्रकरणैरिव मूर्तिमद्भिः शिष्यैर्ब्रह्मसंघैरासेव्यमानपरिसरं तं भगवंतं यतिकुंजरं सरभसमुपसृत्य तच्चरणनखमणिकिरणराजिघ्रामग्रिमभागेन किरीटिनामहतीमनन्यसुलभां धन्यतामाजहार ।
तदनु सकलदिङ्मुखमुखरीकरणनिपुणताधुर्येषु मङ्गलतूर्येषु भक्तिविनयपरमानन्दकन्दलितसुहृदयेषु राजनिचयेषु, समापितसकलसंविधानसंपादकृत्येषु अमात्यभृत्येषु, निरंतरोद्धुष्यस्वस्त्ययनसूक्तपदवीसमापितेषु पुरोहितेषु, निरवद्यविद्यावैभवश्लाघाकंपमानशिरस्सु सुमनस्सु, परिसरपापठ्यमाननानावादविजयबिरुदावलिपक्ष्मलितचाटुप्रपञ्चेषु कविसंचयेषु, आकौमारचरितारंभगंभीरयशस्तुतिकृतकेलिकेषु विस्मयस्मितपक्ष्मपुटलोचनेषु पौरजनपदेषु, स किल कृष्णमहीपालः स्वयमेव करकमलेनादाय कनककुंभमिमं भगवंतं व्यासतापसमादरान्मणिभिरभिषेक्तुमारभत ।
तत्र भगवानर्थसरणिलङ्घनजंघालान्युपादानानीव तेजसां त्रयाणाम्, असदृशस्वतेजोबिभिक्षिषया क्ष्मातलमापतितानि सतारकदं बानीव ग्रहनिकुरंबाणि, पुष्पाणीव भूपतिभक्तिविमललतायास्स्फुलिङ्गानीव निजतपस्तनूनपातस्समुदंचन्मरीचिप्रपञ्चवञ्चितसभामण्डलमङ्गलमणिदीपिकासमुन्मेषयत्नानि क्षोणीसुरयत्नविश्राणितावशेषाणि तानि राशिं कारयित्वा नानादिशांचलेभ्यस्समागतानां कुण्डलाय तुण्डिराधिपानां, केयूराय केरलानां, हाराय पारशीकानां, मकुटाय लाटानाम्, अंगुलीयकाय कलिङ्गानां, कंकणाय कोंकणानां, निष्का तुरुष्कानां चूडनाय गौडानां, तरलाय चोलानां, काचीगुणाय पाञ्चालानाम् अन्येषामपि भूभुजां वदान्याग्रणीस्स भिक्षुः प्रादिक्षत् ।
एवं समधिगतसपर्याविशेषस्स भगवान् समुत्थाय कनकासनादति प्रगल्भेन करुणारसमन्दरेण मकरन्दनिष्यन्दकरंबितेन अरविंददानेव वीक्षाविशेषेण च सुधामधुरिमांतर्वत्नीभिर्भक्तिरसश्लाघनभारतीभिश्च क्षितिपतिं कृतार्थीकृत्य समधिरूढचतुरंतयानो वाद्यमानानवद्यमङ्गलातो द्यमण्डलानि ध्वानपिचण्डलितब्रह्माण्डभाण्डोदरेण त्वरमाणसामंतनरदेव कुमारकराधिष्ठितशुनासीरतुरगचटुलतरखुरशिखरझर्झरितधरातलविसृमरपरागकदंबजंबालितदिगंतस्तंबेरमकरटकटहेन पुरा प्रधावितदण्डिलोकविशालीकृतालोककोलाहलोद्वेजितश्रवणकुहरसैनिकसंघानुपातेन नयेन धर्म इव साक्षादनुगम्यमानो जनमयीमिव उपहारप्रसूनमयीमिव उपायनमयी मिव अंजलिमयीमिव हर्षमयीमिव भूयसीं राजवीथीपरंपरामतीत्य करधृतकमण्डलुदण्डमण्डनैर्ब्रह्मवादिभिरपरिमितैश्शिष्ययतिकुलैरुपास्यमानः प्रतिहारपरिसरं महांतं महाश्रममशिश्रियत् ।
