॥ मलयमारुतः ॥ ॥ प्रथमः स्पन्दः । केन्द्रीय-संकृत विद्यापीठम् तिरुप्पति १९६६ MALAYAMARUTA A collection of minor works in Sanskrit poems, plays, hymns, anthologies etc. Part one Edited by Dr. V. RAGHAVAN Chairman, Central Sanskrit Institute, Tirupati Published by THE CENTRAL SANSKRIT INSTITUTE, TIRUPATI 1966 C Copyright: Kendriya Samskrita Vidya Pitha, Tirupati सर्वेऽधिकाराः स्वायत्तीकृताः Price: Rupees Five मूल्यम् पञ्च रूप्यकाणि - ॥ मलयमारुतः ॥ संस्कृतसाहित्ये विद्यमानानाममुद्रितानां काव्य-रूपक-स्तोत्र-शतक-सुभाषितादीनां लघुग्रन्थानां संग्रहः । प्रथमः स्पन्दः तिरुप्पतिस्थ-केन्द्रीयसंस्कृतविद्यापीठाध्यक्षैः डाक्टर् वे. राघवार्यै: संपादितः तिरुप्पति- केन्द्रीय संस्कृतविद्यापीठेन प्रकाशितः १९६६ PREFACE As early as the study of the greater productions in Sanskrit began, interest in the minor works also arose. Side by side with editing and translating the major texts, early Indologis's thought of bringing to light the short poems, plays, lyrics of love and devotion etc., the laghu kavyas which were in abundance in Sanskrit literature, through collections of these published periodically. The earliest effort in this line seems to be "The Neeti Sunkhulun a collection of minor Niti works, in Bengali script (Serampore Press, 1831). The next is the well-known Kavyasamgraha, a Sanskrit anthology being a collection of best smaller poems in Sanskrit language" brought out by the missionary Dr John Hæberlin (W. Thacker & Co., Calcutta, 1847). In 1850, Giriscandra Vidyaratna brought out the Satakavali (Samkrita Press, Calcutta). In 1869, Dinanatha Nyayaratna re-published Hæberlin's anthologies; and based on the same and with some additions, Jivananda Vidyasagar brought out his Kāvyasaṁgraha in 1872 (2nd edition 1886; 3rd, 1888). Bholanatha Mukhopadhyaya compiled the Kāvyaratnasārasamgraha in 1876 (Kavitāratnākara Press, Calcutta). > (6 The above ventures were from Calcutta. In Bombay, the first efiort in this direction was the Kavyakalāpa (Ganpat Krishnaji's Press, 1864). From the Gopal Narayan Co.'s Press, Bombay, appeared in 1887-1891 the series of minor works called the Grantharatnamālā. But the best known of all such serial publications of collections of minor works is the Kavyamālā Gucchakas of the Nirnaya Sagar Press, Bombay, of which fourteen parts appeared, offering in all 131 works. The Pandit (Käsi-vidyā-sudhānidhi), Banaras, started in 1866, presented some shorter texts but it concentrated on Sastraic works and longer treatises. Serial publications of critical editions of larger treatises were started in many centres in India and in fact that was one of the main forms that Sanskrit studies and research took at the turn of the present century and during its early decades. After the last