ततः
किं बहुना ।
तस्मिन् जलनिधिवेलावधिं वसुमतीवलयं लीलया छत्र सति केयूरस्य निरपायचतुरुपाये श्रीमदच्युतदेवराये ।
तत्र स महीपतिर्भगवंतं यतिमघवंतं नमस्कृत्य विदांवरपरलोकपथा धिरोहिणीमिव तस्य महतीमाशिषमादरेणादाय प्रयाणे लीलाविषयीकृत-
नन्दनस्य देवकीनन्दनस्य पुनरपि स्मारयन्नंबरौक: कदंबानि बहुजन्मसुकृतेन वासववास्तव्यभावमभजत । तदनु तदनुजस्समग्रगुणग्राममौक्तिकमणिगणताम्रपर्णीसैकतायितचेतोऽवकाशश्शुभदिनरणमुखाभिमुखावनीपकविमतावनीपकदंबकनिरवधिविधीयमानदानद्वयी लीलाभिप्रहरीकीलालप्रवाहप्रणीततरंगिणीसहस्रस्वयंग्रहोत्सवसुखभवानुभवचतुरचतुरकृपालवाचालवीचीसूचितनिजभूमिसीमाजलधरलक्षितटिद्घटानि राघाटक्रीडनाडंबरक्षेमंकरमेघंकरसमयस्संततसंतमसनिरंतरसंक्रांतचक्रवालशैलोच्चयपश्चार्धकटकतटपरिसरकासारचिरकालशयालुकैरवकाशायसौखमयबिकाम्यमानयशश्शशिप्रकाशमविष्कृतोपायचतुष्कप्रवणितशुष्कमदतुरुष्कलुष्कराजकचूडापरिष्कारमणिनिष्क्रांतरोचिष्कलापपुष्करित-
चरणपुष्करोधरायुवतीश्वरोमताचारमहीवरोधपारायणपरावनीशपराभावुकपरकामनिराश्रयमाणभगीरथपतिरथनहुषांबरीषमरुत्तनयपरीक्षिदुन्मुखमहिलेदुरंतशातकुंभस्तंभसौभाग्यगभीरिमकुंभलिकायमानभुजाशिखरमंजुलपंजरनिवासगलत्सर्वंसहाशारिको नलिनासनललनाहंसिकासंसेव्यमानवदनकोकनदस्वच्छंदनिष्यंदमानफणितिरसपारणलोलुपकविलोकलोलंबपृथुलभुजबलावलेपसंदीप्तिपूर्वदेवनंदीकरणकांदिशीकपुंरदरपारायणनारायणचरणस्मरणांकूरणपंतूपकरणपकोन्मेष श्रीमदच्युतदेवनृपतिरधिकाधिकां सीमानं नाशितारिरासीमांतमवन्तिदेशमशासीत ।
संखेसंखेलभाजः प्रतिभटपरभूपालकोटीरकोटीवल्गत्खड्गा ... गान्विनोरंचितमय ... त्यक्तां वैर्जातभंगैर्विपुलभुजबलैर्वैरिभिस्ते तु शस्त्रैस्सताधिर्मे पितृमृत्युरिव यंत्रासांत्वानो ... कृपाण्या दोर्वल्लीपदमरणसंप्रतिभटक्ष्माभृत्कीर्तिश्रीराशि बहुलक्षणदयासंपन्नक्षोणीं द्रान् समितिशतधाखंडितभूपयोधिभिः पुनरपि संयोजयति यः ।
तेन राजाधिराजपरमेश्वरेण नरसनरपाल ... परमभागवतविनयवितरणपराक्रमादिभिर्गुणैः पूर्वातिशयालुराश्रीमदच्युतमहाराजेन स भगवान् व्यासतपोनिधिर्विस्रंभजनकमहापूजनविशेषं कंचन कालं पर्यपूज्यत। ततः कदाचन तत्र भगवतो व्यासतापसस्य चित्तानुवर्तकः
प्रियतमशिष्ययूथनाथो दुस्तर ... राशिनाचिकायमान शेमुषीविशेषो द्राधिषु वादगोष्ठीपराजित परानुष्ठितचर्वणविधिपरिणकिरणमणिस्फुटित च ... लसुधाद्रवालेपायितवितरणयशःप्रकाशस्वयंवरपतिस्सुधानताया विहारभूमिर्विनयस्येव जननोवेदस्य भारत ... परिज्ञानस्य सहचर ... स्साहित्यलक्ष्म्याः शाणोपलस्समाधिरत्नस्य वंशकांडो माधवभक्तिमुक्ताया: निर्व्याजपरोपकारपारायणः नारायणयतिः क्षीरकल्लोलितकल्लोलमल्लं मल्लपरंपराक्षालिकाकेलिलालितोपशल्येकगिरिशेखरमुररिपुमुखकमलवपापरिमलगर्वललितैरसहायसहकारमूलवासरसिकवलयांकपद ... रुहारविरहमाणसुरसरिद्रुमनिशिकरनिर्वर्तितहाराभरणप्रयोजनैः काञ्चीपुरगंधवहस्तनंधयैरपजितोपवनतरुमण्डलैर्मण्डितजनपदमण्डने सकलागमकलाव्यापृतिकुशलकोविदकलानिराकृतद्रुहिणपुरंदराहं कारे श्रीमति गोविंदतीर्थपुरनामनिर्मिताग्रहारे वास्तव्यकुटुम्बिने महोत्सेधवत्सकुलवेतण्डघंटामये सोमनाथकवये शिष्यमुखेन प्रविलसदावर्तमिव करुणापय: प्रवाहस्य, कनकताटंकमिव क्षेमाधिदेवतायाः, परिपूजनीयमाशी : पत्रं प्राहिणोत् । ... अथ विविधमहाराजलोक विशेषपूजनप्रकटितपाण्डित्यमहिमभार एव नानादेशसंचरमाणान्निवृत्तमात्रो महामणिमण्टपमध्यभागाधिरूढः परिसरवर्तिनो बहुश्रुत्य परिणतरसिकभावभाज: कोविदकुंजरान् स्वेन कृतं नाटकप्रकरणं श्रावयन् स सोमनाथकविरपि शुभंयौ दिने तेन महापुरुषेण गुरुशिष्येण प्रतिपादितं तदाशी : पत्रं सबहुमानमादाय स्वयमेव वाचयन् वाचयित्वा कदाचन विदग्धैः नानादेशादागतैर्व्याकरणनैपुणीसमुद्वहीकृतफणिनायकाचार्यैर्विविधालंकारपद्धतिमर्मज्ञताभारवैवधिकैश्शिष्यैर्विद्वद्भिः परितस्समुपास्यमानस्य तत्रभवतः स्वामिनस्सन्निधौ प्रासंगिकेन पथा, सति गणने वः कविकेसरिणां विशेषेण भगवत: श्रवणसरणिमवतारिताऽभूत्तावकीना वैदग्धी । तस्मादालोकनेनामिघलक्षतक्षतस्वामिनश्चरणकमलं स्वेन
भवता त्वरितमागंतव्यमित्येतावंतं गुरुलेखासिद्धांतनेदीयसां विदुषां निवेद्य मोदमानेन मनसा चिंतामेवमतनिष्ट । अहो वाचामगोचरशिष्यपरमाणौ मयि नारायणतपोनिधेर्महानयं वात्सल्यभारः । इदं खलु महापुरुषताया रूपम्। यदसन्निधानेऽपि महतां सभासमक्षमपरजनकौशले यस्य महितं यानमुद्घटनम् । नैसर्गिकी खल्वेतादृशी प्रक्रिया महाप्रकाशस्य पुरुषस्याप्यनिमित्ताऽप्यविस्मयनीया खलु जगदाह्लादनकार्मठीसुधांशोः । निस्सहा अपि महांतस्समाधेरपि परोपकारमेव खलु परमाचारं विदंतीति ।