part of the Kavyamala Gucchakas in 1906, no sustained attention was bestowed on this line of work. This was also the time when new collections of Sanskrit manuscripts were being organised in Universities and Oriental Institutes, all of which threw up an enormous amount of minor poems, playlets, hymns, centuries of lyrics and reflective verses, short texts on poetics, prosody etc. Histories of Sanskrit literature which were written could not know all this continuous output in Sanskrit through the centuries and most of them confined their accounts to the period before the 12th or 13th century, with brief mention of stray or select works of the later centuries. I had been advocating for long that Sanskrit manuscript libraries, in addition to their series of major Text-editions, should run their own Bulletins and publish therein the minor works in their collections. The Trivandrum (now Kerala) University Manuscripts Library, with which I had some association, adopted the suggestion and upto this day, the journal of this Library, the only one to keep to this plan so far, has been able to bring to light a considerable number of poems, plays, hymns etc. written by authors who flourished in Kerala or were patronised by the different royal houses in Kerala. The Sanskrit Commission appointed by the Government of India devoted much attention to the question of manuscripts and their publication. The Central Sanskrit Institute (Kendriya Samskrita Vidyapitha), Tirupati, which is born out of the Commission's Repo:t, has naturally the responsibility to carry out as many as possible of the Commission's recommendations coming within the purview of its work. This need to bring to light the large mass of short works lying in manuscripts was mentioned in the outline of work I presented at the first Convocation of the Vidyapeetha, which was addressed by the then Union Education Minister, Dr. K. Shrimali, and later my proposal to the Research Committee of the Institute to edit and bring out for the Institute, for this purpose, a periodical called Malayamāruta was endorsed by the members. The plan of the Malayamãruta is the same as that of the Kavyamālā Gucchakas. Short unpublished works, in the same fields covered by the latter, will be issued here. When more than (vi) one manuscript of a short work, suitable for publishing here, is available, attempts will be made to present a collated, critical text. Bibliographical and historical data on the works and authors will be given very briefly in the footnotes, which may, where needed, include some explanatory notes also on the textual passages. Each issue of the Malayamaruta is appropriately called a Spanda and in this, the inaugural number, nine short works