तत्र सपरिच्छेदैः कतिपयैरनुगम्यमानः संगजसार्वलौकिककीर्तिकेतककलिकाप्रवर्तितानपायप्रावृषेण्यसंपदवतारस्वप्नसमयप्रकटितसमग्रसन्निधानप्रसादवेदः प्रधानावरोधविश्राणितमणिकेयूरभूषणधारणसमेधमानचतुर्विधकवितावनिताखण्डपाण्डितीशाश्वतशिबिकाधिरूढः प्रतिभटटंकपाटनपुटत ... दुर्वादवावदूकतावीरुधुपघ्नीकृतधिषणाहंकारो नैसर्गिकानन्यसुलभसौजन्यसंवहनगुलिकासमार्जितहृदयासकसुवांति लोकलालितचरितसोमनाथकविसुधाधिदेवताशिरः कम्पनसंपादन कार्मठीधुरीणमाधुरीतिलकितफणितिभिरवतंसितरसनांचलाभ्यां स्वप्रतिबिंबाभ्यामिव शुभगुणाभिजाताभ्यां कविभ्यां साकं प्रश्रयेण नमस्कृतः पूर्वं तन्नारायणयोगिपुंगवं पुरोधाय व्यासतपोधनस्य विश्वपावनं मठद्वारमुपा सीदत् । तावत्स नारायणयतिः प्रथमतः प्रविश्य तस्मै भगवते व्यासतापसाय सविनयं व्यजिज्ञपत् । स्वामिन् भगवदनुकम्पनीयशिष्य-
कुलावतंसश्चतुरशीतिलेखनिनिरंतरविलेखनक्रियाक्षममुज्जृंभणवाग्गुंभनवैभवस्य तादृशस्सोमनाथकविर्भवदीयचरणसरसीरुहसिषेविषया समागतां तेवसतः न्ययुंजं तत्सेवायै भगवत्पदोदवसदोविद्वन् कवीन्द्रयतिनां मन्तेवसता निवेदितवता स्नेहात्पुरस्कृत्य आनीतः प्रथमं विलोक्य चरणौ व्यासस्य योगीशितुर्दृष्टः स्वां सफलां व्यधत्त युगलीं श्रीसोमनाथः कविः। यदीयाबिरुदावलिरेवं भुवि जागर्ति। जगति परिभ्रमंति ये लीढालीढव्याकरणैकदेशाकाशलेशावलोकनमात्रादुपजायमानया विकचधिषणया विद्रामवविद्राव्यवहारव्यापारेण समविततचिंतासतापं नृत्तचित्तौ बहुदिवससमाहितैः कतिपयपदैर्गद्यं वा पद्यमपरिसमाप्तमारचय्य बहुप्रबंधकर्तारवाश्रुप्रसरेण पामरान् भ्रामयंतं रीतिवृद्धाभ्रमातं दधाना विलसितप्रतिभां सभां विदुषां प्रविश्य साहसादायपाकैश्शोकैर्मुखरमुखद्राकुश्लाघयद्भिरिव शिरः कम्पेन परंपरमिंगितज्ञैरधिकैः पाणिनीयैविडंबमानास्तु शब्दनवमालिकाकवयः-
इति यत्पितामहस्य सकलभूतलप्रतीतसप्तविंशतिनाटकप्रकरणप्रबंधमणिदर्पणप्रतिबिंबितवाग्देवतानुरागस्य षड्दर्शनीप्राड्विवाकस्य समनुष्ठितसदाचारसंप्राणितसकल स्मृतिवचनाभिधेयस्य यज्ववरभास्करपौत्रस्य देवराजसोमपीथिकुमारस्य भट्टगयामूर्तिभास्करस्य जगद्विजयपद्य मिदमेव सूचयते-
यज्जननी पितामहः कालमेघाध्वरिपुत्रं निर्विद्यतादूयमानतातचरणमनः प्रमोदविषयद्वात्रिंशद्वर्षदेशीयोऽपि मानवतामग्रेसरो विविक्तसौधतल धूल्यक्षरपरिचयादारभ्य सद्य एव सर्वश्रुतिसागरपारदृश्वत्वमादिश्यपृथग्विधसप्ततंतुक्रियाप्रबंधपरितर्पितैरमरगणैः अगणेधिकृतेनाखण्डश्चन्द्रमसाराकाश्चकरनिशिदिनिन्मिकलाः । तादृशस्स कविवराभ्यामवरजाभ्यामलंकृतपार्श्वभागमुपसृत्य सरभसं नवचित्रकंबलशेखरितशिखरभागे महास्थानमंटपमणिवेदितले निषेदिवान् स्वकर्तृकाणि शास्त्रप्रमेयजालानि समंतादुपन्यसद्भिः शिष्यवद्भिर्वालखिल्यैर्वासराधिकमिव वर्धयतोपकंठं शुचिमतिर्धनवीरतुंदिभेन कुरुविंदमणिकन्दलसंदानितेन तीर्थनारायणेन वदनरामणीयकपरीक्षिततया सेवितुं ससंभ्रमवात्सल्यः मकरन्दपूरितेन नलिनेनेव देदीप्यमानपार्श्वप्रदेशः प्ररोहितानुरागभारेणेव लोहितेन समागतेन सरस्वतीसरित्तरङ्गेणेव कोमलेन काषायवसनखण्डे समालिङ्गितवपुषं विकासविशेषप्रकाशितेन निरतिशयकरुणाप्रसादेन विलोचनेन महांतं वात्सल्यभारममर्यादयंतं भगवंतं व्यासयतिकेसरिणं शतकृत्वश्चरणारविंदयोरमन्दभक्तिरसंदिष्ट । वृद्धाय निजनिदेशाम्रेडनवशेन विहितासनोपवेशं तं कवींद्रं स भगवान् मधुरहसितकिरणकिशोरांकुरतरलिताननया वाचा कुशलमप्राक्षीत् । अये, मेदुरसरसकविताकुटुंबिन् वत्स सोमनाथकवे कारुण्येन कमलासहायस्य वर्धसे किमव्याहतेन मङ्गलेन । इत्थंकारमादरपुरस्सरेण क्षेमानुयोगेन कृत ... तजसेनलाभस्स कविः स्वामिन्भगवतः कटाक्षवीक्षणघटीयंत्रप्रवहितकरु णासलिलधारासेकानुबंधकिसलयितक्षेमारामसीमस्य जनसर्विधभूसंचारगोपि कथंकारं स्मृतिकल्याणेतरकर्णि इति विज्ञाप्य तद्विषयकमिदं पद्यमुदाहरत् ।
आकर्ण्य हर्षमाणेन तेन भगवता श्लाघाशिरः कम्पनैरनितरसुलभैरुपलालितस्स कविः प्रत्यहं प्रदर्शितेषु बहुविधकलावधानपाण्डित्येषु प्रतिपादितैः पारितोषिकविशेषैर्बहुमान्यमानस्तत्रैव वासराणि कतिचिदवात्सीत्। अथ जातुच्चित्रैस्सुरभिलमण्डले गगनपथचंक्रमणलीलया पञ्चषानपनीतघटिकाविभागानखिलमेषसंविधिमशेष इति महतीमा ख्यानिकाममधिरूढस्यागणनीयानुभवैर्योगिभिरंतेवसद्भिस्सनकादिभिस्सरसिजासनस्येव संसेव्यमानस्य नानादिगंतरादुपजिहीर्षया समानीतैरपरवसुमतीपतिभिः प्रणामक्रियाप्रवणितकनकमौलिशिखरमौक्तिकनिकरनिर्विशेषितचरणनखमणिलेखकनकरसपारावारयशोभिरालंकारिकैश्च वाणीनिराकृतपतंजलिप्रायैः पाणिनीयैश्च विवादविनोदवशंवदताचण्डिमकण्डूलजिह्वाप्रह्लीकारमात्रशिक्षितविपक्षपक्षयातिकैर्नैयायिकैश्च निरंतरसप्ततंतुंक्रियासंततिसंततसन्निधापितपुरुहूतपुरोगमसुरनिकरचिरविरहविधुरविबुधयुवतिजनविधूतकर्णावतंसकैश्च नवरसबंधुरबहुलप्रबंधप्रणेतृभावसहजपाण्डित्यैरकुण्ठमतिभिः कण्ठीरवैश्च बाहटवचनानुलोचनविवेचनेन धन्वंतरिज्ञानेयभाग्भिः षभिश्च करबदरायमाण कालत्रितयविज्ञानावज्ञातसुरासुरगुरुमनीषाविशेषैः