have been offered. The volume opens with a Stotra on Ganapati in one of his rare forms considered especially efficacious. The second is a hymn from Kashmir to the supreme Mother Goddess, Mahārajñi, who is also the presiding deity of art and letters. The Dasaśloki, a poem on the state of Śivādvaita-realisation, is by Vidyacakravarttin, the well-known Śaiva teacher, poet and critic of the 14th century; it is from a manuscript in the Madras Government Oriental Manuscripts Library. The Upadeśašikhāmaņi of Tyagaraja, in the manner of Sankara's Bhaja Govindam, is included next; it is found in the Adyar Library and the Tanjore Maharaja Sarfoji Sarasvati Mahal Library, Tanjore, (Tanjore Descriptive Catalogue, Vol. XIII, No. 1745). The anonymous description of the six seasons Şaḍrutuvarṇana is from the Sarasvati Mahal Library, Tanjore. The Kavitāmṛtakupa of Gauramohana is based on a manuscript in the Madras Government Oriental Manuscripts Library; this compilation is reported to have been printed in Calcutta in 1826. The anonymous anthology of Subhāṣitas called Narabharaṇa is also taken from a manuscript in the Madras Government Oriental Manuscripts Library; the manuscript is defective but the collection contains many popular verses, and shows that, as in certain other branches of Sanskrit literature, in Subhāşita also, which throve on the common man's tongue, a popular form of Sanskrit was in vogue. The Somanāthasataka is by a well-known poet-musicologist; it is full of Ślesa most of which I have explained in the footnotes. The concluding piece based on an unsatisfactory manuscript from Bikaner is the Vibudhamohana, depicting the Vidvad-goşthis held in royal courts, by Harijivana Miśra of the 17th century who specialised in composing Prahasanas; some more of these Prahasanas, the condition of their manuscripts permitting, will be offered in the subsequent issues. (vii) Of these texts, the Mahārājñistava and the Upadesasikhāmaņt are based on more than one manuscript. I would appeal to scholars, especially those who possess private manuscript collections or are working in manuscript libraries, to co-operate in this undertaking and send manuscripts or press-copies of short works for publication in the future numbers of the Malayamāruta. May the fresh vivifying breath of the Malayamāruta bring to light and life the countless creations of the Sanskrit Muse slumbering in the corners of the manuscript libraries and contribute to the fuller appreciation and enjoyment of her endless expressions of beauty and profundity. Sivaratri V. RAGHAVAN आमुखम् संस्कृतसरस्वत्याः समुन्मेषो विकासः प्रभावश्च न केवलं उद्ग्रन्थेषु, महाकाव्यादिषु, अन्यासु विस्तृतासु रचनासु, किन्तु लघुषु