ज्यौतिषिकैश्च संमुखीक्रियमाणचरणमणिपीठस्य भगवतो व्यासतपोनिधेस्समक्षं तत्कटाक्षवीक्षाप्रसादसूचितानुमतिस्स सोमनाथकविः अनतिसमीपवर्तिनौ परस्परोपमेयसुषुमाकारावतिमधुरशालीनवाग्भिः परतंत्रितसामाजिकश्रवणपुटौ कंबुकण्ठकलकण्ठनामानौ पाठकौ तदीयपावनचरितकोरकितं सकलविबुधगणश्रवणाभरणं निरुदाहरणमुदाहरणमपाठयत् । तदा तदाकर्ण्य भगवान् संमोदवशंवदहदयश्लाघमानानां सर्वेषामपि तेषां सभास्ताराणां ततः कदाचन क्षीरकल्लोलिनीकल्लोलमल्लपरंपरालिक्षालिकाकेलि विलासकलितोपशल्यकरिगिरिमुररिपुमुखकमलवफापरिमलपारणगर्वदुर्ललितैः असहायसहकारमूलवासरसिकैः कव कपर्दिकुहरविहरमाणसुरसरिदूर्मिशीकरारववीचीनि-
र्वर्तितहाराभरणप्रयोजनैः कांचीपुरगंधवाहस्तनंधयैरुपजीवितोपवनमण्डले तुण्डीरजनपदमण्डने सकलागमकलापव्याकृतिकुशलकोविदनिराकृतद्रुहिणपुरंदराहंकारे श्रीमति गोविंदतीर्थपुरनामनिर्मिताग्रहारे महावास्तव्य कुटुंबवत्सकुलवेतण्डघण्टामणिस्वप्नसमयप्रकटितसमग्रसन्निधानप्रसादवेधोंतःपूरिकाविश्राणितमणिकेयूरभूषणधारणसमेधमानचतुर्विधकविताविलासस्स सोमनाथकविस्तस्य भगवतो व्यासयोगीश्वरस्य विश्वपावनमठाश्रमद्वारमुपासीदत् । यत्पिता सकलभुवनप्रतीतसप्तविंशतिनाटकप्रबंधभावमणिदर्पणप्रतिबिंबितवाग्देवतानुरागस्य षड्दर्शनीप्रावि वाकस्य सदाचारसंप्राणित सकलस्मृतिवचनाभिधेयस्य यज्वरवरभास्क रस्य पौत्रस्य देवराजसोमपीथिकुमारस्य भट्टरायमुक्तिभास्करस्य दिग्विजयपद्यमिदं ग्रामानिति पिताजननीपितामहः कालमेघाध्वरिपुत्रनिविद्यतादूयमान तातचरणमनः प्रमुमोदयिषया त्रिंशद्वर्षदेशीयः अजनि ।
श्लोकसूची
85
अथ तस्य
अन्वेष्य
अ
1
अन्तराय
4
अपत्यहीनं
14
36
36
आरब्ध
आनन्दमन्तेवसता
इति प्रकृष्टै
hr
64
76
इ
अधत्त पुण्यैः
26
इत्युक्तो
अभादभीशु
26
इत्युक्तवन्त
अंकादंकं
इति पृष्टो
28
अच्युतोस्य
इत्यूचुषो
29
इतरेतर
अस्मै ततो
38
इतस्तत
अभूतपूर्वा
39
इत्यादि पौरवचनं
22272555
12
23
40
41
48
51
54
अन्यस्य तस्य
41
अथ तस्य
43
अथ चञ्चल
45
उद्यत्सख्या
2
अलङ्कृतानां
54
उत्तरेद्युरुदिते
24
अर्चयन्त
58
उपघ्नशाखी
29
अन्येद्युरेव
71
उपसृत्य
34
अहमहमिक
73
उत्थाय
35
उदंडं
2
आ
आकृष्य
19
आश्वास्य
42
आडम्बरेण
59
आकर्ण्य आसनाद्युपचितं
60
60
22266
ऊर्जस्वलैर्बहु
74
एनं स दृष्ट्वा
38
एवं तेनाभ्यर्चितां
43
86
ज
ॐकाररूपं
29 जित्वैवमेव
52
कनकांबुज
27
तदनुसलिलैः
19
कल्प्यमान
59
तस्योत्तरे
17
कालक्रमात्
25
तत्र द्विपेन्द्र
43
कालांबुदावलि
67
तत्रोदार
49
किसलय
11
कृष्ण भूमिपति
तदनुस
57
77
तत्र व्यराजत
58
कृष्ण कनीय
66
तस्याभीक्ष्णं
63
किंपटैः किंपटी
14
किंवा भूमी
तस्मिन्यतौ
63
60
तत्प्रताप
64
ग
गर्वामि नैव
तस्माद्यते
65
4
गुणेषु नेतुः
तस्मिन्प्रवीराग्र
67
3
गेहे गेहे
42
तस्मिन्नृप
72
गोविन्दतापस
71
तत्र भूपश्शरत्
73
ग्रस्तामाभील
1
तत्र स्फुरन्
73
ग्रामे व्यास
76
तत्रांतरे स
77
ग्रामान् बुक्क
81
तत्तथेत्युदित
25
तस्योदन्तं
50
घंटास्वनो
72
22
तावत्प्रवेशन
69
तावदेश स
45
चलद्गङ्गा
53
चरन्तमिन्दुं चेतोतिर्थिर्भवतु
चेलं नीलाब्ज
29
3232
तावदस्य
40
तुष्यत्रभीष्टां
69
तेऽभिषेक
74
तेजो विशेषा
57
तेषामसौराज
81
तौ दंपती
28
पूर्वमाश्वासितं पुंसां केवल प्रबन्धानां
17
733
तं शनैः
35
प्रमोदभारात
29
तं भक्तिपल्लं
71
प्रच्युतानि
30
तं व्यासभिक्षं
73
प्रापाश्रमादेष
38
त्वगत्तरंग
77
प्रावादुकस्य प्रौढाः स्नातु
61
76
दिग्वेण्ड
76
दृष्ट्वा सुतं
32
बहिर्गतैरंतर
58
द्वारि कृष्ण
69
बालेन तेन
29
द्विजन्मनां
19
बिभ्रद्वंभ्रम्यमाणं
1
भ
धानुष्कवत्तस्य
62
भद्रं किमारण्य
भवतोऽदिगत
नवनीत
5
भविदैष
= = 2
11
11
27
नवनीरद
नाम्नांकयित्वा
20
नृपनल न्यायामृतं
49
5225
भक्त्या स भावये मनसा
75
3
भासामाशासु
2
56
पद्यानां सुकवे
+
भुवि नृप भूयात् भूत्यै भूपस्त्वथो भो भो मत्सर
74
2
69
3
पदार्थस
49
म
परस्परो
61
मणिमानिति
12
पाणिद्वयेन
15
मध्येऽस्य
पुष्यत्कृपाल
15
मणिविरचित
17
88
पुण्याय भूरि
25
87
88
मध्येमार्गं
मध्येदिनं
मन्दारसौरभ्य
54
मा गा विषाद
15
मान्यस्य तस्य मार्गं विलंघित
40
मुक्त्वा फणीं
80
मूलप्रान्ते
42
32753209
वात्सल्येन
वाराशेस्सुतया वादनिपुणै
विनिर्मित
5323
82
30
विकचवदनार
60
विद्यापुरी
विस्सृमर
विहितसकल विलोक्य वाचां
यतीश्वरा
24
वीक्ष्य हिया
यत्राधिवासं
19
यत्तीरवास
वोढुमात्म
76
वैदेशिकानां
यत्रांगनानां
54
वैलक्ष्य
61
यस्यामुदार
53
यावन्तो विषया
व्यासयोगि
3502222-5
63
65
70
19
28
59
65
70
या तुङ्गस्थिर
53
श
यातेषु भूरिषु
38
शतशः प्रणिपत्य
45
योगिनस्तस्य
23
शक्यो जेतुं
12
यां यामतीत्य
72
शत्रूणां शरणं
78
शास्त्रार्णवाः
राज्ञां सभां
74
72
2
स
लाल्येन द्विप
28
स तु नृपति
71
लीलासु
28
सबभार ततो
63
लीलागतैर्यत्र
54
स मान्यचरित