ग्रन्थेषु, खण्डकाव्येषु, शतकेषु, स्तुतिषु, सुभाषितेषु, भाणप्रहसनप्रेक्षणकादिषु च दृश्यते । प्राचीनेऽपि काले महाकविप्रतिभाभिः खण्डकाव्येष्वपि लीलायितम् । भर्तृहर्यमरुमयूरादीनां शतकानि प्रसिद्धान्येव । अर्वाचीने तु काले कवीनां संरम्भः विशिष्य खण्डकाव्येषु बहुधा प्रचक्राम। अद्यतने काले संस्कृतपरिशीलकानां महाग्रन्थानां प्रकाशने यावान् संरम्भ आदितो बभूव, तावान् आदित एव जजागार लघुकाव्यानां संकलने समास्वादने च। हेबर्लिन्-विद्यासागरप्रभृतिभिः संपादिताः काव्यसङ्ग्रहाः गतशताब्द्या मध्ये उत्तरार्धे च कल्कत्तानगरीतः प्रकाशिताः । पश्चान्मुम्बापुर्यां प्रादुर्बभूवतुः ग्रन्थरत्नमाला, काव्यमाला गुच्छकरूपा च । संस्कृतविदुषां साहित्यरसिकानां च सुपरिचिता एव काव्यमालागुच्छकाः यत्र १३१ लघुग्रन्था मुद्रिताः । काव्यमालागुच्छकानां चतुर्दशो भाग: १९०६ - तमे वर्षे प्रकटितः । तदनन्तरमेतादृशं लघुग्रन्थप्रकाशनकार्यं विच्छिन्नमेव बभूव तत्र कस्यापि श्रद्धा नोदियाय । अस्मिन्नेव समये हस्तलिखितमातृकानां मार्गणं, सञ्चयश्च भारते तत्र तत्र केन्द्रे प्रावर्तित । बृहतां ग्रन्थानां बहुकोशसंवादसंशोधनपूर्वं संस्करणं प्रकाशनं च संस्कृतोद्योगिनां मुख्यप्रवृत्तितया स्त्यायते स्म । किन्तु लघवो ग्रन्थाः परःशतमगणिता मातृकास्वेव शेरते स्म । कचित् हस्तलिखितकोशागारनिर्वाहकैः कैश्चित् लघुग्रन्थप्रकाशनार्थ प्रयत्न उपात्तः, यथा केरलेषु अनन्तशयनक्षेत्रे । केन्द्रशासननियोजितेन संस्कृतायोगेन विचारितेषु विषयेषु अयमप्यन्यतमः यदस्य महतो हस्तलिखितग्रन्थराशेः प्रकाशनार्थं प्रयत्नविशेषः कार्य इति । आयोगापत्यभूतेन तिरुप्पति-केन्द्रीय-संस्कृत-विद्यापीठेन आयोगनिर्दिष्टानि संस्कृताभिवृद्धिकार्याणि यावत्संभवं यावच्छवयं निर्वर्तनीयानि । एवं च विद्यापीठस्य यः प्रथमः समावर्तनमहोत्सवोऽभूत् यत्र तदानींतनकेन्द्रीय शिक्षामन्त्रिणः डा० श्रीश्रीमालिमहोदयाः सन्निहिताः, तदा विद्यापीठकार्यकलापरूपरेखानिर्देशावसरे (x) इदमपि लघुग्रन्थप्रकाशनकार्यं सूचितम् । तदर्थ 'मलयमारुत' - नामा कश्चन काव्यमालागुच्छकानुसारी तदातदा प्रकाश्यमानः संग्रहो मया केन्द्रीय विद्यापीठद्वारा संपिपादयिषित इति सदस्येभ्यो निवेदितं, तच्च तैरनुमोदितम् । तस्य 'मलयमारुतस्य' अयं प्रथमः स्पन्दः विदुषां रसिकानां च हृदयस्पर्शी नूनं तानुत्पुलकयिष्यतीति विश्वसिमि । काव्यमालागुच्छकेषु या रीतिरनुसृता सैव अस्मिन् मलयमारुतेऽनुसरिप्यते । खण्डकाव्य-लघुरूपक-शतक - स्तोत्र - सुभाषितप्रायं संस्कृतसाहित्यजातमत्र प्रकाशयिष्यते । यत्र कस्यापि लघुग्रन्थस्य एकाधिका: मातृका: सुलभाः, तत्र मातृकासंवादपुरस्सरं स लघुग्रन्थः सम्यक्संशोध्य मुद्रापयिष्यते । ग्रन्थतत्कर्तृविषये ज्ञायते चेद्द्वृत्तान्त:, सः अत्यन्तं संग्रहेण दास्यते । एवमेव च तत्र तत्र ग्रन्थपङ्क्तिवैशद्यार्थमपेक्षिता लघ्व्यः टिप्पण्यश्च । अस्मिन् प्रथमे स्पन्दे नव लघुग्रन्था उपहृताः । यथोचितं वरप्रसादिनः 'उच्छिष्टगणपतेः' 'स्तवेन' समारम्भः । तदनन्तरं वागधिष्ठात्र्या 'महाराज्या: ' काश्मीरककृष्णक विकृतं 'स्तोत्रम्' । शिवाद्वैतानुभवशालिनी 'दशश्लोकी' १४शतकीयस्य होय्सलास्थानविदुषो विद्याचक्रवर्तिनः कृतिस्तदनन्तरम् । पश्चात् श्रीशङ्कराचार्यकृतभजगोविन्दप्रतिरूपकतया त्यागराजकविना कृत 'उपदेशशिखा'षडृतुवर्णन 'मज्ञातकर्तृकं तञ्जापुरस्थ -सरस्वतीमहाल- पुस्तकालयात् । गौरमोहनसङ्कलितः 'कवितामृतकूप:' मद्रपुरराजकीय हस्तलिखितकोशागारस्थां 'मातृकामालम्ब्य मुद्रितः; अयं सार्धशतकवर्षेभ्यः पूर्वं कलकत्तानगरे मुद्रित इति श्रूयते । 