76
लोकालोक
4
समीक्ष्य तं
51
वाणी यशकुर वाणीनाम
28
85
सपटुमतिभिः समयसमुचितो
19
12
सद्यो युक्ति सर्वं सर्वं
51
1
साकं पादूं
21
सार्धं द्विजन्मभ
17
साम्राज्यं
37
सुधापरि
60
सुवा प्रबुद्धभिव
42
सुतमजनयदेषा
26
सुतेन साकं
42
सुरकरमलिनानां सोऽयं चक्रे
37
84
संगृण्हानस्य
1
संफुल्लां
7
संप्रीणितेन
12
संमोदबाष्प
16
संसारावि
18
संप्रेषितेन
59
संभावना
75
संपत्तीस्सकल
संग्रामवर्ष
स्नात्वा स
स्वेन गाढमुप
w ± 2 u J
53
40
78
75
हस्तांभोरुह हर्म्यावलीषु
75
54
क्षोणीवल्लक
62
62
कै कै कै
89
Publications of Dvaita Vedanta Foundation
SANSKRIT/ENGLISH
1. Upanishat Khandartha
Rs. 100
of Sri Raghavendratirtha by Dr. K.B. Archak
2. Brihadaranyakopanishat
Rs. 70
by Dr. B.N.K. Sharma
3. Pramanapaddhati
Rs.120
of Sri Jayatirtha with eight commentaries
with detailed introduction in English by Prof. K.T. Pandurangi
4. Pramanapaddhati (Text only)
Rs. 20
5. Vishnutatvavinirnaya
Rs. 40
with English translation by Prof.K.T. Pandurangi
6. Madhva's Aupanishadam Darshanam
Rs.20
by Dr. B.N.K. Sharma
7. Madhva's Philosophy of the Vishnu Faith
Rs. 75
by Prof. Glasenapp, Translated by S.B. Shrotri
8. Poornapragna Darshana
Rs. 15
Edited by Dr. D.N. Shanbhag
9. Vyasayogicharitam
Rs. 20
Edited by D. Prahladacharya
KANNADA
೧. ದೈತ ವೇದಾಂತ ವಾಹ್ಮಯ ಮತ್ತು ಇತಿಹಾಸ - ಸಂಪುಟ ೧
ಡಾ ॥ ಬಿ.ಎನ್.ಕೆ. ಶರ್ಮಾ, ಅನುವಾದಕರು : ಎಂ.ಕೆ. ಭಾರತೀರಮಣಾಚಾರ್ಯ ೨. ಶ್ರೀಮಧ್ವಾಚಾರ್ಯರ ಜೀವನ ಚರಿತ್ರೆ ಮತ್ತು ಉಪದೇಶವಾಣಿ
ಶ್ರೀ ಸಿ.ಎಮ್. ಪದ್ಮನಾಭಾಚಾರ್ಯರು, ಅನುವಾದಕರು : ಬಾದರಾಯಣಮೂರ್ತಿ
೩. ಶ್ರೀ ಮಧ್ವಾಚಾರ್ಯರ ದೈತ ವೇದಾಂತ ದರ್ಶನ ಎಸ್.ಎನ್. ದಾಸಗುಪ್ತ, ಅನುವಾದಕರು : ಪ್ರೋ. ಆರ್.ಜಿ. ಕುಲಕರ್ಣಿ
Rs.60 Rs.75
ಸಂಪುಟ ೨
Rs.80
Rs.40
೪. ದೈತವಾಹ್ಮಯದ ಕೊಡುಗೆ
Rs.20
ಟಿ.ಪಿ. ರಾಮಚಂದ್ರ, ಅನುವಾದಕರು : ಬಾದರಾಯಣಮೂರ್ತಿ
೫. ದಾಸ ಸಾಹಿತ್ಯದಲ್ಲಿ ಕಾವ್ಯ ಪ್ರತಿಭೆ
Rs.15
ಶ್ರೀಮತಿ ಕೀರ್ತಿ ರಘುರಾಮ್
ದತ್ತಿ ಉಪನ್ಯಾಸಗಳು ಮತ್ತು ಚಿಕ್ಕ ಪುಸ್ತಕಗಳು
೧. ದೇವರು, ಜಗತ್ತು, ಜೀವ ಮತ್ತು ಮೋಕ್ಷ
Rs.10
ಡಾ ॥ ಜಿ.ಎಸ್. ಕುಂದರಗಿ
೨. ದಾಸ ಸಾಹಿತ್ಯದಲ್ಲಿ ದೈತ ಪ್ರಮೇಯಗಳು ಡಾ ॥ ಕೆ.ಎಂ. ಕೃಷ್ಣರಾವ್
೩. ದೈತವೇದಾಂತ ಚಂದ್ರಿಕೆ
ಬಾದರಾಯಣಮೂರ್ತಿ
೪. ಸರ್ವಮೂಲಸಾರ ಸಂಗ್ರಹ
ವಿವಿಧ ವಿದ್ವಾಂಸರುಗಳಿಂದ, ಸಂಪಾದಕರು : ಎನ್. ನಾರಾಯಣರಾಯರು
Rs.10
Rs.10
Rs.10