'नराभरण'-नामा सुभाषितसंग्रहः पूर्वोद्दिष्टपुस्तकालयस्थमातृकातः उद्धृतः । 'सोमनाथशतकं' सङ्गीतलक्षणविंदा कविना सोमनाथेन विरचितं मणिः' । सदुपदेशपरमन्ते भगवद्भक्तिपरं च । अन्ते सप्तदशशतकीयेन जयपुरास्थानकविना हरिजीवनमिश्रेण विरचितेषु पञ्चषेषु प्रहसनप्रायेषु एकाङ्करूपकेषु एकं 'विबुधमोहनं' नाम, यत्र तत्तच्छास्त्रसिद्धान्तचर्चापूर्वे साहित्यविद्यायाः पारम्यं प्रतिपाद्यते । एषु महाराज्ञीस्तोत्रस्य, उपदेशशिखामणेश्च आघारतया मातृकात्रयं मातृकाद्वयं चोपात्तम् । (zl) मलयमारुतस्य भाविषु स्पन्देषु प्रकाशनार्थं विदुषां रसिकानां हस्तलिखित- मातृकालयस्थानां च सुहृदां सहयोगः प्रार्थ्यते । खण्डकाव्यादिलघुग्रन्थानद्या- वध्यमुद्रितान् प्रेष्य समारम्भमिममविच्छिन्नाभिवृद्धिसंपादनेन सफलयन्तु ते । मलयमारुतस्य स्पन्दैरुत्प्राणिता संतसाहिती अप्रकाशशिशिरजडीभावमुत्सृज्य, मन्ये, स्वीयैः अपर्याप्तैरासेचनकैः विभ्रमैः भावैश्च सहृदयानानन्दयिष्यति ॥ स्कृ वे. राघवः महाशिवरात्रिः । १८-२-६६ १. अनुक्रमणिका श्री- उच्छिष्टगणपतिमन्त्रमातृका स्तव: २. ३. श्रीविद्याचक्रवत्तिविरचिता दशश्लोकी ४. श्रीत्यागराजविरचितः उपदेश शिखामणिः ५. षडृतवर्णनम् ६. श्रीगौरमोहनेन संकलितं कवितामृतकूपम् पण्डित कृष्णकेन विरचितं श्री महाराज्ञीस्तोत्रम् नराभरणम् ८. सोमनाथकृतं सोमनाथशतकम् ९. हरिजीवनमिश्रकृतं विबुधमोहनं प्रहसनम् ... ... ... ... ... पृष्ठम् ९-२१ २२-२४ २५-२७ २८-३३ ३४-४६ ४७-८३ ८४-११२ ११३-१२७ ॥ श्रीः ॥ ॥ मलयमारुतः ॥ ॥ ॥ प्रथमः स्पन्दः ॥ ॥ श्री उच्छिष्टगणपतिमन्त्रमातृकास्तवः ॥ १ ओंकारशुक्तिकान्तर्मुक्तामणिमाणवादिनिर्मुक्तम् । ओडयाणपीठमध्यग- मुच्छिष्टगणेशमाश्रयाम्यनिशम् ॥ १ ॥ हरिहरसरसिरुहासनसर्गत्रयहेतुमद्वयस्फूर्तिम् । हालामदाट्टहासं हस्तिमुख नौमि हंसमन्त्रार्थम् ॥ २ ॥ स्तिमितान्तःकरणेभ्यः शमिताहंताविकारवृत्तिभ्यः । अमितैश्वर्यदमनिशं निमिषध्यानान्नमामि गणनाथम् ॥ ३ ॥ अडयार्- कोशागारस्थमातृकात: । २ ॥ मलयमारुतः ॥ मुग्धेन्दुमुद्रितालिकमुन्नतकोटीरमूर्जितौदार्यम् । मुनिजनमनोविनोदन- साधनमाराधयामि गणनाथम् ॥ ४ ॥ खाटीकदम्बकल्पितपाटीरमुखोपचारसंतुष्टम् । घोटीसमानघार्टी कवितां तन्वानमन्वहं नौमि ॥ ५ ॥ यक्षाधिराजपूजितपादुकमा कल्पिता खिलैश्वर्यम् । उक्षारूढकुमारं शिक्षाकरमाश्रयामि शत्रूणाम् ॥ ६ ॥ लम्बितविश्वविलासं लङ्गेयतरशासनं पराकारम् । ललनालंकृतवपुषं लम्बोदरमाश्रयामि लक्ष्यार्थम् ॥ ७ ॥ बोधाकुरालवालं बाधाकरमाग्रहस्य दुष्टानाम् । मेधाविधानसाधन- माधाय नमामि वारणास्यमहम् ॥ ८ ॥ १. खे अटन्तीति खाटय : दिव्यस्त्रियः । श्लोकोऽयं 'चेटीभवन्' इत्यम्बाष्टकस् श्रोकमनुकरोति । ● दरहासभासमानं दर्वीकरनिकरकल्पिताकल्पम् । दयमानमानतेषु द्विरदाननमानमामि गणनाथम् ॥ ९ ॥ रागद्वेषविहीनै- राराधितमात्मभावसंसिद्धैः । राजीवलोचनाद्यै- रनिशं प्रणमामि वारणास्यमहम् ॥ १० ॥ यजनादिकर्मफलदं यजुराद्याम्नायसारभूतार्थम् । यावकरसारुणाभं योगीश्वरमाश्रयामि गणनाथम् ॥ ११ ॥ उष्णांशुपावकेन्दु- प्रकरप्रौढप्रकाशपारम्यम् । ऊरीकृतोर्ध्वमाया- विन्यासमहं नमामि गणनाथम् ॥ १२ ॥ छित्त्वाणवायुपाधीन् भित्त्वैव ग्रन्थिजालमुन्मील्य । गत्वा खात्मसरोजं तत्त्वार्थमहं नमामि गणनाथम् ॥ १३ ॥ [^१] ष्टापदमपूर्वमद्भुत - मुच्छ्रितमनिशं ददानमीशानम् । जगतः स्वतन्त्रमाद्यं जनिमृतिरहितं नमामि गणनाथम् ॥ १४ ॥ यमनियमासनमुख्यै- र्योगावयवैरुपेतमात्मानम् । अध्यस्तविश्वलीला- लास्यं कलमास्यमानतोऽस्म्यनिशम् ॥ १५ ॥ मधुवैरिसारसासन- मारारिमुखामरालिसंसेव्यम् । मातङ्गाननमनिशं मध्येमार्ताण्डमण्डलं मन्ये ॥ १६ ॥ हार्दान्धकारहंसं [^२] निहतारातिं निरङ्कुशस्फूर्तिम् । नित्यानपाथिनिर्मल- संविन्मात्रं नमामि गणनाथम् ॥ १७ ॥ त्मान्ताकारपदेन [^३] प्रतिपाद्यार्थं परात्परं पुरुषम् । पश्याम्यहं पुराणं वारगवदनं वरेण्यमरुणाभम् ॥ १८ ॥ [^१] अ - पूर्व ष्टापदम् अष्टापदं, सुवर्णम् । [^२] सूर्यम् । [^३] आत्मपदेन । ॥ श्री उच्छिष्टगणपति मन्त्रमा तृकास्तवः ॥ नेतारमात्मरूपं नामादिविकारभेदनिर्मुक्तम् । वेतण्डास्यं वरप्रदं नौमि ॥ १९ ॥ नादान्तनादरूपं आन्तरपथप्रविष्ठैः शिष्टैरष्टाङ्गयोगसंसिद्धैः । आराधिताविपङ्कज मनिशमनीशं गणेशमहमीक्षे ॥ २० ॥ क्नोमित्यक्षरलक्ष्यं कोकनदच्छायकोमलाकारम् । क्रोडीकृत खिलार्थ कलये कलमास्यमानतः सततम् ॥ २१ ॥ ह्रींकारगहरोदरहर्यक्षाध्यक्षमक्षरं त्र्यक्षम् । भक्तकृतपक्षपातं भगवन्तमहं भजामि कलभास्यम् ॥ २२ ॥ श्रींकारशर्करान्तर्मधुरिमगरिमाणमाणवाविष्ठैः । परमाद्वैतं प्रणौमि गणनाथम् ॥ २३ ॥ अधमैरदृश्यमेकं ॥ मलयमारुतः ॥ क्लींकारसारसोद्यन्मकरन्दाखाद पेशलभ्रमरम् । कलभाननं कृपालुं क्लींकारारामकल्पकं कलये ॥ २४ ॥ ग्लौंकारगोपुराग्रस्फूर्जदोघप्रकाशमणिदीपम् । ग्लौंकारकोशखङ्गं गजवदनं भावयामि गुरुमूर्तिम् ॥ २५ ॥ गम्भीरध्वनिमेनं गगनानिलवह्निवारिगोत्राङ्गम् । गजवदनं भावयामि गर्वघ्नम् ॥ २६ ॥ गन्धर्वगीयमानं घेमिति वर्णव्यक्तं घनतरविघ्नौघवारणोद्युक्तम् । घण्टानादविलीना- खिलभुवनं भावयामि कलमास्यम् ॥ २७ ॥ घेंकारघोषभीतस्फुटित ब्रह्माण्डमण्डलोद्दण्डम् । घोरेतर स्वरूपं गजवदनं भावयामि गूढार्थम् ॥ २८ ॥ उन्मत्तमूर्जितश्रिय- मुत्तंसितसामिसोमसुकुमारम् । उचितार्थदानतत्पर- मुपमारहितं नमामि गणनाथम् ॥ २९ ॥ छिन्नाविद्यापारौ- श्चित्तलयोल्लासवासनासक्तैः । गणपतिमहंपदार्थ चिन्मात्रत्वेन भावितं नौमि ॥ ३० ॥ [^१] ष्टान्तैर्वादिभिरेतै- रज्ञातचरित्रमज्ञसंदोहैः । ज्ञानाज्ञानविलक्षण- मनिशं कलभास्यमानतः सत्यम् ॥ ३१ ॥ यदपाङ्गसङ्गवैभव- संपादितसर्वसिद्धिसाम्राज्याः । रुद्रादयोऽपि देवा- स्तमहं ध्यायामि वारणेन्द्रास्यम् ॥ ३२ ॥ स्वात्मानुभूतिरूपं समरसभावप्रभावसंसक्तम् । खातन्त्र्यसिद्धियुक्तं स्वयमेवाहं भजामि कलभास्यम् ॥ ३३ ॥ [^१] ष्टान्तैः दुष्टैः वादिमिरिति योजना । हारायितोरगेन्द्रं हानोपादानहीनसिद्धान्तम् । हत्यादिपातकानां हन्तारं भावयामि हेरम्बम् ॥ ३४ ॥ [^१] मन्त्राक्षरप्रणीतस्तोत्राभिप्रायसारसर्वखम् स्तोत्राभिप्रायसारसर्वस्वम् । यो वेत्ति स स्वभावा- दुच्छिष्टोऽयं गणेश्वरो भवति ॥ ३५ ॥ ॥ इत्युच्छिष्टगणपतिमन्त्रमातृकास्तव: संपूर्णः ॥ [^१] मन्त्रोद्धारः – ओम् हस्तिमुखाय लम्बोदराय उच्छिष्टाय महात्मने आं क्रीं ह्रीं श्रीं क्लीं लौं गं ग्लौं घे घें घें उच्छिष्टाय स्वाहा ॥